TITUS
Ramayana
Part No. 334
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1 
Halfverse: a    avadʰūya ca tāṃ buddʰiṃ   babʰūvāvastʰitas tadā
   
avadʰūya ca tāṃ buddʰiṃ   babʰūva_avastʰitas tadā /
Halfverse: c    
jagāma cāparāṃ cintāṃ   sītāṃ prati mahākapiḥ
   
jagāma ca_aparāṃ cintāṃ   sītāṃ prati mahā-kapiḥ /1/

Verse: 2 
Halfverse: a    
na rāmeṇa viyuktā    svaptum arhati bʰāminī
   
na rāmeṇa viyuktā    svaptum arhati bʰāminī /
Halfverse: c    
na bʰoktuṃ nāpy alaṃkartuṃ   na pānam upasevitum
   
na bʰoktuṃ na_apy alaṃkartuṃ   na pānam upasevitum /2/

Verse: 3 
Halfverse: a    
nānyaṃ naram upastʰātuṃ   surāṇām api ceśvaram
   
na_anyaṃ naram upastʰātuṃ   surāṇām api ca_īśvaram /
Halfverse: c    
na hi rāmasamaḥ kaś cid   vidyate tridaśeṣv api
   
na hi rāma-samaḥ kaścid   vidyate tridaśeṣv api /
Halfverse: e    
anyeyam iti niścitya   pānabʰūmau cacāra saḥ
   
anyā_iyam iti niścitya   pāna-bʰūmau cacāra saḥ /3/

Verse: 4 
Halfverse: a    
krīḍitenāparāḥ klāntā   gītena ca tatʰā parāḥ
   
krīḍitena_aparāḥ klāntā   gītena ca tatʰā parāḥ /
Halfverse: c    
nr̥ttena cāparāḥ klāntāḥ   pānaviprahatās tatʰā
   
nr̥ttena ca_aparāḥ klāntāḥ   pāna-viprahatās tatʰā /4/

Verse: 5 
Halfverse: a    
murajeṣu mr̥daṅgeṣu   pīṭʰikāsu ca saṃstʰitāḥ
   
murajeṣu mr̥daṅgeṣu   pīṭʰikāsu ca saṃstʰitāḥ /
Halfverse: c    
tatʰāstaraṇamukʰyyeṣu   saṃviṣṭāś cāparāḥ striyaḥ
   
tatʰā_āstaraṇa-mukʰyyeṣu   saṃviṣṭāś ca_aparāḥ striyaḥ /5/

Verse: 6 
Halfverse: a    
aṅganānāṃ sahasreṇa   bʰūṣitena vibʰūṣaṇaiḥ
   
aṅganānāṃ sahasreṇa   bʰūṣitena vibʰūṣaṇaiḥ /
Halfverse: c    
rūpasam̐llāpaśīlena   yuktagītārtʰabʰāṣiṇā {!}
   
rūpa-sam̐llāpa-śīlena   yukta-gīta_artʰa-bʰāṣiṇā /6/ {!} {!}

Verse: 7 
Halfverse: a    
deśakālābʰiyuktena   yuktavākyābʰidʰāyinā
   
deśa-kāla_abʰiyuktena   yukta-vākya_abʰidʰāyinā /
Halfverse: c    
ratābʰiratasaṃsuptaṃ   dadarśa hariyūtʰapaḥ
   
rata_abʰirata-saṃsuptaṃ   dadarśa hari-yūtʰapaḥ /7/

Verse: 8 
Halfverse: a    
tāsāṃ madʰye mahābāhuḥ   śuśubʰe rākṣaseśvaraḥ
   
tāsāṃ madʰye mahā-bāhuḥ   śuśubʰe rākṣasa_īśvaraḥ /
Halfverse: c    
goṣṭʰe mahati mukʰyānāṃ   gavāṃ madʰye yatʰā vr̥ṣaḥ
   
goṣṭʰe mahati mukʰyānāṃ   gavāṃ madʰye yatʰā vr̥ṣaḥ /8/

Verse: 9 
Halfverse: a    
sa rākṣasendraḥ śuśubʰe   tābʰiḥ parivr̥taḥ svayam
   
sa rākṣasa_indraḥ śuśubʰe   tābʰiḥ parivr̥taḥ svayam /
Halfverse: c    
kareṇubʰir yatʰāraṇyaṃ   parikīrṇo mahādvipaḥ
   
kareṇubʰir yatʰā_araṇyaṃ   parikīrṇo mahā-dvipaḥ /

Verse: 10 
Halfverse: a    
sarvakāmair upetāṃ ca   pānabʰūmiṃ mahātmanaḥ
   
sarva-kāmair upetāṃ ca   pāna-bʰūmiṃ mahātmanaḥ /
Halfverse: c    
dadarśa kapiśārdūlas   tasya rakṣaḥpater gr̥he
   
dadarśa kapi-śārdūlas   tasya rakṣaḥ-pater gr̥he /10/

Verse: 11 
Halfverse: a    
mr̥gāṇāṃ mahiṣāṇāṃ ca   varāhāṇāṃ ca bʰāgaśaḥ
   
mr̥gāṇāṃ mahiṣāṇāṃ ca   varāhāṇāṃ ca bʰāgaśaḥ /
Halfverse: c    
tatra nyastāni māṃsāni   pānabʰūmau dadarśa saḥ
   
tatra nyastāni māṃsāni   pāna-bʰūmau dadarśa saḥ /11/

Verse: 12 
Halfverse: a    
raukmeṣu ca viśaleṣu   bʰājaneṣv ardʰabʰakṣitān
   
raukmeṣu ca viśaleṣu   bʰājaneṣv ardʰa-bʰakṣitān /
Halfverse: c    
dadarśa kapiśārdūla   mayūrān kukkuṭāṃs tatʰā
   
dadarśa kapi-śārdūla   mayūrān kukkuṭāṃs tatʰā /12/

Verse: 13 
Halfverse: a    
varāhavārdʰrāṇasakān   dadʰisauvarcalāyutān
   
varāha-vārdʰrāṇasakān   dadʰi-sauvarcala_āyutān /
Halfverse: c    
śalyān mr̥gamayūrāṃś ca   hanūmān anvavaikṣata
   
śalyān mr̥ga-mayūrāṃś ca   hanūmān anvavaikṣata /13/

Verse: 14 
Halfverse: a    
kr̥karān vividʰān siddʰāṃś   cakorān ardʰabʰakṣitān
   
kr̥karān vividʰān siddʰāṃś   cakorān ardʰa-bʰakṣitān /
Halfverse: c    
mahiṣān ekaśalyāṃś ca   cʰāgāṃś ca kr̥taniṣṭʰitān
   
mahiṣān eka-śalyāṃś ca   cʰāgāṃś ca kr̥ta-niṣṭʰitān /
Halfverse: e    
lekʰyam uccāvacaṃ peyaṃ   bʰojyāni vividʰāni ca
   
lekʰyam ucca_avacaṃ peyaṃ   bʰojyāni vividʰāni ca /14/

Verse: 15 
Halfverse: a    
tatʰāmlalavaṇottaṃsair   vividʰai rāgaṣāḍavaiḥ
   
tatʰā_amla-lavaṇa_uttaṃsair   vividʰai rāga-ṣāḍavaiḥ /
Halfverse: c    
hāra nūpurakeyūrair   apaviddʰair mahādʰanaiḥ
   
hāra nūpura-keyūrair   apaviddʰair mahā-dʰanaiḥ /15/

Verse: 16 
Halfverse: a    
pānabʰājanavikṣiptaiḥ   pʰalaiś ca vividʰair api
   
pāna-bʰājana-vikṣiptaiḥ   pʰalaiś ca vividʰair api /
Halfverse: c    
kr̥tapuṣpopahārā bʰūr   adʰikaṃ puṣyati śriyam
   
kr̥ta-puṣpa_upahārā bʰūr   adʰikaṃ puṣyati śriyam /16/

Verse: 17 
Halfverse: a    
tatra tatra ca vinyastaiḥ   suśliṣṭaiḥ śayanāsanaiḥ
   
tatra tatra ca vinyastaiḥ   suśliṣṭaiḥ śayana_āsanaiḥ /
Halfverse: c    
pānabʰūmir vinā vahniṃ   pradīptevopalakṣyate
   
pāna-bʰūmir vinā vahniṃ   pradīptā_iva_upalakṣyate /17/

Verse: 18 
Halfverse: a    
bahuprakārair vividʰair   varasaṃskārasaṃskr̥taiḥ
   
bahu-prakārair vividʰair   vara-saṃskāra-saṃskr̥taiḥ /
Halfverse: c    
māṃsaiḥ kuśalasaṃyuktaiḥ   pānabʰūmigataiḥ pr̥tʰak
   
māṃsaiḥ kuśala-saṃyuktaiḥ   pāna-bʰūmi-gataiḥ pr̥tʰak /18/

Verse: 19 
Halfverse: a    
divyāḥ prasannā vividʰāḥ   surāḥ kr̥tasurā api
   
divyāḥ prasannā vividʰāḥ   surāḥ kr̥ta-surā api /
Halfverse: c    
śarkarāsavamādʰvīkāḥ   puṣpāsavapʰalāsavāḥ
   
śarkara_āsava-mādʰvīkāḥ   puṣpa_āsava-pʰala_āsavāḥ /
Halfverse: e    
vāsacūrṇaiś ca vividʰair   mr̥ṣṭās tais taiḥ pr̥tʰakpr̥tʰak
   
vāsa-cūrṇaiś ca vividʰair   mr̥ṣṭās tais taiḥ pr̥tʰak-pr̥tʰak /19/

Verse: 20 
Halfverse: a    
saṃtatā śuśubʰe bʰūmir   mālyaiś ca bahusaṃstʰitaiḥ
   
saṃtatā śuśubʰe bʰūmir   mālyaiś ca bahu-saṃstʰitaiḥ /
Halfverse: c    
hiraṇmayaiś ca karakair   bʰājanaiḥ spʰāṭikair api
   
hiraṇmayaiś ca karakair   bʰājanaiḥ spʰāṭikair api /
Halfverse: e    
jāmbūnadamayaiś cānyaiḥ   karakair abʰisaṃvr̥tā
   
jāmbū-nadamayaiś ca_anyaiḥ   karakair abʰisaṃvr̥tā

Verse: 21 
Halfverse: a    
rājateṣu ca kumbʰeṣu   jāmbūnadamayeṣu ca
   
rājateṣu ca kumbʰeṣu   jāmbūnadamayeṣu ca /
Halfverse: c    
pānaśreṣṭʰaṃ tadā bʰūri   kapis tatra dadarśa ha
   
pāna-śreṣṭʰaṃ tadā bʰūri   kapis tatra dadarśa ha /21/

Verse: 22 
Halfverse: a    
so 'paśyac cʰātakumbʰāni   śīdʰor maṇimayāni ca
   
so_apaśyat śāta-kumbʰāni   śīdʰor maṇimayāni ca / {?}
Halfverse: c    
rājatāni ca pūrṇāni   bʰājanāni mahākapiḥ
   
rājatāni ca pūrṇāni   bʰājanāni mahā-kapiḥ /22/

Verse: 23 
Halfverse: a    
kva cid ardʰāvaśeṣāṇi   kva cit pītāni sarvaśaḥ
   
kvacid ardʰa_avaśeṣāṇi   kvacit pītāni sarvaśaḥ /
Halfverse: c    
kva cin naiva prapītāni   pānāni sa dadarśa ha
   
kvacin na_eva prapītāni   pānāni sa dadarśa ha /23/

Verse: 24 
Halfverse: a    
kva cid bʰakṣyāṃś ca vividʰān   kva cit pānāni bʰāgaśaḥ
   
kvacid bʰakṣyāṃś ca vividʰān   kvacit pānāni bʰāgaśaḥ /
Halfverse: c    
kva cid annāvaśeṣāṇi   paśyan vai vicacāra ha
   
kvacid anna_avaśeṣāṇi   paśyan vai vicacāra ha /24/

Verse: 25 
Halfverse: a    
kva cit prabʰinnaiḥ karakaiḥ   kva cid āloḍitair gʰaṭaiḥ
   
kvacit prabʰinnaiḥ karakaiḥ   kvacid āloḍitair gʰaṭaiḥ /
Halfverse: c    
kva cit saṃpr̥ktamālyāni   jalāni ca pʰalāni ca
   
kvacit saṃpr̥kta-mālyāni   jalāni ca pʰalāni ca /25/

Verse: 26 
Halfverse: a    
śayanāny atra nārīṇāṃ   śūnyāni bahudʰā punaḥ
   
śayanāny atra nārīṇāṃ   śūnyāni bahudʰā punaḥ /
Halfverse: c    
parasparaṃ samāśliṣya   kāś cit suptā varāṅganāḥ
   
parasparaṃ samāśliṣya   kāścit suptā vara_aṅganāḥ /26/

Verse: 27 
Halfverse: a    
cic ca vastram anyasyā   apahr̥tyopaguhya ca
   
kācic ca vastram anyasyā   apahr̥tya_upaguhya ca / {upaguhya!}
Halfverse: c    
upagamyābalā suptā   nidrābalaparājitā
   
upagamya_abalā suptā   nidrā-bala-parājitā /27/

Verse: 28 
Halfverse: a    
tāsām uccʰvāsavātena   vastraṃ mālyaṃ ca gātrajam
   
tāsām uccʰvāsa-vātena   vastraṃ mālyaṃ ca gātrajam /
Halfverse: c    
nātyartʰaṃ spandate citraṃ   prāpya mandam ivānilam
   
na_atyartʰaṃ spandate citraṃ   prāpya mandam iva_anilam /28/

Verse: 29 
Halfverse: a    
candanasya ca śītasya   śīdʰor madʰurasasya ca
   
candanasya ca śītasya   śīdʰor madʰu-rasasya ca /
Halfverse: c    
vividʰasya ca mālyasya   puṣpasya vividʰasya ca
   
vividʰasya ca mālyasya   puṣpasya vividʰasya ca /29/

Verse: 30 
Halfverse: a    
bahudʰā mārutas tatra   gandʰaṃ vividʰam udvahan
   
bahudʰā mārutas tatra   gandʰaṃ vividʰam udvahan /
Halfverse: c    
snānānāṃ candanānāṃ ca   dʰūpānāṃ caiva mūrcʰitaḥ
   
snānānāṃ candanānāṃ ca   dʰūpānāṃ caiva mūrcʰitaḥ /
Halfverse: e    
pravavau surabʰir gandʰo   vimāne puṣpake tadā
   
pravavau surabʰir gandʰo   vimāne puṣpake tadā /30/

Verse: 31 
Halfverse: a    
śyāmāvadātās tatrānyāḥ   kāś cit kr̥ṣṇā varāṅganāḥ
   
śyāma_avadātās tatra_anyāḥ   kāścit kr̥ṣṇā vara_aṅganāḥ /
Halfverse: c    
kāś cit kāñcanavarṇāṅgyaḥ   pramadā rākṣasālaye
   
kāścit kāñcana-varṇa_aṅgyaḥ   pramadā rākṣasa_ālaye /31/

Verse: 32 
Halfverse: a    
tāsāṃ nidrāvaśatvāc ca   madanena vimūrcʰitam
   
tāsāṃ nidrā-vaśatvāc ca   madanena vimūrcʰitam /
Halfverse: c    
padminīnāṃ prasuptānāṃ   rūpam āsīd yatʰaiva hi
   
padminīnāṃ prasuptānāṃ   rūpam āsīd yatʰaiva hi /32/

Verse: 33 
Halfverse: a    
evaṃ sarvam aśeṣeṇa   rāvaṇāntaḥpuraṃ kapiḥ
   
evaṃ sarvam aśeṣeṇa   rāvaṇa_antaḥ-puraṃ kapiḥ /
Halfverse: c    
dadarśa sumahātejā   na dadarśa ca jānakīm
   
dadarśa sumahā-tejā   na dadarśa ca jānakīm /33/

Verse: 34 
Halfverse: a    
nirīkṣamāṇaś ca tatas   tāḥ striyaḥ sa mahākapiḥ
   
nirīkṣamāṇaś ca tatas   tāḥ striyaḥ sa mahā-kapiḥ /
Halfverse: c    
jagāma mahatīṃ cintāṃ   dʰarmasādʰvasaśaṅkitaḥ
   
jagāma mahatīṃ cintāṃ   dʰarma-sādʰvasa-śaṅkitaḥ /34/

Verse: 35 
Halfverse: a    
paradārāvarodʰasya   prasuptasya nirīkṣaṇam
   
para-dāra_avarodʰasya   prasuptasya nirīkṣaṇam /
Halfverse: c    
idaṃ kʰalu mamātyartʰaṃ   dʰarmalopaṃ kariṣyati
   
idaṃ kʰalu mama_atyartʰaṃ   dʰarma-lopaṃ kariṣyati /35/

Verse: 36 
Halfverse: a    
na hi me paradārāṇāṃ   dr̥ṣṭir viṣayavartinī
   
na hi me para-dārāṇāṃ   dr̥ṣṭir viṣaya-vartinī /
Halfverse: c    
ayaṃ cātra mayā dr̥ṣṭaḥ   paradāraparigrahaḥ
   
ayaṃ ca_atra mayā dr̥ṣṭaḥ   para-dāra-parigrahaḥ /36/

Verse: 37 
Halfverse: a    
tasya prādurabʰūc cintāpunar   anyā manasvinaḥ
   
tasya prādur-abʰūc cintā-punar   anyā manasvinaḥ /
Halfverse: c    
niścitaikāntacittasya   kāryaniścayadarśinī
   
niścita_eka_anta-cittasya   kārya-niścaya-darśinī /37/

Verse: 38 
Halfverse: a    
kāmaṃ dr̥ṣṭvā mayā sarvā   viśvastā rāvaṇastriyaḥ
   
kāmaṃ dr̥ṣṭvā mayā sarvā   viśvastā rāvaṇa-striyaḥ /
Halfverse: c    
na tu me manasaḥ kiṃ cid   vaikr̥tyam upapadyate
   
na tu me manasaḥ kiṃcid   vaikr̥tyam upapadyate /38/

Verse: 39 
Halfverse: a    
mano hi hetuḥ sarveṣām   indriyāṇāṃ pravartate
   
mano hi hetuḥ sarveṣām   indriyāṇāṃ pravartate /
Halfverse: c    
śubʰāśubʰāsv avastʰāsu   tac ca me suvyavastʰitam
   
śubʰa_aśubʰāsv avastʰāsu   tac ca me suvyavastʰitam /39/

Verse: 40 
Halfverse: a    
nānyatra hi mayā śakyā   vaidehī parimārgitum
   
na_anyatra hi mayā śakyā   vaidehī parimārgitum /
Halfverse: c    
striyo hi strīṣu dr̥śyante   sadā saṃparimārgaṇe
   
striyo hi strīṣu dr̥śyante   sadā saṃparimārgaṇe /40/

Verse: 41 
Halfverse: a    
yasya sattvasya yonis   tasyāṃ tat parimārgyate
   
yasya sattvasya yonis   tasyāṃ tat parimārgyate /
Halfverse: c    
na śakyaṃ pramadā naṣṭā   mr̥gīṣu parimārgitum
   
na śakyaṃ pramadā naṣṭā   mr̥gīṣu parimārgitum /41/

Verse: 42 
Halfverse: a    
tad idaṃ mārgitaṃ tāvac   cʰuddʰena manasā mayā
   
tad idaṃ mārgitaṃ tāvat   śuddʰena manasā mayā /
Halfverse: c    
rāvaṇāntaḥpuraṃ saraṃ   dr̥śyate na ca jānakī
   
rāvaṇa_antaḥ-puraṃ saraṃ   dr̥śyate na ca jānakī /42/

Verse: 43 
Halfverse: a    
devagandʰarvakanyāś ca   nāgakanyāś ca vīryavān
   
deva-gandʰarva-kanyāś ca   nāga-kanyāś ca vīryavān /
Halfverse: c    
avekṣamāṇo hanumān   naivāpaśyata jānakīm
   
avekṣamāṇo hanumān   na_eva_apaśyata jānakīm /43/

Verse: 44 
Halfverse: a    
tām apaśyan kapis tatra   paśyaṃś cānyā varastriyaḥ
   
tām apaśyan kapis tatra   paśyaṃś ca_anyā vara-striyaḥ /
Halfverse: c    
apakramya tadā vīraḥ   pradʰyātum upacakrame
   
apakramya tadā vīraḥ   pradʰyātum upacakrame /44/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.