TITUS
Ramayana
Part No. 332
Previous part

Chapter: 7 
Adhyāya 7


Verse: 1 
Halfverse: a    tasyālayavariṣṭʰasya   madʰye vipulam āyatam
   
tasya_ālaya-variṣṭʰasya   madʰye vipulam āyatam /
Halfverse: c    
dadarśa bʰavanaśreṣṭʰaṃ   hanūmān mārutātmajaḥ
   
dadarśa bʰavana-śreṣṭʰaṃ   hanūmān māruta_ātmajaḥ /1/

Verse: 2 
Halfverse: a    
ardʰayojanavistīrṇam   āyataṃ yojanaṃ hi tat
   
ardʰa-yojana-vistīrṇam   āyataṃ yojanaṃ hi tat /
Halfverse: c    
bʰavanaṃ rākṣasendrasya   bahuprāsādasaṃkulam
   
bʰavanaṃ rākṣasa_indrasya   bahu-prāsāda-saṃkulam /2/

Verse: 3 
Halfverse: a    
mārgamāṇas tu vaidehīṃ   sītām āyatalocanām
   
mārgamāṇas tu vaidehīṃ   sītām āyata-locanām /
Halfverse: c    
sarvataḥ paricakrāma   hanūmān arisūdanaḥ
   
sarvataḥ paricakrāma   hanūmān ari-sūdanaḥ /3/

Verse: 4 
Halfverse: a    
caturviṣāṇair dviradais   triviṣāṇais tatʰaiva ca
   
catur-viṣāṇair dviradais   triviṣāṇais tatʰaiva ca /
Halfverse: c    
parikṣiptam asaṃbādʰaṃ   rakṣyamāṇam udāyudʰaiḥ
   
parikṣiptam asaṃbādʰaṃ   rakṣyamāṇam udāyudʰaiḥ /4/

Verse: 5 
Halfverse: a    
rākṣasībʰiś ca patnībʰī   rāvaṇasya niveśanam
   
rākṣasībʰiś ca patnībʰī   rāvaṇasya niveśanam /
Halfverse: c    
āhr̥tābʰiś ca vikramya   rājakanyābʰir āvr̥tam
   
āhr̥tābʰiś ca vikramya   rāja-kanyābʰir āvr̥tam /5/

Verse: 6 
Halfverse: a    
tan nakramakarākīrṇaṃ   timiṃgilajʰaṣākulam
   
tan nakra-makara_ākīrṇaṃ   timiṃgila-jʰaṣa_ākulam /
Halfverse: c    
vāyuvegasamādʰūtaṃ   pannagair iva sāgaram
   
vāyu-vega-samādʰūtaṃ   pannagair iva sāgaram /6/

Verse: 7 
Halfverse: a    
hi vaiśvaraṇe lakṣmīr    cendre harivāhane
   
hi vaiśvaraṇe lakṣmīr    ca_indre hari-vāhane /
Halfverse: c    
rāvaṇagr̥he sarvā   nityam evānapāyinī
   
rāvaṇa-gr̥he sarvā   nityam eva_anapāyinī /7/

Verse: 8 
Halfverse: a    
ca rājñaḥ kuberasya   yamasya varuṇasya ca
   
ca rājñaḥ kuberasya   yamasya varuṇasya ca /
Halfverse: c    
tādr̥śī tad viśiṣṭā    r̥ddʰī rakṣo gr̥heṣv iha
   
tādr̥śī tad viśiṣṭā    r̥ddʰī rakṣo gr̥heṣv iha /8/

Verse: 9 
Halfverse: a    
tasya harmyasya madʰyastʰaṃ   veśma cānyat sunirmitam
   
tasya harmyasya madʰyastʰaṃ   veśma ca_anyat sunirmitam /
Halfverse: c    
bahuniryūha saṃkīrṇaṃ   dadarśa pavanātmajaḥ
   
bahuniryūha saṃkīrṇaṃ   dadarśa pavana_ātmajaḥ /9/

Verse: 10 
Halfverse: a    
brahmaṇo 'rtʰe kr̥taṃ divyaṃ   divi yad viśvakarmaṇā
   
brahmaṇo_artʰe kr̥taṃ divyaṃ   divi yad viśva-karmaṇā /
Halfverse: c    
vimānaṃ puṣpakaṃ nāma   sarvaratnavibʰūṣitam
   
vimānaṃ puṣpakaṃ nāma   sarva-ratna-vibʰūṣitam /10/

Verse: 11 
Halfverse: a    
pareṇa tapasā lebʰe   yat kuberaḥ pitāmahāt
   
pareṇa tapasā lebʰe   yat kuberaḥ pitāmahāt /
Halfverse: c    
kuberam ojasā jitvā   lebʰe tad rākṣaseśvaraḥ
   
kuberam ojasā jitvā   lebʰe tad rākṣasa_īśvaraḥ /11/

Verse: 12 
Halfverse: a    
īhā mr̥gasamāyuktaiḥ   kāryasvarahiraṇmayaiḥ
   
īhā mr̥ga-samāyuktaiḥ   kārya-svara-hiraṇmayaiḥ /
Halfverse: c    
sukr̥tair ācitaṃ stambʰaiḥ   pradīptam iva ca śriyā
   
sukr̥tair ācitaṃ stambʰaiḥ   pradīptam iva ca śriyā /12/

Verse: 13 
Halfverse: a    
merumandarasaṃkāśair   ullikʰadbʰir ivāmbaram
   
meru-mandara-saṃkāśair   ullikʰadbʰir iva_ambaram /
Halfverse: c    
kūṭāgāraiḥ śubʰākāraiḥ   sarvataḥ samalaṃkr̥tam
   
kūṭa_agāraiḥ śubʰa_ākāraiḥ   sarvataḥ samalaṃkr̥tam /13/

Verse: 14 
Halfverse: a    
jvalanārkapratīkāśaṃ   sukr̥taṃ viśvakarmaṇā
   
jvalana_arka-pratīkāśaṃ   sukr̥taṃ viśva-karmaṇā /
Halfverse: c    
hemasopānasaṃyuktaṃ   cārupravaravedikam
   
hema-sopāna-saṃyuktaṃ   cāru-pravara-vedikam /14/

Verse: 15 
Halfverse: a    
jālavātāyanair yuktaṃ   kāñcanaiḥ stʰāṭikair api
   
jāla-vāta_ayanair yuktaṃ   kāñcanaiḥ stʰāṭikair api /
Halfverse: c    
indranīlamahānīlamaṇipravaravedikam
   
indra-nīla-mahā-nīla-maṇi-pravaravedikam /
Halfverse: e    
vimānaṃ puṣpakaṃ divyam   āruroha mahākapiḥ
   
vimānaṃ puṣpakaṃ divyam   āruroha mahā-kapiḥ /15/

Verse: 16 
Halfverse: a    
tatrastʰaḥ sa tadā gandʰaṃ   pānabʰakṣyānnasaṃbʰavam
   
tatrastʰaḥ sa tadā gandʰaṃ   pāna-bʰakṣya_anna-saṃbʰavam /
Halfverse: c    
divyaṃ saṃmūrcʰitaṃ jigʰran   rūpavantam ivānilam
   
divyaṃ saṃmūrcʰitaṃ jigʰran   rūpavantam iva_anilam /16/

Verse: 17 
Halfverse: a    
sa gandʰas taṃ mahāsattvaṃ   bandʰur bandʰum ivottamam
   
sa gandʰas taṃ mahā-sattvaṃ   bandʰur bandʰum iva_uttamam /
Halfverse: c    
ita ehīty uvāceva   tatra yatra sa rāvaṇaḥ
   
ita ehi_ity uvāca_iva   tatra yatra sa rāvaṇaḥ /17/ {eva?}

Verse: 18 
Halfverse: a    
tatas tāṃ prastʰitaḥ śālāṃ   dadarśa mahatīṃ śubʰām
   
tatas tāṃ prastʰitaḥ śālāṃ   dadarśa mahatīṃ śubʰām /
Halfverse: c    
rāvaṇasya manaḥkāntāṃ   kāntām iva varastriyam
   
rāvaṇasya manaḥ-kāntāṃ   kāntām iva vara-striyam /18/

Verse: 19 
Halfverse: a    
maṇisopānavikr̥tāṃ   hemajālavirājitām
   
maṇi-sopāna-vikr̥tāṃ   hema-jāla-virājitām /
Halfverse: c    
spʰāṭikair āvr̥tatalāṃ   dantāntaritarūpikām
   
spʰāṭikair āvr̥ta-talāṃ   danta_antarita-rūpikām /19/

Verse: 20 
Halfverse: a    
muktābʰiś ca pravālaiś ca   rūpyacāmīkarair api
   
muktābʰiś ca pravālaiś ca   rūpya-cāmī-karair api /
Halfverse: c    
vibʰūṣitāṃ maṇistambʰaiḥ   subahustambʰabʰūṣitām
   
vibʰūṣitāṃ maṇi-stambʰaiḥ   subahu-stambʰa-bʰūṣitām /20/

Verse: 21 
Halfverse: a    
samair r̥jubʰir atyuccaiḥ   samantāt suvibʰūṣitaiḥ
   
samair r̥jubʰir atyuccaiḥ   samantāt suvibʰūṣitaiḥ /
Halfverse: c    
stambʰaiḥ pakṣair ivātyuccair   divaṃ saṃprastʰitām iva
   
stambʰaiḥ pakṣair iva_atyuccair   divaṃ saṃprastʰitām iva /21/

Verse: 22 
Halfverse: a    
mahatyā kutʰayāstrīṇaṃ   pr̥tʰivīlakṣaṇāṅkayā
   
mahatyā kutʰaya_āstrīṇaṃ   pr̥tʰivī-lakṣaṇa_aṅkayā /
Halfverse: c    
pr̥tʰivīm iva vistīrṇāṃ   sarāṣṭragr̥hamālinīm
   
pr̥tʰivīm iva vistīrṇāṃ   sarāṣṭra-gr̥ha-mālinīm /22/

Verse: 23 
Halfverse: a    
nāditāṃ mattavihagair   divyagandʰādʰivāsitām
   
nāditāṃ matta-vihagair   divya-gandʰa_adʰivāsitām /
Halfverse: c    
parārdʰyāstaraṇopetāṃ   rakṣo'dʰipaniṣevitām
   
para_ardʰya_āstaraṇa_upetāṃ   rakṣo_adʰipa-niṣevitām /23/

Verse: 24 
Halfverse: a    
dʰūmrām agarudʰūpena   vimalāṃ haṃsapāṇḍurām
   
dʰūmrām agaru-dʰūpena   vimalāṃ haṃsa-pāṇḍurām /
Halfverse: c    
citrāṃ puṣpopahāreṇa   kalmāṣīm iva suprabʰām
   
citrāṃ puṣpa_upahāreṇa   kalmāṣīm iva suprabʰām /24/

Verse: 25 
Halfverse: a    
manaḥsaṃhlādajananīṃ   varṇasyāpi prasādinīm
   
manaḥ-saṃhlāda-jananīṃ   varṇasya_api prasādinīm /
Halfverse: c    
tāṃ śokanāśinīṃ divyāṃ   śriyaḥ saṃjananīm iva
   
tāṃ śoka-nāśinīṃ divyāṃ   śriyaḥ saṃjananīm iva /25/

Verse: 26 
Halfverse: a    
indriyāṇīndriyārtʰais tu   pañca pañcabʰir uttamaiḥ
   
indriyāṇi_indriya_artʰais tu   pañca pañcabʰir uttamaiḥ /
Halfverse: c    
tarpayām āsa māteva   tadā rāvaṇapālitā
   
tarpayām āsa mātā_iva   tadā rāvaṇa-pālitā /26/

Verse: 27 
Halfverse: a    
svargo 'yaṃ devaloko 'yam   indrasyeyaṃ purī bʰavet
   
svargo_ayaṃ deva-loko_ayam   indrasya_iyaṃ purī bʰavet /
Halfverse: c    
siddʰir veyaṃ parā hi syād   ity amanyata mārutiḥ
   
siddʰir _iyaṃ parā hi syād   ity amanyata mārutiḥ /27/

Verse: 28 
Halfverse: a    
pradʰyāyata ivāpaśyat   pradīpāṃs tatra kāñcanān
   
pradʰyāyata iva_apaśyat   pradīpāṃs tatra kāñcanān / {Hiatus!}
Halfverse: c    
dʰūrtān iva mahādʰūrtair   devanena parājitān
   
dʰūrtān iva mahā-dʰūrtair   devanena parājitān /28/

Verse: 29 
Halfverse: a    
dīpānāṃ ca prakāśena   tejasā rāvaṇasya ca
   
dīpānāṃ ca prakāśena   tejasā rāvaṇasya ca /
Halfverse: c    
arcirbʰir bʰūṣaṇānāṃ ca   pradīptety abʰyamanyata
   
arcirbʰir bʰūṣaṇānāṃ ca   pradīptā_ity abʰyamanyata /29/

Verse: 30 
Halfverse: a    
tato 'paśyat kutʰāsīnaṃ   nānāvarṇāmbarasrajam
   
tato_apaśyat kutʰā_āsīnaṃ   nānā-varṇa_ambara-srajam /
Halfverse: c    
sahasraṃ varanārīṇāṃ   nānāveṣavibʰūṣitam
   
sahasraṃ vara-nārīṇāṃ   nānā-veṣa-vibʰūṣitam /30/

Verse: 31 
Halfverse: a    
parivr̥tte 'rdʰarātre tu   pānanidrāvaśaṃ gatam
   
parivr̥tte_ardʰa-rātre tu   pāna-nidrā-vaśaṃ gatam /
Halfverse: c    
krīḍitvoparataṃ rātrau   suṣvāpa balavat tadā
   
krīḍitvā_uparataṃ rātrau   suṣvāpa balavat tadā /31/

Verse: 32 
Halfverse: a    
tat prasuptaṃ viruruce   niḥśabdāntarabʰūṣaṇam
   
tat prasuptaṃ viruruce   niḥśabda_antara-bʰūṣaṇam /
Halfverse: c    
niḥśabdahaṃsabʰramaraṃ   yatʰā padmavanaṃ mahat
   
niḥśabda-haṃsa-bʰramaraṃ   yatʰā padma-vanaṃ mahat /32/

Verse: 33 
Halfverse: a    
tāsāṃ saṃvr̥tadantāni   mīlitākṣāṇi mārutiḥ
   
tāsāṃ saṃvr̥ta-dantāni   mīlita_akṣāṇi mārutiḥ /
Halfverse: c    
apaśyat padmagandʰīni   vadanāni suyoṣitām
   
apaśyat padma-gandʰīni   vadanāni suyoṣitām /33/

Verse: 34 
Halfverse: a    
prabuddʰānīva padmāni   tāsāṃ bʰūtvā kṣapākṣaye
   
prabuddʰāni_iva padmāni   tāsāṃ bʰūtvā kṣapā-kṣaye /
Halfverse: c    
punaḥsaṃvr̥tapatrāṇi   rātrāv iva babʰus tadā
   
punaḥ-saṃvr̥ta-patrāṇi   rātrāv iva babʰus tadā /34/

Verse: 35 
Halfverse: a    
imāni mukʰapadmāni   niyataṃ mattaṣaṭpadāḥ
   
imāni mukʰa-padmāni   niyataṃ matta-ṣaṭpadāḥ /
Halfverse: c    
ambujānīva pʰullāni   prārtʰayanti punaḥ punaḥ
   
ambujāni_iva pʰullāni   prārtʰayanti punaḥ punaḥ /35/

Verse: 36 
Halfverse: a    
iti vāmanyata śrīmān   upapattyā mahākapiḥ
   
iti _amanyata śrīmān   upapattyā mahā-kapiḥ /
Halfverse: c    
mene hi guṇatas tāni   samāni salilodbʰavaiḥ
   
mene hi guṇatas tāni   samāni salila_udbʰavaiḥ /36/

Verse: 37 
Halfverse: a    
tasya śuśubʰe śālā   tābʰiḥ strībʰir virājitā
   
tasya śuśubʰe śālā   tābʰiḥ strībʰir virājitā /
Halfverse: c    
śāradīva prasannā dyaus   tārābʰir abʰiśobʰitā
   
śāradī_iva prasannā dyaus   tārābʰir abʰiśobʰitā /37/

Verse: 38 
Halfverse: a    
sa ca tābʰiḥ parivr̥taḥ   śuśubʰe rākṣasādʰipaḥ
   
sa ca tābʰiḥ parivr̥taḥ   śuśubʰe rākṣasa_adʰipaḥ /
Halfverse: c    
yatʰā hy uḍupatiḥ śrīmāṃs   tārābʰir abʰisaṃvr̥taḥ
   
yatʰā hy uḍu-patiḥ śrīmāṃs   tārābʰir abʰisaṃvr̥taḥ /38/

Verse: 39 
Halfverse: a    
yāś cyavante 'mbarāt tārāḥ   puṇyaśeṣasamāvr̥tāḥ
   
yāś cyavante_ambarāt tārāḥ   puṇya-śeṣa-samāvr̥tāḥ /
Halfverse: c    
imās tāḥ saṃgatāḥ kr̥tsnā   iti mene haris tadā
   
imās tāḥ saṃgatāḥ kr̥tsnā   iti mene haris tadā /39/

Verse: 40 
Halfverse: a    
tārāṇām iva suvyaktaṃ   mahatīnāṃ śubʰārciṣām
   
tārāṇām iva suvyaktaṃ   mahatīnāṃ śubʰa_arciṣām /
Halfverse: c    
prabʰāvarṇaprasādāś ca   virejus tatra yoṣitām
   
prabʰā-varṇa-prasādāś ca   virejus tatra yoṣitām /40/

Verse: 41 
Halfverse: a    
vyāvr̥ttagurupīnasrakprakīrṇavarabʰūṣaṇāḥ
   
vyāvr̥tta-guru-pīna-srak-prakīrṇa-vara-bʰūṣaṇāḥ /
Halfverse: c    
pānavyāyāmakāleṣu   nidrāpahr̥tacetasaḥ
   
pāna-vyāyāma-kāleṣu   nidrā_apahr̥ta-cetasaḥ /41/

Verse: 42 
Halfverse: a    
vyāvr̥ttatilakāḥ kāś cit   kāś cid udbʰrāntanūpurāḥ
   
vyāvr̥tta-tilakāḥ kāścit   kāścid udbʰrānta-nūpurāḥ /
Halfverse: c    
pārśve galitahārāś ca   kāś cit paramayoṣitaḥ
   
pārśve galita-hārāś ca   kāścit parama-yoṣitaḥ /42/

Verse: 43 
Halfverse: a    
mukʰā hāravr̥tāś cānyāḥ   kāś cit prasrastavāsasaḥ
   
mukʰā hāra-vr̥tāś ca_anyāḥ   kāścit prasrasta-vāsasaḥ /
Halfverse: c    
vyāviddʰaraśanā dāmāḥ   kiśorya iva vāhitāḥ
   
vyāviddʰa-raśanā dāmāḥ   kiśorya iva vāhitāḥ /43/

Verse: 44 
Halfverse: a    
sukuṇḍaladʰarāś cānyā   viccʰinnamr̥ditasrajaḥ
   
sukuṇḍala-dʰarāś ca_anyā   viccʰinna-mr̥dita-srajaḥ /
Halfverse: c    
gajendramr̥ditāḥ pʰullā   latā iva mahāvane
   
gaja_indra-mr̥ditāḥ pʰullā   latā iva mahā-vane /44/

Verse: 45 
Halfverse: a    
candrāṃśukiraṇābʰāś ca   hārāḥ kāsāṃ cid utkaṭāḥ
   
candra_aṃśu-kiraṇa_ābʰāś ca   hārāḥ kāsāṃcid utkaṭāḥ /
Halfverse: c    
haṃsā iva babʰuḥ suptāḥ   stanamadʰyeṣu yoṣitām
   
haṃsā iva babʰuḥ suptāḥ   stana-madʰyeṣu yoṣitām /45/

Verse: 46 
Halfverse: a    
aparāsāṃ ca vaidūryāḥ   kādambā iva pakṣiṇaḥ
   
aparāsāṃ ca vaidūryāḥ   kādambā iva pakṣiṇaḥ /
Halfverse: c    
hemasūtrāṇi cānyāsāṃ   cakravākā ivābʰavan
   
hema-sūtrāṇi ca_anyāsāṃ   cakra-vākā iva_abʰavan /46/

Verse: 47 
Halfverse: a    
haṃsakāraṇḍavākīrṇāś   cakravākopaśobʰitāḥ
   
haṃsa-kāraṇḍava_ākīrṇāś   cakra-vāka_upaśobʰitāḥ /
Halfverse: c    
āpagā iva rejur   jagʰanaiḥ pulinair iva
   
āpagā iva rejur   jagʰanaiḥ pulinair iva /47/

Verse: 48 
Halfverse: a    
kiṅkiṇījālasaṃkāśās    hemavipulāmbujāḥ
   
kiṅkiṇī-jāla-saṃkāśās    hema-vipula_ambujāḥ /
Halfverse: c    
bʰāvagrāhā yaśastīrāḥ   suptā nadya ivābabʰuḥ
   
bʰāva-grāhā yaśas-tīrāḥ   suptā nadya iva_ābabʰuḥ /48/

Verse: 49 
Halfverse: a    
mr̥duṣv aṅgeṣu kāsāṃ cit   kucāgreṣu ca saṃstʰitāḥ
   
mr̥duṣv aṅgeṣu kāsāṃcit   kuca_agreṣu ca saṃstʰitāḥ /
Halfverse: c    
babʰūvur bʰūṣaṇānīva   śubʰā bʰūṣaṇarājayaḥ
   
babʰūvur bʰūṣaṇāni_iva   śubʰā bʰūṣaṇa-rājayaḥ /49/

Verse: 50 
Halfverse: a    
aṃśukāntāś ca kāsāṃ cin   mukʰamārutakampitāḥ
   
aṃśu-kāntāś ca kāsāṃcin   mukʰa-māruta-kampitāḥ /
Halfverse: c    
upary upari vaktrāṇāṃ   vyādʰūyante punaḥ punaḥ
   
upary upari vaktrāṇāṃ   vyādʰūyante punaḥ punaḥ /50/

Verse: 51 
Halfverse: a    
tāḥ pātākā ivoddʰūtāḥ   patnīnāṃ ruciraprabʰāḥ
   
tāḥ pātākā iva_uddʰūtāḥ   patnīnāṃ rucira-prabʰāḥ /
Halfverse: c    
nānāvarṇasuvarṇānāṃ   vaktramūleṣu rejire
   
nānā-varṇa-suvarṇānāṃ   vaktra-mūleṣu rejire /51/

Verse: 52 
Halfverse: a    
vavalguś cātra kāsāṃ cit   kuṇḍalāni śubʰārciṣām
   
vavalguś ca_atra kāsāṃcit   kuṇḍalāni śubʰa_arciṣām /
Halfverse: c    
mukʰamārutasaṃsargān   mandaṃ mandaṃ suyoṣitām
   
mukʰa-māruta-saṃsargān   mandaṃ mandaṃ suyoṣitām /52/

Verse: 53 
Halfverse: a    
śarkarāsavagandʰaḥ sa   prakr̥tyā surabʰiḥ sukʰaḥ
   
śarkara_āsava-gandʰaḥ sa   prakr̥tyā surabʰiḥ sukʰaḥ /
Halfverse: c    
tāsāṃ vadananiḥśvāsaḥ   siṣeve rāvaṇaṃ tadā
   
tāsāṃ vadana-niḥśvāsaḥ   siṣeve rāvaṇaṃ tadā /53/

Verse: 54 
Halfverse: a    
rāvaṇānanaśaṅkāś ca   kāś cid rāvaṇayoṣitaḥ
   
rāvaṇa_ānana-śaṅkāś ca   kāścid rāvaṇa-yoṣitaḥ /
Halfverse: c    
mukʰāni sma sapatnīnām   upājigʰran punaḥ punaḥ
   
mukʰāni sma sapatnīnām   upājigʰran punaḥ punaḥ /54/

Verse: 55 
Halfverse: a    
atyartʰaṃ saktamanaso   rāvaṇe varastriyaḥ
   
atyartʰaṃ sakta-manaso   rāvaṇe vara-striyaḥ /
Halfverse: c    
asvatantrāḥ sapatnīnāṃ   priyam evācaraṃs tadā
   
asvatantrāḥ sapatnīnāṃ   priyam eva_ācaraṃs tadā /55/

Verse: 56 
Halfverse: a    
bāhūn upanidʰāyānyāḥ   pārihārya vibʰūṣitāḥ
   
bāhūn upanidʰāya_anyāḥ   pārihārya vibʰūṣitāḥ /
Halfverse: c    
aṃśukāni ca ramyāṇi   pramadās tatra śiśyire
   
aṃśukāni ca ramyāṇi   pramadās tatra śiśyire /56/

Verse: 57 
Halfverse: a    
anyā vakṣasi cānyasyās   tasyāḥ cit punar bʰujam
   
anyā vakṣasi ca_anyasyās   tasyāḥ kācit punar bʰujam /
Halfverse: c    
aparā tv aṅkam anyasyās   tasyāś cāpy aparā bʰujau
   
aparā tv aṅkam anyasyās   tasyāś ca_apy aparā bʰujau /57/

Verse: 58 
Halfverse: a    
ūrupārśvakaṭīpr̥ṣṭʰam   anyonyasya samāśritāḥ
   
ūru-pārśva-kaṭī-pr̥ṣṭʰam   anyonyasya samāśritāḥ /
Halfverse: c    
parasparaniviṣṭāṅgyo   madasnehavaśānugāḥ
   
paraspara-niviṣṭa_aṅgyo   mada-sneha-vaśa_anugāḥ /58/

Verse: 59 
Halfverse: a    
anyonyasyāṅgasaṃsparśāt   prīyamāṇāḥ sumadʰyamāḥ
   
anyonyasya_aṅga-saṃsparśāt   prīyamāṇāḥ sumadʰyamāḥ /
Halfverse: c    
ekīkr̥tabʰujāḥ sarvāḥ   suṣupus tatra yoṣitaḥ
   
ekī-kr̥ta-bʰujāḥ sarvāḥ   suṣupus tatra yoṣitaḥ /59/

Verse: 60 
Halfverse: a    
anyonyabʰujasūtreṇa   strīmālāgratʰitā hi
   
anyonya-bʰuja-sūtreṇa   strī-mālā-gratʰitā hi /
Halfverse: c    
māleva gratʰitā sūtre   śuśubʰe mattaṣaṭpadā
   
mālā_iva gratʰitā sūtre   śuśubʰe matta-ṣaṭpadā /60/

Verse: 61 
Halfverse: a    
latānāṃ mādʰave māsi   pʰullānāṃ vāyusevanāt
   
latānāṃ mādʰave māsi   pʰullānāṃ vāyu-sevanāt /
Halfverse: c    
anyonyamālāgratʰitaṃ   saṃsaktakusumoccayam
   
anyonya-mālā-gratʰitaṃ   saṃsakta-kusuma_uccayam /61/

Verse: 62 
Halfverse: a    
vyativeṣṭitasuskantʰam   anyonyabʰramarākulam
   
vyativeṣṭita-suskantʰam   anyonya-bʰramara_ākulam /
Halfverse: c    
āsīd vanam ivoddʰūtaṃ   strīvanaṃ rāvaṇasya tat
   
āsīd vanam iva_uddʰūtaṃ   strī-vanaṃ rāvaṇasya tat /62/

Verse: 63 
Halfverse: a    
uciteṣv api suvyaktaṃ   na tāsāṃ yoṣitāṃ tadā
   
uciteṣv api suvyaktaṃ   na tāsāṃ yoṣitāṃ tadā /
Halfverse: c    
vivekaḥ śakya ādʰātuṃ   bʰūṣaṇāṅgāmbarasrajām
   
vivekaḥ śakya ādʰātuṃ   bʰūṣaṇa_aṅga_ambara-srajām /63/

Verse: 64 
Halfverse: a    
rāvaṇe sukʰasaṃviṣṭe   tāḥ striyo vividʰaprabʰāḥ
   
rāvaṇe sukʰa-saṃviṣṭe   tāḥ striyo vividʰa-prabʰāḥ /
Halfverse: c    
jvalantaḥ kāñcanā dīpāḥ   prekṣantānimiṣā iva
   
jvalantaḥ kāñcanā dīpāḥ   prekṣanta_animiṣā iva /64/

Verse: 65 
Halfverse: a    
rājarṣipitr̥daityānāṃ   gandʰarvāṇāṃ ca yoṣitaḥ
   
rāja-r̥ṣi-pitr̥-daityānāṃ   gandʰarvāṇāṃ ca yoṣitaḥ /
Halfverse: c    
rakṣasāṃ cābʰavan kanyās   tasya kāmavaśaṃ gatāḥ
   
rakṣasāṃ ca_abʰavan kanyās   tasya kāma-vaśaṃ gatāḥ /65/

Verse: 66 


Halfverse: a    
na tatra cit pramadā prasahya    na tatra cit pramadā prasahya
   
na tatra kācit pramadā prasahya    na tatra kācit pramadā prasahya / {Gem}
Halfverse: b    
vīryopapannena guṇena labdʰā    vīryopapannena guṇena labdʰā
   
vīrya_upapannena guṇena labdʰā    vīrya_upapannena guṇena labdʰā / {Gem}
Halfverse: c    
na cānyakāmāpi na cānyapūrvā    na cānyakāmāpi na cānyapūrvā
   
na ca_anya-kāmā_api    na ca_anya-pūrvā    na ca_anya-kāmā_api na ca_anya-pūrvā / {Gem}
Halfverse: d    
vinā varārhāṃ janakātmajāṃ tu    vinā varārhāṃ janakātmajāṃ tu
   
vinā vara_arhāṃ janaka_ātmajāṃ tu    vinā vara_arhāṃ janaka_ātmajāṃ tu /66/ {Gem}

Verse: 67 
Halfverse: a    
na cākulīnā na ca hīnarūpā    na cākulīnā na ca hīnarūpā
   
na ca_akulīnā    na ca hīna-rūpā    na ca_akulīnā na ca hīna-rūpā / {Gem}
Halfverse: b    
nādakṣiṇā nānupacāra yuktā    nādakṣiṇā nānupacāra yuktā
   
na_adakṣiṇā na_anupacāra yuktā    na_adakṣiṇā na_anupacāra yuktā / {Gem}
Halfverse: c    
bʰāryābʰavat tasya na hīnasattvā    bʰāryābʰavat tasya na hīnasattvā
   
bʰāryā_abʰavat tasya na hīna-sattvā    bʰāryā_abʰavat tasya na hīna-sattvā / {Gem}
Halfverse: d    
na cāpi kāntasya na kāmanīyā    na cāpi kāntasya na kāmanīyā
   
na ca_api kāntasya    na kāmanīyā    na ca_api kāntasya na kāmanīyā / {Gem}

Verse: 68 
Halfverse: a    
babʰūva buddʰis tu harīśvarasya    babʰūva buddʰis tu harīśvarasya
   
babʰūva buddʰis tu hari_īśvarasya    babʰūva buddʰis tu hari_īśvarasya / {Gem}
Halfverse: b    
yadīdr̥śī rāgʰavadʰarmapatnī    yadīdr̥śī rāgʰavadʰarmapatnī
   
yadi_īdr̥śī rāgʰava-dʰarma-patnī    yadi_īdr̥śī rāgʰava-dʰarma-patnī / {Gem}
Halfverse: c    
imā yatʰā rākṣasarājabʰāryāḥ    imā yatʰā rākṣasarājabʰāryāḥ
   
imā yatʰā rākṣasa-rāja-bʰāryāḥ    imā yatʰā rākṣasa-rāja-bʰāryāḥ / {Gem}
Halfverse: d    
sujātam asyeti hi sādʰubuddʰeḥ    sujātam asyeti hi sādʰubuddʰeḥ
   
sujātam asya_iti hi sādʰu-buddʰeḥ    sujātam asya_iti hi sādʰu-buddʰeḥ /68/ {Gem}

Verse: 69 
Halfverse: a    
punaś ca so 'cintayad ārtarūpo    punaś ca so 'cintayad ārtarūpo
   
punaś ca so_acintayad ārta-rūpo    punaś ca so_acintayad ārta-rūpo / {Gem}
Halfverse: b    
dʰruvaṃ viśiṣṭā guṇato hi sītā    dʰruvaṃ viśiṣṭā guṇato hi sītā
   
dʰruvaṃ viśiṣṭā guṇato hi sītā    dʰruvaṃ viśiṣṭā guṇato hi sītā / {Gem}
Halfverse: c    
atʰāyam asyāṃ kr̥tavān mahātmā    atʰāyam asyāṃ kr̥tavān mahātmā
   
atʰa_ayam asyāṃ kr̥tavān mahātmā    atʰa_ayam asyāṃ kr̥tavān mahātmā / {Gem}
Halfverse: d    
laṅkeśvaraḥ kaṣṭam anāryakarma    laṅkeśvaraḥ kaṣṭam anāryakarma
   
laṅkā_īśvaraḥ kaṣṭam anārya-karma    laṅkā_īśvaraḥ kaṣṭam anārya-karma /69/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.