TITUS
Ramayana
Part No. 333
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1 
Halfverse: a    tatra divyopamaṃ mukʰyaṃ   spʰāṭikaṃ ratnabʰūṣitam
   
tatra divya_upamaṃ mukʰyaṃ   spʰāṭikaṃ ratna-bʰūṣitam /
Halfverse: c    
avekṣamāṇo hanumān   dadarśa śayanāsanam
   
avekṣamāṇo hanumān   dadarśa śayana_āsanam /1/

Verse: 2 
Halfverse: a    
tasya caikatame deśe   so 'gryamālyavibʰūṣitam
   
tasya ca_ekatame deśe   so_agrya-mālya-vibʰūṣitam /
Halfverse: c    
dadarśa pāṇḍuraṃ cʰatraṃ   tārādʰipatisaṃnibʰam
   
dadarśa pāṇḍuraṃ cʰatraṃ   tārā_adʰipati-saṃnibʰam /2/

Verse: 3 
Halfverse: a    
bālavyajanahastābʰir   vījyamānaṃ samantataḥ
   
bāla-vyajana-hastābʰir   vījyamānaṃ samantataḥ /
Halfverse: c    
gandʰaiś ca vividʰair juṣṭaṃ   varadʰūpena dʰūpitam
   
gandʰaiś ca vividʰair juṣṭaṃ   vara-dʰūpena dʰūpitam /3/

Verse: 4 
Halfverse: a    
paramāstaraṇāstīrṇam   āvikājinasaṃvr̥tam
   
parama_āstaraṇa_āstīrṇam   āvika_ajina-saṃvr̥tam /
Halfverse: c    
dāmabʰir varamālyānāṃ   samantād upaśobʰitam
   
dāmabʰir vara-mālyānāṃ   samantād upaśobʰitam /4/

Verse: 5 
Halfverse: a    
tasmiñ jīmūtasaṃkāśaṃ   pradīptottamakuṇḍalam
   
tasmin jīmūta-saṃkāśaṃ   pradīpta_uttama-kuṇḍalam /
Halfverse: c    
lohitākṣaṃ mahābāhuṃ   mahārajatavāsasaṃ
   
lohita_akṣaṃ mahā-bāhuṃ   mahā-rajata-vāsasaṃ /5/

Verse: 6 
Halfverse: a    
lohitenānuliptāṅgaṃ   candanena sugandʰinā
   
lohitena_anulipta_aṅgaṃ   candanena sugandʰinā /
Halfverse: c    
saṃdʰyāraktam ivākāśe   toyadaṃ sataḍidguṇam
   
saṃdʰyā-raktam iva_ākāśe   toyadaṃ sataḍid-guṇam /6/

Verse: 7 
Halfverse: a    
vr̥tam ābʰaraṇair divyaiḥ   surūpaṃ kāmarūpiṇam
   
vr̥tam ābʰaraṇair divyaiḥ   surūpaṃ kāma-rūpiṇam /
Halfverse: c    
savr̥kṣavanagulmāḍʰyaṃ   prasuptam iva mandaram
   
savr̥kṣa-vana-gulma_āḍʰyaṃ   prasuptam iva mandaram /7/

Verse: 8 
Halfverse: a    
krīḍitvoparataṃ rātrau   varābʰaraṇabʰūṣitam
   
krīḍitvā_uparataṃ rātrau   vara_ābʰaraṇa-bʰūṣitam /
Halfverse: c    
priyaṃ rākṣasakanyānāṃ   rākṣasānāṃ sukʰāvaham
   
priyaṃ rākṣasa-kanyānāṃ   rākṣasānāṃ sukʰa_āvaham /8/

Verse: 9 
Halfverse: a    
pītvāpy uparataṃ cāpi   dadarśa sa mahākapiḥ
   
pītvā_apy uparataṃ ca_api   dadarśa sa mahā-kapiḥ /
Halfverse: c    
bʰāskare śayane vīraṃ   prasuptaṃ rākṣasādʰipam
   
bʰāskare śayane vīraṃ   prasuptaṃ rākṣasa_adʰipam /9/

Verse: 10 
Halfverse: a    
niḥśvasantaṃ yatʰā nāgaṃ   rāvaṇaṃ vānarottamaḥ
   
niḥśvasantaṃ yatʰā nāgaṃ   rāvaṇaṃ vānara_uttamaḥ /
Halfverse: c    
āsādya paramodvignaḥ   so 'pāsarpat subʰītavat
   
āsādya parama_udvignaḥ   so_apāsarpat subʰītavat /10/

Verse: 11 
Halfverse: a    
atʰārohaṇam āsādya   vedikāntaram āśritaḥ
   
atʰa_ārohaṇam āsādya   vedikā_antaram āśritaḥ /
Halfverse: c    
suptaṃ rākṣasaśārdūlaṃ   prekṣate sma mahākapiḥ
   
suptaṃ rākṣasa-śārdūlaṃ   prekṣate sma mahā-kapiḥ /11/

Verse: 12 
Halfverse: a    
śuśubʰe rākṣasendrasya   svapataḥ śayanottamam
   
śuśubʰe rākṣasa_indrasya   svapataḥ śayana_uttamam /
Halfverse: c    
gandʰahastini saṃviṣṭe   yatʰāprasravaṇaṃ mahat
   
gandʰa-hastini saṃviṣṭe   yatʰā-prasravaṇaṃ mahat /12/

Verse: 13 
Halfverse: a    
kāñcanāṅgadanaddʰau ca   dadarśa sa mahātmanaḥ
   
kāñcana_aṅgada-naddʰau ca   dadarśa sa mahātmanaḥ /
Halfverse: c    
vikṣiptau rākṣasendrasya   bʰujāv indradʰvajopamau
   
vikṣiptau rākṣasa_indrasya   bʰujāv indra-dʰvaja_upamau /13/

Verse: 14 
Halfverse: a    
airāvataviṣāṇāgrair   āpīḍitakr̥tavraṇau
   
airāvata-viṣāṇa_agrair   āpīḍita-kr̥ta-vraṇau /
Halfverse: c    
vajrollikʰitapīnāṃsau   viṣṇucakraparikṣitau
   
vajra_ullikʰita-pīna_aṃsau   viṣṇu-cakra-parikṣitau /14/

Verse: 15 
Halfverse: a    
pīnau samasujātāṃsau   saṃgatau balasaṃyutau
   
pīnau samasujāta_aṃsau   saṃgatau bala-saṃyutau /
Halfverse: c    
sulakṣaṇa nakʰāṅguṣṭʰau   svaṅgulītalalakṣitau
   
sulakṣaṇa nakʰa_aṅguṣṭʰau   svaṅgulī-tala-lakṣitau /15/

Verse: 16 
Halfverse: a    
saṃhatau parigʰākārau   vr̥ttau karikaropamau
   
saṃhatau parigʰa_ākārau   vr̥ttau kari-kara_upamau /
Halfverse: c    
vikṣiptau śayane śubʰre   pañcaśīrṣāv ivoragau
   
vikṣiptau śayane śubʰre   pañca-śīrṣāv iva_uragau /16/

Verse: 17 
Halfverse: a    
śaśakṣatajakalpena   suśītena sugandʰinā
   
śaśa-kṣataja-kalpena   suśītena sugandʰinā /
Halfverse: c    
candanena parārdʰyena   svanuliptau svalaṃkr̥tau
   
candanena para_ardʰyena   svanuliptau svalaṃkr̥tau /17/

Verse: 18 
Halfverse: a    
uttamastrīvimr̥ditau   gandʰottamaniṣevitau
   
uttama-strī-vimr̥ditau   gandʰa_uttama-niṣevitau /
Halfverse: c    
yakṣapannagagandʰarvadevadānavarāviṇau
   
yakṣa-pannaga-gandʰarva-deva-dānava-rāviṇau /18/

Verse: 19 
Halfverse: a    
dadarśa sa kapis tasya   bāhū śayanasaṃstʰitau
   
dadarśa sa kapis tasya   bāhū śayana-saṃstʰitau /
Halfverse: c    
mandarasyāntare suptau   mahārhī ruṣitāv iva
   
mandarasya_antare suptau   mahā_arhī ruṣitāv iva /19/

Verse: 20 
Halfverse: a    
tābʰyāṃ sa paripūrṇābʰyāṃ   bʰujābʰyāṃ rākṣasādʰipaḥ
   
tābʰyāṃ sa paripūrṇābʰyāṃ   bʰujābʰyāṃ rākṣasa_adʰipaḥ /
Halfverse: c    
śuśubʰe 'calasaṃkāśaḥ   śr̥ṅgābʰyām iva mandaraḥ
   
śuśubʰe_acala-saṃkāśaḥ   śr̥ṅgābʰyām iva mandaraḥ /20/

Verse: 21 
Halfverse: a    
cūtapuṃnāgasurabʰir   bakulottamasaṃyutaḥ
   
cūta-puṃnāga-surabʰir   bakula_uttama-saṃyutaḥ /
Halfverse: c    
mr̥ṣṭānnarasasaṃyuktaḥ   pānagandʰapuraḥsaraḥ
   
mr̥ṣṭa_anna-rasa-saṃyuktaḥ   pāna-gandʰa-puraḥ-saraḥ /21/

Verse: 22 
Halfverse: a    
tasya rākṣasasiṃhasya   niścakrāma mukʰān mahān
   
tasya rākṣasa-siṃhasya   niścakrāma mukʰān mahān /
Halfverse: c    
śayānasya viniḥśvāsaḥ   pūrayann iva tad gr̥ham
   
śayānasya viniḥśvāsaḥ   pūrayann iva tad gr̥ham /22/

Verse: 23 
Halfverse: a    
muktāmaṇivicitreṇa   kāñcanena virājatā
   
muktā-maṇi-vicitreṇa   kāñcanena virājatā /
Halfverse: c    
mukuṭenāpavr̥ttena   kuṇḍalojjvalitānanam
   
mukuṭena_apavr̥ttena   kuṇḍala_ujjvalita_ānanam /23/

Verse: 24 
Halfverse: a    
raktacandanadigdʰena   tatʰā hāreṇa śobʰitā
   
rakta-candana-digdʰena   tatʰā hāreṇa śobʰitā /
Halfverse: c    
pīnāyataviśālena   vakṣasābʰivirājitam
   
pīna_āyata-viśālena   vakṣasā_abʰivirājitam /24/

Verse: 25 
Halfverse: a    
pāṇḍureṇāpaviddʰena   kṣaumeṇa kṣatajekṣaṇam
   
pāṇḍureṇa_apaviddʰena   kṣaumeṇa kṣataja_īkṣaṇam /
Halfverse: c    
mahārheṇa susaṃvītaṃ   pītenottamavāsasā
   
mahā_arheṇa susaṃvītaṃ   pītena_uttama-vāsasā /25/

Verse: 26 
Halfverse: a    
māṣarāśipratīkāśaṃ   niḥśvasantaṃ bʰujaṅgavat
   
māṣa-rāśi-pratīkāśaṃ   niḥśvasantaṃ bʰujaṅgavat /
Halfverse: c    
gāṅge mahati toyānte   prasutamiva kuñjaram
   
gāṅge mahati toya_ante   prasutamiva kuñjaram /26/

Verse: 27 
Halfverse: a    
caturbʰiḥ kāñcanair dīpair   dīpyamānaiś caturdiśam
   
caturbʰiḥ kāñcanair dīpair   dīpyamānaiś catur-diśam /
Halfverse: c    
prakāśīkr̥tasarvāṅgaṃ   megʰaṃ vidyudgaṇair iva
   
prakāśī-kr̥ta-sarva_aṅgaṃ   megʰaṃ vidyud-gaṇair iva /27/

Verse: 28 
Halfverse: a    
pādamūlagatāś cāpi   dadarśa sumahātmanaḥ
   
pāda-mūla-gatāś ca_api   dadarśa sumahātmanaḥ /
Halfverse: c    
patnīḥ sa priyabʰāryasya   tasya rakṣaḥpater gr̥he
   
patnīḥ sa priya-bʰāryasya   tasya rakṣaḥ-pater gr̥he /28/

Verse: 29 
Halfverse: a    
śaśiprakāśavadanā   varakuṇḍalabʰūṣitāḥ
   
śaśi-prakāśa-vadanā   vara-kuṇḍala-bʰūṣitāḥ /
Halfverse: c    
amlānamālyābʰaraṇā   dadarśa hariyūtʰapaḥ
   
amlāna-mālya_ābʰaraṇā   dadarśa hari-yūtʰapaḥ /29/ {!}

Verse: 30 
Halfverse: a    
nr̥ttavāditrakuśalā   rākṣasendrabʰujāṅkagāḥ
   
nr̥tta-vāditra-kuśalā   rākṣasa_indra-bʰuja_aṅkagāḥ /
Halfverse: c    
varābʰaraṇadʰāriṇyo   niṣannā dadr̥śe kapiḥ
   
vara_ābʰaraṇa-dʰāriṇyo   niṣannā dadr̥śe kapiḥ /30/

Verse: 31 
Halfverse: a    
vajravaidūryagarbʰāṇi   śravaṇānteṣu yoṣitām
   
vajra-vaidūrya-garbʰāṇi   śravaṇa_anteṣu yoṣitām /
Halfverse: c    
dadarśa tāpanīyāni   kuṇḍalāny aṅgadāni ca
   
dadarśa tāpanīyāni   kuṇḍalāny aṅgadāni ca /31/

Verse: 32 
Halfverse: a    
tāsāṃ candropamair vaktraiḥ   śubʰair lalitakuṇḍalaiḥ
   
tāsāṃ candra_upamair vaktraiḥ   śubʰair lalita-kuṇḍalaiḥ /
Halfverse: c    
virarāja vimānaṃ tan   nabʰas tārāgaṇair iva
   
virarāja vimānaṃ tan   nabʰas tārā-gaṇair iva /32/

Verse: 33 
Halfverse: a    
madavyāyāmakʰinnās    rākṣasendrasya yoṣitaḥ
   
mada-vyāyāma-kʰinnās    rākṣasa_indrasya yoṣitaḥ / {!!}
Halfverse: c    
teṣu teṣv avakāśeṣu   prasuptās tanumadʰyamāḥ
   
teṣu teṣv avakāśeṣu   prasuptās tanu-madʰyamāḥ /33/

Verse: 34 
Halfverse: a    
cid vīṇāṃ pariṣvajya   prasuptā saṃprakāśate
   
kācid vīṇāṃ pariṣvajya   prasuptā saṃprakāśate /
Halfverse: c    
mahānadīprakīrṇeva   nalinī potam āśritā
   
mahā-nadī-prakīrṇā_iva   nalinī potam āśritā /34/

Verse: 35 
Halfverse: a    
anyā kakṣagatenaiva   maḍḍukenāsitekṣaṇā
   
anyā kakṣa-gatena_eva   maḍḍukena_asita_īkṣaṇā /
Halfverse: c    
prasuptā bʰāminī bʰāti   bālaputreva vatsalā
   
prasuptā bʰāminī bʰāti   bāla-putrā_iva vatsalā /35/

Verse: 36 
Halfverse: a    
paṭahaṃ cārusarvāṅgī   pīḍya śete śubʰastanī
   
paṭahaṃ cāru-sarva_aṅgī   pīḍya śete śubʰa-stanī /
Halfverse: c    
cirasya ramaṇaṃ labdʰvā   pariṣvajyeva kāminī
   
cirasya ramaṇaṃ labdʰvā   pariṣvajya_iva kāminī /36/

Verse: 37 
Halfverse: a    
cid aṃśaṃ pariṣvajya   suptā kamalalocanā
   
kācid aṃśaṃ pariṣvajya   suptā kamala-locanā /
Halfverse: c    
nidrāvaśam anuprāptā   sahakānteva bʰāminī
   
nidrā-vaśam anuprāptā   saha-kāntā_iva bʰāminī /37/

Verse: 38 
Halfverse: a    
anyā kanakasaṃkāśair   mr̥dupīnair manoramaiḥ
   
anyā kanaka-saṃkāśair   mr̥du-pīnair mano-ramaiḥ /
Halfverse: c    
mr̥daṅgaṃ paripīḍyāṅgaiḥ   prasuptā mattalocanā
   
mr̥daṅgaṃ paripīḍya_aṅgaiḥ   prasuptā matta-locanā /38/

Verse: 39 
Halfverse: a    
bʰujapārśvāntarastʰena   kakṣagena kr̥śodarī {!}
   
bʰuja-pārśva_antarastʰena   kakṣagena kr̥śa_udarī / {!}
Halfverse: c    
paṇavena sahānindyā   suptā madakr̥taśramā
   
paṇavena saha_anindyā   suptā mada-kr̥ta-śramā /39/

Verse: 40 
Halfverse: a    
ḍiṇḍimaṃ parigr̥hyānyā   tatʰaivāsaktaḍiṇḍimā
   
ḍiṇḍimaṃ parigr̥hya_anyā   tatʰaiva_āsakta-ḍiṇḍimā /
Halfverse: c    
prasuptā taruṇaṃ vatsam   upagūhyeva bʰāminī
   
prasuptā taruṇaṃ vatsam   upagūhya_iva bʰāminī /40/

Verse: 41 
Halfverse: a    
cid āḍambaraṃ nārī   bʰujasaṃbʰogapīḍitam
   
kācid āḍambaraṃ nārī   bʰuja-saṃbʰoga-pīḍitam /
Halfverse: c    
kr̥tvā kamalapatrākṣī   prasuptā madamohitā
   
kr̥tvā kamala-patra_akṣī   prasuptā mada-mohitā /41/

Verse: 42 
Halfverse: a    
kalaśīm apaviddʰyānyā   prasuptā bʰāti bʰāminī
   
kalaśīm apaviddʰya_anyā   prasuptā bʰāti bʰāminī /
Halfverse: c    
vasante puṣpaśabalā   māleva parimārjitā
   
vasante puṣpa-śabalā   mālā_iva parimārjitā /42/

Verse: 43 
Halfverse: a    
pāṇibʰyāṃ ca kucau cit   suvarṇakalaśopamau
   
pāṇibʰyāṃ ca kucau kācit   suvarṇa-kalaśa_upamau /
Halfverse: c    
upagūhyābalā suptā   nidrābalaparājitā
   
upagūhya_abalā suptā   nidrā-bala-parājitā /43/

Verse: 44 
Halfverse: a    
anyā kamalapatrākṣī   pūrṇendusadr̥śānanā
   
anyā kamala-patra_akṣī   pūrṇa_indu-sadr̥śa_ānanā /
Halfverse: c    
anyām āliṅgya suśroṇī   prasuptā madavihvalā
   
anyām āliṅgya suśroṇī   prasuptā mada-vihvalā /44/

Verse: 45 
Halfverse: a    
ātodyāni vicitrāṇi   pariṣvajya varastriyaḥ
   
ātodyāni vicitrāṇi   pariṣvajya vara-striyaḥ /
Halfverse: c    
nipīḍya ca kucaiḥ suptāḥ   kāminyaḥ kāmukān iva
   
nipīḍya ca kucaiḥ suptāḥ   kāminyaḥ kāmukān iva /45/

Verse: 46 
Halfverse: a    
tāsām ekāntavinyaste   śayānāṃ śayane śubʰe
   
tāsām eka_anta-vinyaste   śayānāṃ śayane śubʰe /
Halfverse: c    
dadarśa rūpasaṃpannām   aparāṃ sa kapiḥ striyam
   
dadarśa rūpa-saṃpannām   aparāṃ sa kapiḥ striyam /46/

Verse: 47 
Halfverse: a    
muktāmaṇisamāyuktair   bʰūṣaṇaiḥ suvibʰūṣitām
   
muktā-maṇi-samāyuktair   bʰūṣaṇaiḥ suvibʰūṣitām /
Halfverse: c    
vibʰūṣayantīm iva ca   svaśriyā bʰavanottamam
   
vibʰūṣayantīm iva ca   sva-śriyā bʰavana_uttamam /47/

Verse: 48 
Halfverse: a    
gaurīṃ kanakavarṇābʰām   iṣṭām antaḥpureśvarīm
   
gaurīṃ kanaka-varṇa_ābʰām   iṣṭām antaḥ-pura_īśvarīm /
Halfverse: c    
kapir mandodarīṃ tatra   śayānāṃ cārurūpiṇīm
   
kapir manda_udarīṃ tatra   śayānāṃ cāru-rūpiṇīm /48/

Verse: 49 
Halfverse: a    
sa tāṃ dr̥ṣṭvā mahābāhur   bʰūṣitāṃ mārutātmajaḥ
   
sa tāṃ dr̥ṣṭvā mahā-bāhur   bʰūṣitāṃ māruta_ātmajaḥ /
Halfverse: c    
tarkayām āsa sīteti   rūpayauvanasaṃpadā
   
tarkayām āsa sītā_iti   rūpa-yauvana-saṃpadā /
Halfverse: e    
harṣeṇa mahatā yukto   nananda hariyūtʰapaḥ
   
harṣeṇa mahatā yukto   nananda hari-yūtʰapaḥ /49/

Verse: 50 


Halfverse: a    
āspoṭayām āsa cucumba puccʰaṃ    āspoṭayām āsa cucumba puccʰaṃ {!}
   
āspoṭayām āsa cucumba puccʰaṃ    āspoṭayām āsa cucumba puccʰaṃ / {Gem} {!} {!}
Halfverse: b    
nananda cikrīḍa jagau jagāma    nananda cikrīḍa jagau jagāma
   
nananda cikrīḍa jagau jagāma    nananda cikrīḍa jagau jagāma / {Gem}
Halfverse: c    
stambʰān arohan nipapāta bʰūmau    stambʰān arohan nipapāta bʰūmau
   
stambʰān arohan nipapāta bʰūmau    stambʰān arohan nipapāta bʰūmau / {Gem}
Halfverse: d    
nidarśayan svāṃ prakr̥tiṃ kapīnām    nidarśayan svāṃ prakr̥tiṃ kapīnām
   
nidarśayan svāṃ prakr̥tiṃ kapīnām    nidarśayan svāṃ prakr̥tiṃ kapīnām /50/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.