TITUS
Ramayana
Part No. 337
Chapter: 12
Adhyāya
12
Verse: 1
Halfverse: a
sa
muhūrtam
iva
dʰyatvā
manasā
cādʰigamya
tām
sa
muhūrtam
iva
dʰyatvā
manasā
ca
_adʰigamya
tām
/
Halfverse: c
avapluto
mahātejāḥ
prākāraṃ
tasya
veśmanaḥ
avapluto
mahā-tejāḥ
prākāraṃ
tasya
veśmanaḥ
/1/
Verse: 2
Halfverse: a
sa
tu
saṃhr̥ṣṭasarvāṅgaḥ
prākārastʰo
mahākapiḥ
sa
tu
saṃhr̥ṣṭa-sarva
_aṅgaḥ
prākārastʰo
mahā-kapiḥ
/
Halfverse: c
puṣpitāgrān
vasantādau
dadarśa
vividʰān
drumān
puṣpita
_agrān
vasanta
_ādau
dadarśa
vividʰān
drumān
/2/
Verse: 3
Halfverse: a
sālān
aśokān
bʰavyāṃś
ca
campakāṃś
ca
supuṣpitān
sālān
aśokān
bʰavyāṃś
ca
campakāṃś
ca
supuṣpitān
/
Halfverse: c
uddālakān
nāgavr̥kṣāṃś
cūtān
kapimukʰān
api
uddālakān
nāga-vr̥kṣāṃś
cūtān
kapi-mukʰān
api
/3/
Verse: 4
Halfverse: a
atʰāmravaṇasaṃcʰannāṃ
latāśatasamāvr̥tām
atʰa
_āmra-vaṇa-saṃcʰannāṃ
latā-śata-samāvr̥tām
/
Halfverse: c
jyāmukta
iva
nārācaḥ
pupluve
vr̥kṣavāṭikām
jyā-mukta
iva
nārācaḥ
pupluve
vr̥kṣa-vāṭikām
/4/
Verse: 5
Halfverse: a
sa
praviṣya
vicitrāṃ
tāṃ
vihagair
abʰināditām
sa
praviṣya
vicitrāṃ
tāṃ
vihagair
abʰināditām
/
Halfverse: c
rājataiḥ
kāñcanaiś
caiva
pādapaiḥ
sarvatovr̥tām
rājataiḥ
kāñcanaiś
caiva
pādapaiḥ
sarvato-vr̥tām
/5/
Verse: 6
Halfverse: a
vihagair
mr̥gasaṃgʰaiś
ca
vicitrāṃ
citrakānanām
vihagair
mr̥ga-saṃgʰaiś
ca
vicitrāṃ
citra-kānanām
/
Halfverse: c
uditādityasaṃkāśāṃ
dadarśa
hanumān
kapiḥ
udita
_āditya-saṃkāśāṃ
dadarśa
hanumān
kapiḥ
/6/
Verse: 7
Halfverse: a
vr̥tāṃ
nānāvidʰair
vr̥kṣaiḥ
puṣpopagapʰalopagaiḥ
vr̥tāṃ
nānā-vidʰair
vr̥kṣaiḥ
puṣpa
_upaga-pʰala
_upagaiḥ
/
Halfverse: c
kokilair
bʰr̥ṅgarājaiś
ca
mattair
nityaniṣevitām
kokilair
bʰr̥ṅga-rājaiś
ca
mattair
nitya-niṣevitām
/7/
Verse: 8
Halfverse: a
prahr̥ṣṭamanuje
kale
mr̥gapakṣisamākule
prahr̥ṣṭa-manuje
kale
mr̥ga-pakṣi-samākule
/
Halfverse: c
mattabarhiṇasaṃgʰuṣṭāṃ
nānādvijagaṇāyutām
matta-barhiṇa-saṃgʰuṣṭāṃ
nānā-dvija-gaṇa
_āyutām
/8/
Verse: 9
Halfverse: a
mārgamāṇo
varārohāṃ
rājaputrīm
aninditām
mārgamāṇo
vara
_ārohāṃ
rāja-putrīm
aninditām
/
Halfverse: c
sukʰaprasuptān
vihagān
bodʰayām
āsa
vānaraḥ
sukʰa-prasuptān
vihagān
bodʰayām
āsa
vānaraḥ
/9/
Verse: 10
Halfverse: a
utpatadbʰir
dvijagaṇaiḥ
pakṣaiḥ
sālāḥ
samāhatāḥ
utpatadbʰir
dvija-gaṇaiḥ
pakṣaiḥ
sālāḥ
samāhatāḥ
/
Halfverse: c
anekavarṇā
vividʰā
mumucuḥ
puṣpavr̥ṣṭayaḥ
aneka-varṇā
vividʰā
mumucuḥ
puṣpa-vr̥ṣṭayaḥ
/10/
Verse: 11
Halfverse: a
puṣpāvakīrṇaḥ
śuśubʰe
hanumān
mārutātmajaḥ
puṣpa
_avakīrṇaḥ
śuśubʰe
hanumān
māruta
_ātmajaḥ
/
Halfverse: c
aśokavanikāmadʰye
yatʰā
puṣpamayo
giriḥ
aśoka-vanikā-madʰye
yatʰā
puṣpamayo
giriḥ
/11/
Verse: 12
Halfverse: a
diśaḥ
sarvābʰidāvantaṃ
vr̥kṣaṣaṇḍagataṃ
kapim
diśaḥ
sarva
_abʰidāvantaṃ
vr̥kṣa-ṣaṇḍa-gataṃ
kapim
/
Halfverse: c
dr̥ṣṭvā
sarvāṇi
bʰūtāni
vasanta
iti
menire
dr̥ṣṭvā
sarvāṇi
bʰūtāni
vasanta
iti
menire
/12/
Verse: 13
Halfverse: a
vr̥kṣebʰyaḥ
patitaiḥ
puṣpair
avakīrṇā
pr̥tʰagvidʰaiḥ
vr̥kṣebʰyaḥ
patitaiḥ
puṣpair
avakīrṇā
pr̥tʰag-vidʰaiḥ
/
Halfverse: c
rarāja
vasudʰā
tatra
pramadeva
vibʰūṣitā
rarāja
vasudʰā
tatra
pramadā
_iva
vibʰūṣitā
/13/
Verse: 14
Halfverse: a
tarasvinā
te
taravas
tarasābʰiprakampitāḥ
tarasvinā
te
taravas
tarasā
_abʰiprakampitāḥ
/
Halfverse: c
kusumāni
vicitrāṇi
sasr̥juḥ
kapinā
tadā
kusumāni
vicitrāṇi
sasr̥juḥ
kapinā
tadā
/14/
Verse: 15
Halfverse: a
nirdʰūtapatraśikʰarāḥ
śīrṇapuṣpapʰaladrumāḥ
nirdʰūta-patra-śikʰarāḥ
śīrṇa-puṣpa-pʰala-drumāḥ
/
Halfverse: c
nikṣiptavastrābʰaraṇā
dʰūrtā
iva
parājitāḥ
nikṣipta-vastra
_ābʰaraṇā
dʰūrtā
iva
parājitāḥ
/15/
Verse: 16
Halfverse: a
hanūmatā
vegavatā
kampitās
te
nagottamāḥ
hanūmatā
vegavatā
kampitās
te
naga
_uttamāḥ
/
Halfverse: c
puṣpaparṇapʰalāny
āśu
mumucuḥ
puṣpaśālinaḥ
puṣpa-parṇa-pʰalāny
āśu
mumucuḥ
puṣpa-śālinaḥ
/16/
Verse: 17
Halfverse: a
vihaṃgasaṃgʰair
hīnās
te
skandʰamātrāśrayā
drumāḥ
vihaṃga-saṃgʰair
hīnās
te
skandʰa-mātra
_āśrayā
drumāḥ
/
Halfverse: c
babʰūvur
agamāḥ
sarve
māruteneva
nirdʰutāḥ
babʰūvur
agamāḥ
sarve
mārutena
_iva
nirdʰutāḥ
/17/
Verse: 18
Halfverse: a
vidʰūtakeśī
yuvatir
yatʰā
mr̥ditavarṇikā
vidʰūta-keśī
yuvatir
yatʰā
mr̥dita-varṇikā
/
Halfverse: c
niṣpītaśubʰadantauṣṭʰī
nakʰair
dantaiś
ca
vikṣatā
niṣpīta-śubʰa-danta
_oṣṭʰī
nakʰair
dantaiś
ca
vikṣatā
/18/
Verse: 19
Halfverse: a
tatʰā
lāṅgūlahastaiś
ca
caraṇābʰyāṃ
ca
marditā
tatʰā
lāṅgūla-hastaiś
ca
caraṇābʰyāṃ
ca
marditā
/
Halfverse: c
babʰūvāśokavanikā
prabʰagnavarapādapā
babʰūva
_aśoka-vanikā
prabʰagna-vara-pādapā
/19/
Verse: 20
Halfverse: a
mahālatānāṃ
dāmāni
vyadʰamat
tarasā
kapiḥ
mahā-latānāṃ
dāmāni
vyadʰamat
tarasā
kapiḥ
/
Halfverse: c
yatʰā
prāvr̥ṣi
vindʰyasya
megʰajālāni
mārutaḥ
yatʰā
prāvr̥ṣi
vindʰyasya
megʰa-jālāni
mārutaḥ
/20/
Verse: 21
Halfverse: a
sa
tatra
maṇibʰūmīś
ca
rājatīś
ca
manoramāḥ
sa
tatra
maṇi-bʰūmīś
ca
rājatīś
ca
mano-ramāḥ
/
Halfverse: c
tatʰā
kāñcanabʰūmīś
ca
vicaran
dadr̥śe
kapiḥ
tatʰā
kāñcana-bʰūmīś
ca
vicaran
dadr̥śe
kapiḥ
/21/
Verse: 22
Halfverse: a
vāpīś
ca
vividʰākārāḥ
pūrṇāḥ
paramavāriṇā
vāpīś
ca
vividʰa
_ākārāḥ
pūrṇāḥ
parama-vāriṇā
/
Halfverse: c
mahārhair
maṇisopānair
upapannās
tatas
tataḥ
mahā
_arhair
maṇi-sopānair
upapannās
tatas
tataḥ
/22/
Verse: 23
Halfverse: a
muktāpravālasikatā
spʰaṭikāntarakuṭṭimāḥ
muktā-pravāla-sikatā
spʰaṭika
_antara-kuṭṭimāḥ
/
{Pāda}
Halfverse: c
kāñcanais
tarubʰiś
citrais
tīrajair
upaśobʰitāḥ
kāñcanais
tarubʰiś
citrais
tīrajair
upaśobʰitāḥ
/23/
Verse: 24
Halfverse: a
pʰullapadmotpalavanāś
cakravākopakūjitāḥ
pʰulla-padma
_utpala-vanāś
cakra-vāka
_upakūjitāḥ
/
Halfverse: c
natyūharutasaṃgʰuṣṭā
haṃsasārasanāditāḥ
natyūha-ruta-saṃgʰuṣṭā
haṃsa-sārasa-nāditāḥ
/24/
Verse: 25
Halfverse: a
dīrgʰābʰir
drumayuktābʰiḥ
saridbʰiś
ca
samantataḥ
dīrgʰābʰir
druma-yuktābʰiḥ
saridbʰiś
ca
samantataḥ
/
Halfverse: c
amr̥topamatoyābʰiḥ
śivābʰir
upasaṃskr̥tāḥ
amr̥ta
_upama-toyābʰiḥ
śivābʰir
upasaṃskr̥tāḥ
/25/
Verse: 26
Halfverse: a
latāśatair
avatatāḥ
santānakasamāvr̥tāḥ
latā-śatair
avatatāḥ
santānaka-samāvr̥tāḥ
/
Halfverse: c
nānāgulmāvr̥tavanāḥ
karavīrakr̥tāntarāḥ
nānā-gulma
_āvr̥ta-vanāḥ
kara-vīra-kr̥ta
_antarāḥ
/26/
Verse: 27
Halfverse: a
tato
'mbudʰarasaṃkāśaṃ
pravr̥ddʰaśikʰaraṃ
girim
tato
_ambu-dʰara-saṃkāśaṃ
pravr̥ddʰa-śikʰaraṃ
girim
/
Halfverse: c
vicitrakūṭaṃ
kūṭaiś
ca
sarvataḥ
parivāritam
vicitra-kūṭaṃ
kūṭaiś
ca
sarvataḥ
parivāritam
/27/
Verse: 28
Halfverse: a
śilāgr̥hair
avatataṃ
nānāvr̥kṣaiḥ
samāvr̥tam
śilā-gr̥hair
avatataṃ
nānā-vr̥kṣaiḥ
samāvr̥tam
/
Halfverse: c
dadarśa
kapiśārdūlo
ramyaṃ
jagati
parvatam
dadarśa
kapi-śārdūlo
ramyaṃ
jagati
parvatam
/28/
Verse: 29
Halfverse: a
dadarśa
ca
nagāt
tasmān
nadīṃ
nipatitāṃ
kapiḥ
dadarśa
ca
nagāt
tasmān
nadīṃ
nipatitāṃ
kapiḥ
/
Halfverse: c
aṅkād
iva
samutpatya
priyasya
patitāṃ
priyām
aṅkād
iva
samutpatya
priyasya
patitāṃ
priyām
/29/
Verse: 30
Halfverse: a
jale
nipatitāgraiś
ca
pādapair
upaśobʰitām
jale
nipatita
_agraiś
ca
pādapair
upaśobʰitām
/
Halfverse: c
vāryamāṇām
iva
kruddʰāṃ
pramadāṃ
priyabandʰubʰiḥ
vāryamāṇām
iva
kruddʰāṃ
pramadāṃ
priya-bandʰubʰiḥ
/30/
Verse: 31
Halfverse: a
punar
āvr̥ttatoyāṃ
ca
dadarśa
sa
mahākapiḥ
punar
āvr̥tta-toyāṃ
ca
dadarśa
sa
mahā-kapiḥ
/
Halfverse: c
prasannām
iva
kāntasya
kāntāṃ
punar
upastʰitām
prasannām
iva
kāntasya
kāntāṃ
punar
upastʰitām
/31/
Verse: 32
Halfverse: a
tasyādūrāt
sa
padminyo
nānādvijagaṇāyutāḥ
tasya
_adūrāt
sa
padminyo
nānā-dvija-gaṇa
_āyutāḥ
/
Halfverse: c
dadarśa
kapiśārdūlo
hanumān
mārutātmajaḥ
dadarśa
kapi-śārdūlo
hanumān
māruta
_ātmajaḥ
/32/
Verse: 33
Halfverse: a
kr̥trimāṃ
dīrgʰikāṃ
cāpi
pūrṇāṃ
śītena
vāriṇā
kr̥trimāṃ
dīrgʰikāṃ
ca
_api
pūrṇāṃ
śītena
vāriṇā
/
Halfverse: c
maṇipravarasopānāṃ
muktāsikataśobʰitām
maṇi-pravara-sopānāṃ
muktā-sikata-śobʰitām
/33/
{!}
Verse: 34
Halfverse: a
vividʰair
mr̥gasaṃgʰaiś
ca
vicitrāṃ
citrakānanām
vividʰair
mr̥ga-saṃgʰaiś
ca
vicitrāṃ
citra-kānanām
/
Halfverse: c
prāsādaiḥ
sumahadbʰiś
ca
nirmitair
viśvakarmaṇā
prāsādaiḥ
sumahadbʰiś
ca
nirmitair
viśva-karmaṇā
/
Halfverse: e
kānanaiḥ
kr̥trimaiś
cāpi
sarvataḥ
samalaṃkr̥tām
kānanaiḥ
kr̥trimaiś
ca
_api
sarvataḥ
samalaṃkr̥tām
/34/
Verse: 35
Halfverse: a
ye
ke
cit
pādapās
tatra
puṣpopagapʰalopagāḥ
ye
kecit
pādapās
tatra
puṣpa
_upaga-pʰala
_upagāḥ
/
Halfverse: c
saccʰatrāḥ
savitardīkāḥ
sarve
sauvarṇavedikāḥ
sac-cʰatrāḥ
savitardīkāḥ
sarve
sauvarṇa-vedikāḥ
/35/
Verse: 36
Halfverse: a
latāpratānair
bahubʰiḥ
parṇaiś
ca
bahubʰir
vr̥tām
latā-pratānair
bahubʰiḥ
parṇaiś
ca
bahubʰir
vr̥tām
/
Halfverse: c
kāñcanīṃ
śiṃśupām
ekāṃ
dadarśa
sa
mahākapiḥ
kāñcanīṃ
śiṃśupām
ekāṃ
dadarśa
sa
mahā-kapiḥ
/36/
Verse: 37
Halfverse: a
so
'paśyad
bʰūmibʰāgāṃś
ca
gartaprasravaṇāni
ca
so
_apaśyad
bʰūmi-bʰāgāṃś
ca
garta-prasravaṇāni
ca
/
Halfverse: c
suvarṇavr̥kṣān
aparān
dadarśa
śikʰisaṃnibʰān
suvarṇa-vr̥kṣān
aparān
dadarśa
śikʰi-saṃnibʰān
/37/
Verse: 38
Halfverse: a
teṣāṃ
drumāṇāṃ
prabʰayā
meror
iva
mahākapiḥ
teṣāṃ
drumāṇāṃ
prabʰayā
meror
iva
mahā-kapiḥ
/
Halfverse: c
amanyata
tadā
vīraḥ
kāñcano
'smīti
vānaraḥ
amanyata
tadā
vīraḥ
kāñcano
_asmi
_iti
vānaraḥ
/38/
Verse: 39
Halfverse: a
tāṃ
kāñcanais
tarugaṇair
mārutena
ca
vījitām
tāṃ
kāñcanais
taru-gaṇair
mārutena
ca
vījitām
/
Halfverse: c
kiṅkiṇīśatanirgʰoṣāṃ
dr̥ṣṭvā
vismayam
āgamat
kiṅkiṇī-śata-nirgʰoṣāṃ
dr̥ṣṭvā
vismayam
āgamat
/39/
Verse: 40
Halfverse: a
supuṣpitāgrāṃ
rucirāṃ
taruṇāṅkurapallavām
supuṣpita
_agrāṃ
rucirāṃ
taruṇa
_aṅkura-pallavām
/
Halfverse: c
tām
āruhya
mahāvegaḥ
śiṃśapāṃ
parṇasaṃvr̥tām
tām
āruhya
mahā-vegaḥ
śiṃśapāṃ
parṇa-saṃvr̥tām
/40/
Verse: 41
Halfverse: a
ito
drakṣyāmi
vaidehīṃ
rāma
darśanalālasām
ito
drakṣyāmi
vaidehīṃ
rāma
darśana-lālasām
/
Halfverse: c
itaś
cetaś
ca
duḥkʰārtāṃ
saṃpatantīṃ
yadr̥ccʰayā
itaś
ca
_itaś
ca
duḥkʰa
_ārtāṃ
saṃpatantīṃ
yadr̥ccʰayā
/41/
Verse: 42
Halfverse: a
aśokavanikā
ceyaṃ
dr̥ḍʰaṃ
ramyā
durātmanaḥ
aśoka-vanikā
ca
_iyaṃ
dr̥ḍʰaṃ
ramyā
durātmanaḥ
/
Halfverse: c
campakaiś
candanaiś
cāpi
bakulaiś
ca
vibʰūṣitā
campakaiś
candanaiś
ca
_api
bakulaiś
ca
vibʰūṣitā
/42/
Verse: 43
Halfverse: a
iyaṃ
ca
nalinī
ramyā
dvijasaṃgʰaniṣevitā
iyaṃ
ca
nalinī
ramyā
dvija-saṃgʰa-niṣevitā
/
Halfverse: c
imāṃ
sā
rāmamahiṣī
nūnam
eṣyati
jānakī
imāṃ
sā
rāma-mahiṣī
nūnam
eṣyati
jānakī
/43/
Verse: 44
Halfverse: a
sā
rāma
rāmamahiṣī
rāgʰavasya
priyā
sadā
sā
rāma
rāma-mahiṣī
rāgʰavasya
priyā
sadā
/
Halfverse: c
vanasaṃcārakuśalā
nūnam
eṣyati
jānakī
vana-saṃcāra-kuśalā
nūnam
eṣyati
jānakī
/44/
Verse: 45
Halfverse: a
atʰa
vā
mr̥gaśāvākṣī
vanasyāsya
vicakṣaṇā
atʰavā
mr̥ga-śāva
_akṣī
vanasya
_asya
vicakṣaṇā
/
Halfverse: c
vanam
eṣyati
sā
ceha
rāmacintānukarśitā
vanam
eṣyati
sā
ca
_iha
rāma-cintā
_anukarśitā
/45/
Verse: 46
Halfverse: a
rāmaśokābʰisaṃtaptā
sā
devī
vāmalocanā
rāma-śoka
_abʰisaṃtaptā
sā
devī
vāma-locanā
/
Halfverse: c
vanavāsaratā
nityam
eṣyate
vanacāriṇī
vana-vāsa-ratā
nityam
eṣyate
vana-cāriṇī
/46/
Verse: 47
Halfverse: a
vanecarāṇāṃ
satataṃ
nūnaṃ
spr̥hayate
purā
vane-carāṇāṃ
satataṃ
nūnaṃ
spr̥hayate
purā
/
Halfverse: c
rāmasya
dayitā
bʰāryā
janakasya
sutā
satī
rāmasya
dayitā
bʰāryā
janakasya
sutā
satī
/47/
Verse: 48
Halfverse: a
saṃdʰyākālamanāḥ
śyāmā
dʰruvam
eṣyati
jānakī
saṃdʰyā-kāla-manāḥ
śyāmā
dʰruvam
eṣyati
jānakī
/
Halfverse: c
nadīṃ
cemāṃ
śivajalāṃ
saṃdʰyārtʰe
varavarṇinī
nadīṃ
ca
_imāṃ
śiva-jalāṃ
saṃdʰyā
_artʰe
vara-varṇinī
/48/
Verse: 49
Halfverse: a
tasyāś
cāpy
anurūpeyam
aśokavanikā
śubʰā
tasyāś
ca
_apy
anurūpeyam
aśoka-vanikā
śubʰā
/
Halfverse: c
śubʰā
yā
pārtʰivendrasya
patnī
rāmasya
saṃmitā
śubʰā
yā
pārtʰiva
_indrasya
patnī
rāmasya
saṃmitā
/49/
Verse: 50
Halfverse: a
yadi
jivati
sā
devī
tārādʰipanibʰānanā
yadi
jivati
sā
devī
tārā
_adʰipa-nibʰa
_ānanā
/
Halfverse: c
āgamiṣyati
sāvaśyam
imāṃ
śivajalāṃ
nadīm
āgamiṣyati
sā
_avaśyam
imāṃ
śiva-jalāṃ
nadīm
/50/
Verse: 51
Halfverse: a
evaṃ
tu
matvā
hanumān
mahātmā
evaṃ
tu
matvā
hanumān
mahātmā
evaṃ
tu
matvā
hanumān
mahātmā
evaṃ
tu
matvā
hanumān
mahātmā
/
{Gem}
Halfverse: b
pratīkṣamāṇo
manujendrapatnīm
pratīkṣamāṇo
manujendrapatnīm
pratīkṣamāṇo
manuja
_indra-patnīm
pratīkṣamāṇo
manuja
_indra-patnīm
/
{Gem}
Halfverse: c
avekṣamāṇaś
ca
dadarśa
sarvaṃ
avekṣamāṇaś
ca
dadarśa
sarvaṃ
avekṣamāṇaś
ca
dadarśa
sarvaṃ
avekṣamāṇaś
ca
dadarśa
sarvaṃ
/
{Gem}
Halfverse: d
supuṣpite
parṇagʰane
nilīnaḥ
supuṣpite
parṇagʰane
nilīnaḥ
supuṣpite
parṇa-gʰane
nilīnaḥ
supuṣpite
parṇa-gʰane
nilīnaḥ
/51/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.