TITUS
Ramayana
Part No. 330
Chapter: 5
Adhyāya
5
Verse: 1
Halfverse: a
sa
nikāmaṃ
vināmeṣu
vicaran
kāmarūpadʰr̥k
sa
nikāmaṃ
vināmeṣu
vicaran
kāma-rūpadʰr̥k
/
Halfverse: c
vicacāra
kapir
laṅkāṃ
lāgʰavena
samanvitaḥ
vicacāra
kapir
laṅkāṃ
lāgʰavena
samanvitaḥ
/1/
Verse: 2
Halfverse: a
āsasādātʰa
lakṣmīvān
rākṣasendraniveśanam
āsasāda
_atʰa
lakṣmīvān
rākṣasa
_indra-niveśanam
/
Halfverse: c
prākāreṇārkavarṇena
bʰāsvareṇābʰisaṃvr̥tam
prākāreṇa
_arka-varṇena
bʰāsvareṇa
_abʰisaṃvr̥tam
/2/
Verse: 3
Halfverse: a
rakṣitaṃ
rākṣasair
bʰīmaiḥ
siṃhair
iva
mahad
vanam
rakṣitaṃ
rākṣasair
bʰīmaiḥ
siṃhair
iva
mahad
vanam
/
Halfverse: c
samīkṣamāṇo
bʰavanaṃ
cakāśe
kapikuñjaraḥ
samīkṣamāṇo
bʰavanaṃ
cakāśe
kapi-kuñjaraḥ
/3/
Verse: 4
Halfverse: a
rūpyakopahitaiś
citrais
toraṇair
hemabʰūṣitaiḥ
rūpya-kopa-hitaiś
citrais
toraṇair
hema-bʰūṣitaiḥ
/
Halfverse: c
vicitrābʰiś
ca
kakṣyābʰir
dvāraiś
ca
rucirair
vr̥tam
vicitrābʰiś
ca
kakṣyābʰir
dvāraiś
ca
rucirair
vr̥tam
/4/
Verse: 5
Halfverse: a
gajāstʰitair
mahāmātraiḥ
śūraiś
ca
vigataśramaiḥ
gaja
_āstʰitair
mahā-mātraiḥ
śūraiś
ca
vigata-śramaiḥ
/
Halfverse: c
upastʰitam
asaṃhāryair
hayaiḥ
syandanayāyibʰiḥ
upastʰitam
asaṃhāryair
hayaiḥ
syandana-yāyibʰiḥ
/5/
Verse: 6
Halfverse: a
siṃhavyāgʰratanutrāṇair
dāntakāñcanarājataiḥ
siṃha-vyāgʰra-tanu-trāṇair
dānta-kāñcana-rājataiḥ
/
Halfverse: c
gʰoṣavadbʰir
vicitraiś
ca
sadā
vicaritaṃ
ratʰaiḥ
gʰoṣavadbʰir
vicitraiś
ca
sadā
vicaritaṃ
ratʰaiḥ
/6/
Verse: 7
Halfverse: a
bahuratnasamākīrṇaṃ
parārdʰyāsanabʰājanam
bahu-ratna-samākīrṇaṃ
para
_ardʰya
_āsana-bʰājanam
/
Halfverse: c
mahāratʰasamāvāsaṃ
mahāratʰamahāsanam
mahā-ratʰa-samāvāsaṃ
mahā-ratʰa-mahā
_āsanam
/7/
Verse: 8
Halfverse: a
dr̥śyaiś
ca
paramodārais
tais
taiś
ca
mr̥gapakṣibʰiḥ
dr̥śyaiś
ca
parama
_udārais
tais
taiś
ca
mr̥ga-pakṣibʰiḥ
/
Halfverse: c
vividʰair
bahusāhasraiḥ
paripūrṇaṃ
samantataḥ
vividʰair
bahu-sāhasraiḥ
paripūrṇaṃ
samantataḥ
/8/
Verse: 9
Halfverse: a
vinītair
antapālaiś
ca
rakṣobʰiś
ca
surakṣitam
vinītair
anta-pālaiś
ca
rakṣobʰiś
ca
surakṣitam
/
Halfverse: c
mukʰyābʰiś
ca
varastrībʰiḥ
paripūrṇaṃ
samantataḥ
mukʰyābʰiś
ca
vara-strībʰiḥ
paripūrṇaṃ
samantataḥ
/9/
Verse: 10
Halfverse: a
muditapramadā
ratnaṃ
rākṣasendraniveśanam
mudita-pramadā
ratnaṃ
rākṣasa
_indra-niveśanam
/
Halfverse: c
varābʰaraṇanirhrādaiḥ
samudrasvananiḥsvanam
vara
_ābʰaraṇa-nirhrādaiḥ
samudra-svana-niḥsvanam
/10/
Verse: 11
Halfverse: a
tad
rājaguṇasaṃpannaṃ
mukʰyaiś
ca
varacandanaiḥ
tad
rāja-guṇa-saṃpannaṃ
mukʰyaiś
ca
vara-candanaiḥ
/
Halfverse: c
bʰerīmr̥daṅgābʰirutaṃ
śaṅkʰagʰoṣavināditam
bʰerī-mr̥daṅga
_abʰirutaṃ
śaṅkʰa-gʰoṣa-vināditam
/11/
Verse: 12
Halfverse: a
nityārcitaṃ
parvahutaṃ
pūjitaṃ
rākṣasaiḥ
sadā
nitya
_arcitaṃ
parva-hutaṃ
pūjitaṃ
rākṣasaiḥ
sadā
/
Halfverse: c
samudram
iva
gambʰīraṃ
samudram
iva
niḥsvanam
samudram
iva
gambʰīraṃ
samudram
iva
niḥsvanam
/12/
Verse: 13
Halfverse: a
mahātmāno
mahad
veśma
mahāratnapariccʰadam
mahātmāno
mahad
veśma
mahā-ratna-pariccʰadam
/
Halfverse: c
mahājanasamākīrṇaṃ
dadarśa
sa
mahākapiḥ
mahā-jana-samākīrṇaṃ
dadarśa
sa
mahā-kapiḥ
/13/
Verse: 14
Halfverse: a
virājamānaṃ
vapuṣā
gajāśvaratʰasaṃkulam
virājamānaṃ
vapuṣā
gaja
_aśva-ratʰa-saṃkulam
/
Halfverse: c
laṅkābʰaraṇam
ity
eva
so
'manyata
mahākapiḥ
laṅkā
_ābʰaraṇam
ity
eva
so
_amanyata
mahā-kapiḥ
/14/
Verse: 15
Halfverse: a
gr̥hād
gr̥haṃ
rākṣasānām
udyānāni
ca
vānaraḥ
gr̥hād
gr̥haṃ
rākṣasānām
udyānāni
ca
vānaraḥ
/
Halfverse: c
vīkṣamāṇo
hy
asaṃtrastaḥ
prāsādāṃś
ca
cacāra
saḥ
vīkṣamāṇo
hy
asaṃtrastaḥ
prāsādāṃś
ca
cacāra
saḥ
/15/
Verse: 16
Halfverse: a
avaplutya
mahāvegaḥ
prahastasya
niveśanam
avaplutya
mahā-vegaḥ
prahastasya
niveśanam
/
Halfverse: c
tato
'nyat
pupluve
veśma
mahāpārśvasya
vīryavān
tato
_anyat
pupluve
veśma
mahā-pārśvasya
vīryavān
/16/
Verse: 17
Halfverse: a
atʰa
megʰapratīkāśaṃ
kumbʰakarṇaniveśanam
atʰa
megʰa-pratīkāśaṃ
kumbʰa-karṇa-niveśanam
/
Halfverse: c
vibʰīṣaṇasya
ca
tatʰā
pupluve
sa
mahākapiḥ
vibʰīṣaṇasya
ca
tatʰā
pupluve
sa
mahā-kapiḥ
/17/
Verse: 18
Halfverse: a
mahodarasya
ca
tatʰā
virūpākṣasya
caiva
hi
mahā
_udarasya
ca
tatʰā
virūpa
_akṣasya
caiva
hi
/
Halfverse: c
vidyujjihvasya
bʰavanaṃ
vidyunmāles
tatʰaiva
ca
vidyuj-jihvasya
bʰavanaṃ
vidyun-māles
tatʰaiva
ca
/
Halfverse: e
vajradaṃṣṭrasya
ca
tatʰā
pupluve
sa
mahākapiḥ
vajra-daṃṣṭrasya
ca
tatʰā
pupluve
sa
mahā-kapiḥ
/18/
Verse: 19
Halfverse: a
śukasya
ca
mahāvegaḥ
sāraṇasya
ca
dʰīmataḥ
śukasya
ca
mahā-vegaḥ
sāraṇasya
ca
dʰīmataḥ
/
Halfverse: c
tatʰā
cendrajito
veśma
jagāma
hariyūtʰapaḥ
tatʰā
ca
_indrajito
veśma
jagāma
hari-yūtʰapaḥ
/19/
Verse: 20
Halfverse: a
jambumāleḥ
sumāleś
ca
jagāma
hariyūtʰapaḥ
jambu-māleḥ
sumāleś
ca
jagāma
hari-yūtʰapaḥ
/
Halfverse: c
raśmiketoś
ca
bʰavanaṃ
sūryaśatros
tatʰaiva
ca
raśmi-ketoś
ca
bʰavanaṃ
sūrya-śatros
tatʰaiva
ca
/20/
Verse: 21
Halfverse: a
dʰūmrākṣasya
ca
saṃpāter
bʰavanaṃ
mārutātmajaḥ
dʰūmra
_akṣasya
ca
saṃpāter
bʰavanaṃ
māruta
_ātmajaḥ
/
Halfverse: c
vidyudrūpasya
bʰīmasya
gʰanasya
vigʰanasya
ca
vidyud-rūpasya
bʰīmasya
gʰanasya
vigʰanasya
ca
/21/
Verse: 22
Halfverse: a
śukanābʰasya
vakrasya
śaṭʰasya
vikaṭasya
ca
śuka-nābʰasya
vakrasya
śaṭʰasya
vikaṭasya
ca
/
Halfverse: c
hrasvakarṇasya
daṃṣṭrasya
romaśasya
ca
rakṣasaḥ
hrasva-karṇasya
daṃṣṭrasya
romaśasya
ca
rakṣasaḥ
/22/
Verse: 23
Halfverse: a
yuddʰonmattasya
mattasya
dʰvajagrīvasya
nādinaḥ
yuddʰa
_unmattasya
mattasya
dʰvaja-grīvasya
nādinaḥ
/
Halfverse: c
vidyujjihvendrajihvānāṃ
tatʰā
hastimukʰasya
ca
vidyuj-jihva
_indra-jihvānāṃ
tatʰā
hasti-mukʰasya
ca
/23/
Verse: 24
Halfverse: a
karālasya
piśācasya
śoṇitākṣasya
caiva
hi
karālasya
piśācasya
śoṇita
_akṣasya
caiva
hi
/
Halfverse: c
kramamāṇaḥ
krameṇaiva
hanūmān
mārutātmajaḥ
kramamāṇaḥ
krameṇa
_eva
hanūmān
māruta
_ātmajaḥ
/24/
Verse: 25
Halfverse: a
teṣu
teṣu
mahārheṣu
bʰavaneṣu
mahāyaśāḥ
teṣu
teṣu
mahā
_arheṣu
bʰavaneṣu
mahā-yaśāḥ
/
Halfverse: c
teṣām
r̥ddʰimatām
r̥ddʰiṃ
dadarśa
sa
mahākapiḥ
teṣām
r̥ddʰimatām
r̥ddʰiṃ
dadarśa
sa
mahā-kapiḥ
/25/
Verse: 26
Halfverse: a
sarveṣāṃ
samatikramya
bʰavanāni
samantataḥ
sarveṣāṃ
samatikramya
bʰavanāni
samantataḥ
/
Halfverse: c
āsasādātʰa
lakṣmīvān
rākṣasendraniveśanam
āsasāda
_atʰa
lakṣmīvān
rākṣasa
_indra-niveśanam
/26/
Verse: 27
Halfverse: a
rāvaṇasyopaśāyinyo
dadarśa
harisattamaḥ
rāvaṇasya
_upaśāyinyo
dadarśa
hari-sattamaḥ
/
Halfverse: c
vicaran
hariśārdūlo
rākṣasīr
vikr̥tekṣaṇāḥ
vicaran
hari-śārdūlo
rākṣasīr
vikr̥ta
_īkṣaṇāḥ
/
Halfverse: e
śūlamudgarahastāś
ca
śakto
tomaradʰāriṇīḥ
śūla-mudgara-hastāś
ca
śakto
tomara-dʰāriṇīḥ
/27/
{!}
Verse: 28
Halfverse: a
dadarśa
vividʰān
gulmāṃs
tasya
rakṣaḥpater
gr̥he
dadarśa
vividʰān
gulmāṃs
tasya
rakṣaḥ-pater
gr̥he
/28/
{ab
only}
Verse: 29
Halfverse: a
raktāñ
śvetān
sitāṃś
caiva
harīṃś
caiva
mahājavān
raktān
śvetān
sitāṃś
caiva
harīṃś
caiva
mahā-javān
/
Halfverse: c
kulīnān
rūpasaṃpannān
gajān
paragajārujān
kulīnān
rūpa-saṃpannān
gajān
para-gaja
_ārujān
/29/
Verse: 30
Halfverse: a
niṣṭʰitān
gajaśikʰāyām
airāvatasamān
yudʰi
niṣṭʰitān
gaja-śikʰāyām
airāvata-samān
yudʰi
/
Halfverse: c
nihantr̥̄n
parasainyānāṃ
gr̥he
tasmin
dadarśa
saḥ
nihantr̥̄n
para-sainyānāṃ
gr̥he
tasmin
dadarśa
saḥ
/30/
Verse: 31
Halfverse: a
kṣarataś
ca
yatʰā
megʰān
sravataś
ca
yatʰā
girīn
kṣarataś
ca
yatʰā
megʰān
sravataś
ca
yatʰā
girīn
/
Halfverse: c
megʰastanitanirgʰoṣān
durdʰarṣān
samare
paraiḥ
megʰa-stanita-nirgʰoṣān
durdʰarṣān
samare
paraiḥ
/31/
Verse: 32
Halfverse: a
sahasraṃ
vāhinīs
tatra
jāmbūnadapariṣkr̥tāḥ
sahasraṃ
vāhinīs
tatra
jāmbūnada-pariṣkr̥tāḥ
/
Halfverse: c
hemajālair
aviccʰinnās
taruṇādityasaṃnibʰāḥ
hema-jālair
aviccʰinnās
taruṇa
_āditya-saṃnibʰāḥ
/32/
Verse: 33
Halfverse: a
dadarśa
rākṣasendrasya
rāvaṇasya
niveśane
dadarśa
rākṣasa
_indrasya
rāvaṇasya
niveśane
/33/
Halfverse: c
śibikā
vividʰākārāḥ
sa
kapir
mārutātmajaḥ
śibikā
vividʰa
_ākārāḥ
sa
kapir
māruta
_ātmajaḥ
/33/
Verse: 34
Halfverse: a
latāgr̥hāṇi
citrāṇi
citraśālāgr̥hāṇi
ca
latā-gr̥hāṇi
citrāṇi
citra-śālā-gr̥hāṇi
ca
/
Halfverse: c
krīḍāgr̥hāṇi
cānyāni
dāruparvatakān
api
krīḍā-gr̥hāṇi
ca
_anyāni
dāru-parvatakān
api
/34/
Verse: 35
Halfverse: a
kāmasya
gr̥hakaṃ
ramyaṃ
divāgr̥hakam
eva
ca
kāmasya
gr̥hakaṃ
ramyaṃ
divā-gr̥hakam
eva
ca
/
Halfverse: c
dadarśa
rākṣasendrasya
rāvaṇasya
niveśane
dadarśa
rākṣasa
_indrasya
rāvaṇasya
niveśane
/35/
Verse: 36
Halfverse: a
sa
mandaratalaprakʰyaṃ
mayūrastʰānasaṃkulam
sa
mandara-tala-prakʰyaṃ
mayūra-stʰāna-saṃkulam
/
Halfverse: c
dʰvajayaṣṭibʰir
ākīrṇaṃ
dadarśa
bʰavanottamam
dʰvaja-yaṣṭibʰir
ākīrṇaṃ
dadarśa
bʰavana
_uttamam
/36/
Verse: 37
Halfverse: a
anantaratnanicayaṃ
nidʰijālaṃ
samantataḥ
ananta-ratna-nicayaṃ
nidʰi-jālaṃ
samantataḥ
/
Halfverse: c
dʰīraniṣṭʰitakarmāntaṃ
gr̥haṃ
bʰūtapater
iva
dʰīra-niṣṭʰita-karma
_antaṃ
gr̥haṃ
bʰūta-pater
iva
/37/
Verse: 38
Halfverse: a
arcirbʰiś
cāpi
ratnānāṃ
tejasā
rāvaṇasya
ca
arcirbʰiś
ca
_api
ratnānāṃ
tejasā
rāvaṇasya
ca
/
Halfverse: c
virarājātʰa
tad
veśma
raśmimān
iva
raśmibʰiḥ
virarāja
_atʰa
tad
veśma
raśmimān
iva
raśmibʰiḥ
/38/
Verse: 39
Halfverse: a
jāmbūnadamayāny
eva
śayanāny
āsanāni
ca
jāmbū-nadamayāny
eva
śayanāny
āsanāni
ca
/
Halfverse: c
bʰājanāni
ca
śubʰrāṇi
dadarśa
hariyūtʰapaḥ
bʰājanāni
ca
śubʰrāṇi
dadarśa
hari-yūtʰapaḥ
/39/
Verse: 40
Halfverse: a
madʰvāsavakr̥takledaṃ
maṇibʰājanasaṃkulam
madʰv-āsava-kr̥ta-kledaṃ
maṇi-bʰājana-saṃkulam
/
Halfverse: c
manoramam
asaṃbādʰaṃ
kuberabʰavanaṃ
yatʰā
mano-ramam
asaṃbādʰaṃ
kubera-bʰavanaṃ
yatʰā
/40/
Verse: 41
Halfverse: a
nūpurāṇāṃ
ca
gʰoṣeṇa
kāñcīnāṃ
ninadena
ca
nūpurāṇāṃ
ca
gʰoṣeṇa
kāñcīnāṃ
ninadena
ca
/
Halfverse: c
mr̥daṅgatalagʰoṣaiś
ca
gʰoṣavadbʰir
vināditam
mr̥daṅga-tala-gʰoṣaiś
ca
gʰoṣavadbʰir
vināditam
/41/
Verse: 42
Halfverse: a
prāsādasaṃgʰātayutaṃ
strīratnaśatasaṃkulam
prāsāda-saṃgʰāta-yutaṃ
strī-ratna-śata-saṃkulam
/
Halfverse: c
suvyūḍʰakakṣyaṃ
hanumān
praviveśa
mahāgr̥ham
suvyūḍʰa-kakṣyaṃ
hanumān
praviveśa
mahā-gr̥ham
/42/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.