TITUS
Ramayana
Part No. 336
Chapter: 11
Adhyāya
11
Verse: 1
Halfverse: a
vimānāt
tu
susaṃkramya
prākāraṃ
hariyūtʰapaḥ
vimānāt
tu
susaṃkramya
prākāraṃ
hari-yūtʰapaḥ
/
Halfverse: c
hanūmān
vegavān
āsīd
yatʰā
vidyudgʰanāntare
hanūmān
vegavān
āsīd
yatʰā
vidyud-gʰana
_antare
/1/
Verse: 2
Halfverse: a
saṃparikramya
hanumān
rāvaṇasya
niveśanān
saṃparikramya
hanumān
rāvaṇasya
niveśanān
/
Halfverse: c
adr̥ṣṭvā
jānakīṃ
sītām
abravīd
vacanaṃ
kapiḥ
adr̥ṣṭvā
jānakīṃ
sītām
abravīd
vacanaṃ
kapiḥ
/2/
Verse: 3
Halfverse: a
bʰūyiṣṭʰaṃ
loḍitā
laṅkā
rāmasya
caratā
priyam
bʰūyiṣṭʰaṃ
loḍitā
laṅkā
rāmasya
caratā
priyam
/
Halfverse: c
na
hi
paśyāmi
vaidehīṃ
sītāṃ
sarvāṅgaśobʰanām
na
hi
paśyāmi
vaidehīṃ
sītāṃ
sarva
_aṅga-śobʰanām
/3/
Verse: 4
Halfverse: a
palvalāni
taṭākāni
sarāṃsi
saritas
tatʰā
palvalāni
taṭākāni
sarāṃsi
saritas
tatʰā
/
Halfverse: c
nadyo
'nūpavanāntāś
ca
durgāś
ca
dʰaraṇīdʰarāḥ
nadyo
_anūpavana
_antāś
ca
durgāś
ca
dʰaraṇī-dʰarāḥ
/
Halfverse: e
loḍitā
vasudʰā
sarvā
na
ca
paśyāmi
jānakīm
loḍitā
vasudʰā
sarvā
na
ca
paśyāmi
jānakīm
/4/
Verse: 5
Halfverse: a
iha
saṃpātinā
sītā
rāvaṇasya
niveśane
iha
saṃpātinā
sītā
rāvaṇasya
niveśane
/
Halfverse: c
ākʰyātā
gr̥dʰrarājena
na
ca
paśyāmi
tām
aham
ākʰyātā
gr̥dʰra-rājena
na
ca
paśyāmi
tām
aham
/5/
Verse: 6
Halfverse: a
kiṃ
nu
sītātʰa
vaidehī
maitʰilī
janakātmajā
kiṃ
nu
sītā
_atʰa
vaidehī
maitʰilī
janaka
_ātmajā
/
Halfverse: c
upatiṣṭʰeta
vivaśā
rāvaṇaṃ
duṣṭacāriṇam
upatiṣṭʰeta
vivaśā
rāvaṇaṃ
duṣṭa-cāriṇam
/6/
Verse: 7
Halfverse: a
kṣipram
utpatato
manye
sītām
ādāya
rakṣasaḥ
kṣipram
utpatato
manye
sītām
ādāya
rakṣasaḥ
/
Halfverse: c
bibʰyato
rāmabāṇānām
antarā
patitā
bʰavet
bibʰyato
rāma-bāṇānām
antarā
patitā
bʰavet
/7/
Verse: 8
Halfverse: a
atʰa
vā
hriyamāṇāyāḥ
patʰi
siddʰaniṣevite
atʰavā
hriyamāṇāyāḥ
patʰi
siddʰa-niṣevite
/
Halfverse: c
manye
patitam
āryāyā
hr̥dayaṃ
prekṣya
sāgaram
manye
patitam
āryāyā
hr̥dayaṃ
prekṣya
sāgaram
/8/
Verse: 9
Halfverse: a
rāvaṇasyoruvegena
bʰujābʰyāṃ
pīḍitena
ca
rāvaṇasya
_ūru-vegena
bʰujābʰyāṃ
pīḍitena
ca
/
Halfverse: c
tayā
manye
viśālākṣyā
tyaktaṃ
jīvitam
āryayā
tayā
manye
viśāla
_akṣyā
tyaktaṃ
jīvitam
āryayā
/9/
Verse: 10
Halfverse: a
upary
upari
vā
nūnaṃ
sāgaraṃ
kramatas
tadā
upary
upari
vā
nūnaṃ
sāgaraṃ
kramatas
tadā
/
Halfverse: c
viveṣṭamānā
patitā
samudre
janakātmajā
viveṣṭamānā
patitā
samudre
janaka
_ātmajā
/10/
Verse: 11
Halfverse: a
āho
kṣudreṇa
cānena
rakṣantī
śīlam
ātmanaḥ
āho
kṣudreṇa
ca
_anena
rakṣantī
śīlam
ātmanaḥ
/
Halfverse: c
abandʰur
bʰakṣitā
sītā
rāvaṇena
tapasvinī
abandʰur
bʰakṣitā
sītā
rāvaṇena
tapasvinī
/11/
Verse: 12
Halfverse: a
atʰa
vā
rākṣasendrasya
patnībʰir
asitekṣaṇā
atʰavā
rākṣasa
_indrasya
patnībʰir
asita
_īkṣaṇā
/
Halfverse: c
aduṣṭā
duṣṭabʰāvābʰir
bʰakṣitā
sā
bʰaviṣyati
aduṣṭā
duṣṭa-bʰāvābʰir
bʰakṣitā
sā
bʰaviṣyati
/12/
Verse: 13
Halfverse: a
saṃpūrṇacandrapratimaṃ
padmapatranibʰekṣaṇam
saṃpūrṇa-candra-pratimaṃ
padma-patra-nibʰa
_īkṣaṇam
/
Halfverse: c
rāmasya
dʰyāyatī
vaktraṃ
pañcatvaṃ
kr̥paṇā
gatā
rāmasya
dʰyāyatī
vaktraṃ
pañcatvaṃ
kr̥paṇā
gatā
/13/
Verse: 14
Halfverse: a
hā
rāma
lakṣmaṇety
eva
hāyodʰyeti
ca
maitʰilī
hā
rāma
lakṣmaṇa
_ity
eva
hā
_ayodʰyeti
ca
maitʰilī
/14/
{ayodʰye
_iti}
Halfverse: c
vilapya
bahu
vaidehī
nyastadehā
bʰaviṣyati
vilapya
bahu
vaidehī
nyasta-dehā
bʰaviṣyati
/14/
Verse: 15
Halfverse: a
atʰa
vā
nihitā
manye
rāvaṇasya
niveśane
atʰavā
nihitā
manye
rāvaṇasya
niveśane
/
Halfverse: c
nūnaṃ
lālapyate
mandaṃ
pañjarastʰeva
śārikā
nūnaṃ
lālapyate
mandaṃ
pañjarastʰā
_iva
śārikā
/15/
Verse: 16
Halfverse: a
janakasya
kule
jātā
rāmapatnī
sumadʰyamā
janakasya
kule
jātā
rāma-patnī
sumadʰyamā
/
Halfverse: c
katʰam
utpalapatrākṣī
rāvaṇasya
vaśaṃ
vrajet
katʰam
utpala-patra
_akṣī
rāvaṇasya
vaśaṃ
vrajet
/16/
Verse: 17
Halfverse: a
vinaṣṭā
vā
pranaṣṭā
vā
mr̥tā
vā
janakātmajā
vinaṣṭā
vā
pranaṣṭā
vā
mr̥tā
vā
janaka
_ātmajā
/
Halfverse: c
rāmasya
priyabʰāryasya
na
nivedayituṃ
kṣamam
rāmasya
priya-bʰāryasya
na
nivedayituṃ
kṣamam
/17/
Verse: 18
Halfverse: a
nivedyamāne
doṣaḥ
syād
doṣaḥ
syād
anivedane
nivedyamāne
doṣaḥ
syād
doṣaḥ
syād
anivedane
/
Halfverse: c
katʰaṃ
nu
kʰalu
kartavyaṃ
viṣamaṃ
pratibʰāti
me
katʰaṃ
nu
kʰalu
kartavyaṃ
viṣamaṃ
pratibʰāti
me
/18/
Verse: 19
Halfverse: a
asminn
evaṃgate
karye
prāptakālaṃ
kṣamaṃ
ca
kim
asminn
evaṃ-gate
karye
prāpta-kālaṃ
kṣamaṃ
ca
kim
/
Halfverse: c
bʰaved
iti
matiṃ
bʰūyo
hanumān
pravicārayan
bʰaved
iti
matiṃ
bʰūyo
hanumān
pravicārayan
/19/
Verse: 20
Halfverse: a
yadi
sītām
adr̥ṣṭvāhaṃ
vānarendrapurīm
itaḥ
yadi
sītām
adr̥ṣṭvā
_ahaṃ
vānara
_indra-purīm
itaḥ
/
Halfverse: c
gamiṣyāmi
tataḥ
ko
me
puruṣārtʰo
bʰaviṣyati
gamiṣyāmi
tataḥ
ko
me
puruṣa
_artʰo
bʰaviṣyati
/20/
Verse: 21
Halfverse: a
mamedaṃ
laṅgʰanaṃ
vyartʰaṃ
sāgarasya
bʰaviṣyati
mama
_idaṃ
laṅgʰanaṃ
vyartʰaṃ
sāgarasya
bʰaviṣyati
/21/
Halfverse: c
praveśaś
civa
laṅkāyā
rākṣasānāṃ
ca
darśanam
praveśaś
civa
laṅkāyā
rākṣasānāṃ
ca
darśanam
/21/
Verse: 22
Halfverse: a
kiṃ
vā
vakṣyati
sugrīvo
harayo
va
samāgatāḥ
kiṃ
vā
vakṣyati
sugrīvo
harayo
va
samāgatāḥ
/
Halfverse: c
kiṣkindʰāṃ
samanuprāptau
tau
vā
daśaratʰātmajau
kiṣkindʰāṃ
samanuprāptau
tau
vā
daśaratʰa
_ātmajau
/22/
Verse: 23
Halfverse: a
gatvā
tu
yadi
kākutstʰaṃ
vakṣyāmi
param
apriyam
gatvā
tu
yadi
kākutstʰaṃ
vakṣyāmi
param
apriyam
/
Halfverse: c
na
dr̥ṣṭeti
mayā
sītā
tatas
tyakṣyanti
jīvitam
na
dr̥ṣṭā
_iti
mayā
sītā
tatas
tyakṣyanti
jīvitam
/23/
Verse: 24
Halfverse: a
paruṣaṃ
dāruṇaṃ
krūraṃ
tīkṣṇam
indriyatāpanam
paruṣaṃ
dāruṇaṃ
krūraṃ
tīkṣṇam
indriya-tāpanam
/
Halfverse: c
sītānimittaṃ
durvākyaṃ
śrutvā
sa
na
bʰaviṣyati
sītā-nimittaṃ
durvākyaṃ
śrutvā
sa
na
bʰaviṣyati
/24/
Verse: 25
Halfverse: a
taṃ
tu
kr̥ccʰragataṃ
dr̥ṣṭvā
pañcatvagatamānasaṃ
taṃ
tu
kr̥ccʰra-gataṃ
dr̥ṣṭvā
pañcatva-gata-mānasaṃ
/
Halfverse: c
bʰr̥śānurakto
medʰāvī
na
bʰaviṣyati
lakṣmaṇaḥ
bʰr̥śa
_anurakto
medʰāvī
na
bʰaviṣyati
lakṣmaṇaḥ
/25/
Verse: 26
Halfverse: a
vinaṣṭau
bʰrātarau
śrutvā
bʰarato
'pi
mariṣyati
vinaṣṭau
bʰrātarau
śrutvā
bʰarato
_api
mariṣyati
/
Halfverse: c
bʰarataṃ
ca
mr̥taṃ
dr̥ṣṭvā
śatrugʰno
na
bʰaviṣyati
bʰarataṃ
ca
mr̥taṃ
dr̥ṣṭvā
śatrugʰno
na
bʰaviṣyati
/26/
Verse: 27
Halfverse: a
putrān
mr̥tān
samīkṣyātʰa
na
bʰaviṣyanti
mātaraḥ
putrān
mr̥tān
samīkṣya
_atʰa
na
bʰaviṣyanti
mātaraḥ
/
Halfverse: c
kausalyā
ca
sumitrā
ca
kaikeyī
ca
na
saṃśayaḥ
kausalyā
ca
sumitrā
ca
kaikeyī
ca
na
saṃśayaḥ
/27/
Verse: 28
Halfverse: a
kr̥tajñaḥ
satyasaṃdʰaś
ca
sugrīvaḥ
plavagādʰipaḥ
kr̥tajñaḥ
satya-saṃdʰaś
ca
sugrīvaḥ
plavaga
_adʰipaḥ
/
Halfverse: c
rāmaṃ
tatʰā
gataṃ
dr̥ṣṭvā
tatas
tyakṣyanti
jīvitam
rāmaṃ
tatʰā
gataṃ
dr̥ṣṭvā
tatas
tyakṣyanti
jīvitam
/28/
Verse: 29
Halfverse: a
durmanā
vyatʰitā
dīnā
nirānandā
tapasvinī
durmanā
vyatʰitā
dīnā
nirānandā
tapasvinī
/
Halfverse: c
pīḍitā
bʰartr̥śokena
rumā
tyakṣyati
jīvitam
pīḍitā
bʰartr̥-śokena
rumā
tyakṣyati
jīvitam
/29/
Verse: 30
Halfverse: a
vālijena
tu
duḥkʰena
pīḍitā
śokakarśitā
vālijena
tu
duḥkʰena
pīḍitā
śoka-karśitā
/
Halfverse: c
pañcatvagamane
rājñas
tārāpi
na
bʰaviṣyati
pañcatva-gamane
rājñas
tārā
_api
na
bʰaviṣyati
/30/
Verse: 31
Halfverse: a
mātāpitror
vināśena
sugrīva
vyasanena
ca
mātā-pitror
vināśena
sugrīva
vyasanena
ca
/
Halfverse: c
kumāro
'py
aṅgadaḥ
kasmād
dʰārayiṣyati
jīvitam
kumāro
_apy
aṅgadaḥ
kasmād
dʰārayiṣyati
jīvitam
/31/
Verse: 32
Halfverse: a
bʰartr̥jena
tu
śokena
abʰibʰūtā
vanaukasaḥ
bʰartr̥jena
tu
śokena
abʰibʰūtā
vana
_okasaḥ
/
Halfverse: c
śirāṃsy
abʰihaniṣyanti
talair
muṣṭibʰir
eva
ca
śirāṃsy
abʰihaniṣyanti
talair
muṣṭibʰir
eva
ca
/32/
Verse: 33
Halfverse: a
sāntvenānupradānena
mānena
ca
yaśasvinā
sāntvena
_anupradānena
mānena
ca
yaśasvinā
/
Halfverse: c
lālitāḥ
kapirājena
prāṇāṃs
tyakṣyanti
vānarāḥ
lālitāḥ
kapi-rājena
prāṇāṃs
tyakṣyanti
vānarāḥ
/33/
Verse: 34
Halfverse: a
na
vaneṣu
na
śaileṣu
na
nirodʰeṣu
vā
punaḥ
na
vaneṣu
na
śaileṣu
na
nirodʰeṣu
vā
punaḥ
/
Halfverse: c
krīḍām
anubʰaviṣyanti
sametya
kapikuñjarāḥ
krīḍām
anubʰaviṣyanti
sametya
kapi-kuñjarāḥ
/34/
Verse: 35
Halfverse: a
saputradārāḥ
sāmātyā
bʰartr̥vyasanapīḍitāḥ
saputra-dārāḥ
sāmātyā
bʰartr̥-vyasana-pīḍitāḥ
/
Halfverse: c
śailāgrebʰyaḥ
patiṣyanti
sametya
viṣameṣu
ca
śaila
_agrebʰyaḥ
patiṣyanti
sametya
viṣameṣu
ca
/35/
Verse: 36
Halfverse: a
viṣam
udbandʰanaṃ
vāpi
praveśaṃ
jvalanasya
vā
viṣam
udbandʰanaṃ
vā
_api
praveśaṃ
jvalanasya
vā
/
Halfverse: c
upavāsam
atʰo
śastraṃ
pracariṣyanti
vānarāḥ
upavāsam
atʰo
śastraṃ
pracariṣyanti
vānarāḥ
/36/
Verse: 37
Halfverse: a
gʰoram
ārodanaṃ
manye
gate
mayi
bʰaviṣyati
gʰoram
ārodanaṃ
manye
gate
mayi
bʰaviṣyati
/
Halfverse: c
ikṣvākukulanāśaś
ca
nāśaś
caiva
vanaukasām
ikṣvāku-kula-nāśaś
ca
nāśaś
caiva
vana
_okasām
/37/
Verse: 38
Halfverse: a
so
'haṃ
naiva
gamiṣyāmi
kiṣkindʰāṃ
nagarīm
itaḥ
so
_ahaṃ
na
_eva
gamiṣyāmi
kiṣkindʰāṃ
nagarīm
itaḥ
/
Halfverse: c
na
hi
śakṣyāmy
ahaṃ
draṣṭuṃ
sugrīvaṃ
maitʰilīṃ
vinā
na
hi
śakṣyāmy
ahaṃ
draṣṭuṃ
sugrīvaṃ
maitʰilīṃ
vinā
/38/
Verse: 39
Halfverse: a
mayy
agaccʰati
cehastʰe
dʰarmātmānau
mahāratʰau
mayy
agaccʰati
ca
_ihastʰe
dʰarma
_ātmānau
mahā-ratʰau
/
Halfverse: c
āśayā
tau
dʰariṣyete
vanarāś
ca
manasvinaḥ
āśayā
tau
dʰariṣyete
vanarāś
ca
manasvinaḥ
/39/
Verse: 40
Halfverse: a
hastādāno
mukʰādāno
niyato
vr̥kṣamūlikaḥ
hasta
_ādāno
mukʰa
_ādāno
niyato
vr̥kṣa-mūlikaḥ
/
Halfverse: c
vānaprastʰo
bʰaviṣyāmi
adr̥ṣṭvā
janakātmajām
vānaprastʰo
bʰaviṣyāmi
adr̥ṣṭvā
janaka
_ātmajām
/40/
Verse: 41
Halfverse: a
sāgarānūpaje
deśe
bahumūlapʰalodake
sāgara
_anūpaje
deśe
bahu-mūla-pʰala
_udake
/
Halfverse: c
citāṃ
kr̥tvā
pravekṣyāmi
samiddʰam
araṇīsutam
citāṃ
kr̥tvā
pravekṣyāmi
samiddʰam
araṇī-sutam
/41/
Verse: 42
Halfverse: a
upaviṣṭasya
vā
samyag
liṅginaṃ
sādʰayiṣyataḥ
upaviṣṭasya
vā
samyag
liṅginaṃ
sādʰayiṣyataḥ
/
Halfverse: c
śarīraṃ
bʰakṣayiṣyanti
vāyasāḥ
śvāpadāni
ca
śarīraṃ
bʰakṣayiṣyanti
vāyasāḥ
śvāpadāni
ca
/42/
Verse: 43
Halfverse: a
idam
apy
r̥ṣibʰir
dr̥ṣṭaṃ
niryāṇam
iti
me
matiḥ
idam
apy
r̥ṣibʰir
dr̥ṣṭaṃ
niryāṇam
iti
me
matiḥ
/
Halfverse: c
samyag
āpaḥ
pravekṣyāmi
na
cet
paśyāmi
jānakīm
samyag
āpaḥ
pravekṣyāmi
na
cet
paśyāmi
jānakīm
/43/
Verse: 44
Halfverse: a
sujātamūlā
subʰagā
kīrtimālāyaśasvinī
sujāta-mūlā
subʰagā
kīrti-mālā-yaśasvinī
/
Halfverse: c
prabʰagnā
cirarātrīyaṃ
mama
sītām
apaśyataḥ
prabʰagnā
cira-rātrī
_iyaṃ
mama
sītām
apaśyataḥ
/44/
Verse: 45
Halfverse: a
tāpaso
vā
bʰaviṣyāmi
niyato
vr̥kṣamūlikaḥ
tāpaso
vā
bʰaviṣyāmi
niyato
vr̥kṣa-mūlikaḥ
/
Halfverse: c
netaḥ
pratigamiṣyāmi
tām
adr̥ṣṭvāsitekṣaṇām
na
_itaḥ
pratigamiṣyāmi
tām
adr̥ṣṭvā
_asita
_īkṣaṇām
/45/
Verse: 46
Halfverse: a
yadītaḥ
pratigaccʰāmi
sītām
anadʰigamya
tām
yadi
_itaḥ
pratigaccʰāmi
sītām
anadʰigamya
tām
/
Halfverse: c
aṅgadaḥ
sahitaiḥ
sarvair
vānarair
na
bʰaviṣyati
aṅgadaḥ
sahitaiḥ
sarvair
vānarair
na
bʰaviṣyati
/46/
Verse: 47
Halfverse: a
vināśe
bahavo
doṣā
jīvan
prāpnoti
bʰadrakam
vināśe
bahavo
doṣā
jīvan
prāpnoti
bʰadrakam
/
Halfverse: c
tasmāt
prāṇān
dʰariṣyāmi
dʰruvo
jīvati
saṃgamaḥ
tasmāt
prāṇān
dʰariṣyāmi
dʰruvo
jīvati
saṃgamaḥ
/47/
Verse: 48
Halfverse: a
evaṃ
bahuvidʰaṃ
duḥkʰaṃ
manasā
dʰārayan
muhuḥ
evaṃ
bahu-vidʰaṃ
duḥkʰaṃ
manasā
dʰārayan
muhuḥ
/
Halfverse: c
nādʰyagaccʰat
tadā
pāraṃ
śokasya
kapikuñjaraḥ
na
_adʰyagaccʰat
tadā
pāraṃ
śokasya
kapi-kuñjaraḥ
/48/
Verse: 49
Halfverse: a
rāvaṇaṃ
vā
vadʰiṣyāmi
daśagrīvaṃ
mahābalam
rāvaṇaṃ
vā
vadʰiṣyāmi
daśagrīvaṃ
mahā-balam
/
Halfverse: c
kāmam
astu
hr̥tā
sītā
pratyācīrṇaṃ
bʰaviṣyati
kāmam
astu
hr̥tā
sītā
pratyācīrṇaṃ
bʰaviṣyati
/49/
Verse: 50
Halfverse: a
atʰavainaṃ
samutkṣipya
upary
upari
sāgaram
atʰavā
_enaṃ
samutkṣipya
upary
upari
sāgaram
/
Halfverse: c
rāmāyopahariṣyāmi
paśuṃ
paśupater
iva
rāmāya
_upahariṣyāmi
paśuṃ
paśu-pater
iva
/50/
Verse: 51
Halfverse: a
iti
cintā
samāpannaḥ
sītām
anadʰigamya
tām
iti
cintā
samāpannaḥ
sītām
anadʰigamya
tām
/
Halfverse: c
dʰyānaśokā
parītātmā
cintayām
āsa
vānaraḥ
dʰyāna-śokā
parīta
_ātmā
cintayām
āsa
vānaraḥ
/51/
Verse: 52
Halfverse: a
yāvat
sītāṃ
na
paśyāmi
rāmapatnīṃ
yaśasvinīm
yāvat
sītāṃ
na
paśyāmi
rāma-patnīṃ
yaśasvinīm
/
Halfverse: c
tāvad
etāṃ
purīṃ
laṅkāṃ
vicinomi
punaḥ
punaḥ
tāvad
etāṃ
purīṃ
laṅkāṃ
vicinomi
punaḥ
punaḥ
/52/
Verse: 53
Halfverse: a
saṃpāti
vacanāc
cāpi
rāmaṃ
yady
ānayāmy
aham
saṃpāti
vacanāc
ca
_api
rāmaṃ
yady
ānayāmy
aham
/
Halfverse: c
apaśyan
rāgʰavo
bʰāryāṃ
nirdahet
sarvavānarān
apaśyan
rāgʰavo
bʰāryāṃ
nirdahet
sarva-vānarān
/53/
Verse: 54
Halfverse: a
ihaiva
niyatāhāro
vatsyāmi
niyatendriyaḥ
iha
_eva
niyata
_āhāro
vatsyāmi
niyata
_indriyaḥ
/
Halfverse: c
na
matkr̥te
vinaśyeyuḥ
sarve
te
naravānarāḥ
na
mat-kr̥te
vinaśyeyuḥ
sarve
te
nara-vānarāḥ
/54/
Verse: 55
Halfverse: a
aśokavanikā
cāpi
mahatīyaṃ
mahādrumā
aśoka-vanikā
ca
_api
mahatī
_iyaṃ
mahā-drumā
/
Halfverse: c
imām
abʰigamiṣyāmi
na
hīyaṃ
vicitā
mayā
imām
abʰigamiṣyāmi
na
hi
_iyaṃ
vicitā
mayā
/55/
Verse: 56
Halfverse: a
vasūn
rudrāṃs
tatʰādityān
aśvinau
maruto
'pi
ca
vasūn
rudrāṃs
tatʰā
_ādityān
aśvinau
maruto
_api
ca
/
Halfverse: c
namaskr̥tvā
gamiṣyāmi
rakṣasāṃ
śokavardʰanaḥ
namas-kr̥tvā
gamiṣyāmi
rakṣasāṃ
śoka-vardʰanaḥ
/56/
Verse: 57
Halfverse: a
jitvā
tu
rākṣasān
devīm
ikṣvākukulanandinīm
jitvā
tu
rākṣasān
devīm
ikṣvāku-kula-nandinīm
/
Halfverse: c
saṃpradāsyāmi
rāmāyā
yatʰāsiddʰiṃ
tapasvine
saṃpradāsyāmi
rāmāyā
yatʰā-siddʰiṃ
tapasvine
/57/
Verse: 58
Halfverse: a
sa
muhūrtam
iva
dʰyātvā
cintāvigratʰitendriyaḥ
sa
muhūrtam
iva
dʰyātvā
cintā-vigratʰita
_indriyaḥ
/
Halfverse: c
udatiṣṭʰan
mahābāhur
hanūmān
mārutātmajaḥ
udatiṣṭʰan
mahā-bāhur
hanūmān
māruta
_ātmajaḥ
/58/
Verse: 59
Halfverse: a
namo
'stu
rāmāya
salakṣmaṇāya
namo
'stu
rāmāya
salakṣmaṇāya
namo
_astu
rāmāya
salakṣmaṇāya
namo
_astu
rāmāya
salakṣmaṇāya
/
{Gem}
Halfverse: b
devyai
ca
tasyai
janakātmajāyai
devyai
ca
tasyai
janakātmajāyai
devyai
ca
tasyai
janaka
_ātmajāyai
devyai
ca
tasyai
janaka
_ātmajāyai
/
{Gem}
Halfverse: c
namo
'stu
rudrendrayamānilebʰyo
namo
'stu
rudrendrayamānilebʰyo
namo
_astu
rudra
_indra-yama
_anilebʰyo
namo
_astu
rudra
_indra-yama
_anilebʰyo
/
{Gem}
Halfverse: d
namo
'stu
candrārkamarudgaṇebʰyaḥ
namo
'stu
candrārkamarudgaṇebʰyaḥ
namo
_astu
candra
_arka-marud-gaṇebʰyaḥ
namo
_astu
candra
_arka-marud-gaṇebʰyaḥ
/59/
{Gem}
Verse: 60
Halfverse: a
sa
tebʰyas
tu
namaskr̥tvā
sugrīvāya
ca
mārutiḥ
sa
tebʰyas
tu
namas-kr̥tvā
sugrīvāya
ca
mārutiḥ
/
Halfverse: c
diśaḥ
sarvāḥ
samālokya
aśokavanikāṃ
prati
diśaḥ
sarvāḥ
samālokya
aśoka-vanikāṃ
prati
/60/
Verse: 61
Halfverse: a
sa
gatvā
manasā
pūrvam
aśokavanikāṃ
śubʰām
sa
gatvā
manasā
pūrvam
aśoka-vanikāṃ
śubʰām
/
Halfverse: c
uttaraṃ
cintayām
āsa
vānaro
mārutātmajaḥ
uttaraṃ
cintayām
āsa
vānaro
māruta
_ātmajaḥ
/61/
Verse: 62
Halfverse: a
dʰruvaṃ
tu
rakṣobahulā
bʰaviṣyati
vanākulā
dʰruvaṃ
tu
rakṣo-bahulā
bʰaviṣyati
vana
_ākulā
/
Halfverse: c
aśokavanikā
cintyā
sarvasaṃskārasaṃskr̥tā
aśoka-vanikā
cintyā
sarva-saṃskāra-saṃskr̥tā
/62/
Verse: 63
Halfverse: a
rakṣiṇaś
cātra
vihitā
nūnaṃ
rakṣanti
pādapān
rakṣiṇaś
ca
_atra
vihitā
nūnaṃ
rakṣanti
pādapān
/
Halfverse: c
bʰagavān
api
sarvātmā
nātikṣobʰaṃ
pravāyati
bʰagavān
api
sarva
_ātmā
na
_atikṣobʰaṃ
pravāyati
/63/
Verse: 64
Halfverse: a
saṃkṣipto
'yaṃ
mayātmā
ca
rāmārtʰe
rāvaṇasya
ca
saṃkṣipto
_ayaṃ
mayā
_ātmā
ca
rāma
_artʰe
rāvaṇasya
ca
/
Halfverse: c
siddʰiṃ
me
saṃvidʰāsyanti
devāḥ
sarṣigaṇās
tv
iha
siddʰiṃ
me
saṃvidʰāsyanti
devāḥ
sarṣi-gaṇās
tv
iha
/64/
Verse: 65
Halfverse: a
brahmā
svayambʰūr
bʰagavān
devāś
caiva
diśantu
me
brahmā
svayambʰūr
bʰagavān
devāś
caiva
diśantu
me
/
Halfverse: c
siddʰim
agniś
ca
vāyuś
ca
puruhūtaś
ca
vajradʰr̥t
siddʰim
agniś
ca
vāyuś
ca
puru-hūtaś
ca
vajradʰr̥t
/65/
Verse: 66
Halfverse: a
varuṇaḥ
pāśahastaś
ca
somādityai
tatʰaiva
ca
varuṇaḥ
pāśa-hastaś
ca
soma
_ādityai
tatʰaiva
ca
/
Halfverse: c
aśvinau
ca
mahātmānau
marutaḥ
sarva
eva
ca
aśvinau
ca
mahātmānau
marutaḥ
sarva
eva
ca
/66/
Verse: 67
Halfverse: a
siddʰiṃ
sarvāṇi
bʰūtāni
bʰūtānāṃ
caiva
yaḥ
prabʰuḥ
siddʰiṃ
sarvāṇi
bʰūtāni
bʰūtānāṃ
caiva
yaḥ
prabʰuḥ
/
Halfverse: c
dāsyanti
mama
ye
cānye
adr̥ṣṭāḥ
patʰi
gocarāḥ
dāsyanti
mama
ye
ca
_anye
adr̥ṣṭāḥ
patʰi
gocarāḥ
/67/
Verse: 68
Halfverse: a
tad
unnasaṃ
pāṇḍuradantam
avraṇaṃ
tad
unnasaṃ
pāṇḍuradantam
avraṇaṃ
tad
unnasaṃ
pāṇḍura-dantam
avraṇaṃ
tad
unnasaṃ
pāṇḍura-dantam
avraṇaṃ
/
{Gem}
Halfverse: b
śucismitaṃ
padmapalāśalocanam
śucismitaṃ
padmapalāśalocanam
śuci-smitaṃ
padma-palāśa-locanam
śuci-smitaṃ
padma-palāśa-locanam
/
{Gem}
Halfverse: c
drakṣye
tad
āryāvadanaṃ
kadā
nv
ahaṃ
drakṣye
tad
āryāvadanaṃ
kadā
nv
ahaṃ
drakṣye
tad
āryā-vadanaṃ
kadā
nv
ahaṃ
drakṣye
tad
āryā-vadanaṃ
kadā
nv
ahaṃ
/
{Gem}
Halfverse: d
prasannatārādʰipatulyadarśanam
prasannatārādʰipatulyadarśanam
prasanna-tārā
_adʰipa-tulya-darśanam
prasanna-tārā
_adʰipa-tulya-darśanam
/68/
{Gem}
Verse: 69
Halfverse: a
kṣudreṇa
pāpena
nr̥śaṃsakarmaṇā
kṣudreṇa
pāpena
nr̥śaṃsakarmaṇā
kṣudreṇa
pāpena
nr̥śaṃsa-karmaṇā
kṣudreṇa
pāpena
nr̥śaṃsa-karmaṇā
/
{Gem}
Halfverse: b
sudāruṇālāṃkr̥taveṣadʰāriṇā
sudāruṇālāṃkr̥taveṣadʰāriṇā
sudāruṇa
_alāṃkr̥ta-veṣa-dʰāriṇā
sudāruṇa
_alāṃkr̥ta-veṣa-dʰāriṇā
/
{Gem}
Halfverse: c
balābʰibʰūtā
abalā
tapasvinī
balābʰibʰūtā
abalā
tapasvinī
bala
_abʰibʰūtā
abalā
tapasvinī
bala
_abʰibʰūtā
abalā
tapasvinī
/
{Gem}
Halfverse: d
katʰaṃ
nu
me
dr̥ṣṭapatʰe
'dya
sā
bʰavet
katʰaṃ
nu
me
dr̥ṣṭapatʰe
'dya
sā
bʰavet
katʰaṃ
nu
me
dr̥ṣṭa-patʰe
_adya
sā
bʰavet
katʰaṃ
nu
me
dr̥ṣṭa-patʰe
_adya
sā
bʰavet
/69/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.