TITUS
Ramayana
Part No. 330
Previous part

Chapter: 5 
Adhyāya 5


Verse: 1 
Halfverse: a    sa nikāmaṃ vināmeṣu   vicaran kāmarūpadʰr̥k
   
sa nikāmaṃ vināmeṣu   vicaran kāma-rūpadʰr̥k /
Halfverse: c    
vicacāra kapir laṅkāṃ   lāgʰavena samanvitaḥ
   
vicacāra kapir laṅkāṃ   lāgʰavena samanvitaḥ /1/

Verse: 2 
Halfverse: a    
āsasādātʰa lakṣmīvān   rākṣasendraniveśanam
   
āsasāda_atʰa lakṣmīvān   rākṣasa_indra-niveśanam /
Halfverse: c    
prākāreṇārkavarṇena   bʰāsvareṇābʰisaṃvr̥tam
   
prākāreṇa_arka-varṇena   bʰāsvareṇa_abʰisaṃvr̥tam /2/

Verse: 3 
Halfverse: a    
rakṣitaṃ rākṣasair bʰīmaiḥ   siṃhair iva mahad vanam
   
rakṣitaṃ rākṣasair bʰīmaiḥ   siṃhair iva mahad vanam /
Halfverse: c    
samīkṣamāṇo bʰavanaṃ   cakāśe kapikuñjaraḥ
   
samīkṣamāṇo bʰavanaṃ   cakāśe kapi-kuñjaraḥ /3/

Verse: 4 
Halfverse: a    
rūpyakopahitaiś citrais   toraṇair hemabʰūṣitaiḥ
   
rūpya-kopa-hitaiś citrais   toraṇair hema-bʰūṣitaiḥ /
Halfverse: c    
vicitrābʰiś ca kakṣyābʰir   dvāraiś ca rucirair vr̥tam
   
vicitrābʰiś ca kakṣyābʰir   dvāraiś ca rucirair vr̥tam /4/

Verse: 5 
Halfverse: a    
gajāstʰitair mahāmātraiḥ   śūraiś ca vigataśramaiḥ
   
gaja_āstʰitair mahā-mātraiḥ   śūraiś ca vigata-śramaiḥ /
Halfverse: c    
upastʰitam asaṃhāryair   hayaiḥ syandanayāyibʰiḥ
   
upastʰitam asaṃhāryair   hayaiḥ syandana-yāyibʰiḥ /5/

Verse: 6 
Halfverse: a    
siṃhavyāgʰratanutrāṇair   dāntakāñcanarājataiḥ
   
siṃha-vyāgʰra-tanu-trāṇair   dānta-kāñcana-rājataiḥ /
Halfverse: c    
gʰoṣavadbʰir vicitraiś ca   sadā vicaritaṃ ratʰaiḥ
   
gʰoṣavadbʰir vicitraiś ca   sadā vicaritaṃ ratʰaiḥ /6/

Verse: 7 
Halfverse: a    
bahuratnasamākīrṇaṃ   parārdʰyāsanabʰājanam
   
bahu-ratna-samākīrṇaṃ   para_ardʰya_āsana-bʰājanam /
Halfverse: c    
mahāratʰasamāvāsaṃ   mahāratʰamahāsanam
   
mahā-ratʰa-samāvāsaṃ   mahā-ratʰa-mahā_āsanam /7/

Verse: 8 
Halfverse: a    
dr̥śyaiś ca paramodārais   tais taiś ca mr̥gapakṣibʰiḥ
   
dr̥śyaiś ca parama_udārais   tais taiś ca mr̥ga-pakṣibʰiḥ /
Halfverse: c    
vividʰair bahusāhasraiḥ   paripūrṇaṃ samantataḥ
   
vividʰair bahu-sāhasraiḥ   paripūrṇaṃ samantataḥ /8/

Verse: 9 
Halfverse: a    
vinītair antapālaiś ca   rakṣobʰiś ca surakṣitam
   
vinītair anta-pālaiś ca   rakṣobʰiś ca surakṣitam /
Halfverse: c    
mukʰyābʰiś ca varastrībʰiḥ   paripūrṇaṃ samantataḥ
   
mukʰyābʰiś ca vara-strībʰiḥ   paripūrṇaṃ samantataḥ /9/

Verse: 10 
Halfverse: a    
muditapramadā ratnaṃ   rākṣasendraniveśanam
   
mudita-pramadā ratnaṃ   rākṣasa_indra-niveśanam /
Halfverse: c    
varābʰaraṇanirhrādaiḥ   samudrasvananiḥsvanam
   
vara_ābʰaraṇa-nirhrādaiḥ   samudra-svana-niḥsvanam /10/

Verse: 11 
Halfverse: a    
tad rājaguṇasaṃpannaṃ   mukʰyaiś ca varacandanaiḥ
   
tad rāja-guṇa-saṃpannaṃ   mukʰyaiś ca vara-candanaiḥ /
Halfverse: c    
bʰerīmr̥daṅgābʰirutaṃ   śaṅkʰagʰoṣavināditam
   
bʰerī-mr̥daṅga_abʰirutaṃ   śaṅkʰa-gʰoṣa-vināditam /11/

Verse: 12 
Halfverse: a    
nityārcitaṃ parvahutaṃ   pūjitaṃ rākṣasaiḥ sadā
   
nitya_arcitaṃ parva-hutaṃ   pūjitaṃ rākṣasaiḥ sadā /
Halfverse: c    
samudram iva gambʰīraṃ   samudram iva niḥsvanam
   
samudram iva gambʰīraṃ   samudram iva niḥsvanam /12/

Verse: 13 
Halfverse: a    
mahātmāno mahad veśma   mahāratnapariccʰadam
   
mahātmāno mahad veśma   mahā-ratna-pariccʰadam /
Halfverse: c    
mahājanasamākīrṇaṃ   dadarśa sa mahākapiḥ
   
mahā-jana-samākīrṇaṃ   dadarśa sa mahā-kapiḥ /13/

Verse: 14 
Halfverse: a    
virājamānaṃ vapuṣā   gajāśvaratʰasaṃkulam
   
virājamānaṃ vapuṣā   gaja_aśva-ratʰa-saṃkulam /
Halfverse: c    
laṅkābʰaraṇam ity eva   so 'manyata mahākapiḥ
   
laṅkā_ābʰaraṇam ity eva   so_amanyata mahā-kapiḥ /14/

Verse: 15 
Halfverse: a    
gr̥hād gr̥haṃ rākṣasānām   udyānāni ca vānaraḥ
   
gr̥hād gr̥haṃ rākṣasānām   udyānāni ca vānaraḥ /
Halfverse: c    
vīkṣamāṇo hy asaṃtrastaḥ   prāsādāṃś ca cacāra saḥ
   
vīkṣamāṇo hy asaṃtrastaḥ   prāsādāṃś ca cacāra saḥ /15/

Verse: 16 
Halfverse: a    
avaplutya mahāvegaḥ   prahastasya niveśanam
   
avaplutya mahā-vegaḥ   prahastasya niveśanam /
Halfverse: c    
tato 'nyat pupluve veśma   mahāpārśvasya vīryavān
   
tato_anyat pupluve veśma   mahā-pārśvasya vīryavān /16/

Verse: 17 
Halfverse: a    
atʰa megʰapratīkāśaṃ   kumbʰakarṇaniveśanam
   
atʰa megʰa-pratīkāśaṃ   kumbʰa-karṇa-niveśanam /
Halfverse: c    
vibʰīṣaṇasya ca tatʰā   pupluve sa mahākapiḥ
   
vibʰīṣaṇasya ca tatʰā   pupluve sa mahā-kapiḥ /17/

Verse: 18 
Halfverse: a    
mahodarasya ca tatʰā   virūpākṣasya caiva hi
   
mahā_udarasya ca tatʰā   virūpa_akṣasya caiva hi /
Halfverse: c    
vidyujjihvasya bʰavanaṃ   vidyunmāles tatʰaiva ca
   
vidyuj-jihvasya bʰavanaṃ   vidyun-māles tatʰaiva ca /
Halfverse: e    
vajradaṃṣṭrasya ca tatʰā   pupluve sa mahākapiḥ
   
vajra-daṃṣṭrasya ca tatʰā   pupluve sa mahā-kapiḥ /18/

Verse: 19 
Halfverse: a    
śukasya ca mahāvegaḥ   sāraṇasya ca dʰīmataḥ
   
śukasya ca mahā-vegaḥ   sāraṇasya ca dʰīmataḥ /
Halfverse: c    
tatʰā cendrajito veśma   jagāma hariyūtʰapaḥ
   
tatʰā ca_indrajito veśma   jagāma hari-yūtʰapaḥ /19/

Verse: 20 
Halfverse: a    
jambumāleḥ sumāleś ca   jagāma hariyūtʰapaḥ
   
jambu-māleḥ sumāleś ca   jagāma hari-yūtʰapaḥ /
Halfverse: c    
raśmiketoś ca bʰavanaṃ   sūryaśatros tatʰaiva ca
   
raśmi-ketoś ca bʰavanaṃ   sūrya-śatros tatʰaiva ca /20/

Verse: 21 
Halfverse: a    
dʰūmrākṣasya ca saṃpāter   bʰavanaṃ mārutātmajaḥ
   
dʰūmra_akṣasya ca saṃpāter   bʰavanaṃ māruta_ātmajaḥ /
Halfverse: c    
vidyudrūpasya bʰīmasya   gʰanasya vigʰanasya ca
   
vidyud-rūpasya bʰīmasya   gʰanasya vigʰanasya ca /21/

Verse: 22 
Halfverse: a    
śukanābʰasya vakrasya   śaṭʰasya vikaṭasya ca
   
śuka-nābʰasya vakrasya   śaṭʰasya vikaṭasya ca /
Halfverse: c    
hrasvakarṇasya daṃṣṭrasya   romaśasya ca rakṣasaḥ
   
hrasva-karṇasya daṃṣṭrasya   romaśasya ca rakṣasaḥ /22/

Verse: 23 
Halfverse: a    
yuddʰonmattasya mattasya   dʰvajagrīvasya nādinaḥ
   
yuddʰa_unmattasya mattasya   dʰvaja-grīvasya nādinaḥ /
Halfverse: c    
vidyujjihvendrajihvānāṃ   tatʰā hastimukʰasya ca
   
vidyuj-jihva_indra-jihvānāṃ   tatʰā hasti-mukʰasya ca /23/

Verse: 24 
Halfverse: a    
karālasya piśācasya   śoṇitākṣasya caiva hi
   
karālasya piśācasya   śoṇita_akṣasya caiva hi /
Halfverse: c    
kramamāṇaḥ krameṇaiva   hanūmān mārutātmajaḥ
   
kramamāṇaḥ krameṇa_eva   hanūmān māruta_ātmajaḥ /24/

Verse: 25 
Halfverse: a    
teṣu teṣu mahārheṣu   bʰavaneṣu mahāyaśāḥ
   
teṣu teṣu mahā_arheṣu   bʰavaneṣu mahā-yaśāḥ /
Halfverse: c    
teṣām r̥ddʰimatām r̥ddʰiṃ   dadarśa sa mahākapiḥ
   
teṣām r̥ddʰimatām r̥ddʰiṃ   dadarśa sa mahā-kapiḥ /25/

Verse: 26 
Halfverse: a    
sarveṣāṃ samatikramya   bʰavanāni samantataḥ
   
sarveṣāṃ samatikramya   bʰavanāni samantataḥ /
Halfverse: c    
āsasādātʰa lakṣmīvān   rākṣasendraniveśanam
   
āsasāda_atʰa lakṣmīvān   rākṣasa_indra-niveśanam /26/

Verse: 27 
Halfverse: a    
rāvaṇasyopaśāyinyo   dadarśa harisattamaḥ
   
rāvaṇasya_upaśāyinyo   dadarśa hari-sattamaḥ /
Halfverse: c    
vicaran hariśārdūlo   rākṣasīr vikr̥tekṣaṇāḥ
   
vicaran hari-śārdūlo   rākṣasīr vikr̥ta_īkṣaṇāḥ /
Halfverse: e    
śūlamudgarahastāś ca   śakto tomaradʰāriṇīḥ
   
śūla-mudgara-hastāś ca   śakto tomara-dʰāriṇīḥ /27/ {!}

Verse: 28 
Halfverse: a    
dadarśa vividʰān gulmāṃs   tasya rakṣaḥpater gr̥he
   
dadarśa vividʰān gulmāṃs   tasya rakṣaḥ-pater gr̥he /28/ {ab only}

Verse: 29 
Halfverse: a    
raktāñ śvetān sitāṃś caiva   harīṃś caiva mahājavān
   
raktān śvetān sitāṃś caiva   harīṃś caiva mahā-javān /
Halfverse: c    
kulīnān rūpasaṃpannān   gajān paragajārujān
   
kulīnān rūpa-saṃpannān   gajān para-gaja_ārujān /29/

Verse: 30 
Halfverse: a    
niṣṭʰitān gajaśikʰāyām   airāvatasamān yudʰi
   
niṣṭʰitān gaja-śikʰāyām   airāvata-samān yudʰi /
Halfverse: c    
nihantr̥̄n parasainyānāṃ   gr̥he tasmin dadarśa saḥ
   
nihantr̥̄n para-sainyānāṃ   gr̥he tasmin dadarśa saḥ /30/

Verse: 31 
Halfverse: a    
kṣarataś ca yatʰā megʰān   sravataś ca yatʰā girīn
   
kṣarataś ca yatʰā megʰān   sravataś ca yatʰā girīn /
Halfverse: c    
megʰastanitanirgʰoṣān   durdʰarṣān samare paraiḥ
   
megʰa-stanita-nirgʰoṣān   durdʰarṣān samare paraiḥ /31/

Verse: 32 
Halfverse: a    
sahasraṃ vāhinīs tatra   jāmbūnadapariṣkr̥tāḥ
   
sahasraṃ vāhinīs tatra   jāmbūnada-pariṣkr̥tāḥ /
Halfverse: c    
hemajālair aviccʰinnās   taruṇādityasaṃnibʰāḥ
   
hema-jālair aviccʰinnās   taruṇa_āditya-saṃnibʰāḥ /32/

Verse: 33 
Halfverse: a    
dadarśa rākṣasendrasya   rāvaṇasya niveśane
   
dadarśa rākṣasa_indrasya   rāvaṇasya niveśane /33/
Halfverse: c    
śibikā vividʰākārāḥ   sa kapir mārutātmajaḥ
   
śibikā vividʰa_ākārāḥ   sa kapir māruta_ātmajaḥ /33/

Verse: 34 
Halfverse: a    
latāgr̥hāṇi citrāṇi   citraśālāgr̥hāṇi ca
   
latā-gr̥hāṇi citrāṇi   citra-śālā-gr̥hāṇi ca /
Halfverse: c    
krīḍāgr̥hāṇi cānyāni   dāruparvatakān api
   
krīḍā-gr̥hāṇi ca_anyāni   dāru-parvatakān api /34/

Verse: 35 
Halfverse: a    
kāmasya gr̥hakaṃ ramyaṃ   divāgr̥hakam eva ca
   
kāmasya gr̥hakaṃ ramyaṃ   divā-gr̥hakam eva ca /
Halfverse: c    
dadarśa rākṣasendrasya   rāvaṇasya niveśane
   
dadarśa rākṣasa_indrasya   rāvaṇasya niveśane /35/

Verse: 36 
Halfverse: a    
sa mandaratalaprakʰyaṃ   mayūrastʰānasaṃkulam
   
sa mandara-tala-prakʰyaṃ   mayūra-stʰāna-saṃkulam /
Halfverse: c    
dʰvajayaṣṭibʰir ākīrṇaṃ   dadarśa bʰavanottamam
   
dʰvaja-yaṣṭibʰir ākīrṇaṃ   dadarśa bʰavana_uttamam /36/

Verse: 37 
Halfverse: a    
anantaratnanicayaṃ   nidʰijālaṃ samantataḥ
   
ananta-ratna-nicayaṃ   nidʰi-jālaṃ samantataḥ /
Halfverse: c    
dʰīraniṣṭʰitakarmāntaṃ   gr̥haṃ bʰūtapater iva
   
dʰīra-niṣṭʰita-karma_antaṃ   gr̥haṃ bʰūta-pater iva /37/

Verse: 38 
Halfverse: a    
arcirbʰiś cāpi ratnānāṃ   tejasā rāvaṇasya ca
   
arcirbʰiś ca_api ratnānāṃ   tejasā rāvaṇasya ca /
Halfverse: c    
virarājātʰa tad veśma   raśmimān iva raśmibʰiḥ
   
virarāja_atʰa tad veśma   raśmimān iva raśmibʰiḥ /38/

Verse: 39 
Halfverse: a    
jāmbūnadamayāny eva   śayanāny āsanāni ca
   
jāmbū-nadamayāny eva   śayanāny āsanāni ca /
Halfverse: c    
bʰājanāni ca śubʰrāṇi   dadarśa hariyūtʰapaḥ
   
bʰājanāni ca śubʰrāṇi   dadarśa hari-yūtʰapaḥ /39/

Verse: 40 
Halfverse: a    
madʰvāsavakr̥takledaṃ   maṇibʰājanasaṃkulam
   
madʰv-āsava-kr̥ta-kledaṃ   maṇi-bʰājana-saṃkulam /
Halfverse: c    
manoramam asaṃbādʰaṃ   kuberabʰavanaṃ yatʰā
   
mano-ramam asaṃbādʰaṃ   kubera-bʰavanaṃ yatʰā /40/

Verse: 41 
Halfverse: a    
nūpurāṇāṃ ca gʰoṣeṇa   kāñcīnāṃ ninadena ca
   
nūpurāṇāṃ ca gʰoṣeṇa   kāñcīnāṃ ninadena ca /
Halfverse: c    
mr̥daṅgatalagʰoṣaiś ca   gʰoṣavadbʰir vināditam
   
mr̥daṅga-tala-gʰoṣaiś ca   gʰoṣavadbʰir vināditam /41/

Verse: 42 
Halfverse: a    
prāsādasaṃgʰātayutaṃ   strīratnaśatasaṃkulam
   
prāsāda-saṃgʰāta-yutaṃ   strī-ratna-śata-saṃkulam /
Halfverse: c    
suvyūḍʰakakṣyaṃ hanumān   praviveśa mahāgr̥ham
   
suvyūḍʰa-kakṣyaṃ hanumān   praviveśa mahā-gr̥ham /42/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.