TITUS
Ramayana
Part No. 329
Chapter: 4
Adhyāya
4
Verse: 1
Halfverse: a
tataḥ
sa
madʰyaṃ
gatam
aṃśumantaṃ
tataḥ
sa
madʰyaṃ
gatam
aṃśumantaṃ
tataḥ
sa
madʰyaṃ
gatam
aṃśumantaṃ
tataḥ
sa
madʰyaṃ
gatam
aṃśumantaṃ
/
{Gem}
Halfverse: b
jyotsnāvitānaṃ
mahad
udvamantam
jyotsnāvitānaṃ
mahad
udvamantam
jyotsnā-vitānaṃ
mahad
udvamantam
jyotsnā-vitānaṃ
mahad
udvamantam
/
{Gem}
Halfverse: c
dadarśa
dʰīmān
divi
bʰānumantaṃ
dadarśa
dʰīmān
divi
bʰānumantaṃ
dadarśa
dʰīmān
divi
bʰānumantaṃ
dadarśa
dʰīmān
divi
bʰānumantaṃ
/
{Gem}
Halfverse: d
goṣṭʰe
vr̥ṣaṃ
mattam
iva
bʰramantam
goṣṭʰe
vr̥ṣaṃ
mattam
iva
bʰramantam
goṣṭʰe
vr̥ṣaṃ
mattam
iva
bʰramantam
goṣṭʰe
vr̥ṣaṃ
mattam
iva
bʰramantam
/1/
{Gem}
Verse: 2
Halfverse: a
lokasya
pāpāni
vināśayantaṃ
lokasya
pāpāni
vināśayantaṃ
lokasya
pāpāni
vināśayantaṃ
lokasya
pāpāni
vināśayantaṃ
/
{Gem}
Halfverse: b
mahodadʰiṃ
cāpi
samedʰayantam
mahodadʰiṃ
cāpi
samedʰayantam
mahā
_udadʰiṃ
ca
_api
samedʰayantam
mahā
_udadʰiṃ
ca
_api
samedʰayantam
/
{Gem}
Halfverse: c
bʰūtāni
sarvāṇi
virājayantaṃ
bʰūtāni
sarvāṇi
virājayantaṃ
bʰūtāni
sarvāṇi
virājayantaṃ
bʰūtāni
sarvāṇi
virājayantaṃ
/
{Gem}
Halfverse: d
dadarśa
śītāṃśum
atʰābʰiyāntam
dadarśa
śītāṃśum
atʰābʰiyāntam
dadarśa
śīta
_aṃśum
atʰa
_abʰiyāntam
dadarśa
śīta
_aṃśum
atʰa
_abʰiyāntam
/2/
{Gem}
Verse: 3
Halfverse: a
yā
bʰāti
lakṣmīr
bʰuvi
mandarastʰā
yā
bʰāti
lakṣmīr
bʰuvi
mandarastʰā
yā
bʰāti
lakṣmīr
bʰuvi
mandarastʰā
yā
bʰāti
lakṣmīr
bʰuvi
mandarastʰā
/
{Gem}
Halfverse: b
tatʰā
pradoṣeṣu
ca
sāgarastʰā
tatʰā
pradoṣeṣu
ca
sāgarastʰā
tatʰā
pradoṣeṣu
ca
sāgarastʰā
tatʰā
pradoṣeṣu
ca
sāgarastʰā
/
{Gem}
Halfverse: c
tatʰaiva
toyeṣu
ca
puṣkarastʰā
tatʰaiva
toyeṣu
ca
puṣkarastʰā
tatʰaiva
toyeṣu
ca
puṣkarastʰā
tatʰaiva
toyeṣu
ca
puṣkarastʰā
/
{Gem}
Halfverse: d
rarāja
sā
cāruniśākarastʰā
rarāja
sā
cāruniśākarastʰā
rarāja
sā
cāru-niśā-karastʰā
rarāja
sā
cāru-niśā-karastʰā
/3/
{Gem}
Verse: 4
Halfverse: a
haṃso
yatʰā
rājatapañjurastʰaḥ
haṃso
yatʰā
rājatapañjurastʰaḥ
haṃso
yatʰā
rājata-pañjurastʰaḥ
haṃso
yatʰā
rājata-pañjurastʰaḥ
/
{Gem}
Halfverse: b
siṃho
yatʰā
mandarakandarastʰaḥ
siṃho
yatʰā
mandarakandarastʰaḥ
siṃho
yatʰā
mandara-kandarastʰaḥ
siṃho
yatʰā
mandara-kandarastʰaḥ
/
{Gem}
Halfverse: c
vīro
yatʰā
garvitakuñjarastʰaś
vīro
yatʰā
garvitakuñjarastʰaś
vīro
yatʰā
garvita-kuñjarastʰaś
vīro
yatʰā
garvita-kuñjarastʰaś
/
{Gem}
Halfverse: d
candro
'pi
babʰrāja
tatʰāmbarastʰaḥ
candro
'pi
babʰrāja
tatʰāmbarastʰaḥ
candro
_api
babʰrāja
tatʰā
_ambarastʰaḥ
candro
_api
babʰrāja
tatʰā
_ambarastʰaḥ
/4/
{Gem}
Verse: 5
Halfverse: a
stʰitaḥ
kakudmān
iva
tīkṣṇaśr̥ṅgo
stʰitaḥ
kakudmān
iva
tīkṣṇaśr̥ṅgo
stʰitaḥ
kakudmān
iva
tīkṣṇa-śr̥ṅgo
stʰitaḥ
kakudmān
iva
tīkṣṇa-śr̥ṅgo
/
{Gem}
Halfverse: b
mahācalaḥ
śveta
ivoccaśr̥ṅgaḥ
mahācalaḥ
śveta
ivoccaśr̥ṅgaḥ
mahā-calaḥ
śveta
iva
_ucca-śr̥ṅgaḥ
mahā-calaḥ
śveta
iva
_ucca-śr̥ṅgaḥ
/
{Gem}
Halfverse: c
hastīva
jāmbūnadabaddʰaśr̥ṅgo
hastīva
jāmbūnadabaddʰaśr̥ṅgo
hastī
_iva
jāmbūnada-baddʰa-śr̥ṅgo
hastī
_iva
jāmbūnada-baddʰa-śr̥ṅgo
/
{Gem}
Halfverse: d
vibʰāti
candraḥ
paripūrṇaśr̥ṅgaḥ
vibʰāti
candraḥ
paripūrṇaśr̥ṅgaḥ
vibʰāti
candraḥ
paripūrṇa-śr̥ṅgaḥ
vibʰāti
candraḥ
paripūrṇa-śr̥ṅgaḥ
/5/
{Gem}
Verse: 6
Halfverse: a
prakāśacandrodayanaṣṭadoṣaḥ
prakāśacandrodayanaṣṭadoṣaḥ
prakāśa-candra
_udaya-naṣṭa-doṣaḥ
prakāśa-candra
_udaya-naṣṭa-doṣaḥ
/
{Gem}
Halfverse: b
pravr̥ddʰarakṣaḥ
piśitāśadoṣaḥ
pravr̥ddʰarakṣaḥ
piśitāśadoṣaḥ
pravr̥ddʰa-rakṣaḥ
piśita
_aśa-doṣaḥ
pravr̥ddʰa-rakṣaḥ
piśita
_aśa-doṣaḥ
/
{Gem}
Halfverse: c
rāmābʰirāmeritacittadoṣaḥ
rāmābʰirāmeritacittadoṣaḥ
rāma
_abʰirāma
_īrita-citta-doṣaḥ
rāma
_abʰirāma
_īrita-citta-doṣaḥ
/
{Gem}
Halfverse: d
svargaprakāśo
bʰagavān
pradoṣaḥ
svargaprakāśo
bʰagavān
pradoṣaḥ
svarga-prakāśo
bʰagavān
pradoṣaḥ
svarga-prakāśo
bʰagavān
pradoṣaḥ
/6/
{Gem}
Verse: 7
Halfverse: a
tantrī
svanāḥ
karṇasukʰāḥ
pravr̥ttāḥ
tantrī
svanāḥ
karṇasukʰāḥ
pravr̥ttāḥ
tantrī
svanāḥ
karṇa-sukʰāḥ
pravr̥ttāḥ
tantrī
svanāḥ
karṇa-sukʰāḥ
pravr̥ttāḥ
/
{Gem}
Halfverse: b
svapanti
nāryaḥ
patibʰiḥ
suvr̥ttāḥ
svapanti
nāryaḥ
patibʰiḥ
suvr̥ttāḥ
svapanti
nāryaḥ
patibʰiḥ
suvr̥ttāḥ
svapanti
nāryaḥ
patibʰiḥ
suvr̥ttāḥ
/
{Gem}
Halfverse: c
naktaṃcarāś
cāpi
tatʰā
pravr̥ttā
naktaṃcarāś
cāpi
tatʰā
pravr̥ttā
naktaṃ-carāś
ca
_api
tatʰā
pravr̥ttā
naktaṃ-carāś
ca
_api
tatʰā
pravr̥ttā
/
{Gem}
Halfverse: d
vihartum
atyadbʰutaraudravr̥ttāḥ
vihartum
atyadbʰutaraudravr̥ttāḥ
vihartum
atyadbʰuta-raudra-vr̥ttāḥ
vihartum
atyadbʰuta-raudra-vr̥ttāḥ
/7/
{Gem}
Verse: 8
Halfverse: a
mattapramattāni
samākulāni
mattapramattāni
samākulāni
matta-pramattāni
samākulāni
matta-pramattāni
samākulāni
/
{Gem}
Halfverse: b
ratʰāśvabʰadrāsanasaṃkulāni
ratʰāśvabʰadrāsanasaṃkulāni
ratʰa
_aśva-bʰadra
_āsana-saṃkulāni
ratʰa
_aśva-bʰadra
_āsana-saṃkulāni
/
{Gem}
Halfverse: c
vīraśriyā
cāpi
samākulāni
vīraśriyā
cāpi
samākulāni
vīra-śriyā
ca
_api
samākulāni
vīra-śriyā
ca
_api
samākulāni
/
{Gem}
Halfverse: d
dadarśa
dʰīmān
sa
kapiḥ
kulāni
dadarśa
dʰīmān
sa
kapiḥ
kulāni
dadarśa
dʰīmān
sa
kapiḥ
kulāni
dadarśa
dʰīmān
sa
kapiḥ
kulāni
/8/
{Gem}
Verse: 9
Halfverse: a
parasparaṃ
cādʰikam
ākṣipanti
parasparaṃ
cādʰikam
ākṣipanti
parasparaṃ
ca
_adʰikam
ākṣipanti
parasparaṃ
ca
_adʰikam
ākṣipanti
/
{Gem}
Halfverse: b
bʰujāṃś
ca
pīnān
adʰivikṣipanti
bʰujāṃś
ca
pīnān
adʰivikṣipanti
bʰujāṃś
ca
pīnān
adʰivikṣipanti
bʰujāṃś
ca
pīnān
adʰivikṣipanti
/
{Gem}
Halfverse: c
mattapralāpān
adʰivikṣipanti
mattapralāpān
adʰivikṣipanti
matta-pralāpān
adʰivikṣipanti
matta-pralāpān
adʰivikṣipanti
/
{Gem}
Halfverse: d
mattāni
cānyonyam
adʰikṣipanti
mattāni
cānyonyam
adʰikṣipanti
mattāni
ca
_anyonyam
adʰikṣipanti
mattāni
ca
_anyonyam
adʰikṣipanti
/9/
{Gem}
Verse: 10
Halfverse: a
rakṣāṃsi
vakṣāṃsi
ca
vikṣipanti
rakṣāṃsi
vakṣāṃsi
ca
vikṣipanti
rakṣāṃsi
vakṣāṃsi
ca
vikṣipanti
rakṣāṃsi
vakṣāṃsi
ca
vikṣipanti
/
{Gem}
Halfverse: b
gātrāṇi
kāntāsu
ca
vikṣipanti
gātrāṇi
kāntāsu
ca
vikṣipanti
gātrāṇi
kāntāsu
ca
vikṣipanti
gātrāṇi
kāntāsu
ca
vikṣipanti
/
{Gem}
Halfverse: c
dadarśa
kāntāś
ca
samālapanti
dadarśa
kāntāś
ca
samālapanti
dadarśa
kāntāś
ca
samālapanti
dadarśa
kāntāś
ca
samālapanti
/
{Gem}
Halfverse: d
tatʰāparās
tatra
punaḥ
svapanti
tatʰāparās
tatra
punaḥ
svapanti
tatʰā
_aparās
tatra
punaḥ
svapanti
tatʰā
_aparās
tatra
punaḥ
svapanti
/10/
{Gem}
Verse: 11
Halfverse: a
mahāgajaiś
cāpi
tatʰā
nadadbʰiḥ
mahāgajaiś
cāpi
tatʰā
nadadbʰiḥ
mahā-gajaiś
ca
_api
tatʰā
nadadbʰiḥ
mahā-gajaiś
ca
_api
tatʰā
nadadbʰiḥ
/
{Gem}
Halfverse: b
sūpūjitaiś
cāpi
tatʰā
susadbʰiḥ
sūpūjitaiś
cāpi
tatʰā
susadbʰiḥ
sūpūjitaiś
ca
_api
tatʰā
susadbʰiḥ
sūpūjitaiś
ca
_api
tatʰā
susadbʰiḥ
/
{Gem}
Halfverse: c
rarāja
vīraiś
ca
viniḥśvasadbʰir
rarāja
vīraiś
ca
viniḥśvasadbʰir
rarāja
vīraiś
ca
viniḥśvasadbʰir
rarāja
vīraiś
ca
viniḥśvasadbʰir
/
{Gem}
Halfverse: d
hrado
bʰujaṅgair
iva
niḥśvasadbʰiḥ
hrado
bʰujaṅgair
iva
niḥśvasadbʰiḥ
hrado
bʰujaṅgair
iva
niḥśvasadbʰiḥ
hrado
bʰujaṅgair
iva
niḥśvasadbʰiḥ
/11/
{Gem}
Verse: 12
Halfverse: a
buddʰipradʰānān
rucirābʰidʰānān
buddʰipradʰānān
rucirābʰidʰānān
buddʰi-pradʰānān
rucira
_abʰidʰānān
buddʰi-pradʰānān
rucira
_abʰidʰānān
/
{Gem}
Halfverse: b
saṃśraddadʰānāñ
jagataḥ
pradʰānān
saṃśraddadʰānāñ
jagataḥ
pradʰānān
saṃśraddadʰānān
jagataḥ
pradʰānān
saṃśraddadʰānān
jagataḥ
pradʰānān
/
{Gem}
Halfverse: c
nānāvidʰānān
rucirābʰidʰānān
nānāvidʰānān
rucirābʰidʰānān
nānā-vidʰānān
rucira
_abʰidʰānān
nānā-vidʰānān
rucira
_abʰidʰānān
/
{Gem}
Halfverse: d
dadarśa
tasyāṃ
puri
yātudʰānān
dadarśa
tasyāṃ
puri
yātudʰānān
dadarśa
tasyāṃ
puri
yātu-dʰānān
dadarśa
tasyāṃ
puri
yātu-dʰānān
/12/
{Gem}
Verse: 13
Halfverse: a
nananda
dr̥ṣṭvā
sa
ca
tān
surūpān
nananda
dr̥ṣṭvā
sa
ca
tān
surūpān
nananda
dr̥ṣṭvā
sa
ca
tān
surūpān
nananda
dr̥ṣṭvā
sa
ca
tān
surūpān
/
{Gem}
Halfverse: b
nānāguṇān
ātmaguṇānurūpān
nānāguṇān
ātmaguṇānurūpān
nānā-guṇān
ātma-guṇa
_anurūpān
nānā-guṇān
ātma-guṇa
_anurūpān
/
{Gem}
Halfverse: c
vidyotamānān
sa
ca
tān
surūpān
vidyotamānān
sa
ca
tān
surūpān
vidyotamānān
sa
ca
tān
surūpān
vidyotamānān
sa
ca
tān
surūpān
/
{Gem}
Halfverse: d
dadarśa
kāṃś
cic
ca
punar
virūpān
dadarśa
kāṃś
cic
ca
punar
virūpān
dadarśa
kāṃścic
ca
punar
virūpān
dadarśa
kāṃścic
ca
punar
virūpān
/13/
{Gem}
Verse: 14
Halfverse: a
tato
varārhāḥ
suviśuddʰabʰāvās
tato
varārhāḥ
suviśuddʰabʰāvās
tato
vara
_arhāḥ
suviśuddʰa-bʰāvās
tato
vara
_arhāḥ
suviśuddʰa-bʰāvās
/
{Gem}
Halfverse: b
teṣāṃ
striyas
tatra
mahānubʰāvāḥ
teṣāṃ
striyas
tatra
mahānubʰāvāḥ
teṣāṃ
striyas
tatra
mahā
_anubʰāvāḥ
teṣāṃ
striyas
tatra
mahā
_anubʰāvāḥ
/
{Gem}
Halfverse: c
priyeṣu
pāneṣu
ca
saktabʰāvā
priyeṣu
pāneṣu
ca
saktabʰāvā
priyeṣu
pāneṣu
ca
sakta-bʰāvā
priyeṣu
pāneṣu
ca
sakta-bʰāvā
/
{Gem}
Halfverse: d
dadarśa
tārā
iva
suprabʰāvāḥ
dadarśa
tārā
iva
suprabʰāvāḥ
dadarśa
tārā
iva
suprabʰāvāḥ
dadarśa
tārā
iva
suprabʰāvāḥ
/14/
{Gem}
Verse: 15
Halfverse: a
śriyā
jvalantīs
trapayopagūḍʰā
śriyā
jvalantīs
trapayopagūḍʰā
śriyā
jvalantīs
trapaya
_upagūḍʰā
śriyā
jvalantīs
trapaya
_upagūḍʰā
/
{Gem}
Halfverse: b
niśītʰakāle
ramaṇopagūḍʰāḥ
niśītʰakāle
ramaṇopagūḍʰāḥ
niśītʰa-kāle
ramaṇa
_upagūḍʰāḥ
niśītʰa-kāle
ramaṇa
_upagūḍʰāḥ
/
{Gem}
Halfverse: c
dadarśa
kāś
cit
pramadopagūḍʰā
dadarśa
kāś
cit
pramadopagūḍʰā
dadarśa
kāścit
pramada
_upagūḍʰā
dadarśa
kāścit
pramada
_upagūḍʰā
/
{Gem}
Halfverse: d
yatʰā
vihaṃgāḥ
kusumopagūḍāḥ
yatʰā
vihaṃgāḥ
kusumopagūḍāḥ
yatʰā
vihaṃgāḥ
kusuma
_upagūḍāḥ
yatʰā
vihaṃgāḥ
kusuma
_upagūḍāḥ
/15/
{Gem}
Verse: 16
Halfverse: a
anyāḥ
punar
harmyatalopaviṣṭās
anyāḥ
punar
harmyatalopaviṣṭās
anyāḥ
punar
harmya-tala
_upaviṣṭās
anyāḥ
punar
harmya-tala
_upaviṣṭās
/
{Gem}
Halfverse: b
tatra
priyāṅkeṣu
sukʰopaviṣṭāḥ
tatra
priyāṅkeṣu
sukʰopaviṣṭāḥ
tatra
priya
_aṅkeṣu
sukʰa
_upaviṣṭāḥ
tatra
priya
_aṅkeṣu
sukʰa
_upaviṣṭāḥ
/
{Gem}
Halfverse: c
bʰartuḥ
priyā
dʰarmaparā
niviṣṭā
bʰartuḥ
priyā
dʰarmaparā
niviṣṭā
bʰartuḥ
priyā
dʰarma-parā
niviṣṭā
bʰartuḥ
priyā
dʰarma-parā
niviṣṭā
/
{Gem}
Halfverse: d
dadarśa
dʰīmān
manadābʰiviṣṭāḥ
dadarśa
dʰīmān
manadābʰiviṣṭāḥ
dadarśa
dʰīmān
manada
_abʰiviṣṭāḥ
dadarśa
dʰīmān
manada
_abʰiviṣṭāḥ
/16/
{Gem}
Verse: 17
Halfverse: a
aprāvr̥tāḥ
kāñcanarājivarṇāḥ
aprāvr̥tāḥ
kāñcanarājivarṇāḥ
aprāvr̥tāḥ
kāñcana-rāji-varṇāḥ
aprāvr̥tāḥ
kāñcana-rāji-varṇāḥ
/
{Gem}
Halfverse: b
kāś
cit
parārdʰyās
tapanīyavarṇāḥ
kāś
cit
parārdʰyās
tapanīyavarṇāḥ
kāścit
para
_ardʰyās
tapanīya-varṇāḥ
kāścit
para
_ardʰyās
tapanīya-varṇāḥ
/
{Gem}
Halfverse: c
punaś
ca
kāś
cic
cʰaśalakṣmavarṇāḥ
punaś
ca
kāś
cic
cʰaśalakṣmavarṇāḥ
punaś
ca
kāścit
śaśa-lakṣma-varṇāḥ
punaś
ca
kāścit
śaśa-lakṣma-varṇāḥ
/
{Gem}
Halfverse: d
kāntaprahīṇā
rucirāṅgavarṇāḥ
kāntaprahīṇā
rucirāṅgavarṇāḥ
kānta-prahīṇā
rucira
_aṅga-varṇāḥ
kānta-prahīṇā
rucira
_aṅga-varṇāḥ
/17/
{Gem}
Verse: 18
Halfverse: a
tataḥ
priyān
prāpya
mano'bʰirāmān
tataḥ
priyān
prāpya
mano'bʰirāmān
tataḥ
priyān
prāpya
mano
_abʰirāmān
tataḥ
priyān
prāpya
mano
_abʰirāmān
/
{Gem}
Halfverse: b
suprītiyuktāḥ
prasamīkṣya
rāmāḥ
suprītiyuktāḥ
prasamīkṣya
rāmāḥ
suprīti-yuktāḥ
prasamīkṣya
rāmāḥ
suprīti-yuktāḥ
prasamīkṣya
rāmāḥ
/
{Gem}
Halfverse: c
gr̥heṣu
hr̥ṣṭāḥ
paramābʰirāmā
gr̥heṣu
hr̥ṣṭāḥ
paramābʰirāmā
gr̥heṣu
hr̥ṣṭāḥ
parama
_abʰirāmā
gr̥heṣu
hr̥ṣṭāḥ
parama
_abʰirāmā
/
{Gem}
Halfverse: d
haripravīraḥ
sa
dadarśa
rāmāḥ
haripravīraḥ
sa
dadarśa
rāmāḥ
hari-pravīraḥ
sa
dadarśa
rāmāḥ
hari-pravīraḥ
sa
dadarśa
rāmāḥ
/18/
{Gem}
Verse: 19
Halfverse: a
candraprakāśāś
ca
hi
vaktramālā
candraprakāśāś
ca
hi
vaktramālā
candra-prakāśāś
ca
hi
vaktra-mālā
candra-prakāśāś
ca
hi
vaktra-mālā
/
{Gem}
Halfverse: b
vakrākṣipakṣmāś
ca
sunetramālāḥ
vakrākṣipakṣmāś
ca
sunetramālāḥ
vakra
_akṣi-pakṣmāś
ca
sunetra-mālāḥ
vakra
_akṣi-pakṣmāś
ca
sunetra-mālāḥ
/
{Gem}
Halfverse: c
vibʰūṣaṇānāṃ
ca
dadarśa
mālāḥ
vibʰūṣaṇānāṃ
ca
dadarśa
mālāḥ
vibʰūṣaṇānāṃ
ca
dadarśa
mālāḥ
vibʰūṣaṇānāṃ
ca
dadarśa
mālāḥ
/
{Gem}
Halfverse: d
śatahradānām
iva
cārumālāḥ
śatahradānām
iva
cārumālāḥ
śata-hradānām
iva
cāru-mālāḥ
śata-hradānām
iva
cāru-mālāḥ
/19/
{Gem}
Verse: 20
Halfverse: a
na
tv
eva
sītāṃ
paramābʰijātāṃ
na
tv
eva
sītāṃ
paramābʰijātāṃ
na
tv
eva
sītāṃ
parama
_abʰijātāṃ
na
tv
eva
sītāṃ
parama
_abʰijātāṃ
/
{Gem}
Halfverse: b
patʰi
stʰite
rājakule
prajātām
patʰi
stʰite
rājakule
prajātām
patʰi
stʰite
rāja-kule
prajātām
patʰi
stʰite
rāja-kule
prajātām
/
{Gem}
Halfverse: c
latāṃ
prapʰullām
iva
sādʰujātāṃ
latāṃ
prapʰullām
iva
sādʰujātāṃ
latāṃ
prapʰullām
iva
sādʰu-jātāṃ
latāṃ
prapʰullām
iva
sādʰu-jātāṃ
/
{Gem}
Halfverse: d
dadarśa
tanvīṃ
manasābʰijātām
dadarśa
tanvīṃ
manasābʰijātām
dadarśa
tanvīṃ
manasā
_abʰijātām
dadarśa
tanvīṃ
manasā
_abʰijātām
/20/
{Gem}
Verse: 21
Halfverse: a
sanātane
vartmani
saṃniviṣṭāṃ
sanātane
vartmani
saṃniviṣṭāṃ
sanātane
vartmani
saṃniviṣṭāṃ
sanātane
vartmani
saṃniviṣṭāṃ
/
{Gem}
Halfverse: b
rāmekṣaṇīṃ
tāṃ
madanābʰiviṣṭām
rāmekṣaṇīṃ
tāṃ
madanābʰiviṣṭām
rāma
_īkṣaṇīṃ
tāṃ
madana
_abʰiviṣṭām
rāma
_īkṣaṇīṃ
tāṃ
madana
_abʰiviṣṭām
/
{Gem}
Halfverse: c
bʰartur
manaḥ
śrīmad
anupraviṣṭāṃ
bʰartur
manaḥ
śrīmad
anupraviṣṭāṃ
bʰartur
manaḥ
śrīmad
anupraviṣṭāṃ
bʰartur
manaḥ
śrīmad
anupraviṣṭāṃ
/
{Gem}
Halfverse: d
strībʰyo
varābʰyaś
ca
sadā
viśiṣṭām
strībʰyo
varābʰyaś
ca
sadā
viśiṣṭām
strībʰyo
varābʰyaś
ca
sadā
viśiṣṭām
strībʰyo
varābʰyaś
ca
sadā
viśiṣṭām
/21/
{Gem}
Verse: 22
Halfverse: a
uṣṇārditāṃ
sānusr̥tāsrakaṇṭʰīṃ
uṣṇārditāṃ
sānusr̥tāsrakaṇṭʰīṃ
uṣṇa
_arditāṃ
sānusr̥ta
_asra-kaṇṭʰīṃ
uṣṇa
_arditāṃ
sānusr̥ta
_asra-kaṇṭʰīṃ
/
{Gem}
Halfverse: b
purā
varārhottamaniṣkakaṇṭʰīm
purā
varārhottamaniṣkakaṇṭʰīm
purā
vara
_arha
_uttama-niṣka-kaṇṭʰīm
purā
vara
_arha
_uttama-niṣka-kaṇṭʰīm
/
{Gem}
Halfverse: c
sujātapakṣmām
abʰiraktakaṇṭʰīṃ
sujātapakṣmām
abʰiraktakaṇṭʰīṃ
sujāta-pakṣmām
abʰiraktakaṇṭʰīṃ
sujāta-pakṣmām
abʰiraktakaṇṭʰīṃ
/
{Gem}
Halfverse: d
vane
pravr̥ttām
iva
nīlakaṇṭʰīm
vane
pravr̥ttām
iva
nīlakaṇṭʰīm
vane
pravr̥ttām
iva
nīla-kaṇṭʰīm
vane
pravr̥ttām
iva
nīla-kaṇṭʰīm
/22/
{Gem}
Verse: 23
Halfverse: a
avyaktalekʰām
iva
candralekʰāṃ
avyaktalekʰām
iva
candralekʰāṃ
avyakta-lekʰām
iva
candra-lekʰāṃ
avyakta-lekʰām
iva
candra-lekʰāṃ
/
{Gem}
Halfverse: b
pāṃsupradigdʰām
iva
hemalekʰām
pāṃsupradigdʰām
iva
hemalekʰām
pāṃsu-pradigdʰām
iva
hema-lekʰām
pāṃsu-pradigdʰām
iva
hema-lekʰām
/
{Gem}
Halfverse: c
kṣataprarūḍʰām
iva
bāṇalekʰāṃ
kṣataprarūḍʰām
iva
bāṇalekʰāṃ
kṣata-prarūḍʰām
iva
bāṇa-lekʰāṃ
kṣata-prarūḍʰām
iva
bāṇa-lekʰāṃ
/
{Gem}
Halfverse: d
vāyuprabʰinnām
iva
megʰalekʰām
vāyuprabʰinnām
iva
megʰalekʰām
vāyu-prabʰinnām
iva
megʰa-lekʰām
vāyu-prabʰinnām
iva
megʰa-lekʰām
/23/
{Gem}
Verse: 24
Halfverse: a
sītām
apaśyan
manujeśvarasya
sītām
apaśyan
manujeśvarasya
sītām
apaśyan
manuja
_īśvarasya
sītām
apaśyan
manuja
_īśvarasya
/
{Gem}
Halfverse: b
rāmasya
patnīṃ
vadatāṃ
varasya
rāmasya
patnīṃ
vadatāṃ
varasya
rāmasya
patnīṃ
vadatāṃ
varasya
rāmasya
patnīṃ
vadatāṃ
varasya
/
{Gem}
Halfverse: c
babʰūva
duḥkʰābʰihataś
cirasya
babʰūva
duḥkʰābʰihataś
cirasya
babʰūva
duḥkʰa
_abʰihataś
cirasya
babʰūva
duḥkʰa
_abʰihataś
cirasya
/
{Gem}
Halfverse: d
plavaṃgamo
manda
ivācirasya
plavaṃgamo
manda
ivācirasya
plavaṃ-gamo
manda
iva
_acirasya
plavaṃ-gamo
manda
iva
_acirasya
/24/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.