TITUS
Ramayana
Part No. 332
Chapter: 7
Adhyāya
7
Verse: 1
Halfverse: a
tasyālayavariṣṭʰasya
madʰye
vipulam
āyatam
tasya
_ālaya-variṣṭʰasya
madʰye
vipulam
āyatam
/
Halfverse: c
dadarśa
bʰavanaśreṣṭʰaṃ
hanūmān
mārutātmajaḥ
dadarśa
bʰavana-śreṣṭʰaṃ
hanūmān
māruta
_ātmajaḥ
/1/
Verse: 2
Halfverse: a
ardʰayojanavistīrṇam
āyataṃ
yojanaṃ
hi
tat
ardʰa-yojana-vistīrṇam
āyataṃ
yojanaṃ
hi
tat
/
Halfverse: c
bʰavanaṃ
rākṣasendrasya
bahuprāsādasaṃkulam
bʰavanaṃ
rākṣasa
_indrasya
bahu-prāsāda-saṃkulam
/2/
Verse: 3
Halfverse: a
mārgamāṇas
tu
vaidehīṃ
sītām
āyatalocanām
mārgamāṇas
tu
vaidehīṃ
sītām
āyata-locanām
/
Halfverse: c
sarvataḥ
paricakrāma
hanūmān
arisūdanaḥ
sarvataḥ
paricakrāma
hanūmān
ari-sūdanaḥ
/3/
Verse: 4
Halfverse: a
caturviṣāṇair
dviradais
triviṣāṇais
tatʰaiva
ca
catur-viṣāṇair
dviradais
triviṣāṇais
tatʰaiva
ca
/
Halfverse: c
parikṣiptam
asaṃbādʰaṃ
rakṣyamāṇam
udāyudʰaiḥ
parikṣiptam
asaṃbādʰaṃ
rakṣyamāṇam
udāyudʰaiḥ
/4/
Verse: 5
Halfverse: a
rākṣasībʰiś
ca
patnībʰī
rāvaṇasya
niveśanam
rākṣasībʰiś
ca
patnībʰī
rāvaṇasya
niveśanam
/
Halfverse: c
āhr̥tābʰiś
ca
vikramya
rājakanyābʰir
āvr̥tam
āhr̥tābʰiś
ca
vikramya
rāja-kanyābʰir
āvr̥tam
/5/
Verse: 6
Halfverse: a
tan
nakramakarākīrṇaṃ
timiṃgilajʰaṣākulam
tan
nakra-makara
_ākīrṇaṃ
timiṃgila-jʰaṣa
_ākulam
/
Halfverse: c
vāyuvegasamādʰūtaṃ
pannagair
iva
sāgaram
vāyu-vega-samādʰūtaṃ
pannagair
iva
sāgaram
/6/
Verse: 7
Halfverse: a
yā
hi
vaiśvaraṇe
lakṣmīr
yā
cendre
harivāhane
yā
hi
vaiśvaraṇe
lakṣmīr
yā
ca
_indre
hari-vāhane
/
Halfverse: c
sā
rāvaṇagr̥he
sarvā
nityam
evānapāyinī
sā
rāvaṇa-gr̥he
sarvā
nityam
eva
_anapāyinī
/7/
Verse: 8
Halfverse: a
yā
ca
rājñaḥ
kuberasya
yamasya
varuṇasya
ca
yā
ca
rājñaḥ
kuberasya
yamasya
varuṇasya
ca
/
Halfverse: c
tādr̥śī
tad
viśiṣṭā
vā
r̥ddʰī
rakṣo
gr̥heṣv
iha
tādr̥śī
tad
viśiṣṭā
vā
r̥ddʰī
rakṣo
gr̥heṣv
iha
/8/
Verse: 9
Halfverse: a
tasya
harmyasya
madʰyastʰaṃ
veśma
cānyat
sunirmitam
tasya
harmyasya
madʰyastʰaṃ
veśma
ca
_anyat
sunirmitam
/
Halfverse: c
bahuniryūha
saṃkīrṇaṃ
dadarśa
pavanātmajaḥ
bahuniryūha
saṃkīrṇaṃ
dadarśa
pavana
_ātmajaḥ
/9/
Verse: 10
Halfverse: a
brahmaṇo
'rtʰe
kr̥taṃ
divyaṃ
divi
yad
viśvakarmaṇā
brahmaṇo
_artʰe
kr̥taṃ
divyaṃ
divi
yad
viśva-karmaṇā
/
Halfverse: c
vimānaṃ
puṣpakaṃ
nāma
sarvaratnavibʰūṣitam
vimānaṃ
puṣpakaṃ
nāma
sarva-ratna-vibʰūṣitam
/10/
Verse: 11
Halfverse: a
pareṇa
tapasā
lebʰe
yat
kuberaḥ
pitāmahāt
pareṇa
tapasā
lebʰe
yat
kuberaḥ
pitāmahāt
/
Halfverse: c
kuberam
ojasā
jitvā
lebʰe
tad
rākṣaseśvaraḥ
kuberam
ojasā
jitvā
lebʰe
tad
rākṣasa
_īśvaraḥ
/11/
Verse: 12
Halfverse: a
īhā
mr̥gasamāyuktaiḥ
kāryasvarahiraṇmayaiḥ
īhā
mr̥ga-samāyuktaiḥ
kārya-svara-hiraṇmayaiḥ
/
Halfverse: c
sukr̥tair
ācitaṃ
stambʰaiḥ
pradīptam
iva
ca
śriyā
sukr̥tair
ācitaṃ
stambʰaiḥ
pradīptam
iva
ca
śriyā
/12/
Verse: 13
Halfverse: a
merumandarasaṃkāśair
ullikʰadbʰir
ivāmbaram
meru-mandara-saṃkāśair
ullikʰadbʰir
iva
_ambaram
/
Halfverse: c
kūṭāgāraiḥ
śubʰākāraiḥ
sarvataḥ
samalaṃkr̥tam
kūṭa
_agāraiḥ
śubʰa
_ākāraiḥ
sarvataḥ
samalaṃkr̥tam
/13/
Verse: 14
Halfverse: a
jvalanārkapratīkāśaṃ
sukr̥taṃ
viśvakarmaṇā
jvalana
_arka-pratīkāśaṃ
sukr̥taṃ
viśva-karmaṇā
/
Halfverse: c
hemasopānasaṃyuktaṃ
cārupravaravedikam
hema-sopāna-saṃyuktaṃ
cāru-pravara-vedikam
/14/
Verse: 15
Halfverse: a
jālavātāyanair
yuktaṃ
kāñcanaiḥ
stʰāṭikair
api
jāla-vāta
_ayanair
yuktaṃ
kāñcanaiḥ
stʰāṭikair
api
/
Halfverse: c
indranīlamahānīlamaṇipravaravedikam
indra-nīla-mahā-nīla-maṇi-pravaravedikam
/
Halfverse: e
vimānaṃ
puṣpakaṃ
divyam
āruroha
mahākapiḥ
vimānaṃ
puṣpakaṃ
divyam
āruroha
mahā-kapiḥ
/15/
Verse: 16
Halfverse: a
tatrastʰaḥ
sa
tadā
gandʰaṃ
pānabʰakṣyānnasaṃbʰavam
tatrastʰaḥ
sa
tadā
gandʰaṃ
pāna-bʰakṣya
_anna-saṃbʰavam
/
Halfverse: c
divyaṃ
saṃmūrcʰitaṃ
jigʰran
rūpavantam
ivānilam
divyaṃ
saṃmūrcʰitaṃ
jigʰran
rūpavantam
iva
_anilam
/16/
Verse: 17
Halfverse: a
sa
gandʰas
taṃ
mahāsattvaṃ
bandʰur
bandʰum
ivottamam
sa
gandʰas
taṃ
mahā-sattvaṃ
bandʰur
bandʰum
iva
_uttamam
/
Halfverse: c
ita
ehīty
uvāceva
tatra
yatra
sa
rāvaṇaḥ
ita
ehi
_ity
uvāca
_iva
tatra
yatra
sa
rāvaṇaḥ
/17/
{eva
?}
Verse: 18
Halfverse: a
tatas
tāṃ
prastʰitaḥ
śālāṃ
dadarśa
mahatīṃ
śubʰām
tatas
tāṃ
prastʰitaḥ
śālāṃ
dadarśa
mahatīṃ
śubʰām
/
Halfverse: c
rāvaṇasya
manaḥkāntāṃ
kāntām
iva
varastriyam
rāvaṇasya
manaḥ-kāntāṃ
kāntām
iva
vara-striyam
/18/
Verse: 19
Halfverse: a
maṇisopānavikr̥tāṃ
hemajālavirājitām
maṇi-sopāna-vikr̥tāṃ
hema-jāla-virājitām
/
Halfverse: c
spʰāṭikair
āvr̥tatalāṃ
dantāntaritarūpikām
spʰāṭikair
āvr̥ta-talāṃ
danta
_antarita-rūpikām
/19/
Verse: 20
Halfverse: a
muktābʰiś
ca
pravālaiś
ca
rūpyacāmīkarair
api
muktābʰiś
ca
pravālaiś
ca
rūpya-cāmī-karair
api
/
Halfverse: c
vibʰūṣitāṃ
maṇistambʰaiḥ
subahustambʰabʰūṣitām
vibʰūṣitāṃ
maṇi-stambʰaiḥ
subahu-stambʰa-bʰūṣitām
/20/
Verse: 21
Halfverse: a
samair
r̥jubʰir
atyuccaiḥ
samantāt
suvibʰūṣitaiḥ
samair
r̥jubʰir
atyuccaiḥ
samantāt
suvibʰūṣitaiḥ
/
Halfverse: c
stambʰaiḥ
pakṣair
ivātyuccair
divaṃ
saṃprastʰitām
iva
stambʰaiḥ
pakṣair
iva
_atyuccair
divaṃ
saṃprastʰitām
iva
/21/
Verse: 22
Halfverse: a
mahatyā
kutʰayāstrīṇaṃ
pr̥tʰivīlakṣaṇāṅkayā
mahatyā
kutʰaya
_āstrīṇaṃ
pr̥tʰivī-lakṣaṇa
_aṅkayā
/
Halfverse: c
pr̥tʰivīm
iva
vistīrṇāṃ
sarāṣṭragr̥hamālinīm
pr̥tʰivīm
iva
vistīrṇāṃ
sarāṣṭra-gr̥ha-mālinīm
/22/
Verse: 23
Halfverse: a
nāditāṃ
mattavihagair
divyagandʰādʰivāsitām
nāditāṃ
matta-vihagair
divya-gandʰa
_adʰivāsitām
/
Halfverse: c
parārdʰyāstaraṇopetāṃ
rakṣo'dʰipaniṣevitām
para
_ardʰya
_āstaraṇa
_upetāṃ
rakṣo
_adʰipa-niṣevitām
/23/
Verse: 24
Halfverse: a
dʰūmrām
agarudʰūpena
vimalāṃ
haṃsapāṇḍurām
dʰūmrām
agaru-dʰūpena
vimalāṃ
haṃsa-pāṇḍurām
/
Halfverse: c
citrāṃ
puṣpopahāreṇa
kalmāṣīm
iva
suprabʰām
citrāṃ
puṣpa
_upahāreṇa
kalmāṣīm
iva
suprabʰām
/24/
Verse: 25
Halfverse: a
manaḥsaṃhlādajananīṃ
varṇasyāpi
prasādinīm
manaḥ-saṃhlāda-jananīṃ
varṇasya
_api
prasādinīm
/
Halfverse: c
tāṃ
śokanāśinīṃ
divyāṃ
śriyaḥ
saṃjananīm
iva
tāṃ
śoka-nāśinīṃ
divyāṃ
śriyaḥ
saṃjananīm
iva
/25/
Verse: 26
Halfverse: a
indriyāṇīndriyārtʰais
tu
pañca
pañcabʰir
uttamaiḥ
indriyāṇi
_indriya
_artʰais
tu
pañca
pañcabʰir
uttamaiḥ
/
Halfverse: c
tarpayām
āsa
māteva
tadā
rāvaṇapālitā
tarpayām
āsa
mātā
_iva
tadā
rāvaṇa-pālitā
/26/
Verse: 27
Halfverse: a
svargo
'yaṃ
devaloko
'yam
indrasyeyaṃ
purī
bʰavet
svargo
_ayaṃ
deva-loko
_ayam
indrasya
_iyaṃ
purī
bʰavet
/
Halfverse: c
siddʰir
veyaṃ
parā
hi
syād
ity
amanyata
mārutiḥ
siddʰir
vā
_iyaṃ
parā
hi
syād
ity
amanyata
mārutiḥ
/27/
Verse: 28
Halfverse: a
pradʰyāyata
ivāpaśyat
pradīpāṃs
tatra
kāñcanān
pradʰyāyata
iva
_apaśyat
pradīpāṃs
tatra
kāñcanān
/
{Hiatus
!}
Halfverse: c
dʰūrtān
iva
mahādʰūrtair
devanena
parājitān
dʰūrtān
iva
mahā-dʰūrtair
devanena
parājitān
/28/
Verse: 29
Halfverse: a
dīpānāṃ
ca
prakāśena
tejasā
rāvaṇasya
ca
dīpānāṃ
ca
prakāśena
tejasā
rāvaṇasya
ca
/
Halfverse: c
arcirbʰir
bʰūṣaṇānāṃ
ca
pradīptety
abʰyamanyata
arcirbʰir
bʰūṣaṇānāṃ
ca
pradīptā
_ity
abʰyamanyata
/29/
Verse: 30
Halfverse: a
tato
'paśyat
kutʰāsīnaṃ
nānāvarṇāmbarasrajam
tato
_apaśyat
kutʰā
_āsīnaṃ
nānā-varṇa
_ambara-srajam
/
Halfverse: c
sahasraṃ
varanārīṇāṃ
nānāveṣavibʰūṣitam
sahasraṃ
vara-nārīṇāṃ
nānā-veṣa-vibʰūṣitam
/30/
Verse: 31
Halfverse: a
parivr̥tte
'rdʰarātre
tu
pānanidrāvaśaṃ
gatam
parivr̥tte
_ardʰa-rātre
tu
pāna-nidrā-vaśaṃ
gatam
/
Halfverse: c
krīḍitvoparataṃ
rātrau
suṣvāpa
balavat
tadā
krīḍitvā
_uparataṃ
rātrau
suṣvāpa
balavat
tadā
/31/
Verse: 32
Halfverse: a
tat
prasuptaṃ
viruruce
niḥśabdāntarabʰūṣaṇam
tat
prasuptaṃ
viruruce
niḥśabda
_antara-bʰūṣaṇam
/
Halfverse: c
niḥśabdahaṃsabʰramaraṃ
yatʰā
padmavanaṃ
mahat
niḥśabda-haṃsa-bʰramaraṃ
yatʰā
padma-vanaṃ
mahat
/32/
Verse: 33
Halfverse: a
tāsāṃ
saṃvr̥tadantāni
mīlitākṣāṇi
mārutiḥ
tāsāṃ
saṃvr̥ta-dantāni
mīlita
_akṣāṇi
mārutiḥ
/
Halfverse: c
apaśyat
padmagandʰīni
vadanāni
suyoṣitām
apaśyat
padma-gandʰīni
vadanāni
suyoṣitām
/33/
Verse: 34
Halfverse: a
prabuddʰānīva
padmāni
tāsāṃ
bʰūtvā
kṣapākṣaye
prabuddʰāni
_iva
padmāni
tāsāṃ
bʰūtvā
kṣapā-kṣaye
/
Halfverse: c
punaḥsaṃvr̥tapatrāṇi
rātrāv
iva
babʰus
tadā
punaḥ-saṃvr̥ta-patrāṇi
rātrāv
iva
babʰus
tadā
/34/
Verse: 35
Halfverse: a
imāni
mukʰapadmāni
niyataṃ
mattaṣaṭpadāḥ
imāni
mukʰa-padmāni
niyataṃ
matta-ṣaṭpadāḥ
/
Halfverse: c
ambujānīva
pʰullāni
prārtʰayanti
punaḥ
punaḥ
ambujāni
_iva
pʰullāni
prārtʰayanti
punaḥ
punaḥ
/35/
Verse: 36
Halfverse: a
iti
vāmanyata
śrīmān
upapattyā
mahākapiḥ
iti
vā
_amanyata
śrīmān
upapattyā
mahā-kapiḥ
/
Halfverse: c
mene
hi
guṇatas
tāni
samāni
salilodbʰavaiḥ
mene
hi
guṇatas
tāni
samāni
salila
_udbʰavaiḥ
/36/
Verse: 37
Halfverse: a
sā
tasya
śuśubʰe
śālā
tābʰiḥ
strībʰir
virājitā
sā
tasya
śuśubʰe
śālā
tābʰiḥ
strībʰir
virājitā
/
Halfverse: c
śāradīva
prasannā
dyaus
tārābʰir
abʰiśobʰitā
śāradī
_iva
prasannā
dyaus
tārābʰir
abʰiśobʰitā
/37/
Verse: 38
Halfverse: a
sa
ca
tābʰiḥ
parivr̥taḥ
śuśubʰe
rākṣasādʰipaḥ
sa
ca
tābʰiḥ
parivr̥taḥ
śuśubʰe
rākṣasa
_adʰipaḥ
/
Halfverse: c
yatʰā
hy
uḍupatiḥ
śrīmāṃs
tārābʰir
abʰisaṃvr̥taḥ
yatʰā
hy
uḍu-patiḥ
śrīmāṃs
tārābʰir
abʰisaṃvr̥taḥ
/38/
Verse: 39
Halfverse: a
yāś
cyavante
'mbarāt
tārāḥ
puṇyaśeṣasamāvr̥tāḥ
yāś
cyavante
_ambarāt
tārāḥ
puṇya-śeṣa-samāvr̥tāḥ
/
Halfverse: c
imās
tāḥ
saṃgatāḥ
kr̥tsnā
iti
mene
haris
tadā
imās
tāḥ
saṃgatāḥ
kr̥tsnā
iti
mene
haris
tadā
/39/
Verse: 40
Halfverse: a
tārāṇām
iva
suvyaktaṃ
mahatīnāṃ
śubʰārciṣām
tārāṇām
iva
suvyaktaṃ
mahatīnāṃ
śubʰa
_arciṣām
/
Halfverse: c
prabʰāvarṇaprasādāś
ca
virejus
tatra
yoṣitām
prabʰā-varṇa-prasādāś
ca
virejus
tatra
yoṣitām
/40/
Verse: 41
Halfverse: a
vyāvr̥ttagurupīnasrakprakīrṇavarabʰūṣaṇāḥ
vyāvr̥tta-guru-pīna-srak-prakīrṇa-vara-bʰūṣaṇāḥ
/
Halfverse: c
pānavyāyāmakāleṣu
nidrāpahr̥tacetasaḥ
pāna-vyāyāma-kāleṣu
nidrā
_apahr̥ta-cetasaḥ
/41/
Verse: 42
Halfverse: a
vyāvr̥ttatilakāḥ
kāś
cit
kāś
cid
udbʰrāntanūpurāḥ
vyāvr̥tta-tilakāḥ
kāścit
kāścid
udbʰrānta-nūpurāḥ
/
Halfverse: c
pārśve
galitahārāś
ca
kāś
cit
paramayoṣitaḥ
pārśve
galita-hārāś
ca
kāścit
parama-yoṣitaḥ
/42/
Verse: 43
Halfverse: a
mukʰā
hāravr̥tāś
cānyāḥ
kāś
cit
prasrastavāsasaḥ
mukʰā
hāra-vr̥tāś
ca
_anyāḥ
kāścit
prasrasta-vāsasaḥ
/
Halfverse: c
vyāviddʰaraśanā
dāmāḥ
kiśorya
iva
vāhitāḥ
vyāviddʰa-raśanā
dāmāḥ
kiśorya
iva
vāhitāḥ
/43/
Verse: 44
Halfverse: a
sukuṇḍaladʰarāś
cānyā
viccʰinnamr̥ditasrajaḥ
sukuṇḍala-dʰarāś
ca
_anyā
viccʰinna-mr̥dita-srajaḥ
/
Halfverse: c
gajendramr̥ditāḥ
pʰullā
latā
iva
mahāvane
gaja
_indra-mr̥ditāḥ
pʰullā
latā
iva
mahā-vane
/44/
Verse: 45
Halfverse: a
candrāṃśukiraṇābʰāś
ca
hārāḥ
kāsāṃ
cid
utkaṭāḥ
candra
_aṃśu-kiraṇa
_ābʰāś
ca
hārāḥ
kāsāṃcid
utkaṭāḥ
/
Halfverse: c
haṃsā
iva
babʰuḥ
suptāḥ
stanamadʰyeṣu
yoṣitām
haṃsā
iva
babʰuḥ
suptāḥ
stana-madʰyeṣu
yoṣitām
/45/
Verse: 46
Halfverse: a
aparāsāṃ
ca
vaidūryāḥ
kādambā
iva
pakṣiṇaḥ
aparāsāṃ
ca
vaidūryāḥ
kādambā
iva
pakṣiṇaḥ
/
Halfverse: c
hemasūtrāṇi
cānyāsāṃ
cakravākā
ivābʰavan
hema-sūtrāṇi
ca
_anyāsāṃ
cakra-vākā
iva
_abʰavan
/46/
Verse: 47
Halfverse: a
haṃsakāraṇḍavākīrṇāś
cakravākopaśobʰitāḥ
haṃsa-kāraṇḍava
_ākīrṇāś
cakra-vāka
_upaśobʰitāḥ
/
Halfverse: c
āpagā
iva
tā
rejur
jagʰanaiḥ
pulinair
iva
āpagā
iva
tā
rejur
jagʰanaiḥ
pulinair
iva
/47/
Verse: 48
Halfverse: a
kiṅkiṇījālasaṃkāśās
tā
hemavipulāmbujāḥ
kiṅkiṇī-jāla-saṃkāśās
tā
hema-vipula
_ambujāḥ
/
Halfverse: c
bʰāvagrāhā
yaśastīrāḥ
suptā
nadya
ivābabʰuḥ
bʰāva-grāhā
yaśas-tīrāḥ
suptā
nadya
iva
_ābabʰuḥ
/48/
Verse: 49
Halfverse: a
mr̥duṣv
aṅgeṣu
kāsāṃ
cit
kucāgreṣu
ca
saṃstʰitāḥ
mr̥duṣv
aṅgeṣu
kāsāṃcit
kuca
_agreṣu
ca
saṃstʰitāḥ
/
Halfverse: c
babʰūvur
bʰūṣaṇānīva
śubʰā
bʰūṣaṇarājayaḥ
babʰūvur
bʰūṣaṇāni
_iva
śubʰā
bʰūṣaṇa-rājayaḥ
/49/
Verse: 50
Halfverse: a
aṃśukāntāś
ca
kāsāṃ
cin
mukʰamārutakampitāḥ
aṃśu-kāntāś
ca
kāsāṃcin
mukʰa-māruta-kampitāḥ
/
Halfverse: c
upary
upari
vaktrāṇāṃ
vyādʰūyante
punaḥ
punaḥ
upary
upari
vaktrāṇāṃ
vyādʰūyante
punaḥ
punaḥ
/50/
Verse: 51
Halfverse: a
tāḥ
pātākā
ivoddʰūtāḥ
patnīnāṃ
ruciraprabʰāḥ
tāḥ
pātākā
iva
_uddʰūtāḥ
patnīnāṃ
rucira-prabʰāḥ
/
Halfverse: c
nānāvarṇasuvarṇānāṃ
vaktramūleṣu
rejire
nānā-varṇa-suvarṇānāṃ
vaktra-mūleṣu
rejire
/51/
Verse: 52
Halfverse: a
vavalguś
cātra
kāsāṃ
cit
kuṇḍalāni
śubʰārciṣām
vavalguś
ca
_atra
kāsāṃcit
kuṇḍalāni
śubʰa
_arciṣām
/
Halfverse: c
mukʰamārutasaṃsargān
mandaṃ
mandaṃ
suyoṣitām
mukʰa-māruta-saṃsargān
mandaṃ
mandaṃ
suyoṣitām
/52/
Verse: 53
Halfverse: a
śarkarāsavagandʰaḥ
sa
prakr̥tyā
surabʰiḥ
sukʰaḥ
śarkara
_āsava-gandʰaḥ
sa
prakr̥tyā
surabʰiḥ
sukʰaḥ
/
Halfverse: c
tāsāṃ
vadananiḥśvāsaḥ
siṣeve
rāvaṇaṃ
tadā
tāsāṃ
vadana-niḥśvāsaḥ
siṣeve
rāvaṇaṃ
tadā
/53/
Verse: 54
Halfverse: a
rāvaṇānanaśaṅkāś
ca
kāś
cid
rāvaṇayoṣitaḥ
rāvaṇa
_ānana-śaṅkāś
ca
kāścid
rāvaṇa-yoṣitaḥ
/
Halfverse: c
mukʰāni
sma
sapatnīnām
upājigʰran
punaḥ
punaḥ
mukʰāni
sma
sapatnīnām
upājigʰran
punaḥ
punaḥ
/54/
Verse: 55
Halfverse: a
atyartʰaṃ
saktamanaso
rāvaṇe
tā
varastriyaḥ
atyartʰaṃ
sakta-manaso
rāvaṇe
tā
vara-striyaḥ
/
Halfverse: c
asvatantrāḥ
sapatnīnāṃ
priyam
evācaraṃs
tadā
asvatantrāḥ
sapatnīnāṃ
priyam
eva
_ācaraṃs
tadā
/55/
Verse: 56
Halfverse: a
bāhūn
upanidʰāyānyāḥ
pārihārya
vibʰūṣitāḥ
bāhūn
upanidʰāya
_anyāḥ
pārihārya
vibʰūṣitāḥ
/
Halfverse: c
aṃśukāni
ca
ramyāṇi
pramadās
tatra
śiśyire
aṃśukāni
ca
ramyāṇi
pramadās
tatra
śiśyire
/56/
Verse: 57
Halfverse: a
anyā
vakṣasi
cānyasyās
tasyāḥ
kā
cit
punar
bʰujam
anyā
vakṣasi
ca
_anyasyās
tasyāḥ
kācit
punar
bʰujam
/
Halfverse: c
aparā
tv
aṅkam
anyasyās
tasyāś
cāpy
aparā
bʰujau
aparā
tv
aṅkam
anyasyās
tasyāś
ca
_apy
aparā
bʰujau
/57/
Verse: 58
Halfverse: a
ūrupārśvakaṭīpr̥ṣṭʰam
anyonyasya
samāśritāḥ
ūru-pārśva-kaṭī-pr̥ṣṭʰam
anyonyasya
samāśritāḥ
/
Halfverse: c
parasparaniviṣṭāṅgyo
madasnehavaśānugāḥ
paraspara-niviṣṭa
_aṅgyo
mada-sneha-vaśa
_anugāḥ
/58/
Verse: 59
Halfverse: a
anyonyasyāṅgasaṃsparśāt
prīyamāṇāḥ
sumadʰyamāḥ
anyonyasya
_aṅga-saṃsparśāt
prīyamāṇāḥ
sumadʰyamāḥ
/
Halfverse: c
ekīkr̥tabʰujāḥ
sarvāḥ
suṣupus
tatra
yoṣitaḥ
ekī-kr̥ta-bʰujāḥ
sarvāḥ
suṣupus
tatra
yoṣitaḥ
/59/
Verse: 60
Halfverse: a
anyonyabʰujasūtreṇa
strīmālāgratʰitā
hi
sā
anyonya-bʰuja-sūtreṇa
strī-mālā-gratʰitā
hi
sā
/
Halfverse: c
māleva
gratʰitā
sūtre
śuśubʰe
mattaṣaṭpadā
mālā
_iva
gratʰitā
sūtre
śuśubʰe
matta-ṣaṭpadā
/60/
Verse: 61
Halfverse: a
latānāṃ
mādʰave
māsi
pʰullānāṃ
vāyusevanāt
latānāṃ
mādʰave
māsi
pʰullānāṃ
vāyu-sevanāt
/
Halfverse: c
anyonyamālāgratʰitaṃ
saṃsaktakusumoccayam
anyonya-mālā-gratʰitaṃ
saṃsakta-kusuma
_uccayam
/61/
Verse: 62
Halfverse: a
vyativeṣṭitasuskantʰam
anyonyabʰramarākulam
vyativeṣṭita-suskantʰam
anyonya-bʰramara
_ākulam
/
Halfverse: c
āsīd
vanam
ivoddʰūtaṃ
strīvanaṃ
rāvaṇasya
tat
āsīd
vanam
iva
_uddʰūtaṃ
strī-vanaṃ
rāvaṇasya
tat
/62/
Verse: 63
Halfverse: a
uciteṣv
api
suvyaktaṃ
na
tāsāṃ
yoṣitāṃ
tadā
uciteṣv
api
suvyaktaṃ
na
tāsāṃ
yoṣitāṃ
tadā
/
Halfverse: c
vivekaḥ
śakya
ādʰātuṃ
bʰūṣaṇāṅgāmbarasrajām
vivekaḥ
śakya
ādʰātuṃ
bʰūṣaṇa
_aṅga
_ambara-srajām
/63/
Verse: 64
Halfverse: a
rāvaṇe
sukʰasaṃviṣṭe
tāḥ
striyo
vividʰaprabʰāḥ
rāvaṇe
sukʰa-saṃviṣṭe
tāḥ
striyo
vividʰa-prabʰāḥ
/
Halfverse: c
jvalantaḥ
kāñcanā
dīpāḥ
prekṣantānimiṣā
iva
jvalantaḥ
kāñcanā
dīpāḥ
prekṣanta
_animiṣā
iva
/64/
Verse: 65
Halfverse: a
rājarṣipitr̥daityānāṃ
gandʰarvāṇāṃ
ca
yoṣitaḥ
rāja-r̥ṣi-pitr̥-daityānāṃ
gandʰarvāṇāṃ
ca
yoṣitaḥ
/
Halfverse: c
rakṣasāṃ
cābʰavan
kanyās
tasya
kāmavaśaṃ
gatāḥ
rakṣasāṃ
ca
_abʰavan
kanyās
tasya
kāma-vaśaṃ
gatāḥ
/65/
Verse: 66
Halfverse: a
na
tatra
kā
cit
pramadā
prasahya
na
tatra
kā
cit
pramadā
prasahya
na
tatra
kācit
pramadā
prasahya
na
tatra
kācit
pramadā
prasahya
/
{Gem}
Halfverse: b
vīryopapannena
guṇena
labdʰā
vīryopapannena
guṇena
labdʰā
vīrya
_upapannena
guṇena
labdʰā
vīrya
_upapannena
guṇena
labdʰā
/
{Gem}
Halfverse: c
na
cānyakāmāpi
na
cānyapūrvā
na
cānyakāmāpi
na
cānyapūrvā
na
ca
_anya-kāmā
_api
na
ca
_anya-pūrvā
na
ca
_anya-kāmā
_api
na
ca
_anya-pūrvā
/
{Gem}
Halfverse: d
vinā
varārhāṃ
janakātmajāṃ
tu
vinā
varārhāṃ
janakātmajāṃ
tu
vinā
vara
_arhāṃ
janaka
_ātmajāṃ
tu
vinā
vara
_arhāṃ
janaka
_ātmajāṃ
tu
/66/
{Gem}
Verse: 67
Halfverse: a
na
cākulīnā
na
ca
hīnarūpā
na
cākulīnā
na
ca
hīnarūpā
na
ca
_akulīnā
na
ca
hīna-rūpā
na
ca
_akulīnā
na
ca
hīna-rūpā
/
{Gem}
Halfverse: b
nādakṣiṇā
nānupacāra
yuktā
nādakṣiṇā
nānupacāra
yuktā
na
_adakṣiṇā
na
_anupacāra
yuktā
na
_adakṣiṇā
na
_anupacāra
yuktā
/
{Gem}
Halfverse: c
bʰāryābʰavat
tasya
na
hīnasattvā
bʰāryābʰavat
tasya
na
hīnasattvā
bʰāryā
_abʰavat
tasya
na
hīna-sattvā
bʰāryā
_abʰavat
tasya
na
hīna-sattvā
/
{Gem}
Halfverse: d
na
cāpi
kāntasya
na
kāmanīyā
na
cāpi
kāntasya
na
kāmanīyā
na
ca
_api
kāntasya
na
kāmanīyā
na
ca
_api
kāntasya
na
kāmanīyā
/
{Gem}
Verse: 68
Halfverse: a
babʰūva
buddʰis
tu
harīśvarasya
babʰūva
buddʰis
tu
harīśvarasya
babʰūva
buddʰis
tu
hari
_īśvarasya
babʰūva
buddʰis
tu
hari
_īśvarasya
/
{Gem}
Halfverse: b
yadīdr̥śī
rāgʰavadʰarmapatnī
yadīdr̥śī
rāgʰavadʰarmapatnī
yadi
_īdr̥śī
rāgʰava-dʰarma-patnī
yadi
_īdr̥śī
rāgʰava-dʰarma-patnī
/
{Gem}
Halfverse: c
imā
yatʰā
rākṣasarājabʰāryāḥ
imā
yatʰā
rākṣasarājabʰāryāḥ
imā
yatʰā
rākṣasa-rāja-bʰāryāḥ
imā
yatʰā
rākṣasa-rāja-bʰāryāḥ
/
{Gem}
Halfverse: d
sujātam
asyeti
hi
sādʰubuddʰeḥ
sujātam
asyeti
hi
sādʰubuddʰeḥ
sujātam
asya
_iti
hi
sādʰu-buddʰeḥ
sujātam
asya
_iti
hi
sādʰu-buddʰeḥ
/68/
{Gem}
Verse: 69
Halfverse: a
punaś
ca
so
'cintayad
ārtarūpo
punaś
ca
so
'cintayad
ārtarūpo
punaś
ca
so
_acintayad
ārta-rūpo
punaś
ca
so
_acintayad
ārta-rūpo
/
{Gem}
Halfverse: b
dʰruvaṃ
viśiṣṭā
guṇato
hi
sītā
dʰruvaṃ
viśiṣṭā
guṇato
hi
sītā
dʰruvaṃ
viśiṣṭā
guṇato
hi
sītā
dʰruvaṃ
viśiṣṭā
guṇato
hi
sītā
/
{Gem}
Halfverse: c
atʰāyam
asyāṃ
kr̥tavān
mahātmā
atʰāyam
asyāṃ
kr̥tavān
mahātmā
atʰa
_ayam
asyāṃ
kr̥tavān
mahātmā
atʰa
_ayam
asyāṃ
kr̥tavān
mahātmā
/
{Gem}
Halfverse: d
laṅkeśvaraḥ
kaṣṭam
anāryakarma
laṅkeśvaraḥ
kaṣṭam
anāryakarma
laṅkā
_īśvaraḥ
kaṣṭam
anārya-karma
laṅkā
_īśvaraḥ
kaṣṭam
anārya-karma
/69/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.