TITUS
Ramayana
Part No. 331
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1 


Halfverse: a    sa veśmajālaṃ balavān dadarśa    sa veśmajālaṃ balavān dadarśa
   
sa veśma-jālaṃ balavān dadarśa    sa veśma-jālaṃ balavān dadarśa / {Gem}
Halfverse: b    
vyāsaktavaidūryasuvarṇajālam    vyāsaktavaidūryasuvarṇajālam
   
vyāsakta-vaidūrya-suvarṇa-jālam    vyāsakta-vaidūrya-suvarṇa-jālam / {Gem}
Halfverse: c    
yatʰā mahat prāvr̥ṣi megʰajālaṃ    yatʰā mahat prāvr̥ṣi megʰajālaṃ
   
yatʰā mahat prāvr̥ṣi megʰa-jālaṃ    yatʰā mahat prāvr̥ṣi megʰa-jālaṃ / {Gem}
Halfverse: d    
vidyutpinaddʰaṃ savihaṃgajālam    vidyutpinaddʰaṃ savihaṃgajālam
   
vidyut-pinaddʰaṃ savihaṃga-jālam    vidyut-pinaddʰaṃ savihaṃga-jālam /1/ {Gem}

Verse: 2 
Halfverse: a    
niveśanānāṃ vividʰāś ca śālāḥ    niveśanānāṃ vividʰāś ca śālāḥ
   
niveśanānāṃ vividʰāś ca śālāḥ    niveśanānāṃ vividʰāś ca śālāḥ / {Gem}
Halfverse: b    
pradʰānaśaṅkʰāyudʰacāpaśālāḥ    pradʰānaśaṅkʰāyudʰacāpaśālāḥ
   
pradʰāna-śaṅkʰa_āyudʰa-cāpa-śālāḥ    pradʰāna-śaṅkʰa_āyudʰa-cāpa-śālāḥ / {Gem}
Halfverse: c    
manoharāś cāpi punar viśālā    manoharāś cāpi punar viśālā
   
mano-harāś ca_api punar viśālā    mano-harāś ca_api punar viśālā / {Gem}
Halfverse: d    
dadarśa veśmādriṣu candraśālāḥ    dadarśa veśmādriṣu candraśālāḥ
   
dadarśa veśma_adriṣu candra-śālāḥ    dadarśa veśma_adriṣu candra-śālāḥ /2/ {Gem}

Verse: 3 
Halfverse: a    
gr̥hāṇi nānāvasurājitāni    gr̥hāṇi nānāvasurājitāni
   
gr̥hāṇi nānā-vasu-rājitāni    gr̥hāṇi nānā-vasu-rājitāni / {Gem}
Halfverse: b    
devāsuraiś cāpi supūjitāni    devāsuraiś cāpi supūjitāni
   
deva_asuraiś ca_api supūjitāni    deva_asuraiś ca_api supūjitāni / {Gem}
Halfverse: c    
sarvaiś ca doṣaiḥ parivarjitāni    sarvaiś ca doṣaiḥ parivarjitāni
   
sarvaiś ca doṣaiḥ parivarjitāni    sarvaiś ca doṣaiḥ parivarjitāni / {Gem}
Halfverse: d    
kapir dadarśa svabalārjitāni    kapir dadarśa svabalārjitāni
   
kapir dadarśa sva-bala_arjitāni    kapir dadarśa sva-bala_arjitāni /3/ {Gem}

Verse: 4 
Halfverse: a    
tāni prayatnābʰisamāhitāni    tāni prayatnābʰisamāhitāni
   
tāni prayatna_abʰisamāhitāni    tāni prayatna_abʰisamāhitāni / {Gem}
Halfverse: b    
mayena sākṣād iva nirmitāni    mayena sākṣād iva nirmitāni
   
mayena sākṣād iva nirmitāni    mayena sākṣād iva nirmitāni / {Gem}
Halfverse: c    
mahītale sarvaguṇottarāṇi    mahītale sarvaguṇottarāṇi
   
mahī-tale sarva-guṇa_uttarāṇi    mahī-tale sarva-guṇa_uttarāṇi / {Gem}
Halfverse: d    
dadarśa laṅkādʰipater gr̥hāṇi    dadarśa laṅkādʰipater gr̥hāṇi
   
dadarśa laṅkā_adʰipater gr̥hāṇi    dadarśa laṅkā_adʰipater gr̥hāṇi /4/ {Gem}

Verse: 5 
Halfverse: a    
tato dadarśoccʰritamegʰarūpaṃ    tato dadarśoccʰritamegʰarūpaṃ
   
tato dadarśa_uccʰrita-megʰa-rūpaṃ    tato dadarśa_uccʰrita-megʰa-rūpaṃ / {Gem}
Halfverse: b    
manoharaṃ kāñcanacārurūpam    manoharaṃ kāñcanacārurūpam
   
mano-haraṃ kāñcana-cāru-rūpam    mano-haraṃ kāñcana-cāru-rūpam / {Gem}
Halfverse: c    
rakṣo'dʰipasyātmabalānurūpaṃ    rakṣo'dʰipasyātmabalānurūpaṃ
   
rakṣo_adʰipasya_ātma-bala_anurūpaṃ    rakṣo_adʰipasya_ātma-bala_anurūpaṃ / {Gem}
Halfverse: d    
gr̥hottamaṃ hy apratirūparūpam    gr̥hottamaṃ hy apratirūparūpam
   
gr̥ha_uttamaṃ hy apratirūpa-rūpam    gr̥ha_uttamaṃ hy apratirūpa-rūpam /5/ {Gem}

Verse: 6 
Halfverse: a    
mahītale svargam iva prakīrṇaṃ    mahītale svargam iva prakīrṇaṃ
   
mahī-tale svargam iva prakīrṇaṃ    mahī-tale svargam iva prakīrṇaṃ / {Gem}
Halfverse: b    
śriyā jvalantaṃ bahuratnakīrṇam    śriyā jvalantaṃ bahuratnakīrṇam
   
śriyā jvalantaṃ bahu-ratna-kīrṇam    śriyā jvalantaṃ bahu-ratna-kīrṇam / {Gem}
Halfverse: c    
nānātarūṇāṃ kusumāvakīrṇaṃ    nānātarūṇāṃ kusumāvakīrṇaṃ
   
nānā-tarūṇāṃ kusuma_avakīrṇaṃ    nānā-tarūṇāṃ kusuma_avakīrṇaṃ / {Gem}
Halfverse: d    
girer ivāgraṃ rajasāvakīrṇam    girer ivāgraṃ rajasāvakīrṇam
   
girer iva_agraṃ rajasā_avakīrṇam    girer iva_agraṃ rajasā_avakīrṇam /6/ {Gem}

Verse: 7 
Halfverse: a    
nārīpravekair iva dīpyamānaṃ    nārīpravekair iva dīpyamānaṃ
   
nārī-pravekair iva dīpyamānaṃ    nārī-pravekair iva dīpyamānaṃ / {Gem}
Halfverse: b    
taḍidbʰir ambʰodavad arcyamānam    taḍidbʰir ambʰodavad arcyamānam
   
taḍidbʰir ambʰodavad arcyamānam    taḍidbʰir ambʰodavad arcyamānam / {Gem}
Halfverse: c    
haṃsapravekair iva vāhyamānaṃ    haṃsapravekair iva vāhyamānaṃ
   
haṃsa-pravekair iva vāhyamānaṃ    haṃsa-pravekair iva vāhyamānaṃ / {Gem}
Halfverse: d    
śriyā yutaṃ kʰe sukr̥tāṃ vimānam    śriyā yutaṃ kʰe sukr̥tāṃ vimānam
   
śriyā yutaṃ kʰe sukr̥tāṃ vimānam    śriyā yutaṃ kʰe sukr̥tāṃ vimānam /7/ {Gem}

Verse: 8 
Halfverse: a    
yatʰā nagāgraṃ bahudʰātucitraṃ    yatʰā nagāgraṃ bahudʰātucitraṃ
   
yatʰā naga_agraṃ bahu-dʰātu-citraṃ    yatʰā naga_agraṃ bahu-dʰātu-citraṃ / {Gem}
Halfverse: b    
yatʰā nabʰaś ca grahacandracitram    yatʰā nabʰaś ca grahacandracitram
   
yatʰā nabʰaś ca graha-candra-citram    yatʰā nabʰaś ca graha-candra-citram / {Gem}
Halfverse: c    
dadarśa yuktīkr̥tamegʰacitraṃ    dadarśa yuktīkr̥tamegʰacitraṃ
   
dadarśa yuktī-kr̥ta-megʰa-citraṃ    dadarśa yuktī-kr̥ta-megʰa-citraṃ / {Gem}
Halfverse: d    
vimānaratnaṃ bahuratnacitram    vimānaratnaṃ bahuratnacitram
   
vimāna-ratnaṃ bahu-ratna-citram    vimāna-ratnaṃ bahu-ratna-citram /8/ {Gem}

Verse: 9 
Halfverse: a    
mahī kr̥tā parvatarājipūrṇā    mahī kr̥tā parvatarājipūrṇā
   
mahī kr̥tā parvata-rāji-pūrṇā    mahī kr̥tā parvata-rāji-pūrṇā / {Gem}
Halfverse: b    
śailāḥ kr̥tā vr̥kṣavitānapūrṇāḥ    śailāḥ kr̥tā vr̥kṣavitānapūrṇāḥ
   
śailāḥ kr̥tā vr̥kṣa-vitāna-pūrṇāḥ    śailāḥ kr̥tā vr̥kṣa-vitāna-pūrṇāḥ / {Gem}
Halfverse: c    
vr̥kṣāḥ kr̥tāḥ puṣpavitānapūrṇāḥ    vr̥kṣāḥ kr̥tāḥ puṣpavitānapūrṇāḥ
   
vr̥kṣāḥ kr̥tāḥ puṣpa-vitāna-pūrṇāḥ    vr̥kṣāḥ kr̥tāḥ puṣpa-vitāna-pūrṇāḥ / {Gem}
Halfverse: d    
puṣpaṃ kr̥taṃ kesarapatrapūrṇam    puṣpaṃ kr̥taṃ kesarapatrapūrṇam
   
puṣpaṃ kr̥taṃ kesara-patra-pūrṇam    puṣpaṃ kr̥taṃ kesara-patra-pūrṇam /9/ {Gem}

Verse: 10 
Halfverse: a    
kr̥tāni veśmāni ca pāṇḍurāṇi    kr̥tāni veśmāni ca pāṇḍurāṇi
   
kr̥tāni veśmāni ca pāṇḍurāṇi    kr̥tāni veśmāni ca pāṇḍurāṇi / {Gem}
Halfverse: b    
tatʰā supuṣpā api puṣkariṇyaḥ    tatʰā supuṣpā api puṣkariṇyaḥ
   
tatʰā supuṣpā api puṣkariṇyaḥ    tatʰā supuṣpā api puṣkariṇyaḥ / {Gem}
Halfverse: c    
punaś ca padmāni sakesarāṇi    punaś ca padmāni sakesarāṇi
   
punaś ca padmāni sakesarāṇi    punaś ca padmāni sakesarāṇi / {Gem}
Halfverse: d    
dʰanyāni citrāṇi tatʰā vanāni    dʰanyāni citrāṇi tatʰā vanāni
   
dʰanyāni citrāṇi tatʰā vanāni    dʰanyāni citrāṇi tatʰā vanāni /10/ {Gem}

Verse: 11 
Halfverse: a    
puṣpāhvayaṃ nāma virājamānaṃ    puṣpāhvayaṃ nāma virājamānaṃ
   
puṣpa_āhvayaṃ nāma virājamānaṃ    puṣpa_āhvayaṃ nāma virājamānaṃ / {Gem}
Halfverse: b    
ratnaprabʰābʰiś ca vivardʰamānam    ratnaprabʰābʰiś ca vivardʰamānam
   
ratna-prabʰābʰiś ca vivardʰamānam    ratna-prabʰābʰiś ca vivardʰamānam / {Gem}
Halfverse: c    
veśmottamānām api coccamānaṃ    veśmottamānām api coccamānaṃ
   
veśma_uttamānām api ca_ucca-mānaṃ    veśma_uttamānām api ca_ucca-mānaṃ / {Gem}
Halfverse: d    
mahākapis tatra mahāvimānam    mahākapis tatra mahāvimānam
   
mahā-kapis tatra mahā-vimānam    mahā-kapis tatra mahā-vimānam /11/ {Gem} {!}

Verse: 12 
Halfverse: a    
kr̥tāś ca vaidūryamayā vihaṃgā    kr̥tāś ca vaidūryamayā vihaṃgā
   
kr̥tāś ca vaidūryamayā vihaṃgā    kr̥tāś ca vaidūryamayā vihaṃgā / {Gem}
Halfverse: b    
rūpyapravālaiś ca tatʰā vihaṃgāḥ    rūpyapravālaiś ca tatʰā vihaṃgāḥ
   
rūpya-pravālaiś ca tatʰā vihaṃgāḥ    rūpya-pravālaiś ca tatʰā vihaṃgāḥ / {Gem}
Halfverse: c    
citrāś ca nānāvasubʰir bʰujaṃgā    citrāś ca nānāvasubʰir bʰujaṃgā
   
citrāś ca nānā-vasubʰir bʰujaṃgā    citrāś ca nānā-vasubʰir bʰujaṃgā / {Gem}
Halfverse: d    
jātyānurūpās turagāḥ śubʰāṅgāḥ    jātyānurūpās turagāḥ śubʰāṅgāḥ
   
jātyā_anurūpās turagāḥ śubʰa_aṅgāḥ    jātyā_anurūpās turagāḥ śubʰa_aṅgāḥ /12/ {Gem}

Verse: 13 
Halfverse: a    
pravālajāmbūnadapuṣpapakṣāḥ    pravālajāmbūnadapuṣpapakṣāḥ
   
pravāla-jāmbūnada-puṣpa-pakṣāḥ    pravāla-jāmbūnada-puṣpa-pakṣāḥ / {Gem}
Halfverse: b    
salīlam āvarjitajihmapakṣāḥ    salīlam āvarjitajihmapakṣāḥ
   
salīlam āvarjita-jihma-pakṣāḥ    salīlam āvarjita-jihma-pakṣāḥ / {Gem}
Halfverse: c    
kāmasya sākṣād iva bʰānti pakṣāḥ    kāmasya sākṣād iva bʰānti pakṣāḥ
   
kāmasya sākṣād iva bʰānti pakṣāḥ    kāmasya sākṣād iva bʰānti pakṣāḥ / {Gem}
Halfverse: d    
kr̥tā vihaṃgāḥ sumukʰāḥ supakṣāḥ    kr̥tā vihaṃgāḥ sumukʰāḥ supakṣāḥ
   
kr̥tā vihaṃgāḥ sumukʰāḥ supakṣāḥ    kr̥tā vihaṃgāḥ sumukʰāḥ supakṣāḥ /13/ {Gem}

Verse: 14 
Halfverse: a    
niyujyamānāś ca gajāḥ suhastāḥ    niyujyamānāś ca gajāḥ suhastāḥ
   
niyujyamānāś ca gajāḥ suhastāḥ    niyujyamānāś ca gajāḥ suhastāḥ / {Gem}
Halfverse: b    
sakesarāś cotpalapatrahastāḥ    sakesarāś cotpalapatrahastāḥ
   
sakesarāś ca_utpala-patra-hastāḥ    sakesarāś ca_utpala-patra-hastāḥ / {Gem}
Halfverse: c    
babʰūva devī ca kr̥tā suhastā    babʰūva devī ca kr̥tā suhastā
   
babʰūva devī ca kr̥tā suhastā    babʰūva devī ca kr̥tā suhastā / {Gem}
Halfverse: d    
lakṣmīs tatʰā padmini padmahastā    lakṣmīs tatʰā padmini padmahastā
   
lakṣmīs tatʰā padmini padma-hastā    lakṣmīs tatʰā padmini padma-hastā /14/ {Gem}

Verse: 15 
Halfverse: a    
itīva tad gr̥ham abʰigamya śobʰanaṃ    itīva tad gr̥ham abʰigamya śobʰanaṃ
   
iti_iva tad gr̥ham abʰigamya śobʰanaṃ    iti_iva tad gr̥ham abʰigamya śobʰanaṃ / {Gem}
Halfverse: b    
savismayo nagam iva cāruśobʰanam    savismayo nagam iva cāruśobʰanam
   
savismayo nagam iva cāru-śobʰanam    savismayo nagam iva cāru-śobʰanam / {Gem}
Halfverse: c    
punaś ca tat paramasugandʰi sundaraṃ    punaś ca tat paramasugandʰi sundaraṃ
   
punaś ca tat parama-sugandʰi sundaraṃ    punaś ca tat parama-sugandʰi sundaraṃ / {Gem}
Halfverse: d    
himātyaye nagam iva cārukandaram    himātyaye nagam iva cārukandaram
   
hima_atyaye nagam iva cāru-kandaram    hima_atyaye nagam iva cāru-kandaram /15/ {Gem}

Verse: 16 
Halfverse: a    
tataḥ sa tāṃ kapir abʰipatya pūjitāṃ    tataḥ sa tāṃ kapir abʰipatya pūjitāṃ
   
tataḥ sa tāṃ kapir abʰipatya pūjitāṃ    tataḥ sa tāṃ kapir abʰipatya pūjitāṃ / {Gem}
Halfverse: b    
caran purīṃ daśamukʰabāhupālitām    caran purīṃ daśamukʰabāhupālitām
   
caran purīṃ daśa-mukʰa-bāhu-pālitām    caran purīṃ daśa-mukʰa-bāhu-pālitām / {Gem}
Halfverse: c    
adr̥śya tāṃ janakasutāṃ supūjitāṃ    adr̥śya tāṃ janakasutāṃ supūjitāṃ
   
adr̥śya tāṃ janaka-sutāṃ supūjitāṃ    adr̥śya tāṃ janaka-sutāṃ supūjitāṃ / {Gem}
Halfverse: d    
suduḥkʰitāṃ patiguṇaveganirjitām    suduḥkʰitāṃ patiguṇaveganirjitām
   
suduḥkʰitāṃ pati-guṇa-vega-nirjitām    suduḥkʰitāṃ pati-guṇa-vega-nirjitām /16/ {Gem}

Verse: 17 
Halfverse: a    
tatas tadā bahuvidʰabʰāvitātmanaḥ    tatas tadā bahuvidʰabʰāvitātmanaḥ
   
tatas tadā bahu-vidʰa-bʰāvita_ātmanaḥ    tatas tadā bahu-vidʰa-bʰāvita_ātmanaḥ / {Gem}
Halfverse: b    
kr̥tātmano janakasutāṃ suvartmanaḥ    kr̥tātmano janakasutāṃ suvartmanaḥ
   
kr̥ta_ātmano janaka-sutāṃ suvartmanaḥ    kr̥ta_ātmano janaka-sutāṃ suvartmanaḥ / {Gem}
Halfverse: c    
apaśyato 'bʰavad atiduḥkʰitaṃ manaḥ    apaśyato 'bʰavad atiduḥkʰitaṃ manaḥ
   
apaśyato_abʰavad atiduḥkʰitaṃ manaḥ    apaśyato_abʰavad atiduḥkʰitaṃ manaḥ / {Gem}
Halfverse: d    
sucakṣuṣaḥ pravicarato mahātmanaḥ    sucakṣuṣaḥ pravicarato mahātmanaḥ
   
sucakṣuṣaḥ pravicarato mahātmanaḥ    sucakṣuṣaḥ pravicarato mahātmanaḥ /17/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.