TITUS
Ramayana
Part No. 334
Chapter: 9
Adhyāya
9
Verse: 1
Halfverse: a
avadʰūya
ca
tāṃ
buddʰiṃ
babʰūvāvastʰitas
tadā
avadʰūya
ca
tāṃ
buddʰiṃ
babʰūva
_avastʰitas
tadā
/
Halfverse: c
jagāma
cāparāṃ
cintāṃ
sītāṃ
prati
mahākapiḥ
jagāma
ca
_aparāṃ
cintāṃ
sītāṃ
prati
mahā-kapiḥ
/1/
Verse: 2
Halfverse: a
na
rāmeṇa
viyuktā
sā
svaptum
arhati
bʰāminī
na
rāmeṇa
viyuktā
sā
svaptum
arhati
bʰāminī
/
Halfverse: c
na
bʰoktuṃ
nāpy
alaṃkartuṃ
na
pānam
upasevitum
na
bʰoktuṃ
na
_apy
alaṃkartuṃ
na
pānam
upasevitum
/2/
Verse: 3
Halfverse: a
nānyaṃ
naram
upastʰātuṃ
surāṇām
api
ceśvaram
na
_anyaṃ
naram
upastʰātuṃ
surāṇām
api
ca
_īśvaram
/
Halfverse: c
na
hi
rāmasamaḥ
kaś
cid
vidyate
tridaśeṣv
api
na
hi
rāma-samaḥ
kaścid
vidyate
tridaśeṣv
api
/
Halfverse: e
anyeyam
iti
niścitya
pānabʰūmau
cacāra
saḥ
anyā
_iyam
iti
niścitya
pāna-bʰūmau
cacāra
saḥ
/3/
Verse: 4
Halfverse: a
krīḍitenāparāḥ
klāntā
gītena
ca
tatʰā
parāḥ
krīḍitena
_aparāḥ
klāntā
gītena
ca
tatʰā
parāḥ
/
Halfverse: c
nr̥ttena
cāparāḥ
klāntāḥ
pānaviprahatās
tatʰā
nr̥ttena
ca
_aparāḥ
klāntāḥ
pāna-viprahatās
tatʰā
/4/
Verse: 5
Halfverse: a
murajeṣu
mr̥daṅgeṣu
pīṭʰikāsu
ca
saṃstʰitāḥ
murajeṣu
mr̥daṅgeṣu
pīṭʰikāsu
ca
saṃstʰitāḥ
/
Halfverse: c
tatʰāstaraṇamukʰyyeṣu
saṃviṣṭāś
cāparāḥ
striyaḥ
tatʰā
_āstaraṇa-mukʰyyeṣu
saṃviṣṭāś
ca
_aparāḥ
striyaḥ
/5/
Verse: 6
Halfverse: a
aṅganānāṃ
sahasreṇa
bʰūṣitena
vibʰūṣaṇaiḥ
aṅganānāṃ
sahasreṇa
bʰūṣitena
vibʰūṣaṇaiḥ
/
Halfverse: c
rūpasam̐llāpaśīlena
yuktagītārtʰabʰāṣiṇā
{!}
rūpa-sam̐llāpa-śīlena
yukta-gīta
_artʰa-bʰāṣiṇā
/6/
{!}
{!}
Verse: 7
Halfverse: a
deśakālābʰiyuktena
yuktavākyābʰidʰāyinā
deśa-kāla
_abʰiyuktena
yukta-vākya
_abʰidʰāyinā
/
Halfverse: c
ratābʰiratasaṃsuptaṃ
dadarśa
hariyūtʰapaḥ
rata
_abʰirata-saṃsuptaṃ
dadarśa
hari-yūtʰapaḥ
/7/
Verse: 8
Halfverse: a
tāsāṃ
madʰye
mahābāhuḥ
śuśubʰe
rākṣaseśvaraḥ
tāsāṃ
madʰye
mahā-bāhuḥ
śuśubʰe
rākṣasa
_īśvaraḥ
/
Halfverse: c
goṣṭʰe
mahati
mukʰyānāṃ
gavāṃ
madʰye
yatʰā
vr̥ṣaḥ
goṣṭʰe
mahati
mukʰyānāṃ
gavāṃ
madʰye
yatʰā
vr̥ṣaḥ
/8/
Verse: 9
Halfverse: a
sa
rākṣasendraḥ
śuśubʰe
tābʰiḥ
parivr̥taḥ
svayam
sa
rākṣasa
_indraḥ
śuśubʰe
tābʰiḥ
parivr̥taḥ
svayam
/
Halfverse: c
kareṇubʰir
yatʰāraṇyaṃ
parikīrṇo
mahādvipaḥ
kareṇubʰir
yatʰā
_araṇyaṃ
parikīrṇo
mahā-dvipaḥ
/
Verse: 10
Halfverse: a
sarvakāmair
upetāṃ
ca
pānabʰūmiṃ
mahātmanaḥ
sarva-kāmair
upetāṃ
ca
pāna-bʰūmiṃ
mahātmanaḥ
/
Halfverse: c
dadarśa
kapiśārdūlas
tasya
rakṣaḥpater
gr̥he
dadarśa
kapi-śārdūlas
tasya
rakṣaḥ-pater
gr̥he
/10/
Verse: 11
Halfverse: a
mr̥gāṇāṃ
mahiṣāṇāṃ
ca
varāhāṇāṃ
ca
bʰāgaśaḥ
mr̥gāṇāṃ
mahiṣāṇāṃ
ca
varāhāṇāṃ
ca
bʰāgaśaḥ
/
Halfverse: c
tatra
nyastāni
māṃsāni
pānabʰūmau
dadarśa
saḥ
tatra
nyastāni
māṃsāni
pāna-bʰūmau
dadarśa
saḥ
/11/
Verse: 12
Halfverse: a
raukmeṣu
ca
viśaleṣu
bʰājaneṣv
ardʰabʰakṣitān
raukmeṣu
ca
viśaleṣu
bʰājaneṣv
ardʰa-bʰakṣitān
/
Halfverse: c
dadarśa
kapiśārdūla
mayūrān
kukkuṭāṃs
tatʰā
dadarśa
kapi-śārdūla
mayūrān
kukkuṭāṃs
tatʰā
/12/
Verse: 13
Halfverse: a
varāhavārdʰrāṇasakān
dadʰisauvarcalāyutān
varāha-vārdʰrāṇasakān
dadʰi-sauvarcala
_āyutān
/
Halfverse: c
śalyān
mr̥gamayūrāṃś
ca
hanūmān
anvavaikṣata
śalyān
mr̥ga-mayūrāṃś
ca
hanūmān
anvavaikṣata
/13/
Verse: 14
Halfverse: a
kr̥karān
vividʰān
siddʰāṃś
cakorān
ardʰabʰakṣitān
kr̥karān
vividʰān
siddʰāṃś
cakorān
ardʰa-bʰakṣitān
/
Halfverse: c
mahiṣān
ekaśalyāṃś
ca
cʰāgāṃś
ca
kr̥taniṣṭʰitān
mahiṣān
eka-śalyāṃś
ca
cʰāgāṃś
ca
kr̥ta-niṣṭʰitān
/
Halfverse: e
lekʰyam
uccāvacaṃ
peyaṃ
bʰojyāni
vividʰāni
ca
lekʰyam
ucca
_avacaṃ
peyaṃ
bʰojyāni
vividʰāni
ca
/14/
Verse: 15
Halfverse: a
tatʰāmlalavaṇottaṃsair
vividʰai
rāgaṣāḍavaiḥ
tatʰā
_amla-lavaṇa
_uttaṃsair
vividʰai
rāga-ṣāḍavaiḥ
/
Halfverse: c
hāra
nūpurakeyūrair
apaviddʰair
mahādʰanaiḥ
hāra
nūpura-keyūrair
apaviddʰair
mahā-dʰanaiḥ
/15/
Verse: 16
Halfverse: a
pānabʰājanavikṣiptaiḥ
pʰalaiś
ca
vividʰair
api
pāna-bʰājana-vikṣiptaiḥ
pʰalaiś
ca
vividʰair
api
/
Halfverse: c
kr̥tapuṣpopahārā
bʰūr
adʰikaṃ
puṣyati
śriyam
kr̥ta-puṣpa
_upahārā
bʰūr
adʰikaṃ
puṣyati
śriyam
/16/
Verse: 17
Halfverse: a
tatra
tatra
ca
vinyastaiḥ
suśliṣṭaiḥ
śayanāsanaiḥ
tatra
tatra
ca
vinyastaiḥ
suśliṣṭaiḥ
śayana
_āsanaiḥ
/
Halfverse: c
pānabʰūmir
vinā
vahniṃ
pradīptevopalakṣyate
pāna-bʰūmir
vinā
vahniṃ
pradīptā
_iva
_upalakṣyate
/17/
Verse: 18
Halfverse: a
bahuprakārair
vividʰair
varasaṃskārasaṃskr̥taiḥ
bahu-prakārair
vividʰair
vara-saṃskāra-saṃskr̥taiḥ
/
Halfverse: c
māṃsaiḥ
kuśalasaṃyuktaiḥ
pānabʰūmigataiḥ
pr̥tʰak
māṃsaiḥ
kuśala-saṃyuktaiḥ
pāna-bʰūmi-gataiḥ
pr̥tʰak
/18/
Verse: 19
Halfverse: a
divyāḥ
prasannā
vividʰāḥ
surāḥ
kr̥tasurā
api
divyāḥ
prasannā
vividʰāḥ
surāḥ
kr̥ta-surā
api
/
Halfverse: c
śarkarāsavamādʰvīkāḥ
puṣpāsavapʰalāsavāḥ
śarkara
_āsava-mādʰvīkāḥ
puṣpa
_āsava-pʰala
_āsavāḥ
/
Halfverse: e
vāsacūrṇaiś
ca
vividʰair
mr̥ṣṭās
tais
taiḥ
pr̥tʰakpr̥tʰak
vāsa-cūrṇaiś
ca
vividʰair
mr̥ṣṭās
tais
taiḥ
pr̥tʰak-pr̥tʰak
/19/
Verse: 20
Halfverse: a
saṃtatā
śuśubʰe
bʰūmir
mālyaiś
ca
bahusaṃstʰitaiḥ
saṃtatā
śuśubʰe
bʰūmir
mālyaiś
ca
bahu-saṃstʰitaiḥ
/
Halfverse: c
hiraṇmayaiś
ca
karakair
bʰājanaiḥ
spʰāṭikair
api
hiraṇmayaiś
ca
karakair
bʰājanaiḥ
spʰāṭikair
api
/
Halfverse: e
jāmbūnadamayaiś
cānyaiḥ
karakair
abʰisaṃvr̥tā
jāmbū-nadamayaiś
ca
_anyaiḥ
karakair
abʰisaṃvr̥tā
Verse: 21
Halfverse: a
rājateṣu
ca
kumbʰeṣu
jāmbūnadamayeṣu
ca
rājateṣu
ca
kumbʰeṣu
jāmbūnadamayeṣu
ca
/
Halfverse: c
pānaśreṣṭʰaṃ
tadā
bʰūri
kapis
tatra
dadarśa
ha
pāna-śreṣṭʰaṃ
tadā
bʰūri
kapis
tatra
dadarśa
ha
/21/
Verse: 22
Halfverse: a
so
'paśyac
cʰātakumbʰāni
śīdʰor
maṇimayāni
ca
so
_apaśyat
śāta-kumbʰāni
śīdʰor
maṇimayāni
ca
/
{?}
Halfverse: c
rājatāni
ca
pūrṇāni
bʰājanāni
mahākapiḥ
rājatāni
ca
pūrṇāni
bʰājanāni
mahā-kapiḥ
/22/
Verse: 23
Halfverse: a
kva
cid
ardʰāvaśeṣāṇi
kva
cit
pītāni
sarvaśaḥ
kvacid
ardʰa
_avaśeṣāṇi
kvacit
pītāni
sarvaśaḥ
/
Halfverse: c
kva
cin
naiva
prapītāni
pānāni
sa
dadarśa
ha
kvacin
na
_eva
prapītāni
pānāni
sa
dadarśa
ha
/23/
Verse: 24
Halfverse: a
kva
cid
bʰakṣyāṃś
ca
vividʰān
kva
cit
pānāni
bʰāgaśaḥ
kvacid
bʰakṣyāṃś
ca
vividʰān
kvacit
pānāni
bʰāgaśaḥ
/
Halfverse: c
kva
cid
annāvaśeṣāṇi
paśyan
vai
vicacāra
ha
kvacid
anna
_avaśeṣāṇi
paśyan
vai
vicacāra
ha
/24/
Verse: 25
Halfverse: a
kva
cit
prabʰinnaiḥ
karakaiḥ
kva
cid
āloḍitair
gʰaṭaiḥ
kvacit
prabʰinnaiḥ
karakaiḥ
kvacid
āloḍitair
gʰaṭaiḥ
/
Halfverse: c
kva
cit
saṃpr̥ktamālyāni
jalāni
ca
pʰalāni
ca
kvacit
saṃpr̥kta-mālyāni
jalāni
ca
pʰalāni
ca
/25/
Verse: 26
Halfverse: a
śayanāny
atra
nārīṇāṃ
śūnyāni
bahudʰā
punaḥ
śayanāny
atra
nārīṇāṃ
śūnyāni
bahudʰā
punaḥ
/
Halfverse: c
parasparaṃ
samāśliṣya
kāś
cit
suptā
varāṅganāḥ
parasparaṃ
samāśliṣya
kāścit
suptā
vara
_aṅganāḥ
/26/
Verse: 27
Halfverse: a
kā
cic
ca
vastram
anyasyā
apahr̥tyopaguhya
ca
kācic
ca
vastram
anyasyā
apahr̥tya
_upaguhya
ca
/
{upaguhya
!}
Halfverse: c
upagamyābalā
suptā
nidrābalaparājitā
upagamya
_abalā
suptā
nidrā-bala-parājitā
/27/
Verse: 28
Halfverse: a
tāsām
uccʰvāsavātena
vastraṃ
mālyaṃ
ca
gātrajam
tāsām
uccʰvāsa-vātena
vastraṃ
mālyaṃ
ca
gātrajam
/
Halfverse: c
nātyartʰaṃ
spandate
citraṃ
prāpya
mandam
ivānilam
na
_atyartʰaṃ
spandate
citraṃ
prāpya
mandam
iva
_anilam
/28/
Verse: 29
Halfverse: a
candanasya
ca
śītasya
śīdʰor
madʰurasasya
ca
candanasya
ca
śītasya
śīdʰor
madʰu-rasasya
ca
/
Halfverse: c
vividʰasya
ca
mālyasya
puṣpasya
vividʰasya
ca
vividʰasya
ca
mālyasya
puṣpasya
vividʰasya
ca
/29/
Verse: 30
Halfverse: a
bahudʰā
mārutas
tatra
gandʰaṃ
vividʰam
udvahan
bahudʰā
mārutas
tatra
gandʰaṃ
vividʰam
udvahan
/
Halfverse: c
snānānāṃ
candanānāṃ
ca
dʰūpānāṃ
caiva
mūrcʰitaḥ
snānānāṃ
candanānāṃ
ca
dʰūpānāṃ
caiva
mūrcʰitaḥ
/
Halfverse: e
pravavau
surabʰir
gandʰo
vimāne
puṣpake
tadā
pravavau
surabʰir
gandʰo
vimāne
puṣpake
tadā
/30/
Verse: 31
Halfverse: a
śyāmāvadātās
tatrānyāḥ
kāś
cit
kr̥ṣṇā
varāṅganāḥ
śyāma
_avadātās
tatra
_anyāḥ
kāścit
kr̥ṣṇā
vara
_aṅganāḥ
/
Halfverse: c
kāś
cit
kāñcanavarṇāṅgyaḥ
pramadā
rākṣasālaye
kāścit
kāñcana-varṇa
_aṅgyaḥ
pramadā
rākṣasa
_ālaye
/31/
Verse: 32
Halfverse: a
tāsāṃ
nidrāvaśatvāc
ca
madanena
vimūrcʰitam
tāsāṃ
nidrā-vaśatvāc
ca
madanena
vimūrcʰitam
/
Halfverse: c
padminīnāṃ
prasuptānāṃ
rūpam
āsīd
yatʰaiva
hi
padminīnāṃ
prasuptānāṃ
rūpam
āsīd
yatʰaiva
hi
/32/
Verse: 33
Halfverse: a
evaṃ
sarvam
aśeṣeṇa
rāvaṇāntaḥpuraṃ
kapiḥ
evaṃ
sarvam
aśeṣeṇa
rāvaṇa
_antaḥ-puraṃ
kapiḥ
/
Halfverse: c
dadarśa
sumahātejā
na
dadarśa
ca
jānakīm
dadarśa
sumahā-tejā
na
dadarśa
ca
jānakīm
/33/
Verse: 34
Halfverse: a
nirīkṣamāṇaś
ca
tatas
tāḥ
striyaḥ
sa
mahākapiḥ
nirīkṣamāṇaś
ca
tatas
tāḥ
striyaḥ
sa
mahā-kapiḥ
/
Halfverse: c
jagāma
mahatīṃ
cintāṃ
dʰarmasādʰvasaśaṅkitaḥ
jagāma
mahatīṃ
cintāṃ
dʰarma-sādʰvasa-śaṅkitaḥ
/34/
Verse: 35
Halfverse: a
paradārāvarodʰasya
prasuptasya
nirīkṣaṇam
para-dāra
_avarodʰasya
prasuptasya
nirīkṣaṇam
/
Halfverse: c
idaṃ
kʰalu
mamātyartʰaṃ
dʰarmalopaṃ
kariṣyati
idaṃ
kʰalu
mama
_atyartʰaṃ
dʰarma-lopaṃ
kariṣyati
/35/
Verse: 36
Halfverse: a
na
hi
me
paradārāṇāṃ
dr̥ṣṭir
viṣayavartinī
na
hi
me
para-dārāṇāṃ
dr̥ṣṭir
viṣaya-vartinī
/
Halfverse: c
ayaṃ
cātra
mayā
dr̥ṣṭaḥ
paradāraparigrahaḥ
ayaṃ
ca
_atra
mayā
dr̥ṣṭaḥ
para-dāra-parigrahaḥ
/36/
Verse: 37
Halfverse: a
tasya
prādurabʰūc
cintāpunar
anyā
manasvinaḥ
tasya
prādur-abʰūc
cintā-punar
anyā
manasvinaḥ
/
Halfverse: c
niścitaikāntacittasya
kāryaniścayadarśinī
niścita
_eka
_anta-cittasya
kārya-niścaya-darśinī
/37/
Verse: 38
Halfverse: a
kāmaṃ
dr̥ṣṭvā
mayā
sarvā
viśvastā
rāvaṇastriyaḥ
kāmaṃ
dr̥ṣṭvā
mayā
sarvā
viśvastā
rāvaṇa-striyaḥ
/
Halfverse: c
na
tu
me
manasaḥ
kiṃ
cid
vaikr̥tyam
upapadyate
na
tu
me
manasaḥ
kiṃcid
vaikr̥tyam
upapadyate
/38/
Verse: 39
Halfverse: a
mano
hi
hetuḥ
sarveṣām
indriyāṇāṃ
pravartate
mano
hi
hetuḥ
sarveṣām
indriyāṇāṃ
pravartate
/
Halfverse: c
śubʰāśubʰāsv
avastʰāsu
tac
ca
me
suvyavastʰitam
śubʰa
_aśubʰāsv
avastʰāsu
tac
ca
me
suvyavastʰitam
/39/
Verse: 40
Halfverse: a
nānyatra
hi
mayā
śakyā
vaidehī
parimārgitum
na
_anyatra
hi
mayā
śakyā
vaidehī
parimārgitum
/
Halfverse: c
striyo
hi
strīṣu
dr̥śyante
sadā
saṃparimārgaṇe
striyo
hi
strīṣu
dr̥śyante
sadā
saṃparimārgaṇe
/40/
Verse: 41
Halfverse: a
yasya
sattvasya
yā
yonis
tasyāṃ
tat
parimārgyate
yasya
sattvasya
yā
yonis
tasyāṃ
tat
parimārgyate
/
Halfverse: c
na
śakyaṃ
pramadā
naṣṭā
mr̥gīṣu
parimārgitum
na
śakyaṃ
pramadā
naṣṭā
mr̥gīṣu
parimārgitum
/41/
Verse: 42
Halfverse: a
tad
idaṃ
mārgitaṃ
tāvac
cʰuddʰena
manasā
mayā
tad
idaṃ
mārgitaṃ
tāvat
śuddʰena
manasā
mayā
/
Halfverse: c
rāvaṇāntaḥpuraṃ
saraṃ
dr̥śyate
na
ca
jānakī
rāvaṇa
_antaḥ-puraṃ
saraṃ
dr̥śyate
na
ca
jānakī
/42/
Verse: 43
Halfverse: a
devagandʰarvakanyāś
ca
nāgakanyāś
ca
vīryavān
deva-gandʰarva-kanyāś
ca
nāga-kanyāś
ca
vīryavān
/
Halfverse: c
avekṣamāṇo
hanumān
naivāpaśyata
jānakīm
avekṣamāṇo
hanumān
na
_eva
_apaśyata
jānakīm
/43/
Verse: 44
Halfverse: a
tām
apaśyan
kapis
tatra
paśyaṃś
cānyā
varastriyaḥ
tām
apaśyan
kapis
tatra
paśyaṃś
ca
_anyā
vara-striyaḥ
/
Halfverse: c
apakramya
tadā
vīraḥ
pradʰyātum
upacakrame
apakramya
tadā
vīraḥ
pradʰyātum
upacakrame
/44/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.