TITUS
Ramayana
Part No. 335
Chapter: 10
Adhyāya
10
Verse: 1
Halfverse: a
sa
tasya
madʰye
bʰavanasya
vānaro
sa
tasya
madʰye
bʰavanasya
vānaro
sa
tasya
madʰye
bʰavanasya
vānaro
sa
tasya
madʰye
bʰavanasya
vānaro
/
{Gem}
Halfverse: b
latāgr̥hāṃś
citragr̥hān
niśāgr̥hān
latāgr̥hāṃś
citragr̥hān
niśāgr̥hān
latā-gr̥hāṃś
citra-gr̥hān
niśā-gr̥hān
latā-gr̥hāṃś
citra-gr̥hān
niśā-gr̥hān
/
{Gem}
Halfverse: c
jagāma
sītāṃ
prati
darśanotsuko
jagāma
sītāṃ
prati
darśanotsuko
jagāma
sītāṃ
prati
darśana
_utsuko
jagāma
sītāṃ
prati
darśana
_utsuko
/
{Gem}
Halfverse: d
na
caiva
tāṃ
paśyati
cārudarśanām
na
caiva
tāṃ
paśyati
cārudarśanām
na
ca
_eva
tāṃ
paśyati
cāru-darśanām
na
ca
_eva
tāṃ
paśyati
cāru-darśanām
/1/
{Gem}
Verse: 2
Halfverse: a
sa
cintayām
āsa
tato
mahākapiḥ
sa
cintayām
āsa
tato
mahākapiḥ
sa
cintayām
āsa
tato
mahā-kapiḥ
sa
cintayām
āsa
tato
mahā-kapiḥ
/
{Gem}
Halfverse: b
priyām
apaśyan
ragʰunandanasya
tām
priyām
apaśyan
ragʰunandanasya
tām
priyām
apaśyan
ragʰu-nandanasya
tām
priyām
apaśyan
ragʰu-nandanasya
tām
/
{Gem}
Halfverse: c
dʰruvaṃ
nu
sītā
mriyate
yatʰā
na
me
dʰruvaṃ
nu
sītā
mriyate
yatʰā
na
me
dʰruvaṃ
nu
sītā
mriyate
yatʰā
na
me
dʰruvaṃ
nu
sītā
mriyate
yatʰā
na
me
/
{Gem}
Halfverse: d
vicinvato
darśanam
eti
maitʰilī
vicinvato
darśanam
eti
maitʰilī
vicinvato
darśanam
eti
maitʰilī
vicinvato
darśanam
eti
maitʰilī
/2/
{Gem}
Verse: 3
Halfverse: a
sā
rākṣasānāṃ
pravareṇa
bālā
sā
rākṣasānāṃ
pravareṇa
bālā
sā
rākṣasānāṃ
pravareṇa
bālā
sā
rākṣasānāṃ
pravareṇa
bālā
/
{Gem}
Halfverse: b
svaśīlasaṃrakṣaṇa
tat
parā
satī
svaśīlasaṃrakṣaṇa
tat
parā
satī
sva-śīla-saṃrakṣaṇa
tat
parā
satī
sva-śīla-saṃrakṣaṇa
tat
parā
satī
/
{Gem}
Halfverse: c
anena
nūnaṃ
pratiduṣṭakarmaṇā
anena
nūnaṃ
pratiduṣṭakarmaṇā
anena
nūnaṃ
pratiduṣṭa-karmaṇā
anena
nūnaṃ
pratiduṣṭa-karmaṇā
/
{Gem}
Halfverse: d
hatā
bʰaved
āryapatʰe
pare
stʰitā
hatā
bʰaved
āryapatʰe
pare
stʰitā
hatā
bʰaved
ārya-patʰe
pare
stʰitā
hatā
bʰaved
ārya-patʰe
pare
stʰitā
/3/
{Gem}
Verse: 4
Halfverse: a
virūparūpā
vikr̥tā
vivarcaso
virūparūpā
vikr̥tā
vivarcaso
virūpa-rūpā
vikr̥tā
vivarcaso
virūpa-rūpā
vikr̥tā
vivarcaso
/
{Gem}
Halfverse: b
mahānanā
dīrgʰavirūpadarśanāḥ
mahānanā
dīrgʰavirūpadarśanāḥ
mahā
_ānanā
dīrgʰa-virūpa-darśanāḥ
mahā
_ānanā
dīrgʰa-virūpa-darśanāḥ
/
{Gem}
Halfverse: c
samīkṣya
sā
rākṣasarājayoṣito
samīkṣya
sā
rākṣasarājayoṣito
samīkṣya
sā
rākṣasa-rāja-yoṣito
samīkṣya
sā
rākṣasa-rāja-yoṣito
/
{Gem}
Halfverse: d
bʰayād
vinaṣṭā
janakeśvarātmajā
bʰayād
vinaṣṭā
janakeśvarātmajā
bʰayād
vinaṣṭā
janaka
_īśvara
_ātmajā
bʰayād
vinaṣṭā
janaka
_īśvara
_ātmajā
/4/
{Gem}
Verse: 5
Halfverse: a
sītām
adr̥ṣṭvā
hy
anavāpya
pauruṣaṃ
sītām
adr̥ṣṭvā
hy
anavāpya
pauruṣaṃ
sītām
adr̥ṣṭvā
hy
anavāpya
pauruṣaṃ
sītām
adr̥ṣṭvā
hy
anavāpya
pauruṣaṃ
/
{Gem}
Halfverse: b
vihr̥tya
kālaṃ
saha
vānaraiś
ciram
vihr̥tya
kālaṃ
saha
vānaraiś
ciram
vihr̥tya
kālaṃ
saha
vānaraiś
ciram
vihr̥tya
kālaṃ
saha
vānaraiś
ciram
/
{Gem}
Halfverse: c
na
me
'sti
sugrīvasamīpagā
gatiḥ
na
me
'sti
sugrīvasamīpagā
gatiḥ
na
me
_asti
sugrīva-samīpagā
gatiḥ
na
me
_asti
sugrīva-samīpagā
gatiḥ
/
{Gem}
Halfverse: d
sutīkṣṇadaṇḍo
balavāṃś
ca
vānaraḥ
sutīkṣṇadaṇḍo
balavāṃś
ca
vānaraḥ
sutīkṣṇa-daṇḍo
balavāṃś
ca
vānaraḥ
sutīkṣṇa-daṇḍo
balavāṃś
ca
vānaraḥ
/5/
{Gem}
Verse: 6
Halfverse: a
dr̥ṣṭam
antaḥpuraṃ
sarvaṃ
dr̥ṣṭvā
rāvaṇayoṣitaḥ
dr̥ṣṭam
antaḥ-puraṃ
sarvaṃ
dr̥ṣṭvā
rāvaṇa-yoṣitaḥ
/
Halfverse: c
na
sītā
dr̥śyate
sādʰvī
vr̥tʰā
jāto
mama
śramaḥ
na
sītā
dr̥śyate
sādʰvī
vr̥tʰā
jāto
mama
śramaḥ
/6/
Verse: 7
Halfverse: a
kiṃ
nu
māṃ
vānarāḥ
sarve
gataṃ
vakṣyanti
saṃgatāḥ
kiṃ
nu
māṃ
vānarāḥ
sarve
gataṃ
vakṣyanti
saṃgatāḥ
/
Halfverse: c
gatvā
tatra
tvayā
vīra
kiṃ
kr̥taṃ
tad
vadasva
naḥ
gatvā
tatra
tvayā
vīra
kiṃ
kr̥taṃ
tad
vadasva
naḥ
/7/
Verse: 8
Halfverse: a
adr̥ṣṭvā
kiṃ
pravakṣyāmi
tām
ahaṃ
janakātmajām
adr̥ṣṭvā
kiṃ
pravakṣyāmi
tām
ahaṃ
janaka
_ātmajām
/
Halfverse: c
dʰruvaṃ
prāyam
upeṣyanti
kālasya
vyativartane
dʰruvaṃ
prāyam
upeṣyanti
kālasya
vyativartane
/8/
Verse: 9
Halfverse: a
kiṃ
vā
vakṣyati
vr̥ddʰaś
ca
jāmbavān
aṅgadaś
ca
saḥ
kiṃ
vā
vakṣyati
vr̥ddʰaś
ca
jāmbavān
aṅgadaś
ca
saḥ
/
Halfverse: c
gataṃ
pāraṃ
samudrasya
vānarāś
ca
samāgatāḥ
gataṃ
pāraṃ
samudrasya
vānarāś
ca
samāgatāḥ
/9/
Verse: 10
Halfverse: a
anirvedaḥ
śriyo
mūlam
anirvedaḥ
paraṃ
sukʰam
anirvedaḥ
śriyo
mūlam
anirvedaḥ
paraṃ
sukʰam
/
Halfverse: c
bʰūyas
tāvad
viceṣyāmi
na
yatra
vicayaḥ
kr̥taḥ
bʰūyas
tāvad
viceṣyāmi
na
yatra
vicayaḥ
kr̥taḥ
/10/
Verse: 11
Halfverse: a
anirvedo
hi
satataṃ
sarvārtʰeṣu
pravartakaḥ
anirvedo
hi
satataṃ
sarva
_artʰeṣu
pravartakaḥ
/
Halfverse: c
karoti
sapʰalaṃ
jantoḥ
karma
yac
ca
karoti
saḥ
karoti
sapʰalaṃ
jantoḥ
karma
yac
ca
karoti
saḥ
/11/
Verse: 12
Halfverse: a
tasmād
anirveda
kr̥taṃ
yatnaṃ
ceṣṭe
'ham
uttamam
tasmād
anirveda
kr̥taṃ
yatnaṃ
ceṣṭe
_aham
uttamam
/
Halfverse: c
adr̥ṣṭāṃś
ca
viceṣyāmi
deśān
rāvaṇapālitān
adr̥ṣṭāṃś
ca
viceṣyāmi
deśān
rāvaṇa-pālitān
/12/
Verse: 13
Halfverse: a
āpānaśālāvicitās
tatʰā
puṣpagr̥hāṇi
ca
āpāna-śālā-vicitās
tatʰā
puṣpa-gr̥hāṇi
ca
/
Halfverse: c
citraśālāś
ca
vicitā
bʰūyaḥ
krīḍāgr̥hāṇi
ca
citra-śālāś
ca
vicitā
bʰūyaḥ
krīḍā-gr̥hāṇi
ca
/
Verse: 14
Halfverse: a
niṣkuṭāntararatʰyāś
ca
vimānāni
ca
sarvaśaḥ
niṣkuṭa
_antara-ratʰyāś
ca
vimānāni
ca
sarvaśaḥ
/
Halfverse: c
iti
saṃcintya
bʰūyo
'pi
vicetum
upacakrame
iti
saṃcintya
bʰūyo
_api
vicetum
upacakrame
/14/
Verse: 15
Halfverse: a
bʰūmīgr̥hāṃś
caityagr̥hān
gr̥hātigr̥hakān
api
bʰūmī-gr̥hāṃś
caitya-gr̥hān
gr̥ha
_atigr̥hakān
api
/
Halfverse: c
utpatan
nipataṃś
cāpi
tiṣṭʰan
gaccʰan
punaḥ
kva
cit
utpatan
nipataṃś
ca
_api
tiṣṭʰan
gaccʰan
punaḥ
kvacit
/15/
Verse: 16
Halfverse: a
apāvr̥ṇvaṃś
ca
dvārāṇi
kapāṭāny
avagʰaṭṭayan
apāvr̥ṇvaṃś
ca
dvārāṇi
kapāṭāny
avagʰaṭṭayan
/
Halfverse: c
praviśan
niṣpataṃś
cāpi
prapatann
utpatann
api
praviśan
niṣpataṃś
ca
_api
prapatann
utpatann
api
/
Halfverse: e
sarvam
apy
avakāśaṃ
sa
vicacāra
mahākapiḥ
sarvam
apy
avakāśaṃ
sa
vicacāra
mahā-kapiḥ
/16/
Verse: 17
Halfverse: a
caturaṅgulamātro
'pi
nāvakāśaḥ
sa
vidyate
catur-aṅgula-mātro
_api
na
_avakāśaḥ
sa
vidyate
/
Halfverse: c
rāvaṇāntaḥpure
tasmin
yaṃ
kapir
na
jagāma
saḥ
rāvaṇa
_antaḥ-pure
tasmin
yaṃ
kapir
na
jagāma
saḥ
/17/
Verse: 18
Halfverse: a
prākarāntararatʰyāś
ca
vedikaś
caityasaṃśrayāḥ
prākara
_antara-ratʰyāś
ca
vedikaś
caitya-saṃśrayāḥ
/
Halfverse: c
śvabʰrāś
ca
puṣkariṇyaś
ca
sarvaṃ
tenāvalokitam
śvabʰrāś
ca
puṣkariṇyaś
ca
sarvaṃ
tena
_avalokitam
/18/
Verse: 19
Halfverse: a
rākṣasyo
vividʰākārā
virūpā
vikr̥tās
tatʰā
rākṣasyo
vividʰa
_ākārā
virūpā
vikr̥tās
tatʰā
/
Halfverse: c
dr̥ṣṭā
hanūmatā
tatra
na
tu
sā
janakātmajā
dr̥ṣṭā
hanūmatā
tatra
na
tu
sā
janaka
_ātmajā
/19/
Verse: 20
Halfverse: a
rūpeṇāpratimā
loke
varā
vidyādʰara
striyaḥ
rūpeṇa
_apratimā
loke
varā
vidyā-dʰara
striyaḥ
/
Halfverse: c
dr̥ṭā
hanūmatā
tatra
na
tu
rāgʰavanandinī
dr̥ṭā
hanūmatā
tatra
na
tu
rāgʰava-nandinī
/20/
Verse: 21
Halfverse: a
nāgakanyā
varārohāḥ
pūrṇacandranibʰānanāḥ
nāga-kanyā
vara
_ārohāḥ
pūrṇa-candra-nibʰa
_ānanāḥ
/
Halfverse: c
dr̥ṣṭā
hanūmatā
tatra
na
tu
sītā
sumadʰyamā
dr̥ṣṭā
hanūmatā
tatra
na
tu
sītā
sumadʰyamā
/21/
Verse: 22
Halfverse: a
pramatʰya
rākṣasendreṇa
nāgakanyā
balād
dʰr̥tāḥ
pramatʰya
rākṣasa
_indreṇa
nāga-kanyā
balādd^hr̥tāḥ
/
Halfverse: c
dr̥ṣṭā
hanūmatā
tatra
na
sā
janakanandinī
dr̥ṣṭā
hanūmatā
tatra
na
sā
janaka-nandinī
/22/
Verse: 23
Halfverse: a
so
'paśyaṃs
tāṃ
mahābāhuḥ
paśyaṃś
cānyā
varastriyaḥ
so
_apaśyaṃs
tāṃ
mahā-bāhuḥ
paśyaṃś
ca
_anyā
vara-striyaḥ
/
Halfverse: c
viṣasāda
mahābāhur
hanūmān
mārutātmajaḥ
viṣasāda
mahā-bāhur
hanūmān
māruta
_ātmajaḥ
/23/
Verse: 24
Halfverse: a
udyogaṃ
vānarendrāṇaṃ
plavanaṃ
sāgarasya
ca
udyogaṃ
vānara
_indrāṇaṃ
plavanaṃ
sāgarasya
ca
/
Halfverse: c
vyartʰaṃ
vīkṣyānilasutaś
cintāṃ
punar
upāgamat
vyartʰaṃ
vīkṣya
_anila-sutaś
cintāṃ
punar
upāgamat
/24/
Verse: 25
Halfverse: a
avatīrya
vimānāc
ca
hanūmān
mārutātmajaḥ
avatīrya
vimānāc
ca
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
cintām
upajagāmātʰa
śokopahatacetanaḥ
cintām
upajagāma
_atʰa
śoka
_upahata-cetanaḥ
/25/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.