TITUS
Ramayana
Part No. 329
Previous part

Chapter: 4 
Adhyāya 4


Verse: 1 


Halfverse: a    tataḥ sa madʰyaṃ gatam aṃśumantaṃ    tataḥ sa madʰyaṃ gatam aṃśumantaṃ
   
tataḥ sa madʰyaṃ gatam aṃśumantaṃ    tataḥ sa madʰyaṃ gatam aṃśumantaṃ / {Gem}
Halfverse: b    
jyotsnāvitānaṃ mahad udvamantam    jyotsnāvitānaṃ mahad udvamantam
   
jyotsnā-vitānaṃ mahad udvamantam    jyotsnā-vitānaṃ mahad udvamantam / {Gem}
Halfverse: c    
dadarśa dʰīmān divi bʰānumantaṃ    dadarśa dʰīmān divi bʰānumantaṃ
   
dadarśa dʰīmān divi bʰānumantaṃ    dadarśa dʰīmān divi bʰānumantaṃ / {Gem}
Halfverse: d    
goṣṭʰe vr̥ṣaṃ mattam iva bʰramantam    goṣṭʰe vr̥ṣaṃ mattam iva bʰramantam
   
goṣṭʰe vr̥ṣaṃ mattam iva bʰramantam    goṣṭʰe vr̥ṣaṃ mattam iva bʰramantam /1/ {Gem}

Verse: 2 
Halfverse: a    
lokasya pāpāni vināśayantaṃ    lokasya pāpāni vināśayantaṃ
   
lokasya pāpāni vināśayantaṃ    lokasya pāpāni vināśayantaṃ / {Gem}
Halfverse: b    
mahodadʰiṃ cāpi samedʰayantam    mahodadʰiṃ cāpi samedʰayantam
   
mahā_udadʰiṃ ca_api samedʰayantam    mahā_udadʰiṃ ca_api samedʰayantam / {Gem}
Halfverse: c    
bʰūtāni sarvāṇi virājayantaṃ    bʰūtāni sarvāṇi virājayantaṃ
   
bʰūtāni sarvāṇi virājayantaṃ    bʰūtāni sarvāṇi virājayantaṃ / {Gem}
Halfverse: d    
dadarśa śītāṃśum atʰābʰiyāntam    dadarśa śītāṃśum atʰābʰiyāntam
   
dadarśa śīta_aṃśum atʰa_abʰiyāntam    dadarśa śīta_aṃśum atʰa_abʰiyāntam /2/ {Gem}

Verse: 3 
Halfverse: a    
bʰāti lakṣmīr bʰuvi mandarastʰā    bʰāti lakṣmīr bʰuvi mandarastʰā
   
bʰāti lakṣmīr bʰuvi mandarastʰā    bʰāti lakṣmīr bʰuvi mandarastʰā / {Gem}
Halfverse: b    
tatʰā pradoṣeṣu ca sāgarastʰā    tatʰā pradoṣeṣu ca sāgarastʰā
   
tatʰā pradoṣeṣu ca sāgarastʰā    tatʰā pradoṣeṣu ca sāgarastʰā / {Gem}
Halfverse: c    
tatʰaiva toyeṣu ca puṣkarastʰā    tatʰaiva toyeṣu ca puṣkarastʰā
   
tatʰaiva toyeṣu ca puṣkarastʰā    tatʰaiva toyeṣu ca puṣkarastʰā / {Gem}
Halfverse: d    
rarāja cāruniśākarastʰā    rarāja cāruniśākarastʰā
   
rarāja cāru-niśā-karastʰā    rarāja cāru-niśā-karastʰā /3/ {Gem}

Verse: 4 
Halfverse: a    
haṃso yatʰā rājatapañjurastʰaḥ    haṃso yatʰā rājatapañjurastʰaḥ
   
haṃso yatʰā rājata-pañjurastʰaḥ    haṃso yatʰā rājata-pañjurastʰaḥ / {Gem}
Halfverse: b    
siṃho yatʰā mandarakandarastʰaḥ    siṃho yatʰā mandarakandarastʰaḥ
   
siṃho yatʰā mandara-kandarastʰaḥ    siṃho yatʰā mandara-kandarastʰaḥ / {Gem}
Halfverse: c    
vīro yatʰā garvitakuñjarastʰaś    vīro yatʰā garvitakuñjarastʰaś
   
vīro yatʰā garvita-kuñjarastʰaś    vīro yatʰā garvita-kuñjarastʰaś / {Gem}
Halfverse: d    
candro 'pi babʰrāja tatʰāmbarastʰaḥ    candro 'pi babʰrāja tatʰāmbarastʰaḥ
   
candro_api babʰrāja tatʰā_ambarastʰaḥ    candro_api babʰrāja tatʰā_ambarastʰaḥ /4/ {Gem}

Verse: 5 
Halfverse: a    
stʰitaḥ kakudmān iva tīkṣṇaśr̥ṅgo    stʰitaḥ kakudmān iva tīkṣṇaśr̥ṅgo
   
stʰitaḥ kakudmān iva tīkṣṇa-śr̥ṅgo    stʰitaḥ kakudmān iva tīkṣṇa-śr̥ṅgo / {Gem}
Halfverse: b    
mahācalaḥ śveta ivoccaśr̥ṅgaḥ    mahācalaḥ śveta ivoccaśr̥ṅgaḥ
   
mahā-calaḥ śveta iva_ucca-śr̥ṅgaḥ    mahā-calaḥ śveta iva_ucca-śr̥ṅgaḥ / {Gem}
Halfverse: c    
hastīva jāmbūnadabaddʰaśr̥ṅgo    hastīva jāmbūnadabaddʰaśr̥ṅgo
   
hastī_iva jāmbūnada-baddʰa-śr̥ṅgo    hastī_iva jāmbūnada-baddʰa-śr̥ṅgo / {Gem}
Halfverse: d    
vibʰāti candraḥ paripūrṇaśr̥ṅgaḥ    vibʰāti candraḥ paripūrṇaśr̥ṅgaḥ
   
vibʰāti candraḥ paripūrṇa-śr̥ṅgaḥ    vibʰāti candraḥ paripūrṇa-śr̥ṅgaḥ /5/ {Gem}

Verse: 6 
Halfverse: a    
prakāśacandrodayanaṣṭadoṣaḥ    prakāśacandrodayanaṣṭadoṣaḥ
   
prakāśa-candra_udaya-naṣṭa-doṣaḥ    prakāśa-candra_udaya-naṣṭa-doṣaḥ / {Gem}
Halfverse: b    
pravr̥ddʰarakṣaḥ piśitāśadoṣaḥ    pravr̥ddʰarakṣaḥ piśitāśadoṣaḥ
   
pravr̥ddʰa-rakṣaḥ piśita_aśa-doṣaḥ    pravr̥ddʰa-rakṣaḥ piśita_aśa-doṣaḥ / {Gem}
Halfverse: c    
rāmābʰirāmeritacittadoṣaḥ    rāmābʰirāmeritacittadoṣaḥ
   
rāma_abʰirāma_īrita-citta-doṣaḥ    rāma_abʰirāma_īrita-citta-doṣaḥ / {Gem}
Halfverse: d    
svargaprakāśo bʰagavān pradoṣaḥ    svargaprakāśo bʰagavān pradoṣaḥ
   
svarga-prakāśo bʰagavān pradoṣaḥ    svarga-prakāśo bʰagavān pradoṣaḥ /6/ {Gem}

Verse: 7 
Halfverse: a    
tantrī svanāḥ karṇasukʰāḥ pravr̥ttāḥ    tantrī svanāḥ karṇasukʰāḥ pravr̥ttāḥ
   
tantrī svanāḥ karṇa-sukʰāḥ pravr̥ttāḥ    tantrī svanāḥ karṇa-sukʰāḥ pravr̥ttāḥ / {Gem}
Halfverse: b    
svapanti nāryaḥ patibʰiḥ suvr̥ttāḥ    svapanti nāryaḥ patibʰiḥ suvr̥ttāḥ
   
svapanti nāryaḥ patibʰiḥ suvr̥ttāḥ    svapanti nāryaḥ patibʰiḥ suvr̥ttāḥ / {Gem}
Halfverse: c    
naktaṃcarāś cāpi tatʰā pravr̥ttā    naktaṃcarāś cāpi tatʰā pravr̥ttā
   
naktaṃ-carāś ca_api tatʰā pravr̥ttā    naktaṃ-carāś ca_api tatʰā pravr̥ttā / {Gem}
Halfverse: d    
vihartum atyadbʰutaraudravr̥ttāḥ    vihartum atyadbʰutaraudravr̥ttāḥ
   
vihartum atyadbʰuta-raudra-vr̥ttāḥ    vihartum atyadbʰuta-raudra-vr̥ttāḥ /7/ {Gem}

Verse: 8 
Halfverse: a    
mattapramattāni samākulāni    mattapramattāni samākulāni
   
matta-pramattāni samākulāni    matta-pramattāni samākulāni / {Gem}
Halfverse: b    
ratʰāśvabʰadrāsanasaṃkulāni    ratʰāśvabʰadrāsanasaṃkulāni
   
ratʰa_aśva-bʰadra_āsana-saṃkulāni    ratʰa_aśva-bʰadra_āsana-saṃkulāni / {Gem}
Halfverse: c    
vīraśriyā cāpi samākulāni    vīraśriyā cāpi samākulāni
   
vīra-śriyā ca_api samākulāni    vīra-śriyā ca_api samākulāni / {Gem}
Halfverse: d    
dadarśa dʰīmān sa kapiḥ kulāni    dadarśa dʰīmān sa kapiḥ kulāni
   
dadarśa dʰīmān sa kapiḥ kulāni    dadarśa dʰīmān sa kapiḥ kulāni /8/ {Gem}

Verse: 9 
Halfverse: a    
parasparaṃ cādʰikam ākṣipanti    parasparaṃ cādʰikam ākṣipanti
   
parasparaṃ ca_adʰikam ākṣipanti    parasparaṃ ca_adʰikam ākṣipanti / {Gem}
Halfverse: b    
bʰujāṃś ca pīnān adʰivikṣipanti    bʰujāṃś ca pīnān adʰivikṣipanti
   
bʰujāṃś ca pīnān adʰivikṣipanti    bʰujāṃś ca pīnān adʰivikṣipanti / {Gem}
Halfverse: c    
mattapralāpān adʰivikṣipanti    mattapralāpān adʰivikṣipanti
   
matta-pralāpān adʰivikṣipanti    matta-pralāpān adʰivikṣipanti / {Gem}
Halfverse: d    
mattāni cānyonyam adʰikṣipanti    mattāni cānyonyam adʰikṣipanti
   
mattāni ca_anyonyam adʰikṣipanti    mattāni ca_anyonyam adʰikṣipanti /9/ {Gem}

Verse: 10 
Halfverse: a    
rakṣāṃsi vakṣāṃsi ca vikṣipanti    rakṣāṃsi vakṣāṃsi ca vikṣipanti
   
rakṣāṃsi vakṣāṃsi ca vikṣipanti    rakṣāṃsi vakṣāṃsi ca vikṣipanti / {Gem}
Halfverse: b    
gātrāṇi kāntāsu ca vikṣipanti    gātrāṇi kāntāsu ca vikṣipanti
   
gātrāṇi kāntāsu ca vikṣipanti    gātrāṇi kāntāsu ca vikṣipanti / {Gem}
Halfverse: c    
dadarśa kāntāś ca samālapanti    dadarśa kāntāś ca samālapanti
   
dadarśa kāntāś ca samālapanti    dadarśa kāntāś ca samālapanti / {Gem}
Halfverse: d    
tatʰāparās tatra punaḥ svapanti    tatʰāparās tatra punaḥ svapanti
   
tatʰā_aparās tatra punaḥ svapanti    tatʰā_aparās tatra punaḥ svapanti /10/ {Gem}

Verse: 11 
Halfverse: a    
mahāgajaiś cāpi tatʰā nadadbʰiḥ    mahāgajaiś cāpi tatʰā nadadbʰiḥ
   
mahā-gajaiś ca_api tatʰā nadadbʰiḥ    mahā-gajaiś ca_api tatʰā nadadbʰiḥ / {Gem}
Halfverse: b    
sūpūjitaiś cāpi tatʰā susadbʰiḥ    sūpūjitaiś cāpi tatʰā susadbʰiḥ
   
sūpūjitaiś ca_api tatʰā susadbʰiḥ    sūpūjitaiś ca_api tatʰā susadbʰiḥ / {Gem}
Halfverse: c    
rarāja vīraiś ca viniḥśvasadbʰir    rarāja vīraiś ca viniḥśvasadbʰir
   
rarāja vīraiś ca viniḥśvasadbʰir    rarāja vīraiś ca viniḥśvasadbʰir / {Gem}
Halfverse: d    
hrado bʰujaṅgair iva niḥśvasadbʰiḥ    hrado bʰujaṅgair iva niḥśvasadbʰiḥ
   
hrado bʰujaṅgair iva niḥśvasadbʰiḥ    hrado bʰujaṅgair iva niḥśvasadbʰiḥ /11/ {Gem}

Verse: 12 
Halfverse: a    
buddʰipradʰānān rucirābʰidʰānān    buddʰipradʰānān rucirābʰidʰānān
   
buddʰi-pradʰānān rucira_abʰidʰānān    buddʰi-pradʰānān rucira_abʰidʰānān / {Gem}
Halfverse: b    
saṃśraddadʰānāñ jagataḥ pradʰānān    saṃśraddadʰānāñ jagataḥ pradʰānān
   
saṃśraddadʰānān jagataḥ pradʰānān    saṃśraddadʰānān jagataḥ pradʰānān / {Gem}
Halfverse: c    
nānāvidʰānān rucirābʰidʰānān    nānāvidʰānān rucirābʰidʰānān
   
nānā-vidʰānān rucira_abʰidʰānān    nānā-vidʰānān rucira_abʰidʰānān / {Gem}
Halfverse: d    
dadarśa tasyāṃ puri yātudʰānān    dadarśa tasyāṃ puri yātudʰānān
   
dadarśa tasyāṃ puri yātu-dʰānān    dadarśa tasyāṃ puri yātu-dʰānān /12/ {Gem}

Verse: 13 
Halfverse: a    
nananda dr̥ṣṭvā sa ca tān surūpān    nananda dr̥ṣṭvā sa ca tān surūpān
   
nananda dr̥ṣṭvā sa ca tān surūpān    nananda dr̥ṣṭvā sa ca tān surūpān / {Gem}
Halfverse: b    
nānāguṇān ātmaguṇānurūpān    nānāguṇān ātmaguṇānurūpān
   
nānā-guṇān ātma-guṇa_anurūpān    nānā-guṇān ātma-guṇa_anurūpān / {Gem}
Halfverse: c    
vidyotamānān sa ca tān surūpān    vidyotamānān sa ca tān surūpān
   
vidyotamānān sa ca tān surūpān    vidyotamānān sa ca tān surūpān / {Gem}
Halfverse: d    
dadarśa kāṃś cic ca punar virūpān    dadarśa kāṃś cic ca punar virūpān
   
dadarśa kāṃścic ca punar virūpān    dadarśa kāṃścic ca punar virūpān /13/ {Gem}

Verse: 14 
Halfverse: a    
tato varārhāḥ suviśuddʰabʰāvās    tato varārhāḥ suviśuddʰabʰāvās
   
tato vara_arhāḥ suviśuddʰa-bʰāvās    tato vara_arhāḥ suviśuddʰa-bʰāvās / {Gem}
Halfverse: b    
teṣāṃ striyas tatra mahānubʰāvāḥ    teṣāṃ striyas tatra mahānubʰāvāḥ
   
teṣāṃ striyas tatra mahā_anubʰāvāḥ    teṣāṃ striyas tatra mahā_anubʰāvāḥ / {Gem}
Halfverse: c    
priyeṣu pāneṣu ca saktabʰāvā    priyeṣu pāneṣu ca saktabʰāvā
   
priyeṣu pāneṣu ca sakta-bʰāvā    priyeṣu pāneṣu ca sakta-bʰāvā / {Gem}
Halfverse: d    
dadarśa tārā iva suprabʰāvāḥ    dadarśa tārā iva suprabʰāvāḥ
   
dadarśa tārā iva suprabʰāvāḥ    dadarśa tārā iva suprabʰāvāḥ /14/ {Gem}

Verse: 15 
Halfverse: a    
śriyā jvalantīs trapayopagūḍʰā    śriyā jvalantīs trapayopagūḍʰā
   
śriyā jvalantīs trapaya_upagūḍʰā    śriyā jvalantīs trapaya_upagūḍʰā / {Gem}
Halfverse: b    
niśītʰakāle ramaṇopagūḍʰāḥ    niśītʰakāle ramaṇopagūḍʰāḥ
   
niśītʰa-kāle ramaṇa_upagūḍʰāḥ    niśītʰa-kāle ramaṇa_upagūḍʰāḥ / {Gem}
Halfverse: c    
dadarśa kāś cit pramadopagūḍʰā    dadarśa kāś cit pramadopagūḍʰā
   
dadarśa kāścit pramada_upagūḍʰā    dadarśa kāścit pramada_upagūḍʰā / {Gem}
Halfverse: d    
yatʰā vihaṃgāḥ kusumopagūḍāḥ    yatʰā vihaṃgāḥ kusumopagūḍāḥ
   
yatʰā vihaṃgāḥ kusuma_upagūḍāḥ    yatʰā vihaṃgāḥ kusuma_upagūḍāḥ /15/ {Gem}

Verse: 16 
Halfverse: a    
anyāḥ punar harmyatalopaviṣṭās    anyāḥ punar harmyatalopaviṣṭās
   
anyāḥ punar harmya-tala_upaviṣṭās    anyāḥ punar harmya-tala_upaviṣṭās / {Gem}
Halfverse: b    
tatra priyāṅkeṣu sukʰopaviṣṭāḥ    tatra priyāṅkeṣu sukʰopaviṣṭāḥ
   
tatra priya_aṅkeṣu sukʰa_upaviṣṭāḥ    tatra priya_aṅkeṣu sukʰa_upaviṣṭāḥ / {Gem}
Halfverse: c    
bʰartuḥ priyā dʰarmaparā niviṣṭā    bʰartuḥ priyā dʰarmaparā niviṣṭā
   
bʰartuḥ priyā dʰarma-parā niviṣṭā    bʰartuḥ priyā dʰarma-parā niviṣṭā / {Gem}
Halfverse: d    
dadarśa dʰīmān manadābʰiviṣṭāḥ    dadarśa dʰīmān manadābʰiviṣṭāḥ
   
dadarśa dʰīmān manada_abʰiviṣṭāḥ    dadarśa dʰīmān manada_abʰiviṣṭāḥ /16/ {Gem}

Verse: 17 
Halfverse: a    
aprāvr̥tāḥ kāñcanarājivarṇāḥ    aprāvr̥tāḥ kāñcanarājivarṇāḥ
   
aprāvr̥tāḥ kāñcana-rāji-varṇāḥ    aprāvr̥tāḥ kāñcana-rāji-varṇāḥ / {Gem}
Halfverse: b    
kāś cit parārdʰyās tapanīyavarṇāḥ    kāś cit parārdʰyās tapanīyavarṇāḥ
   
kāścit para_ardʰyās tapanīya-varṇāḥ    kāścit para_ardʰyās tapanīya-varṇāḥ / {Gem}
Halfverse: c    
punaś ca kāś cic cʰaśalakṣmavarṇāḥ    punaś ca kāś cic cʰaśalakṣmavarṇāḥ
   
punaś ca kāścit śaśa-lakṣma-varṇāḥ    punaś ca kāścit śaśa-lakṣma-varṇāḥ / {Gem}
Halfverse: d    
kāntaprahīṇā rucirāṅgavarṇāḥ    kāntaprahīṇā rucirāṅgavarṇāḥ
   
kānta-prahīṇā rucira_aṅga-varṇāḥ    kānta-prahīṇā rucira_aṅga-varṇāḥ /17/ {Gem}

Verse: 18 
Halfverse: a    
tataḥ priyān prāpya mano'bʰirāmān    tataḥ priyān prāpya mano'bʰirāmān
   
tataḥ priyān prāpya mano_abʰirāmān    tataḥ priyān prāpya mano_abʰirāmān / {Gem}
Halfverse: b    
suprītiyuktāḥ prasamīkṣya rāmāḥ    suprītiyuktāḥ prasamīkṣya rāmāḥ
   
suprīti-yuktāḥ prasamīkṣya rāmāḥ    suprīti-yuktāḥ prasamīkṣya rāmāḥ / {Gem}
Halfverse: c    
gr̥heṣu hr̥ṣṭāḥ paramābʰirāmā    gr̥heṣu hr̥ṣṭāḥ paramābʰirāmā
   
gr̥heṣu hr̥ṣṭāḥ parama_abʰirāmā    gr̥heṣu hr̥ṣṭāḥ parama_abʰirāmā / {Gem}
Halfverse: d    
haripravīraḥ sa dadarśa rāmāḥ    haripravīraḥ sa dadarśa rāmāḥ
   
hari-pravīraḥ sa dadarśa rāmāḥ    hari-pravīraḥ sa dadarśa rāmāḥ /18/ {Gem}

Verse: 19 
Halfverse: a    
candraprakāśāś ca hi vaktramālā    candraprakāśāś ca hi vaktramālā
   
candra-prakāśāś ca hi vaktra-mālā    candra-prakāśāś ca hi vaktra-mālā / {Gem}
Halfverse: b    
vakrākṣipakṣmāś ca sunetramālāḥ    vakrākṣipakṣmāś ca sunetramālāḥ
   
vakra_akṣi-pakṣmāś ca sunetra-mālāḥ    vakra_akṣi-pakṣmāś ca sunetra-mālāḥ / {Gem}
Halfverse: c    
vibʰūṣaṇānāṃ ca dadarśa mālāḥ    vibʰūṣaṇānāṃ ca dadarśa mālāḥ
   
vibʰūṣaṇānāṃ ca dadarśa mālāḥ    vibʰūṣaṇānāṃ ca dadarśa mālāḥ / {Gem}
Halfverse: d    
śatahradānām iva cārumālāḥ    śatahradānām iva cārumālāḥ
   
śata-hradānām iva cāru-mālāḥ    śata-hradānām iva cāru-mālāḥ /19/ {Gem}

Verse: 20 
Halfverse: a    
na tv eva sītāṃ paramābʰijātāṃ    na tv eva sītāṃ paramābʰijātāṃ
   
na tv eva sītāṃ parama_abʰijātāṃ    na tv eva sītāṃ parama_abʰijātāṃ / {Gem}
Halfverse: b    
patʰi stʰite rājakule prajātām    patʰi stʰite rājakule prajātām
   
patʰi stʰite rāja-kule prajātām    patʰi stʰite rāja-kule prajātām / {Gem}
Halfverse: c    
latāṃ prapʰullām iva sādʰujātāṃ    latāṃ prapʰullām iva sādʰujātāṃ
   
latāṃ prapʰullām iva sādʰu-jātāṃ    latāṃ prapʰullām iva sādʰu-jātāṃ / {Gem}
Halfverse: d    
dadarśa tanvīṃ manasābʰijātām    dadarśa tanvīṃ manasābʰijātām
   
dadarśa tanvīṃ manasā_abʰijātām    dadarśa tanvīṃ manasā_abʰijātām /20/ {Gem}

Verse: 21 
Halfverse: a    
sanātane vartmani saṃniviṣṭāṃ    sanātane vartmani saṃniviṣṭāṃ
   
sanātane vartmani saṃniviṣṭāṃ    sanātane vartmani saṃniviṣṭāṃ / {Gem}
Halfverse: b    
rāmekṣaṇīṃ tāṃ madanābʰiviṣṭām    rāmekṣaṇīṃ tāṃ madanābʰiviṣṭām
   
rāma_īkṣaṇīṃ tāṃ madana_abʰiviṣṭām    rāma_īkṣaṇīṃ tāṃ madana_abʰiviṣṭām / {Gem}
Halfverse: c    
bʰartur manaḥ śrīmad anupraviṣṭāṃ    bʰartur manaḥ śrīmad anupraviṣṭāṃ
   
bʰartur manaḥ śrīmad anupraviṣṭāṃ    bʰartur manaḥ śrīmad anupraviṣṭāṃ / {Gem}
Halfverse: d    
strībʰyo varābʰyaś ca sadā viśiṣṭām    strībʰyo varābʰyaś ca sadā viśiṣṭām
   
strībʰyo varābʰyaś ca sadā viśiṣṭām    strībʰyo varābʰyaś ca sadā viśiṣṭām /21/ {Gem}

Verse: 22 
Halfverse: a    
uṣṇārditāṃ sānusr̥tāsrakaṇṭʰīṃ    uṣṇārditāṃ sānusr̥tāsrakaṇṭʰīṃ
   
uṣṇa_arditāṃ sānusr̥ta_asra-kaṇṭʰīṃ    uṣṇa_arditāṃ sānusr̥ta_asra-kaṇṭʰīṃ / {Gem}
Halfverse: b    
purā varārhottamaniṣkakaṇṭʰīm    purā varārhottamaniṣkakaṇṭʰīm
   
purā vara_arha_uttama-niṣka-kaṇṭʰīm    purā vara_arha_uttama-niṣka-kaṇṭʰīm / {Gem}
Halfverse: c    
sujātapakṣmām abʰiraktakaṇṭʰīṃ    sujātapakṣmām abʰiraktakaṇṭʰīṃ
   
sujāta-pakṣmām abʰiraktakaṇṭʰīṃ    sujāta-pakṣmām abʰiraktakaṇṭʰīṃ / {Gem}
Halfverse: d    
vane pravr̥ttām iva nīlakaṇṭʰīm    vane pravr̥ttām iva nīlakaṇṭʰīm
   
vane pravr̥ttām iva nīla-kaṇṭʰīm    vane pravr̥ttām iva nīla-kaṇṭʰīm /22/ {Gem}

Verse: 23 
Halfverse: a    
avyaktalekʰām iva candralekʰāṃ    avyaktalekʰām iva candralekʰāṃ
   
avyakta-lekʰām iva candra-lekʰāṃ    avyakta-lekʰām iva candra-lekʰāṃ / {Gem}
Halfverse: b    
pāṃsupradigdʰām iva hemalekʰām    pāṃsupradigdʰām iva hemalekʰām
   
pāṃsu-pradigdʰām iva hema-lekʰām    pāṃsu-pradigdʰām iva hema-lekʰām / {Gem}
Halfverse: c    
kṣataprarūḍʰām iva bāṇalekʰāṃ    kṣataprarūḍʰām iva bāṇalekʰāṃ
   
kṣata-prarūḍʰām iva bāṇa-lekʰāṃ    kṣata-prarūḍʰām iva bāṇa-lekʰāṃ / {Gem}
Halfverse: d    
vāyuprabʰinnām iva megʰalekʰām    vāyuprabʰinnām iva megʰalekʰām
   
vāyu-prabʰinnām iva megʰa-lekʰām    vāyu-prabʰinnām iva megʰa-lekʰām /23/ {Gem}

Verse: 24 
Halfverse: a    
sītām apaśyan manujeśvarasya    sītām apaśyan manujeśvarasya
   
sītām apaśyan manuja_īśvarasya    sītām apaśyan manuja_īśvarasya / {Gem}
Halfverse: b    
rāmasya patnīṃ vadatāṃ varasya    rāmasya patnīṃ vadatāṃ varasya
   
rāmasya patnīṃ vadatāṃ varasya    rāmasya patnīṃ vadatāṃ varasya / {Gem}
Halfverse: c    
babʰūva duḥkʰābʰihataś cirasya    babʰūva duḥkʰābʰihataś cirasya
   
babʰūva duḥkʰa_abʰihataś cirasya    babʰūva duḥkʰa_abʰihataś cirasya / {Gem}
Halfverse: d    
plavaṃgamo manda ivācirasya    plavaṃgamo manda ivācirasya
   
plavaṃ-gamo manda iva_acirasya    plavaṃ-gamo manda iva_acirasya /24/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.