TITUS
Ramayana
Part No. 331
Chapter: 6
Adhyāya
6
Verse: 1
Halfverse: a
sa
veśmajālaṃ
balavān
dadarśa
sa
veśmajālaṃ
balavān
dadarśa
sa
veśma-jālaṃ
balavān
dadarśa
sa
veśma-jālaṃ
balavān
dadarśa
/
{Gem}
Halfverse: b
vyāsaktavaidūryasuvarṇajālam
vyāsaktavaidūryasuvarṇajālam
vyāsakta-vaidūrya-suvarṇa-jālam
vyāsakta-vaidūrya-suvarṇa-jālam
/
{Gem}
Halfverse: c
yatʰā
mahat
prāvr̥ṣi
megʰajālaṃ
yatʰā
mahat
prāvr̥ṣi
megʰajālaṃ
yatʰā
mahat
prāvr̥ṣi
megʰa-jālaṃ
yatʰā
mahat
prāvr̥ṣi
megʰa-jālaṃ
/
{Gem}
Halfverse: d
vidyutpinaddʰaṃ
savihaṃgajālam
vidyutpinaddʰaṃ
savihaṃgajālam
vidyut-pinaddʰaṃ
savihaṃga-jālam
vidyut-pinaddʰaṃ
savihaṃga-jālam
/1/
{Gem}
Verse: 2
Halfverse: a
niveśanānāṃ
vividʰāś
ca
śālāḥ
niveśanānāṃ
vividʰāś
ca
śālāḥ
niveśanānāṃ
vividʰāś
ca
śālāḥ
niveśanānāṃ
vividʰāś
ca
śālāḥ
/
{Gem}
Halfverse: b
pradʰānaśaṅkʰāyudʰacāpaśālāḥ
pradʰānaśaṅkʰāyudʰacāpaśālāḥ
pradʰāna-śaṅkʰa
_āyudʰa-cāpa-śālāḥ
pradʰāna-śaṅkʰa
_āyudʰa-cāpa-śālāḥ
/
{Gem}
Halfverse: c
manoharāś
cāpi
punar
viśālā
manoharāś
cāpi
punar
viśālā
mano-harāś
ca
_api
punar
viśālā
mano-harāś
ca
_api
punar
viśālā
/
{Gem}
Halfverse: d
dadarśa
veśmādriṣu
candraśālāḥ
dadarśa
veśmādriṣu
candraśālāḥ
dadarśa
veśma
_adriṣu
candra-śālāḥ
dadarśa
veśma
_adriṣu
candra-śālāḥ
/2/
{Gem}
Verse: 3
Halfverse: a
gr̥hāṇi
nānāvasurājitāni
gr̥hāṇi
nānāvasurājitāni
gr̥hāṇi
nānā-vasu-rājitāni
gr̥hāṇi
nānā-vasu-rājitāni
/
{Gem}
Halfverse: b
devāsuraiś
cāpi
supūjitāni
devāsuraiś
cāpi
supūjitāni
deva
_asuraiś
ca
_api
supūjitāni
deva
_asuraiś
ca
_api
supūjitāni
/
{Gem}
Halfverse: c
sarvaiś
ca
doṣaiḥ
parivarjitāni
sarvaiś
ca
doṣaiḥ
parivarjitāni
sarvaiś
ca
doṣaiḥ
parivarjitāni
sarvaiś
ca
doṣaiḥ
parivarjitāni
/
{Gem}
Halfverse: d
kapir
dadarśa
svabalārjitāni
kapir
dadarśa
svabalārjitāni
kapir
dadarśa
sva-bala
_arjitāni
kapir
dadarśa
sva-bala
_arjitāni
/3/
{Gem}
Verse: 4
Halfverse: a
tāni
prayatnābʰisamāhitāni
tāni
prayatnābʰisamāhitāni
tāni
prayatna
_abʰisamāhitāni
tāni
prayatna
_abʰisamāhitāni
/
{Gem}
Halfverse: b
mayena
sākṣād
iva
nirmitāni
mayena
sākṣād
iva
nirmitāni
mayena
sākṣād
iva
nirmitāni
mayena
sākṣād
iva
nirmitāni
/
{Gem}
Halfverse: c
mahītale
sarvaguṇottarāṇi
mahītale
sarvaguṇottarāṇi
mahī-tale
sarva-guṇa
_uttarāṇi
mahī-tale
sarva-guṇa
_uttarāṇi
/
{Gem}
Halfverse: d
dadarśa
laṅkādʰipater
gr̥hāṇi
dadarśa
laṅkādʰipater
gr̥hāṇi
dadarśa
laṅkā
_adʰipater
gr̥hāṇi
dadarśa
laṅkā
_adʰipater
gr̥hāṇi
/4/
{Gem}
Verse: 5
Halfverse: a
tato
dadarśoccʰritamegʰarūpaṃ
tato
dadarśoccʰritamegʰarūpaṃ
tato
dadarśa
_uccʰrita-megʰa-rūpaṃ
tato
dadarśa
_uccʰrita-megʰa-rūpaṃ
/
{Gem}
Halfverse: b
manoharaṃ
kāñcanacārurūpam
manoharaṃ
kāñcanacārurūpam
mano-haraṃ
kāñcana-cāru-rūpam
mano-haraṃ
kāñcana-cāru-rūpam
/
{Gem}
Halfverse: c
rakṣo'dʰipasyātmabalānurūpaṃ
rakṣo'dʰipasyātmabalānurūpaṃ
rakṣo
_adʰipasya
_ātma-bala
_anurūpaṃ
rakṣo
_adʰipasya
_ātma-bala
_anurūpaṃ
/
{Gem}
Halfverse: d
gr̥hottamaṃ
hy
apratirūparūpam
gr̥hottamaṃ
hy
apratirūparūpam
gr̥ha
_uttamaṃ
hy
apratirūpa-rūpam
gr̥ha
_uttamaṃ
hy
apratirūpa-rūpam
/5/
{Gem}
Verse: 6
Halfverse: a
mahītale
svargam
iva
prakīrṇaṃ
mahītale
svargam
iva
prakīrṇaṃ
mahī-tale
svargam
iva
prakīrṇaṃ
mahī-tale
svargam
iva
prakīrṇaṃ
/
{Gem}
Halfverse: b
śriyā
jvalantaṃ
bahuratnakīrṇam
śriyā
jvalantaṃ
bahuratnakīrṇam
śriyā
jvalantaṃ
bahu-ratna-kīrṇam
śriyā
jvalantaṃ
bahu-ratna-kīrṇam
/
{Gem}
Halfverse: c
nānātarūṇāṃ
kusumāvakīrṇaṃ
nānātarūṇāṃ
kusumāvakīrṇaṃ
nānā-tarūṇāṃ
kusuma
_avakīrṇaṃ
nānā-tarūṇāṃ
kusuma
_avakīrṇaṃ
/
{Gem}
Halfverse: d
girer
ivāgraṃ
rajasāvakīrṇam
girer
ivāgraṃ
rajasāvakīrṇam
girer
iva
_agraṃ
rajasā
_avakīrṇam
girer
iva
_agraṃ
rajasā
_avakīrṇam
/6/
{Gem}
Verse: 7
Halfverse: a
nārīpravekair
iva
dīpyamānaṃ
nārīpravekair
iva
dīpyamānaṃ
nārī-pravekair
iva
dīpyamānaṃ
nārī-pravekair
iva
dīpyamānaṃ
/
{Gem}
Halfverse: b
taḍidbʰir
ambʰodavad
arcyamānam
taḍidbʰir
ambʰodavad
arcyamānam
taḍidbʰir
ambʰodavad
arcyamānam
taḍidbʰir
ambʰodavad
arcyamānam
/
{Gem}
Halfverse: c
haṃsapravekair
iva
vāhyamānaṃ
haṃsapravekair
iva
vāhyamānaṃ
haṃsa-pravekair
iva
vāhyamānaṃ
haṃsa-pravekair
iva
vāhyamānaṃ
/
{Gem}
Halfverse: d
śriyā
yutaṃ
kʰe
sukr̥tāṃ
vimānam
śriyā
yutaṃ
kʰe
sukr̥tāṃ
vimānam
śriyā
yutaṃ
kʰe
sukr̥tāṃ
vimānam
śriyā
yutaṃ
kʰe
sukr̥tāṃ
vimānam
/7/
{Gem}
Verse: 8
Halfverse: a
yatʰā
nagāgraṃ
bahudʰātucitraṃ
yatʰā
nagāgraṃ
bahudʰātucitraṃ
yatʰā
naga
_agraṃ
bahu-dʰātu-citraṃ
yatʰā
naga
_agraṃ
bahu-dʰātu-citraṃ
/
{Gem}
Halfverse: b
yatʰā
nabʰaś
ca
grahacandracitram
yatʰā
nabʰaś
ca
grahacandracitram
yatʰā
nabʰaś
ca
graha-candra-citram
yatʰā
nabʰaś
ca
graha-candra-citram
/
{Gem}
Halfverse: c
dadarśa
yuktīkr̥tamegʰacitraṃ
dadarśa
yuktīkr̥tamegʰacitraṃ
dadarśa
yuktī-kr̥ta-megʰa-citraṃ
dadarśa
yuktī-kr̥ta-megʰa-citraṃ
/
{Gem}
Halfverse: d
vimānaratnaṃ
bahuratnacitram
vimānaratnaṃ
bahuratnacitram
vimāna-ratnaṃ
bahu-ratna-citram
vimāna-ratnaṃ
bahu-ratna-citram
/8/
{Gem}
Verse: 9
Halfverse: a
mahī
kr̥tā
parvatarājipūrṇā
mahī
kr̥tā
parvatarājipūrṇā
mahī
kr̥tā
parvata-rāji-pūrṇā
mahī
kr̥tā
parvata-rāji-pūrṇā
/
{Gem}
Halfverse: b
śailāḥ
kr̥tā
vr̥kṣavitānapūrṇāḥ
śailāḥ
kr̥tā
vr̥kṣavitānapūrṇāḥ
śailāḥ
kr̥tā
vr̥kṣa-vitāna-pūrṇāḥ
śailāḥ
kr̥tā
vr̥kṣa-vitāna-pūrṇāḥ
/
{Gem}
Halfverse: c
vr̥kṣāḥ
kr̥tāḥ
puṣpavitānapūrṇāḥ
vr̥kṣāḥ
kr̥tāḥ
puṣpavitānapūrṇāḥ
vr̥kṣāḥ
kr̥tāḥ
puṣpa-vitāna-pūrṇāḥ
vr̥kṣāḥ
kr̥tāḥ
puṣpa-vitāna-pūrṇāḥ
/
{Gem}
Halfverse: d
puṣpaṃ
kr̥taṃ
kesarapatrapūrṇam
puṣpaṃ
kr̥taṃ
kesarapatrapūrṇam
puṣpaṃ
kr̥taṃ
kesara-patra-pūrṇam
puṣpaṃ
kr̥taṃ
kesara-patra-pūrṇam
/9/
{Gem}
Verse: 10
Halfverse: a
kr̥tāni
veśmāni
ca
pāṇḍurāṇi
kr̥tāni
veśmāni
ca
pāṇḍurāṇi
kr̥tāni
veśmāni
ca
pāṇḍurāṇi
kr̥tāni
veśmāni
ca
pāṇḍurāṇi
/
{Gem}
Halfverse: b
tatʰā
supuṣpā
api
puṣkariṇyaḥ
tatʰā
supuṣpā
api
puṣkariṇyaḥ
tatʰā
supuṣpā
api
puṣkariṇyaḥ
tatʰā
supuṣpā
api
puṣkariṇyaḥ
/
{Gem}
Halfverse: c
punaś
ca
padmāni
sakesarāṇi
punaś
ca
padmāni
sakesarāṇi
punaś
ca
padmāni
sakesarāṇi
punaś
ca
padmāni
sakesarāṇi
/
{Gem}
Halfverse: d
dʰanyāni
citrāṇi
tatʰā
vanāni
dʰanyāni
citrāṇi
tatʰā
vanāni
dʰanyāni
citrāṇi
tatʰā
vanāni
dʰanyāni
citrāṇi
tatʰā
vanāni
/10/
{Gem}
Verse: 11
Halfverse: a
puṣpāhvayaṃ
nāma
virājamānaṃ
puṣpāhvayaṃ
nāma
virājamānaṃ
puṣpa
_āhvayaṃ
nāma
virājamānaṃ
puṣpa
_āhvayaṃ
nāma
virājamānaṃ
/
{Gem}
Halfverse: b
ratnaprabʰābʰiś
ca
vivardʰamānam
ratnaprabʰābʰiś
ca
vivardʰamānam
ratna-prabʰābʰiś
ca
vivardʰamānam
ratna-prabʰābʰiś
ca
vivardʰamānam
/
{Gem}
Halfverse: c
veśmottamānām
api
coccamānaṃ
veśmottamānām
api
coccamānaṃ
veśma
_uttamānām
api
ca
_ucca-mānaṃ
veśma
_uttamānām
api
ca
_ucca-mānaṃ
/
{Gem}
Halfverse: d
mahākapis
tatra
mahāvimānam
mahākapis
tatra
mahāvimānam
mahā-kapis
tatra
mahā-vimānam
mahā-kapis
tatra
mahā-vimānam
/11/
{Gem}
{!}
Verse: 12
Halfverse: a
kr̥tāś
ca
vaidūryamayā
vihaṃgā
kr̥tāś
ca
vaidūryamayā
vihaṃgā
kr̥tāś
ca
vaidūryamayā
vihaṃgā
kr̥tāś
ca
vaidūryamayā
vihaṃgā
/
{Gem}
Halfverse: b
rūpyapravālaiś
ca
tatʰā
vihaṃgāḥ
rūpyapravālaiś
ca
tatʰā
vihaṃgāḥ
rūpya-pravālaiś
ca
tatʰā
vihaṃgāḥ
rūpya-pravālaiś
ca
tatʰā
vihaṃgāḥ
/
{Gem}
Halfverse: c
citrāś
ca
nānāvasubʰir
bʰujaṃgā
citrāś
ca
nānāvasubʰir
bʰujaṃgā
citrāś
ca
nānā-vasubʰir
bʰujaṃgā
citrāś
ca
nānā-vasubʰir
bʰujaṃgā
/
{Gem}
Halfverse: d
jātyānurūpās
turagāḥ
śubʰāṅgāḥ
jātyānurūpās
turagāḥ
śubʰāṅgāḥ
jātyā
_anurūpās
turagāḥ
śubʰa
_aṅgāḥ
jātyā
_anurūpās
turagāḥ
śubʰa
_aṅgāḥ
/12/
{Gem}
Verse: 13
Halfverse: a
pravālajāmbūnadapuṣpapakṣāḥ
pravālajāmbūnadapuṣpapakṣāḥ
pravāla-jāmbūnada-puṣpa-pakṣāḥ
pravāla-jāmbūnada-puṣpa-pakṣāḥ
/
{Gem}
Halfverse: b
salīlam
āvarjitajihmapakṣāḥ
salīlam
āvarjitajihmapakṣāḥ
salīlam
āvarjita-jihma-pakṣāḥ
salīlam
āvarjita-jihma-pakṣāḥ
/
{Gem}
Halfverse: c
kāmasya
sākṣād
iva
bʰānti
pakṣāḥ
kāmasya
sākṣād
iva
bʰānti
pakṣāḥ
kāmasya
sākṣād
iva
bʰānti
pakṣāḥ
kāmasya
sākṣād
iva
bʰānti
pakṣāḥ
/
{Gem}
Halfverse: d
kr̥tā
vihaṃgāḥ
sumukʰāḥ
supakṣāḥ
kr̥tā
vihaṃgāḥ
sumukʰāḥ
supakṣāḥ
kr̥tā
vihaṃgāḥ
sumukʰāḥ
supakṣāḥ
kr̥tā
vihaṃgāḥ
sumukʰāḥ
supakṣāḥ
/13/
{Gem}
Verse: 14
Halfverse: a
niyujyamānāś
ca
gajāḥ
suhastāḥ
niyujyamānāś
ca
gajāḥ
suhastāḥ
niyujyamānāś
ca
gajāḥ
suhastāḥ
niyujyamānāś
ca
gajāḥ
suhastāḥ
/
{Gem}
Halfverse: b
sakesarāś
cotpalapatrahastāḥ
sakesarāś
cotpalapatrahastāḥ
sakesarāś
ca
_utpala-patra-hastāḥ
sakesarāś
ca
_utpala-patra-hastāḥ
/
{Gem}
Halfverse: c
babʰūva
devī
ca
kr̥tā
suhastā
babʰūva
devī
ca
kr̥tā
suhastā
babʰūva
devī
ca
kr̥tā
suhastā
babʰūva
devī
ca
kr̥tā
suhastā
/
{Gem}
Halfverse: d
lakṣmīs
tatʰā
padmini
padmahastā
lakṣmīs
tatʰā
padmini
padmahastā
lakṣmīs
tatʰā
padmini
padma-hastā
lakṣmīs
tatʰā
padmini
padma-hastā
/14/
{Gem}
Verse: 15
Halfverse: a
itīva
tad
gr̥ham
abʰigamya
śobʰanaṃ
itīva
tad
gr̥ham
abʰigamya
śobʰanaṃ
iti
_iva
tad
gr̥ham
abʰigamya
śobʰanaṃ
iti
_iva
tad
gr̥ham
abʰigamya
śobʰanaṃ
/
{Gem}
Halfverse: b
savismayo
nagam
iva
cāruśobʰanam
savismayo
nagam
iva
cāruśobʰanam
savismayo
nagam
iva
cāru-śobʰanam
savismayo
nagam
iva
cāru-śobʰanam
/
{Gem}
Halfverse: c
punaś
ca
tat
paramasugandʰi
sundaraṃ
punaś
ca
tat
paramasugandʰi
sundaraṃ
punaś
ca
tat
parama-sugandʰi
sundaraṃ
punaś
ca
tat
parama-sugandʰi
sundaraṃ
/
{Gem}
Halfverse: d
himātyaye
nagam
iva
cārukandaram
himātyaye
nagam
iva
cārukandaram
hima
_atyaye
nagam
iva
cāru-kandaram
hima
_atyaye
nagam
iva
cāru-kandaram
/15/
{Gem}
Verse: 16
Halfverse: a
tataḥ
sa
tāṃ
kapir
abʰipatya
pūjitāṃ
tataḥ
sa
tāṃ
kapir
abʰipatya
pūjitāṃ
tataḥ
sa
tāṃ
kapir
abʰipatya
pūjitāṃ
tataḥ
sa
tāṃ
kapir
abʰipatya
pūjitāṃ
/
{Gem}
Halfverse: b
caran
purīṃ
daśamukʰabāhupālitām
caran
purīṃ
daśamukʰabāhupālitām
caran
purīṃ
daśa-mukʰa-bāhu-pālitām
caran
purīṃ
daśa-mukʰa-bāhu-pālitām
/
{Gem}
Halfverse: c
adr̥śya
tāṃ
janakasutāṃ
supūjitāṃ
adr̥śya
tāṃ
janakasutāṃ
supūjitāṃ
adr̥śya
tāṃ
janaka-sutāṃ
supūjitāṃ
adr̥śya
tāṃ
janaka-sutāṃ
supūjitāṃ
/
{Gem}
Halfverse: d
suduḥkʰitāṃ
patiguṇaveganirjitām
suduḥkʰitāṃ
patiguṇaveganirjitām
suduḥkʰitāṃ
pati-guṇa-vega-nirjitām
suduḥkʰitāṃ
pati-guṇa-vega-nirjitām
/16/
{Gem}
Verse: 17
Halfverse: a
tatas
tadā
bahuvidʰabʰāvitātmanaḥ
tatas
tadā
bahuvidʰabʰāvitātmanaḥ
tatas
tadā
bahu-vidʰa-bʰāvita
_ātmanaḥ
tatas
tadā
bahu-vidʰa-bʰāvita
_ātmanaḥ
/
{Gem}
Halfverse: b
kr̥tātmano
janakasutāṃ
suvartmanaḥ
kr̥tātmano
janakasutāṃ
suvartmanaḥ
kr̥ta
_ātmano
janaka-sutāṃ
suvartmanaḥ
kr̥ta
_ātmano
janaka-sutāṃ
suvartmanaḥ
/
{Gem}
Halfverse: c
apaśyato
'bʰavad
atiduḥkʰitaṃ
manaḥ
apaśyato
'bʰavad
atiduḥkʰitaṃ
manaḥ
apaśyato
_abʰavad
atiduḥkʰitaṃ
manaḥ
apaśyato
_abʰavad
atiduḥkʰitaṃ
manaḥ
/
{Gem}
Halfverse: d
sucakṣuṣaḥ
pravicarato
mahātmanaḥ
sucakṣuṣaḥ
pravicarato
mahātmanaḥ
sucakṣuṣaḥ
pravicarato
mahātmanaḥ
sucakṣuṣaḥ
pravicarato
mahātmanaḥ
/17/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.