TITUS
Ramayana
Part No. 336
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1 
Halfverse: a    vimānāt tu susaṃkramya   prākāraṃ hariyūtʰapaḥ
   
vimānāt tu susaṃkramya   prākāraṃ hari-yūtʰapaḥ /
Halfverse: c    
hanūmān vegavān āsīd   yatʰā vidyudgʰanāntare
   
hanūmān vegavān āsīd   yatʰā vidyud-gʰana_antare /1/

Verse: 2 
Halfverse: a    
saṃparikramya hanumān   rāvaṇasya niveśanān
   
saṃparikramya hanumān   rāvaṇasya niveśanān /
Halfverse: c    
adr̥ṣṭvā jānakīṃ sītām   abravīd vacanaṃ kapiḥ
   
adr̥ṣṭvā jānakīṃ sītām   abravīd vacanaṃ kapiḥ /2/

Verse: 3 
Halfverse: a    
bʰūyiṣṭʰaṃ loḍitā laṅkā   rāmasya caratā priyam
   
bʰūyiṣṭʰaṃ loḍitā laṅkā   rāmasya caratā priyam /
Halfverse: c    
na hi paśyāmi vaidehīṃ   sītāṃ sarvāṅgaśobʰanām
   
na hi paśyāmi vaidehīṃ   sītāṃ sarva_aṅga-śobʰanām /3/

Verse: 4 
Halfverse: a    
palvalāni taṭākāni   sarāṃsi saritas tatʰā
   
palvalāni taṭākāni   sarāṃsi saritas tatʰā /
Halfverse: c    
nadyo 'nūpavanāntāś ca   durgāś ca dʰaraṇīdʰarāḥ
   
nadyo_anūpavana_antāś ca   durgāś ca dʰaraṇī-dʰarāḥ /
Halfverse: e    
loḍitā vasudʰā sarvā   na ca paśyāmi jānakīm
   
loḍitā vasudʰā sarvā   na ca paśyāmi jānakīm /4/

Verse: 5 
Halfverse: a    
iha saṃpātinā sītā   rāvaṇasya niveśane
   
iha saṃpātinā sītā   rāvaṇasya niveśane /
Halfverse: c    
ākʰyātā gr̥dʰrarājena   na ca paśyāmi tām aham
   
ākʰyātā gr̥dʰra-rājena   na ca paśyāmi tām aham /5/

Verse: 6 
Halfverse: a    
kiṃ nu sītātʰa vaidehī   maitʰilī janakātmajā
   
kiṃ nu sītā_atʰa vaidehī   maitʰilī janaka_ātmajā /
Halfverse: c    
upatiṣṭʰeta vivaśā   rāvaṇaṃ duṣṭacāriṇam
   
upatiṣṭʰeta vivaśā   rāvaṇaṃ duṣṭa-cāriṇam /6/

Verse: 7 
Halfverse: a    
kṣipram utpatato manye   sītām ādāya rakṣasaḥ
   
kṣipram utpatato manye   sītām ādāya rakṣasaḥ /
Halfverse: c    
bibʰyato rāmabāṇānām   antarā patitā bʰavet
   
bibʰyato rāma-bāṇānām   antarā patitā bʰavet /7/

Verse: 8 
Halfverse: a    
atʰa hriyamāṇāyāḥ   patʰi siddʰaniṣevite
   
atʰavā hriyamāṇāyāḥ   patʰi siddʰa-niṣevite /
Halfverse: c    
manye patitam āryāyā   hr̥dayaṃ prekṣya sāgaram
   
manye patitam āryāyā   hr̥dayaṃ prekṣya sāgaram /8/

Verse: 9 
Halfverse: a    
rāvaṇasyoruvegena   bʰujābʰyāṃ pīḍitena ca
   
rāvaṇasya_ūru-vegena   bʰujābʰyāṃ pīḍitena ca /
Halfverse: c    
tayā manye viśālākṣyā   tyaktaṃ jīvitam āryayā
   
tayā manye viśāla_akṣyā   tyaktaṃ jīvitam āryayā /9/

Verse: 10 
Halfverse: a    
upary upari nūnaṃ   sāgaraṃ kramatas tadā
   
upary upari nūnaṃ   sāgaraṃ kramatas tadā /
Halfverse: c    
viveṣṭamānā patitā   samudre janakātmajā
   
viveṣṭamānā patitā   samudre janaka_ātmajā /10/

Verse: 11 
Halfverse: a    
āho kṣudreṇa cānena   rakṣantī śīlam ātmanaḥ
   
āho kṣudreṇa ca_anena   rakṣantī śīlam ātmanaḥ /
Halfverse: c    
abandʰur bʰakṣitā sītā   rāvaṇena tapasvinī
   
abandʰur bʰakṣitā sītā   rāvaṇena tapasvinī /11/

Verse: 12 
Halfverse: a    
atʰa rākṣasendrasya   patnībʰir asitekṣaṇā
   
atʰavā rākṣasa_indrasya   patnībʰir asita_īkṣaṇā /
Halfverse: c    
aduṣṭā duṣṭabʰāvābʰir   bʰakṣitā bʰaviṣyati
   
aduṣṭā duṣṭa-bʰāvābʰir   bʰakṣitā bʰaviṣyati /12/

Verse: 13 
Halfverse: a    
saṃpūrṇacandrapratimaṃ   padmapatranibʰekṣaṇam
   
saṃpūrṇa-candra-pratimaṃ   padma-patra-nibʰa_īkṣaṇam /
Halfverse: c    
rāmasya dʰyāyatī vaktraṃ   pañcatvaṃ kr̥paṇā gatā
   
rāmasya dʰyāyatī vaktraṃ   pañcatvaṃ kr̥paṇā gatā /13/

Verse: 14 
Halfverse: a    
rāma lakṣmaṇety eva   hāyodʰyeti ca maitʰilī
   
rāma lakṣmaṇa_ity eva   _ayodʰyeti ca maitʰilī /14/ {ayodʰye_iti}
Halfverse: c    
vilapya bahu vaidehī   nyastadehā bʰaviṣyati
   
vilapya bahu vaidehī   nyasta-dehā bʰaviṣyati /14/

Verse: 15 
Halfverse: a    
atʰa nihitā manye   rāvaṇasya niveśane
   
atʰavā nihitā manye   rāvaṇasya niveśane /
Halfverse: c    
nūnaṃ lālapyate mandaṃ   pañjarastʰeva śārikā
   
nūnaṃ lālapyate mandaṃ   pañjarastʰā_iva śārikā /15/

Verse: 16 
Halfverse: a    
janakasya kule jātā   rāmapatnī sumadʰyamā
   
janakasya kule jātā   rāma-patnī sumadʰyamā /
Halfverse: c    
katʰam utpalapatrākṣī   rāvaṇasya vaśaṃ vrajet
   
katʰam utpala-patra_akṣī   rāvaṇasya vaśaṃ vrajet /16/

Verse: 17 
Halfverse: a    
vinaṣṭā pranaṣṭā    mr̥tā janakātmajā
   
vinaṣṭā pranaṣṭā    mr̥tā janaka_ātmajā /
Halfverse: c    
rāmasya priyabʰāryasya   na nivedayituṃ kṣamam
   
rāmasya priya-bʰāryasya   na nivedayituṃ kṣamam /17/

Verse: 18 
Halfverse: a    
nivedyamāne doṣaḥ syād   doṣaḥ syād anivedane
   
nivedyamāne doṣaḥ syād   doṣaḥ syād anivedane /
Halfverse: c    
katʰaṃ nu kʰalu kartavyaṃ   viṣamaṃ pratibʰāti me
   
katʰaṃ nu kʰalu kartavyaṃ   viṣamaṃ pratibʰāti me /18/

Verse: 19 
Halfverse: a    
asminn evaṃgate karye   prāptakālaṃ kṣamaṃ ca kim
   
asminn evaṃ-gate karye   prāpta-kālaṃ kṣamaṃ ca kim /
Halfverse: c    
bʰaved iti matiṃ bʰūyo   hanumān pravicārayan
   
bʰaved iti matiṃ bʰūyo   hanumān pravicārayan /19/

Verse: 20 
Halfverse: a    
yadi sītām adr̥ṣṭvāhaṃ   vānarendrapurīm itaḥ
   
yadi sītām adr̥ṣṭvā_ahaṃ   vānara_indra-purīm itaḥ /
Halfverse: c    
gamiṣyāmi tataḥ ko me   puruṣārtʰo bʰaviṣyati
   
gamiṣyāmi tataḥ ko me   puruṣa_artʰo bʰaviṣyati /20/

Verse: 21 
Halfverse: a    
mamedaṃ laṅgʰanaṃ vyartʰaṃ   sāgarasya bʰaviṣyati
   
mama_idaṃ laṅgʰanaṃ vyartʰaṃ   sāgarasya bʰaviṣyati /21/
Halfverse: c    
praveśaś civa laṅkāyā   rākṣasānāṃ ca darśanam
   
praveśaś civa laṅkāyā   rākṣasānāṃ ca darśanam /21/

Verse: 22 
Halfverse: a    
kiṃ vakṣyati sugrīvo   harayo va samāgatāḥ
   
kiṃ vakṣyati sugrīvo   harayo va samāgatāḥ /
Halfverse: c    
kiṣkindʰāṃ samanuprāptau   tau daśaratʰātmajau
   
kiṣkindʰāṃ samanuprāptau   tau daśaratʰa_ātmajau /22/

Verse: 23 
Halfverse: a    
gatvā tu yadi kākutstʰaṃ   vakṣyāmi param apriyam
   
gatvā tu yadi kākutstʰaṃ   vakṣyāmi param apriyam /
Halfverse: c    
na dr̥ṣṭeti mayā sītā   tatas tyakṣyanti jīvitam
   
na dr̥ṣṭā_iti mayā sītā   tatas tyakṣyanti jīvitam /23/

Verse: 24 
Halfverse: a    
paruṣaṃ dāruṇaṃ krūraṃ   tīkṣṇam indriyatāpanam
   
paruṣaṃ dāruṇaṃ krūraṃ   tīkṣṇam indriya-tāpanam /
Halfverse: c    
sītānimittaṃ durvākyaṃ   śrutvā sa na bʰaviṣyati
   
sītā-nimittaṃ durvākyaṃ   śrutvā sa na bʰaviṣyati /24/

Verse: 25 
Halfverse: a    
taṃ tu kr̥ccʰragataṃ dr̥ṣṭvā   pañcatvagatamānasaṃ
   
taṃ tu kr̥ccʰra-gataṃ dr̥ṣṭvā   pañcatva-gata-mānasaṃ /
Halfverse: c    
bʰr̥śānurakto medʰāvī   na bʰaviṣyati lakṣmaṇaḥ
   
bʰr̥śa_anurakto medʰāvī   na bʰaviṣyati lakṣmaṇaḥ /25/

Verse: 26 
Halfverse: a    
vinaṣṭau bʰrātarau śrutvā   bʰarato 'pi mariṣyati
   
vinaṣṭau bʰrātarau śrutvā   bʰarato_api mariṣyati /
Halfverse: c    
bʰarataṃ ca mr̥taṃ dr̥ṣṭvā   śatrugʰno na bʰaviṣyati
   
bʰarataṃ ca mr̥taṃ dr̥ṣṭvā   śatrugʰno na bʰaviṣyati /26/

Verse: 27 
Halfverse: a    
putrān mr̥tān samīkṣyātʰa   na bʰaviṣyanti mātaraḥ
   
putrān mr̥tān samīkṣya_atʰa   na bʰaviṣyanti mātaraḥ /
Halfverse: c    
kausalyā ca sumitrā ca   kaikeyī ca na saṃśayaḥ
   
kausalyā ca sumitrā ca   kaikeyī ca na saṃśayaḥ /27/

Verse: 28 
Halfverse: a    
kr̥tajñaḥ satyasaṃdʰaś ca   sugrīvaḥ plavagādʰipaḥ
   
kr̥tajñaḥ satya-saṃdʰaś ca   sugrīvaḥ plavaga_adʰipaḥ /
Halfverse: c    
rāmaṃ tatʰā gataṃ dr̥ṣṭvā   tatas tyakṣyanti jīvitam
   
rāmaṃ tatʰā gataṃ dr̥ṣṭvā   tatas tyakṣyanti jīvitam /28/

Verse: 29 
Halfverse: a    
durmanā vyatʰitā dīnā   nirānandā tapasvinī
   
durmanā vyatʰitā dīnā   nirānandā tapasvinī /
Halfverse: c    
pīḍitā bʰartr̥śokena   rumā tyakṣyati jīvitam
   
pīḍitā bʰartr̥-śokena   rumā tyakṣyati jīvitam /29/

Verse: 30 
Halfverse: a    
vālijena tu duḥkʰena   pīḍitā śokakarśitā
   
vālijena tu duḥkʰena   pīḍitā śoka-karśitā /
Halfverse: c    
pañcatvagamane rājñas   tārāpi na bʰaviṣyati
   
pañcatva-gamane rājñas   tārā_api na bʰaviṣyati /30/

Verse: 31 
Halfverse: a    
mātāpitror vināśena   sugrīva vyasanena ca
   
mātā-pitror vināśena   sugrīva vyasanena ca /
Halfverse: c    
kumāro 'py aṅgadaḥ kasmād   dʰārayiṣyati jīvitam
   
kumāro_apy aṅgadaḥ kasmād   dʰārayiṣyati jīvitam /31/

Verse: 32 
Halfverse: a    
bʰartr̥jena tu śokena   abʰibʰūtā vanaukasaḥ
   
bʰartr̥jena tu śokena   abʰibʰūtā vana_okasaḥ /
Halfverse: c    
śirāṃsy abʰihaniṣyanti   talair muṣṭibʰir eva ca
   
śirāṃsy abʰihaniṣyanti   talair muṣṭibʰir eva ca /32/

Verse: 33 
Halfverse: a    
sāntvenānupradānena   mānena ca yaśasvinā
   
sāntvena_anupradānena   mānena ca yaśasvinā /
Halfverse: c    
lālitāḥ kapirājena   prāṇāṃs tyakṣyanti vānarāḥ
   
lālitāḥ kapi-rājena   prāṇāṃs tyakṣyanti vānarāḥ /33/

Verse: 34 
Halfverse: a    
na vaneṣu na śaileṣu   na nirodʰeṣu punaḥ
   
na vaneṣu na śaileṣu   na nirodʰeṣu punaḥ /
Halfverse: c    
krīḍām anubʰaviṣyanti   sametya kapikuñjarāḥ
   
krīḍām anubʰaviṣyanti   sametya kapi-kuñjarāḥ /34/

Verse: 35 
Halfverse: a    
saputradārāḥ sāmātyā   bʰartr̥vyasanapīḍitāḥ
   
saputra-dārāḥ sāmātyā   bʰartr̥-vyasana-pīḍitāḥ /
Halfverse: c    
śailāgrebʰyaḥ patiṣyanti   sametya viṣameṣu ca
   
śaila_agrebʰyaḥ patiṣyanti   sametya viṣameṣu ca /35/

Verse: 36 
Halfverse: a    
viṣam udbandʰanaṃ vāpi   praveśaṃ jvalanasya
   
viṣam udbandʰanaṃ _api   praveśaṃ jvalanasya /
Halfverse: c    
upavāsam atʰo śastraṃ   pracariṣyanti vānarāḥ
   
upavāsam atʰo śastraṃ   pracariṣyanti vānarāḥ /36/

Verse: 37 
Halfverse: a    
gʰoram ārodanaṃ manye   gate mayi bʰaviṣyati
   
gʰoram ārodanaṃ manye   gate mayi bʰaviṣyati /
Halfverse: c    
ikṣvākukulanāśaś ca   nāśaś caiva vanaukasām
   
ikṣvāku-kula-nāśaś ca   nāśaś caiva vana_okasām /37/

Verse: 38 
Halfverse: a    
so 'haṃ naiva gamiṣyāmi   kiṣkindʰāṃ nagarīm itaḥ
   
so_ahaṃ na_eva gamiṣyāmi   kiṣkindʰāṃ nagarīm itaḥ /
Halfverse: c    
na hi śakṣyāmy ahaṃ draṣṭuṃ   sugrīvaṃ maitʰilīṃ vinā
   
na hi śakṣyāmy ahaṃ draṣṭuṃ   sugrīvaṃ maitʰilīṃ vinā /38/

Verse: 39 
Halfverse: a    
mayy agaccʰati cehastʰe   dʰarmātmānau mahāratʰau
   
mayy agaccʰati ca_ihastʰe   dʰarma_ātmānau mahā-ratʰau /
Halfverse: c    
āśayā tau dʰariṣyete   vanarāś ca manasvinaḥ
   
āśayā tau dʰariṣyete   vanarāś ca manasvinaḥ /39/

Verse: 40 
Halfverse: a    
hastādāno mukʰādāno   niyato vr̥kṣamūlikaḥ
   
hasta_ādāno mukʰa_ādāno   niyato vr̥kṣa-mūlikaḥ /
Halfverse: c    
vānaprastʰo bʰaviṣyāmi   adr̥ṣṭvā janakātmajām
   
vānaprastʰo bʰaviṣyāmi   adr̥ṣṭvā janaka_ātmajām /40/

Verse: 41 
Halfverse: a    
sāgarānūpaje deśe   bahumūlapʰalodake
   
sāgara_anūpaje deśe   bahu-mūla-pʰala_udake /
Halfverse: c    
citāṃ kr̥tvā pravekṣyāmi   samiddʰam araṇīsutam
   
citāṃ kr̥tvā pravekṣyāmi   samiddʰam araṇī-sutam /41/

Verse: 42 
Halfverse: a    
upaviṣṭasya samyag   liṅginaṃ sādʰayiṣyataḥ
   
upaviṣṭasya samyag   liṅginaṃ sādʰayiṣyataḥ /
Halfverse: c    
śarīraṃ bʰakṣayiṣyanti   vāyasāḥ śvāpadāni ca
   
śarīraṃ bʰakṣayiṣyanti   vāyasāḥ śvāpadāni ca /42/

Verse: 43 
Halfverse: a    
idam apy r̥ṣibʰir dr̥ṣṭaṃ   niryāṇam iti me matiḥ
   
idam apy r̥ṣibʰir dr̥ṣṭaṃ   niryāṇam iti me matiḥ /
Halfverse: c    
samyag āpaḥ pravekṣyāmi   na cet paśyāmi jānakīm
   
samyag āpaḥ pravekṣyāmi   na cet paśyāmi jānakīm /43/

Verse: 44 
Halfverse: a    
sujātamūlā subʰagā   kīrtimālāyaśasvinī
   
sujāta-mūlā subʰagā   kīrti-mālā-yaśasvinī /
Halfverse: c    
prabʰagnā cirarātrīyaṃ   mama sītām apaśyataḥ
   
prabʰagnā cira-rātrī_iyaṃ   mama sītām apaśyataḥ /44/

Verse: 45 
Halfverse: a    
tāpaso bʰaviṣyāmi   niyato vr̥kṣamūlikaḥ
   
tāpaso bʰaviṣyāmi   niyato vr̥kṣa-mūlikaḥ /
Halfverse: c    
netaḥ pratigamiṣyāmi   tām adr̥ṣṭvāsitekṣaṇām
   
na_itaḥ pratigamiṣyāmi   tām adr̥ṣṭvā_asita_īkṣaṇām /45/

Verse: 46 
Halfverse: a    
yadītaḥ pratigaccʰāmi   sītām anadʰigamya tām
   
yadi_itaḥ pratigaccʰāmi   sītām anadʰigamya tām /
Halfverse: c    
aṅgadaḥ sahitaiḥ sarvair   vānarair na bʰaviṣyati
   
aṅgadaḥ sahitaiḥ sarvair   vānarair na bʰaviṣyati /46/

Verse: 47 
Halfverse: a    
vināśe bahavo doṣā   jīvan prāpnoti bʰadrakam
   
vināśe bahavo doṣā   jīvan prāpnoti bʰadrakam /
Halfverse: c    
tasmāt prāṇān dʰariṣyāmi   dʰruvo jīvati saṃgamaḥ
   
tasmāt prāṇān dʰariṣyāmi   dʰruvo jīvati saṃgamaḥ /47/

Verse: 48 
Halfverse: a    
evaṃ bahuvidʰaṃ duḥkʰaṃ   manasā dʰārayan muhuḥ
   
evaṃ bahu-vidʰaṃ duḥkʰaṃ   manasā dʰārayan muhuḥ /
Halfverse: c    
nādʰyagaccʰat tadā pāraṃ   śokasya kapikuñjaraḥ
   
na_adʰyagaccʰat tadā pāraṃ   śokasya kapi-kuñjaraḥ /48/

Verse: 49 
Halfverse: a    
rāvaṇaṃ vadʰiṣyāmi   daśagrīvaṃ mahābalam
   
rāvaṇaṃ vadʰiṣyāmi   daśagrīvaṃ mahā-balam /
Halfverse: c    
kāmam astu hr̥tā sītā   pratyācīrṇaṃ bʰaviṣyati
   
kāmam astu hr̥tā sītā   pratyācīrṇaṃ bʰaviṣyati /49/

Verse: 50 
Halfverse: a    
atʰavainaṃ samutkṣipya   upary upari sāgaram
   
atʰavā_enaṃ samutkṣipya   upary upari sāgaram /
Halfverse: c    
rāmāyopahariṣyāmi   paśuṃ paśupater iva
   
rāmāya_upahariṣyāmi   paśuṃ paśu-pater iva /50/

Verse: 51 
Halfverse: a    
iti cintā samāpannaḥ   sītām anadʰigamya tām
   
iti cintā samāpannaḥ   sītām anadʰigamya tām /
Halfverse: c    
dʰyānaśokā parītātmā   cintayām āsa vānaraḥ
   
dʰyāna-śokā parīta_ātmā   cintayām āsa vānaraḥ /51/

Verse: 52 
Halfverse: a    
yāvat sītāṃ na paśyāmi   rāmapatnīṃ yaśasvinīm
   
yāvat sītāṃ na paśyāmi   rāma-patnīṃ yaśasvinīm /
Halfverse: c    
tāvad etāṃ purīṃ laṅkāṃ   vicinomi punaḥ punaḥ
   
tāvad etāṃ purīṃ laṅkāṃ   vicinomi punaḥ punaḥ /52/

Verse: 53 
Halfverse: a    
saṃpāti vacanāc cāpi   rāmaṃ yady ānayāmy aham
   
saṃpāti vacanāc ca_api   rāmaṃ yady ānayāmy aham /
Halfverse: c    
apaśyan rāgʰavo bʰāryāṃ   nirdahet sarvavānarān
   
apaśyan rāgʰavo bʰāryāṃ   nirdahet sarva-vānarān /53/

Verse: 54 
Halfverse: a    
ihaiva niyatāhāro   vatsyāmi niyatendriyaḥ
   
iha_eva niyata_āhāro   vatsyāmi niyata_indriyaḥ /
Halfverse: c    
na matkr̥te vinaśyeyuḥ   sarve te naravānarāḥ
   
na mat-kr̥te vinaśyeyuḥ   sarve te nara-vānarāḥ /54/

Verse: 55 
Halfverse: a    
aśokavanikā cāpi   mahatīyaṃ mahādrumā
   
aśoka-vanikā ca_api   mahatī_iyaṃ mahā-drumā /
Halfverse: c    
imām abʰigamiṣyāmi   na hīyaṃ vicitā mayā
   
imām abʰigamiṣyāmi   na hi_iyaṃ vicitā mayā /55/

Verse: 56 
Halfverse: a    
vasūn rudrāṃs tatʰādityān   aśvinau maruto 'pi ca
   
vasūn rudrāṃs tatʰā_ādityān   aśvinau maruto_api ca /
Halfverse: c    
namaskr̥tvā gamiṣyāmi   rakṣasāṃ śokavardʰanaḥ
   
namas-kr̥tvā gamiṣyāmi   rakṣasāṃ śoka-vardʰanaḥ /56/

Verse: 57 
Halfverse: a    
jitvā tu rākṣasān devīm   ikṣvākukulanandinīm
   
jitvā tu rākṣasān devīm   ikṣvāku-kula-nandinīm /
Halfverse: c    
saṃpradāsyāmi rāmāyā   yatʰāsiddʰiṃ tapasvine
   
saṃpradāsyāmi rāmāyā   yatʰā-siddʰiṃ tapasvine /57/

Verse: 58 
Halfverse: a    
sa muhūrtam iva dʰyātvā   cintāvigratʰitendriyaḥ
   
sa muhūrtam iva dʰyātvā   cintā-vigratʰita_indriyaḥ /
Halfverse: c    
udatiṣṭʰan mahābāhur   hanūmān mārutātmajaḥ
   
udatiṣṭʰan mahā-bāhur   hanūmān māruta_ātmajaḥ /58/

Verse: 59 


Halfverse: a    
namo 'stu rāmāya salakṣmaṇāya    namo 'stu rāmāya salakṣmaṇāya
   
namo_astu rāmāya salakṣmaṇāya    namo_astu rāmāya salakṣmaṇāya / {Gem}
Halfverse: b    
devyai ca tasyai janakātmajāyai    devyai ca tasyai janakātmajāyai
   
devyai ca tasyai janaka_ātmajāyai    devyai ca tasyai janaka_ātmajāyai / {Gem}
Halfverse: c    
namo 'stu rudrendrayamānilebʰyo    namo 'stu rudrendrayamānilebʰyo
   
namo_astu rudra_indra-yama_anilebʰyo    namo_astu rudra_indra-yama_anilebʰyo / {Gem}
Halfverse: d    
namo 'stu candrārkamarudgaṇebʰyaḥ    namo 'stu candrārkamarudgaṇebʰyaḥ
   
namo_astu candra_arka-marud-gaṇebʰyaḥ    namo_astu candra_arka-marud-gaṇebʰyaḥ /59/ {Gem}

Verse: 60 


Halfverse: a    
sa tebʰyas tu namaskr̥tvā   sugrīvāya ca mārutiḥ
   
sa tebʰyas tu namas-kr̥tvā   sugrīvāya ca mārutiḥ /
Halfverse: c    
diśaḥ sarvāḥ samālokya   aśokavanikāṃ prati
   
diśaḥ sarvāḥ samālokya   aśoka-vanikāṃ prati /60/

Verse: 61 
Halfverse: a    
sa gatvā manasā pūrvam   aśokavanikāṃ śubʰām
   
sa gatvā manasā pūrvam   aśoka-vanikāṃ śubʰām /
Halfverse: c    
uttaraṃ cintayām āsa   vānaro mārutātmajaḥ
   
uttaraṃ cintayām āsa   vānaro māruta_ātmajaḥ /61/

Verse: 62 
Halfverse: a    
dʰruvaṃ tu rakṣobahulā   bʰaviṣyati vanākulā
   
dʰruvaṃ tu rakṣo-bahulā   bʰaviṣyati vana_ākulā /
Halfverse: c    
aśokavanikā cintyā   sarvasaṃskārasaṃskr̥tā
   
aśoka-vanikā cintyā   sarva-saṃskāra-saṃskr̥tā /62/

Verse: 63 
Halfverse: a    
rakṣiṇaś cātra vihitā   nūnaṃ rakṣanti pādapān
   
rakṣiṇaś ca_atra vihitā   nūnaṃ rakṣanti pādapān /
Halfverse: c    
bʰagavān api sarvātmā   nātikṣobʰaṃ pravāyati
   
bʰagavān api sarva_ātmā   na_atikṣobʰaṃ pravāyati /63/

Verse: 64 
Halfverse: a    
saṃkṣipto 'yaṃ mayātmā ca   rāmārtʰe rāvaṇasya ca
   
saṃkṣipto_ayaṃ mayā_ātmā ca   rāma_artʰe rāvaṇasya ca /
Halfverse: c    
siddʰiṃ me saṃvidʰāsyanti   devāḥ sarṣigaṇās tv iha
   
siddʰiṃ me saṃvidʰāsyanti   devāḥ sarṣi-gaṇās tv iha /64/

Verse: 65 
Halfverse: a    
brahmā svayambʰūr bʰagavān   devāś caiva diśantu me
   
brahmā svayambʰūr bʰagavān   devāś caiva diśantu me /
Halfverse: c    
siddʰim agniś ca vāyuś ca   puruhūtaś ca vajradʰr̥t
   
siddʰim agniś ca vāyuś ca   puru-hūtaś ca vajradʰr̥t /65/

Verse: 66 
Halfverse: a    
varuṇaḥ pāśahastaś ca   somādityai tatʰaiva ca
   
varuṇaḥ pāśa-hastaś ca   soma_ādityai tatʰaiva ca /
Halfverse: c    
aśvinau ca mahātmānau   marutaḥ sarva eva ca
   
aśvinau ca mahātmānau   marutaḥ sarva eva ca /66/

Verse: 67 
Halfverse: a    
siddʰiṃ sarvāṇi bʰūtāni   bʰūtānāṃ caiva yaḥ prabʰuḥ
   
siddʰiṃ sarvāṇi bʰūtāni   bʰūtānāṃ caiva yaḥ prabʰuḥ /
Halfverse: c    
dāsyanti mama ye cānye   adr̥ṣṭāḥ patʰi gocarāḥ
   
dāsyanti mama ye ca_anye   adr̥ṣṭāḥ patʰi gocarāḥ /67/

Verse: 68 


Halfverse: a    
tad unnasaṃ pāṇḍuradantam avraṇaṃ    tad unnasaṃ pāṇḍuradantam avraṇaṃ
   
tad unnasaṃ pāṇḍura-dantam avraṇaṃ    tad unnasaṃ pāṇḍura-dantam avraṇaṃ / {Gem}
Halfverse: b    
śucismitaṃ padmapalāśalocanam    śucismitaṃ padmapalāśalocanam
   
śuci-smitaṃ padma-palāśa-locanam    śuci-smitaṃ padma-palāśa-locanam / {Gem}
Halfverse: c    
drakṣye tad āryāvadanaṃ kadā nv ahaṃ    drakṣye tad āryāvadanaṃ kadā nv ahaṃ
   
drakṣye tad āryā-vadanaṃ kadā nv ahaṃ    drakṣye tad āryā-vadanaṃ kadā nv ahaṃ / {Gem}
Halfverse: d    
prasannatārādʰipatulyadarśanam    prasannatārādʰipatulyadarśanam
   
prasanna-tārā_adʰipa-tulya-darśanam    prasanna-tārā_adʰipa-tulya-darśanam /68/ {Gem}

Verse: 69 
Halfverse: a    
kṣudreṇa pāpena nr̥śaṃsakarmaṇā    kṣudreṇa pāpena nr̥śaṃsakarmaṇā
   
kṣudreṇa pāpena nr̥śaṃsa-karmaṇā    kṣudreṇa pāpena nr̥śaṃsa-karmaṇā / {Gem}
Halfverse: b    
sudāruṇālāṃkr̥taveṣadʰāriṇā    sudāruṇālāṃkr̥taveṣadʰāriṇā
   
sudāruṇa_alāṃkr̥ta-veṣa-dʰāriṇā    sudāruṇa_alāṃkr̥ta-veṣa-dʰāriṇā / {Gem}
Halfverse: c    
balābʰibʰūtā abalā tapasvinī    balābʰibʰūtā abalā tapasvinī
   
bala_abʰibʰūtā abalā tapasvinī    bala_abʰibʰūtā abalā tapasvinī / {Gem}
Halfverse: d    
katʰaṃ nu me dr̥ṣṭapatʰe 'dya bʰavet    katʰaṃ nu me dr̥ṣṭapatʰe 'dya bʰavet
   
katʰaṃ nu me dr̥ṣṭa-patʰe_adya bʰavet    katʰaṃ nu me dr̥ṣṭa-patʰe_adya bʰavet /69/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.