TITUS
Ramayana
Part No. 333
Chapter: 8
Adhyāya
8
Verse: 1
Halfverse: a
tatra
divyopamaṃ
mukʰyaṃ
spʰāṭikaṃ
ratnabʰūṣitam
tatra
divya
_upamaṃ
mukʰyaṃ
spʰāṭikaṃ
ratna-bʰūṣitam
/
Halfverse: c
avekṣamāṇo
hanumān
dadarśa
śayanāsanam
avekṣamāṇo
hanumān
dadarśa
śayana
_āsanam
/1/
Verse: 2
Halfverse: a
tasya
caikatame
deśe
so
'gryamālyavibʰūṣitam
tasya
ca
_ekatame
deśe
so
_agrya-mālya-vibʰūṣitam
/
Halfverse: c
dadarśa
pāṇḍuraṃ
cʰatraṃ
tārādʰipatisaṃnibʰam
dadarśa
pāṇḍuraṃ
cʰatraṃ
tārā
_adʰipati-saṃnibʰam
/2/
Verse: 3
Halfverse: a
bālavyajanahastābʰir
vījyamānaṃ
samantataḥ
bāla-vyajana-hastābʰir
vījyamānaṃ
samantataḥ
/
Halfverse: c
gandʰaiś
ca
vividʰair
juṣṭaṃ
varadʰūpena
dʰūpitam
gandʰaiś
ca
vividʰair
juṣṭaṃ
vara-dʰūpena
dʰūpitam
/3/
Verse: 4
Halfverse: a
paramāstaraṇāstīrṇam
āvikājinasaṃvr̥tam
parama
_āstaraṇa
_āstīrṇam
āvika
_ajina-saṃvr̥tam
/
Halfverse: c
dāmabʰir
varamālyānāṃ
samantād
upaśobʰitam
dāmabʰir
vara-mālyānāṃ
samantād
upaśobʰitam
/4/
Verse: 5
Halfverse: a
tasmiñ
jīmūtasaṃkāśaṃ
pradīptottamakuṇḍalam
tasmin
jīmūta-saṃkāśaṃ
pradīpta
_uttama-kuṇḍalam
/
Halfverse: c
lohitākṣaṃ
mahābāhuṃ
mahārajatavāsasaṃ
lohita
_akṣaṃ
mahā-bāhuṃ
mahā-rajata-vāsasaṃ
/5/
Verse: 6
Halfverse: a
lohitenānuliptāṅgaṃ
candanena
sugandʰinā
lohitena
_anulipta
_aṅgaṃ
candanena
sugandʰinā
/
Halfverse: c
saṃdʰyāraktam
ivākāśe
toyadaṃ
sataḍidguṇam
saṃdʰyā-raktam
iva
_ākāśe
toyadaṃ
sataḍid-guṇam
/6/
Verse: 7
Halfverse: a
vr̥tam
ābʰaraṇair
divyaiḥ
surūpaṃ
kāmarūpiṇam
vr̥tam
ābʰaraṇair
divyaiḥ
surūpaṃ
kāma-rūpiṇam
/
Halfverse: c
savr̥kṣavanagulmāḍʰyaṃ
prasuptam
iva
mandaram
savr̥kṣa-vana-gulma
_āḍʰyaṃ
prasuptam
iva
mandaram
/7/
Verse: 8
Halfverse: a
krīḍitvoparataṃ
rātrau
varābʰaraṇabʰūṣitam
krīḍitvā
_uparataṃ
rātrau
vara
_ābʰaraṇa-bʰūṣitam
/
Halfverse: c
priyaṃ
rākṣasakanyānāṃ
rākṣasānāṃ
sukʰāvaham
priyaṃ
rākṣasa-kanyānāṃ
rākṣasānāṃ
sukʰa
_āvaham
/8/
Verse: 9
Halfverse: a
pītvāpy
uparataṃ
cāpi
dadarśa
sa
mahākapiḥ
pītvā
_apy
uparataṃ
ca
_api
dadarśa
sa
mahā-kapiḥ
/
Halfverse: c
bʰāskare
śayane
vīraṃ
prasuptaṃ
rākṣasādʰipam
bʰāskare
śayane
vīraṃ
prasuptaṃ
rākṣasa
_adʰipam
/9/
Verse: 10
Halfverse: a
niḥśvasantaṃ
yatʰā
nāgaṃ
rāvaṇaṃ
vānarottamaḥ
niḥśvasantaṃ
yatʰā
nāgaṃ
rāvaṇaṃ
vānara
_uttamaḥ
/
Halfverse: c
āsādya
paramodvignaḥ
so
'pāsarpat
subʰītavat
āsādya
parama
_udvignaḥ
so
_apāsarpat
subʰītavat
/10/
Verse: 11
Halfverse: a
atʰārohaṇam
āsādya
vedikāntaram
āśritaḥ
atʰa
_ārohaṇam
āsādya
vedikā
_antaram
āśritaḥ
/
Halfverse: c
suptaṃ
rākṣasaśārdūlaṃ
prekṣate
sma
mahākapiḥ
suptaṃ
rākṣasa-śārdūlaṃ
prekṣate
sma
mahā-kapiḥ
/11/
Verse: 12
Halfverse: a
śuśubʰe
rākṣasendrasya
svapataḥ
śayanottamam
śuśubʰe
rākṣasa
_indrasya
svapataḥ
śayana
_uttamam
/
Halfverse: c
gandʰahastini
saṃviṣṭe
yatʰāprasravaṇaṃ
mahat
gandʰa-hastini
saṃviṣṭe
yatʰā-prasravaṇaṃ
mahat
/12/
Verse: 13
Halfverse: a
kāñcanāṅgadanaddʰau
ca
dadarśa
sa
mahātmanaḥ
kāñcana
_aṅgada-naddʰau
ca
dadarśa
sa
mahātmanaḥ
/
Halfverse: c
vikṣiptau
rākṣasendrasya
bʰujāv
indradʰvajopamau
vikṣiptau
rākṣasa
_indrasya
bʰujāv
indra-dʰvaja
_upamau
/13/
Verse: 14
Halfverse: a
airāvataviṣāṇāgrair
āpīḍitakr̥tavraṇau
airāvata-viṣāṇa
_agrair
āpīḍita-kr̥ta-vraṇau
/
Halfverse: c
vajrollikʰitapīnāṃsau
viṣṇucakraparikṣitau
vajra
_ullikʰita-pīna
_aṃsau
viṣṇu-cakra-parikṣitau
/14/
Verse: 15
Halfverse: a
pīnau
samasujātāṃsau
saṃgatau
balasaṃyutau
pīnau
samasujāta
_aṃsau
saṃgatau
bala-saṃyutau
/
Halfverse: c
sulakṣaṇa
nakʰāṅguṣṭʰau
svaṅgulītalalakṣitau
sulakṣaṇa
nakʰa
_aṅguṣṭʰau
svaṅgulī-tala-lakṣitau
/15/
Verse: 16
Halfverse: a
saṃhatau
parigʰākārau
vr̥ttau
karikaropamau
saṃhatau
parigʰa
_ākārau
vr̥ttau
kari-kara
_upamau
/
Halfverse: c
vikṣiptau
śayane
śubʰre
pañcaśīrṣāv
ivoragau
vikṣiptau
śayane
śubʰre
pañca-śīrṣāv
iva
_uragau
/16/
Verse: 17
Halfverse: a
śaśakṣatajakalpena
suśītena
sugandʰinā
śaśa-kṣataja-kalpena
suśītena
sugandʰinā
/
Halfverse: c
candanena
parārdʰyena
svanuliptau
svalaṃkr̥tau
candanena
para
_ardʰyena
svanuliptau
svalaṃkr̥tau
/17/
Verse: 18
Halfverse: a
uttamastrīvimr̥ditau
gandʰottamaniṣevitau
uttama-strī-vimr̥ditau
gandʰa
_uttama-niṣevitau
/
Halfverse: c
yakṣapannagagandʰarvadevadānavarāviṇau
yakṣa-pannaga-gandʰarva-deva-dānava-rāviṇau
/18/
Verse: 19
Halfverse: a
dadarśa
sa
kapis
tasya
bāhū
śayanasaṃstʰitau
dadarśa
sa
kapis
tasya
bāhū
śayana-saṃstʰitau
/
Halfverse: c
mandarasyāntare
suptau
mahārhī
ruṣitāv
iva
mandarasya
_antare
suptau
mahā
_arhī
ruṣitāv
iva
/19/
Verse: 20
Halfverse: a
tābʰyāṃ
sa
paripūrṇābʰyāṃ
bʰujābʰyāṃ
rākṣasādʰipaḥ
tābʰyāṃ
sa
paripūrṇābʰyāṃ
bʰujābʰyāṃ
rākṣasa
_adʰipaḥ
/
Halfverse: c
śuśubʰe
'calasaṃkāśaḥ
śr̥ṅgābʰyām
iva
mandaraḥ
śuśubʰe
_acala-saṃkāśaḥ
śr̥ṅgābʰyām
iva
mandaraḥ
/20/
Verse: 21
Halfverse: a
cūtapuṃnāgasurabʰir
bakulottamasaṃyutaḥ
cūta-puṃnāga-surabʰir
bakula
_uttama-saṃyutaḥ
/
Halfverse: c
mr̥ṣṭānnarasasaṃyuktaḥ
pānagandʰapuraḥsaraḥ
mr̥ṣṭa
_anna-rasa-saṃyuktaḥ
pāna-gandʰa-puraḥ-saraḥ
/21/
Verse: 22
Halfverse: a
tasya
rākṣasasiṃhasya
niścakrāma
mukʰān
mahān
tasya
rākṣasa-siṃhasya
niścakrāma
mukʰān
mahān
/
Halfverse: c
śayānasya
viniḥśvāsaḥ
pūrayann
iva
tad
gr̥ham
śayānasya
viniḥśvāsaḥ
pūrayann
iva
tad
gr̥ham
/22/
Verse: 23
Halfverse: a
muktāmaṇivicitreṇa
kāñcanena
virājatā
muktā-maṇi-vicitreṇa
kāñcanena
virājatā
/
Halfverse: c
mukuṭenāpavr̥ttena
kuṇḍalojjvalitānanam
mukuṭena
_apavr̥ttena
kuṇḍala
_ujjvalita
_ānanam
/23/
Verse: 24
Halfverse: a
raktacandanadigdʰena
tatʰā
hāreṇa
śobʰitā
rakta-candana-digdʰena
tatʰā
hāreṇa
śobʰitā
/
Halfverse: c
pīnāyataviśālena
vakṣasābʰivirājitam
pīna
_āyata-viśālena
vakṣasā
_abʰivirājitam
/24/
Verse: 25
Halfverse: a
pāṇḍureṇāpaviddʰena
kṣaumeṇa
kṣatajekṣaṇam
pāṇḍureṇa
_apaviddʰena
kṣaumeṇa
kṣataja
_īkṣaṇam
/
Halfverse: c
mahārheṇa
susaṃvītaṃ
pītenottamavāsasā
mahā
_arheṇa
susaṃvītaṃ
pītena
_uttama-vāsasā
/25/
Verse: 26
Halfverse: a
māṣarāśipratīkāśaṃ
niḥśvasantaṃ
bʰujaṅgavat
māṣa-rāśi-pratīkāśaṃ
niḥśvasantaṃ
bʰujaṅgavat
/
Halfverse: c
gāṅge
mahati
toyānte
prasutamiva
kuñjaram
gāṅge
mahati
toya
_ante
prasutamiva
kuñjaram
/26/
Verse: 27
Halfverse: a
caturbʰiḥ
kāñcanair
dīpair
dīpyamānaiś
caturdiśam
caturbʰiḥ
kāñcanair
dīpair
dīpyamānaiś
catur-diśam
/
Halfverse: c
prakāśīkr̥tasarvāṅgaṃ
megʰaṃ
vidyudgaṇair
iva
prakāśī-kr̥ta-sarva
_aṅgaṃ
megʰaṃ
vidyud-gaṇair
iva
/27/
Verse: 28
Halfverse: a
pādamūlagatāś
cāpi
dadarśa
sumahātmanaḥ
pāda-mūla-gatāś
ca
_api
dadarśa
sumahātmanaḥ
/
Halfverse: c
patnīḥ
sa
priyabʰāryasya
tasya
rakṣaḥpater
gr̥he
patnīḥ
sa
priya-bʰāryasya
tasya
rakṣaḥ-pater
gr̥he
/28/
Verse: 29
Halfverse: a
śaśiprakāśavadanā
varakuṇḍalabʰūṣitāḥ
śaśi-prakāśa-vadanā
vara-kuṇḍala-bʰūṣitāḥ
/
Halfverse: c
amlānamālyābʰaraṇā
dadarśa
hariyūtʰapaḥ
amlāna-mālya
_ābʰaraṇā
dadarśa
hari-yūtʰapaḥ
/29/
{!}
Verse: 30
Halfverse: a
nr̥ttavāditrakuśalā
rākṣasendrabʰujāṅkagāḥ
nr̥tta-vāditra-kuśalā
rākṣasa
_indra-bʰuja
_aṅkagāḥ
/
Halfverse: c
varābʰaraṇadʰāriṇyo
niṣannā
dadr̥śe
kapiḥ
vara
_ābʰaraṇa-dʰāriṇyo
niṣannā
dadr̥śe
kapiḥ
/30/
Verse: 31
Halfverse: a
vajravaidūryagarbʰāṇi
śravaṇānteṣu
yoṣitām
vajra-vaidūrya-garbʰāṇi
śravaṇa
_anteṣu
yoṣitām
/
Halfverse: c
dadarśa
tāpanīyāni
kuṇḍalāny
aṅgadāni
ca
dadarśa
tāpanīyāni
kuṇḍalāny
aṅgadāni
ca
/31/
Verse: 32
Halfverse: a
tāsāṃ
candropamair
vaktraiḥ
śubʰair
lalitakuṇḍalaiḥ
tāsāṃ
candra
_upamair
vaktraiḥ
śubʰair
lalita-kuṇḍalaiḥ
/
Halfverse: c
virarāja
vimānaṃ
tan
nabʰas
tārāgaṇair
iva
virarāja
vimānaṃ
tan
nabʰas
tārā-gaṇair
iva
/32/
Verse: 33
Halfverse: a
madavyāyāmakʰinnās
tā
rākṣasendrasya
yoṣitaḥ
mada-vyāyāma-kʰinnās
tā
rākṣasa
_indrasya
yoṣitaḥ
/
{!!}
Halfverse: c
teṣu
teṣv
avakāśeṣu
prasuptās
tanumadʰyamāḥ
teṣu
teṣv
avakāśeṣu
prasuptās
tanu-madʰyamāḥ
/33/
Verse: 34
Halfverse: a
kā
cid
vīṇāṃ
pariṣvajya
prasuptā
saṃprakāśate
kācid
vīṇāṃ
pariṣvajya
prasuptā
saṃprakāśate
/
Halfverse: c
mahānadīprakīrṇeva
nalinī
potam
āśritā
mahā-nadī-prakīrṇā
_iva
nalinī
potam
āśritā
/34/
Verse: 35
Halfverse: a
anyā
kakṣagatenaiva
maḍḍukenāsitekṣaṇā
anyā
kakṣa-gatena
_eva
maḍḍukena
_asita
_īkṣaṇā
/
Halfverse: c
prasuptā
bʰāminī
bʰāti
bālaputreva
vatsalā
prasuptā
bʰāminī
bʰāti
bāla-putrā
_iva
vatsalā
/35/
Verse: 36
Halfverse: a
paṭahaṃ
cārusarvāṅgī
pīḍya
śete
śubʰastanī
paṭahaṃ
cāru-sarva
_aṅgī
pīḍya
śete
śubʰa-stanī
/
Halfverse: c
cirasya
ramaṇaṃ
labdʰvā
pariṣvajyeva
kāminī
cirasya
ramaṇaṃ
labdʰvā
pariṣvajya
_iva
kāminī
/36/
Verse: 37
Halfverse: a
kā
cid
aṃśaṃ
pariṣvajya
suptā
kamalalocanā
kācid
aṃśaṃ
pariṣvajya
suptā
kamala-locanā
/
Halfverse: c
nidrāvaśam
anuprāptā
sahakānteva
bʰāminī
nidrā-vaśam
anuprāptā
saha-kāntā
_iva
bʰāminī
/37/
Verse: 38
Halfverse: a
anyā
kanakasaṃkāśair
mr̥dupīnair
manoramaiḥ
anyā
kanaka-saṃkāśair
mr̥du-pīnair
mano-ramaiḥ
/
Halfverse: c
mr̥daṅgaṃ
paripīḍyāṅgaiḥ
prasuptā
mattalocanā
mr̥daṅgaṃ
paripīḍya
_aṅgaiḥ
prasuptā
matta-locanā
/38/
Verse: 39
Halfverse: a
bʰujapārśvāntarastʰena
kakṣagena
kr̥śodarī
{!}
bʰuja-pārśva
_antarastʰena
kakṣagena
kr̥śa
_udarī
/
{!}
Halfverse: c
paṇavena
sahānindyā
suptā
madakr̥taśramā
paṇavena
saha
_anindyā
suptā
mada-kr̥ta-śramā
/39/
Verse: 40
Halfverse: a
ḍiṇḍimaṃ
parigr̥hyānyā
tatʰaivāsaktaḍiṇḍimā
ḍiṇḍimaṃ
parigr̥hya
_anyā
tatʰaiva
_āsakta-ḍiṇḍimā
/
Halfverse: c
prasuptā
taruṇaṃ
vatsam
upagūhyeva
bʰāminī
prasuptā
taruṇaṃ
vatsam
upagūhya
_iva
bʰāminī
/40/
Verse: 41
Halfverse: a
kā
cid
āḍambaraṃ
nārī
bʰujasaṃbʰogapīḍitam
kācid
āḍambaraṃ
nārī
bʰuja-saṃbʰoga-pīḍitam
/
Halfverse: c
kr̥tvā
kamalapatrākṣī
prasuptā
madamohitā
kr̥tvā
kamala-patra
_akṣī
prasuptā
mada-mohitā
/41/
Verse: 42
Halfverse: a
kalaśīm
apaviddʰyānyā
prasuptā
bʰāti
bʰāminī
kalaśīm
apaviddʰya
_anyā
prasuptā
bʰāti
bʰāminī
/
Halfverse: c
vasante
puṣpaśabalā
māleva
parimārjitā
vasante
puṣpa-śabalā
mālā
_iva
parimārjitā
/42/
Verse: 43
Halfverse: a
pāṇibʰyāṃ
ca
kucau
kā
cit
suvarṇakalaśopamau
pāṇibʰyāṃ
ca
kucau
kācit
suvarṇa-kalaśa
_upamau
/
Halfverse: c
upagūhyābalā
suptā
nidrābalaparājitā
upagūhya
_abalā
suptā
nidrā-bala-parājitā
/43/
Verse: 44
Halfverse: a
anyā
kamalapatrākṣī
pūrṇendusadr̥śānanā
anyā
kamala-patra
_akṣī
pūrṇa
_indu-sadr̥śa
_ānanā
/
Halfverse: c
anyām
āliṅgya
suśroṇī
prasuptā
madavihvalā
anyām
āliṅgya
suśroṇī
prasuptā
mada-vihvalā
/44/
Verse: 45
Halfverse: a
ātodyāni
vicitrāṇi
pariṣvajya
varastriyaḥ
ātodyāni
vicitrāṇi
pariṣvajya
vara-striyaḥ
/
Halfverse: c
nipīḍya
ca
kucaiḥ
suptāḥ
kāminyaḥ
kāmukān
iva
nipīḍya
ca
kucaiḥ
suptāḥ
kāminyaḥ
kāmukān
iva
/45/
Verse: 46
Halfverse: a
tāsām
ekāntavinyaste
śayānāṃ
śayane
śubʰe
tāsām
eka
_anta-vinyaste
śayānāṃ
śayane
śubʰe
/
Halfverse: c
dadarśa
rūpasaṃpannām
aparāṃ
sa
kapiḥ
striyam
dadarśa
rūpa-saṃpannām
aparāṃ
sa
kapiḥ
striyam
/46/
Verse: 47
Halfverse: a
muktāmaṇisamāyuktair
bʰūṣaṇaiḥ
suvibʰūṣitām
muktā-maṇi-samāyuktair
bʰūṣaṇaiḥ
suvibʰūṣitām
/
Halfverse: c
vibʰūṣayantīm
iva
ca
svaśriyā
bʰavanottamam
vibʰūṣayantīm
iva
ca
sva-śriyā
bʰavana
_uttamam
/47/
Verse: 48
Halfverse: a
gaurīṃ
kanakavarṇābʰām
iṣṭām
antaḥpureśvarīm
gaurīṃ
kanaka-varṇa
_ābʰām
iṣṭām
antaḥ-pura
_īśvarīm
/
Halfverse: c
kapir
mandodarīṃ
tatra
śayānāṃ
cārurūpiṇīm
kapir
manda
_udarīṃ
tatra
śayānāṃ
cāru-rūpiṇīm
/48/
Verse: 49
Halfverse: a
sa
tāṃ
dr̥ṣṭvā
mahābāhur
bʰūṣitāṃ
mārutātmajaḥ
sa
tāṃ
dr̥ṣṭvā
mahā-bāhur
bʰūṣitāṃ
māruta
_ātmajaḥ
/
Halfverse: c
tarkayām
āsa
sīteti
rūpayauvanasaṃpadā
tarkayām
āsa
sītā
_iti
rūpa-yauvana-saṃpadā
/
Halfverse: e
harṣeṇa
mahatā
yukto
nananda
hariyūtʰapaḥ
harṣeṇa
mahatā
yukto
nananda
hari-yūtʰapaḥ
/49/
Verse: 50
Halfverse: a
āspoṭayām
āsa
cucumba
puccʰaṃ
āspoṭayām
āsa
cucumba
puccʰaṃ
{!}
āspoṭayām
āsa
cucumba
puccʰaṃ
āspoṭayām
āsa
cucumba
puccʰaṃ
/
{Gem}
{!}
{!}
Halfverse: b
nananda
cikrīḍa
jagau
jagāma
nananda
cikrīḍa
jagau
jagāma
nananda
cikrīḍa
jagau
jagāma
nananda
cikrīḍa
jagau
jagāma
/
{Gem}
Halfverse: c
stambʰān
arohan
nipapāta
bʰūmau
stambʰān
arohan
nipapāta
bʰūmau
stambʰān
arohan
nipapāta
bʰūmau
stambʰān
arohan
nipapāta
bʰūmau
/
{Gem}
Halfverse: d
nidarśayan
svāṃ
prakr̥tiṃ
kapīnām
nidarśayan
svāṃ
prakr̥tiṃ
kapīnām
nidarśayan
svāṃ
prakr̥tiṃ
kapīnām
nidarśayan
svāṃ
prakr̥tiṃ
kapīnām
/50/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.