TITUS
Ramayana
Part No. 335
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1 


Halfverse: a    sa tasya madʰye bʰavanasya vānaro    sa tasya madʰye bʰavanasya vānaro
   
sa tasya madʰye bʰavanasya vānaro    sa tasya madʰye bʰavanasya vānaro / {Gem}
Halfverse: b    
latāgr̥hāṃś citragr̥hān niśāgr̥hān    latāgr̥hāṃś citragr̥hān niśāgr̥hān
   
latā-gr̥hāṃś citra-gr̥hān niśā-gr̥hān    latā-gr̥hāṃś citra-gr̥hān niśā-gr̥hān / {Gem}
Halfverse: c    
jagāma sītāṃ prati darśanotsuko    jagāma sītāṃ prati darśanotsuko
   
jagāma sītāṃ prati darśana_utsuko    jagāma sītāṃ prati darśana_utsuko / {Gem}
Halfverse: d    
na caiva tāṃ paśyati cārudarśanām    na caiva tāṃ paśyati cārudarśanām
   
na ca_eva tāṃ paśyati cāru-darśanām    na ca_eva tāṃ paśyati cāru-darśanām /1/ {Gem}

Verse: 2 
Halfverse: a    
sa cintayām āsa tato mahākapiḥ    sa cintayām āsa tato mahākapiḥ
   
sa cintayām āsa tato mahā-kapiḥ    sa cintayām āsa tato mahā-kapiḥ / {Gem}
Halfverse: b    
priyām apaśyan ragʰunandanasya tām    priyām apaśyan ragʰunandanasya tām
   
priyām apaśyan ragʰu-nandanasya tām    priyām apaśyan ragʰu-nandanasya tām / {Gem}
Halfverse: c    
dʰruvaṃ nu sītā mriyate yatʰā na me    dʰruvaṃ nu sītā mriyate yatʰā na me
   
dʰruvaṃ nu sītā mriyate yatʰā na me    dʰruvaṃ nu sītā mriyate yatʰā na me / {Gem}
Halfverse: d    
vicinvato darśanam eti maitʰilī    vicinvato darśanam eti maitʰilī
   
vicinvato darśanam eti maitʰilī    vicinvato darśanam eti maitʰilī /2/ {Gem}

Verse: 3 
Halfverse: a    
rākṣasānāṃ pravareṇa bālā    rākṣasānāṃ pravareṇa bālā
   
rākṣasānāṃ pravareṇa bālā    rākṣasānāṃ pravareṇa bālā / {Gem}
Halfverse: b    
svaśīlasaṃrakṣaṇa tat parā satī    svaśīlasaṃrakṣaṇa tat parā satī
   
sva-śīla-saṃrakṣaṇa tat parā satī    sva-śīla-saṃrakṣaṇa tat parā satī / {Gem}
Halfverse: c    
anena nūnaṃ pratiduṣṭakarmaṇā    anena nūnaṃ pratiduṣṭakarmaṇā
   
anena nūnaṃ pratiduṣṭa-karmaṇā    anena nūnaṃ pratiduṣṭa-karmaṇā / {Gem}
Halfverse: d    
hatā bʰaved āryapatʰe pare stʰitā    hatā bʰaved āryapatʰe pare stʰitā
   
hatā bʰaved ārya-patʰe pare stʰitā    hatā bʰaved ārya-patʰe pare stʰitā /3/ {Gem}

Verse: 4 
Halfverse: a    
virūparūpā vikr̥tā vivarcaso    virūparūpā vikr̥tā vivarcaso
   
virūpa-rūpā vikr̥tā vivarcaso    virūpa-rūpā vikr̥tā vivarcaso / {Gem}
Halfverse: b    
mahānanā dīrgʰavirūpadarśanāḥ    mahānanā dīrgʰavirūpadarśanāḥ
   
mahā_ānanā dīrgʰa-virūpa-darśanāḥ    mahā_ānanā dīrgʰa-virūpa-darśanāḥ / {Gem}
Halfverse: c    
samīkṣya rākṣasarājayoṣito    samīkṣya rākṣasarājayoṣito
   
samīkṣya rākṣasa-rāja-yoṣito    samīkṣya rākṣasa-rāja-yoṣito / {Gem}
Halfverse: d    
bʰayād vinaṣṭā janakeśvarātmajā    bʰayād vinaṣṭā janakeśvarātmajā
   
bʰayād vinaṣṭā janaka_īśvara_ātmajā    bʰayād vinaṣṭā janaka_īśvara_ātmajā /4/ {Gem}

Verse: 5 
Halfverse: a    
sītām adr̥ṣṭvā hy anavāpya pauruṣaṃ    sītām adr̥ṣṭvā hy anavāpya pauruṣaṃ
   
sītām adr̥ṣṭvā hy anavāpya pauruṣaṃ    sītām adr̥ṣṭvā hy anavāpya pauruṣaṃ / {Gem}
Halfverse: b    
vihr̥tya kālaṃ saha vānaraiś ciram    vihr̥tya kālaṃ saha vānaraiś ciram
   
vihr̥tya kālaṃ saha vānaraiś ciram    vihr̥tya kālaṃ saha vānaraiś ciram / {Gem}
Halfverse: c    
na me 'sti sugrīvasamīpagā gatiḥ    na me 'sti sugrīvasamīpagā gatiḥ
   
na me_asti sugrīva-samīpagā gatiḥ    na me_asti sugrīva-samīpagā gatiḥ / {Gem}
Halfverse: d    
sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ    sutīkṣṇadaṇḍo balavāṃś ca vānaraḥ
   
sutīkṣṇa-daṇḍo balavāṃś ca vānaraḥ    sutīkṣṇa-daṇḍo balavāṃś ca vānaraḥ /5/ {Gem}

Verse: 6 


Halfverse: a    
dr̥ṣṭam antaḥpuraṃ sarvaṃ   dr̥ṣṭvā rāvaṇayoṣitaḥ
   
dr̥ṣṭam antaḥ-puraṃ sarvaṃ   dr̥ṣṭvā rāvaṇa-yoṣitaḥ /
Halfverse: c    
na sītā dr̥śyate sādʰvī   vr̥tʰā jāto mama śramaḥ
   
na sītā dr̥śyate sādʰvī   vr̥tʰā jāto mama śramaḥ /6/

Verse: 7 
Halfverse: a    
kiṃ nu māṃ vānarāḥ sarve   gataṃ vakṣyanti saṃgatāḥ
   
kiṃ nu māṃ vānarāḥ sarve   gataṃ vakṣyanti saṃgatāḥ /
Halfverse: c    
gatvā tatra tvayā vīra   kiṃ kr̥taṃ tad vadasva naḥ
   
gatvā tatra tvayā vīra   kiṃ kr̥taṃ tad vadasva naḥ /7/

Verse: 8 
Halfverse: a    
adr̥ṣṭvā kiṃ pravakṣyāmi   tām ahaṃ janakātmajām
   
adr̥ṣṭvā kiṃ pravakṣyāmi   tām ahaṃ janaka_ātmajām /
Halfverse: c    
dʰruvaṃ prāyam upeṣyanti   kālasya vyativartane
   
dʰruvaṃ prāyam upeṣyanti   kālasya vyativartane /8/

Verse: 9 
Halfverse: a    
kiṃ vakṣyati vr̥ddʰaś ca   jāmbavān aṅgadaś ca saḥ
   
kiṃ vakṣyati vr̥ddʰaś ca   jāmbavān aṅgadaś ca saḥ /
Halfverse: c    
gataṃ pāraṃ samudrasya   vānarāś ca samāgatāḥ
   
gataṃ pāraṃ samudrasya   vānarāś ca samāgatāḥ /9/

Verse: 10 
Halfverse: a    
anirvedaḥ śriyo mūlam   anirvedaḥ paraṃ sukʰam
   
anirvedaḥ śriyo mūlam   anirvedaḥ paraṃ sukʰam /
Halfverse: c    
bʰūyas tāvad viceṣyāmi   na yatra vicayaḥ kr̥taḥ
   
bʰūyas tāvad viceṣyāmi   na yatra vicayaḥ kr̥taḥ /10/

Verse: 11 
Halfverse: a    
anirvedo hi satataṃ   sarvārtʰeṣu pravartakaḥ
   
anirvedo hi satataṃ   sarva_artʰeṣu pravartakaḥ /
Halfverse: c    
karoti sapʰalaṃ jantoḥ   karma yac ca karoti saḥ
   
karoti sapʰalaṃ jantoḥ   karma yac ca karoti saḥ /11/

Verse: 12 
Halfverse: a    
tasmād anirveda kr̥taṃ   yatnaṃ ceṣṭe 'ham uttamam
   
tasmād anirveda kr̥taṃ   yatnaṃ ceṣṭe_aham uttamam /
Halfverse: c    
adr̥ṣṭāṃś ca viceṣyāmi   deśān rāvaṇapālitān
   
adr̥ṣṭāṃś ca viceṣyāmi   deśān rāvaṇa-pālitān /12/

Verse: 13 
Halfverse: a    
āpānaśālāvicitās   tatʰā puṣpagr̥hāṇi ca
   
āpāna-śālā-vicitās   tatʰā puṣpa-gr̥hāṇi ca /
Halfverse: c    
citraśālāś ca vicitā   bʰūyaḥ krīḍāgr̥hāṇi ca
   
citra-śālāś ca vicitā   bʰūyaḥ krīḍā-gr̥hāṇi ca /

Verse: 14 
Halfverse: a    
niṣkuṭāntararatʰyāś ca   vimānāni ca sarvaśaḥ
   
niṣkuṭa_antara-ratʰyāś ca   vimānāni ca sarvaśaḥ /
Halfverse: c    
iti saṃcintya bʰūyo 'pi   vicetum upacakrame
   
iti saṃcintya bʰūyo_api   vicetum upacakrame /14/

Verse: 15 
Halfverse: a    
bʰūmīgr̥hāṃś caityagr̥hān   gr̥hātigr̥hakān api
   
bʰūmī-gr̥hāṃś caitya-gr̥hān   gr̥ha_atigr̥hakān api /
Halfverse: c    
utpatan nipataṃś cāpi   tiṣṭʰan gaccʰan punaḥ kva cit
   
utpatan nipataṃś ca_api   tiṣṭʰan gaccʰan punaḥ kvacit /15/

Verse: 16 
Halfverse: a    
apāvr̥ṇvaṃś ca dvārāṇi   kapāṭāny avagʰaṭṭayan
   
apāvr̥ṇvaṃś ca dvārāṇi   kapāṭāny avagʰaṭṭayan /
Halfverse: c    
praviśan niṣpataṃś cāpi   prapatann utpatann api
   
praviśan niṣpataṃś ca_api   prapatann utpatann api /
Halfverse: e    
sarvam apy avakāśaṃ sa   vicacāra mahākapiḥ
   
sarvam apy avakāśaṃ sa   vicacāra mahā-kapiḥ /16/

Verse: 17 
Halfverse: a    
caturaṅgulamātro 'pi   nāvakāśaḥ sa vidyate
   
catur-aṅgula-mātro_api   na_avakāśaḥ sa vidyate /
Halfverse: c    
rāvaṇāntaḥpure tasmin   yaṃ kapir na jagāma saḥ
   
rāvaṇa_antaḥ-pure tasmin   yaṃ kapir na jagāma saḥ /17/

Verse: 18 
Halfverse: a    
prākarāntararatʰyāś ca   vedikaś caityasaṃśrayāḥ
   
prākara_antara-ratʰyāś ca   vedikaś caitya-saṃśrayāḥ /
Halfverse: c    
śvabʰrāś ca puṣkariṇyaś ca   sarvaṃ tenāvalokitam
   
śvabʰrāś ca puṣkariṇyaś ca   sarvaṃ tena_avalokitam /18/

Verse: 19 
Halfverse: a    
rākṣasyo vividʰākārā   virūpā vikr̥tās tatʰā
   
rākṣasyo vividʰa_ākārā   virūpā vikr̥tās tatʰā /
Halfverse: c    
dr̥ṣṭā hanūmatā tatra   na tu janakātmajā
   
dr̥ṣṭā hanūmatā tatra   na tu janaka_ātmajā /19/

Verse: 20 
Halfverse: a    
rūpeṇāpratimā loke   varā vidyādʰara striyaḥ
   
rūpeṇa_apratimā loke   varā vidyā-dʰara striyaḥ /
Halfverse: c    
dr̥ṭā hanūmatā tatra   na tu rāgʰavanandinī
   
dr̥ṭā hanūmatā tatra   na tu rāgʰava-nandinī /20/

Verse: 21 
Halfverse: a    
nāgakanyā varārohāḥ   pūrṇacandranibʰānanāḥ
   
nāga-kanyā vara_ārohāḥ   pūrṇa-candra-nibʰa_ānanāḥ /
Halfverse: c    
dr̥ṣṭā hanūmatā tatra   na tu sītā sumadʰyamā
   
dr̥ṣṭā hanūmatā tatra   na tu sītā sumadʰyamā /21/

Verse: 22 
Halfverse: a    
pramatʰya rākṣasendreṇa   nāgakanyā balād dʰr̥tāḥ
   
pramatʰya rākṣasa_indreṇa   nāga-kanyā balādd^hr̥tāḥ /
Halfverse: c    
dr̥ṣṭā hanūmatā tatra   na janakanandinī
   
dr̥ṣṭā hanūmatā tatra   na janaka-nandinī /22/

Verse: 23 
Halfverse: a    
so 'paśyaṃs tāṃ mahābāhuḥ   paśyaṃś cānyā varastriyaḥ
   
so_apaśyaṃs tāṃ mahā-bāhuḥ   paśyaṃś ca_anyā vara-striyaḥ /
Halfverse: c    
viṣasāda mahābāhur   hanūmān mārutātmajaḥ
   
viṣasāda mahā-bāhur   hanūmān māruta_ātmajaḥ /23/

Verse: 24 
Halfverse: a    
udyogaṃ vānarendrāṇaṃ   plavanaṃ sāgarasya ca
   
udyogaṃ vānara_indrāṇaṃ   plavanaṃ sāgarasya ca /
Halfverse: c    
vyartʰaṃ vīkṣyānilasutaś   cintāṃ punar upāgamat
   
vyartʰaṃ vīkṣya_anila-sutaś   cintāṃ punar upāgamat /24/

Verse: 25 
Halfverse: a    
avatīrya vimānāc ca   hanūmān mārutātmajaḥ
   
avatīrya vimānāc ca   hanūmān māruta_ātmajaḥ /
Halfverse: c    
cintām upajagāmātʰa   śokopahatacetanaḥ
   
cintām upajagāma_atʰa   śoka_upahata-cetanaḥ /25/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.