TITUS
Ramayana
Part No. 337
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1 
Halfverse: a    sa muhūrtam iva dʰyatvā   manasā cādʰigamya tām
   
sa muhūrtam iva dʰyatvā   manasā ca_adʰigamya tām /
Halfverse: c    
avapluto mahātejāḥ   prākāraṃ tasya veśmanaḥ
   
avapluto mahā-tejāḥ   prākāraṃ tasya veśmanaḥ /1/

Verse: 2 
Halfverse: a    
sa tu saṃhr̥ṣṭasarvāṅgaḥ   prākārastʰo mahākapiḥ
   
sa tu saṃhr̥ṣṭa-sarva_aṅgaḥ   prākārastʰo mahā-kapiḥ /
Halfverse: c    
puṣpitāgrān vasantādau   dadarśa vividʰān drumān
   
puṣpita_agrān vasanta_ādau   dadarśa vividʰān drumān /2/

Verse: 3 
Halfverse: a    
sālān aśokān bʰavyāṃś ca   campakāṃś ca supuṣpitān
   
sālān aśokān bʰavyāṃś ca   campakāṃś ca supuṣpitān /
Halfverse: c    
uddālakān nāgavr̥kṣāṃś   cūtān kapimukʰān api
   
uddālakān nāga-vr̥kṣāṃś   cūtān kapi-mukʰān api /3/

Verse: 4 
Halfverse: a    
atʰāmravaṇasaṃcʰannāṃ   latāśatasamāvr̥tām
   
atʰa_āmra-vaṇa-saṃcʰannāṃ   latā-śata-samāvr̥tām /
Halfverse: c    
jyāmukta iva nārācaḥ   pupluve vr̥kṣavāṭikām
   
jyā-mukta iva nārācaḥ   pupluve vr̥kṣa-vāṭikām /4/

Verse: 5 
Halfverse: a    
sa praviṣya vicitrāṃ tāṃ   vihagair abʰināditām
   
sa praviṣya vicitrāṃ tāṃ   vihagair abʰināditām /
Halfverse: c    
rājataiḥ kāñcanaiś caiva   pādapaiḥ sarvatovr̥tām
   
rājataiḥ kāñcanaiś caiva   pādapaiḥ sarvato-vr̥tām /5/

Verse: 6 
Halfverse: a    
vihagair mr̥gasaṃgʰaiś ca   vicitrāṃ citrakānanām
   
vihagair mr̥ga-saṃgʰaiś ca   vicitrāṃ citra-kānanām /
Halfverse: c    
uditādityasaṃkāśāṃ   dadarśa hanumān kapiḥ
   
udita_āditya-saṃkāśāṃ   dadarśa hanumān kapiḥ /6/

Verse: 7 
Halfverse: a    
vr̥tāṃ nānāvidʰair vr̥kṣaiḥ   puṣpopagapʰalopagaiḥ
   
vr̥tāṃ nānā-vidʰair vr̥kṣaiḥ   puṣpa_upaga-pʰala_upagaiḥ /
Halfverse: c    
kokilair bʰr̥ṅgarājaiś ca   mattair nityaniṣevitām
   
kokilair bʰr̥ṅga-rājaiś ca   mattair nitya-niṣevitām /7/

Verse: 8 
Halfverse: a    
prahr̥ṣṭamanuje kale   mr̥gapakṣisamākule
   
prahr̥ṣṭa-manuje kale   mr̥ga-pakṣi-samākule /
Halfverse: c    
mattabarhiṇasaṃgʰuṣṭāṃ   nānādvijagaṇāyutām
   
matta-barhiṇa-saṃgʰuṣṭāṃ   nānā-dvija-gaṇa_āyutām /8/

Verse: 9 
Halfverse: a    
mārgamāṇo varārohāṃ   rājaputrīm aninditām
   
mārgamāṇo vara_ārohāṃ   rāja-putrīm aninditām /
Halfverse: c    
sukʰaprasuptān vihagān   bodʰayām āsa vānaraḥ
   
sukʰa-prasuptān vihagān   bodʰayām āsa vānaraḥ /9/

Verse: 10 
Halfverse: a    
utpatadbʰir dvijagaṇaiḥ   pakṣaiḥ sālāḥ samāhatāḥ
   
utpatadbʰir dvija-gaṇaiḥ   pakṣaiḥ sālāḥ samāhatāḥ /
Halfverse: c    
anekavarṇā vividʰā   mumucuḥ puṣpavr̥ṣṭayaḥ
   
aneka-varṇā vividʰā   mumucuḥ puṣpa-vr̥ṣṭayaḥ /10/

Verse: 11 
Halfverse: a    
puṣpāvakīrṇaḥ śuśubʰe   hanumān mārutātmajaḥ
   
puṣpa_avakīrṇaḥ śuśubʰe   hanumān māruta_ātmajaḥ /
Halfverse: c    
aśokavanikāmadʰye   yatʰā puṣpamayo giriḥ
   
aśoka-vanikā-madʰye   yatʰā puṣpamayo giriḥ /11/

Verse: 12 
Halfverse: a    
diśaḥ sarvābʰidāvantaṃ   vr̥kṣaṣaṇḍagataṃ kapim
   
diśaḥ sarva_abʰidāvantaṃ   vr̥kṣa-ṣaṇḍa-gataṃ kapim /
Halfverse: c    
dr̥ṣṭvā sarvāṇi bʰūtāni   vasanta iti menire
   
dr̥ṣṭvā sarvāṇi bʰūtāni   vasanta iti menire /12/

Verse: 13 
Halfverse: a    
vr̥kṣebʰyaḥ patitaiḥ puṣpair   avakīrṇā pr̥tʰagvidʰaiḥ
   
vr̥kṣebʰyaḥ patitaiḥ puṣpair   avakīrṇā pr̥tʰag-vidʰaiḥ /
Halfverse: c    
rarāja vasudʰā tatra   pramadeva vibʰūṣitā
   
rarāja vasudʰā tatra   pramadā_iva vibʰūṣitā /13/

Verse: 14 
Halfverse: a    
tarasvinā te taravas   tarasābʰiprakampitāḥ
   
tarasvinā te taravas   tarasā_abʰiprakampitāḥ /
Halfverse: c    
kusumāni vicitrāṇi   sasr̥juḥ kapinā tadā
   
kusumāni vicitrāṇi   sasr̥juḥ kapinā tadā /14/

Verse: 15 
Halfverse: a    
nirdʰūtapatraśikʰarāḥ   śīrṇapuṣpapʰaladrumāḥ
   
nirdʰūta-patra-śikʰarāḥ   śīrṇa-puṣpa-pʰala-drumāḥ /
Halfverse: c    
nikṣiptavastrābʰaraṇā   dʰūrtā iva parājitāḥ
   
nikṣipta-vastra_ābʰaraṇā   dʰūrtā iva parājitāḥ /15/

Verse: 16 
Halfverse: a    
hanūmatā vegavatā   kampitās te nagottamāḥ
   
hanūmatā vegavatā   kampitās te naga_uttamāḥ /
Halfverse: c    
puṣpaparṇapʰalāny āśu   mumucuḥ puṣpaśālinaḥ
   
puṣpa-parṇa-pʰalāny āśu   mumucuḥ puṣpa-śālinaḥ /16/

Verse: 17 
Halfverse: a    
vihaṃgasaṃgʰair hīnās te   skandʰamātrāśrayā drumāḥ
   
vihaṃga-saṃgʰair hīnās te   skandʰa-mātra_āśrayā drumāḥ /
Halfverse: c    
babʰūvur agamāḥ sarve   māruteneva nirdʰutāḥ
   
babʰūvur agamāḥ sarve   mārutena_iva nirdʰutāḥ /17/

Verse: 18 
Halfverse: a    
vidʰūtakeśī yuvatir   yatʰā mr̥ditavarṇikā
   
vidʰūta-keśī yuvatir   yatʰā mr̥dita-varṇikā /
Halfverse: c    
niṣpītaśubʰadantauṣṭʰī   nakʰair dantaiś ca vikṣatā
   
niṣpīta-śubʰa-danta_oṣṭʰī   nakʰair dantaiś ca vikṣatā /18/

Verse: 19 
Halfverse: a    
tatʰā lāṅgūlahastaiś ca   caraṇābʰyāṃ ca marditā
   
tatʰā lāṅgūla-hastaiś ca   caraṇābʰyāṃ ca marditā /
Halfverse: c    
babʰūvāśokavanikā   prabʰagnavarapādapā
   
babʰūva_aśoka-vanikā   prabʰagna-vara-pādapā /19/

Verse: 20 
Halfverse: a    
mahālatānāṃ dāmāni   vyadʰamat tarasā kapiḥ
   
mahā-latānāṃ dāmāni   vyadʰamat tarasā kapiḥ /
Halfverse: c    
yatʰā prāvr̥ṣi vindʰyasya   megʰajālāni mārutaḥ
   
yatʰā prāvr̥ṣi vindʰyasya   megʰa-jālāni mārutaḥ /20/

Verse: 21 
Halfverse: a    
sa tatra maṇibʰūmīś ca   rājatīś ca manoramāḥ
   
sa tatra maṇi-bʰūmīś ca   rājatīś ca mano-ramāḥ /
Halfverse: c    
tatʰā kāñcanabʰūmīś ca   vicaran dadr̥śe kapiḥ
   
tatʰā kāñcana-bʰūmīś ca   vicaran dadr̥śe kapiḥ /21/

Verse: 22 
Halfverse: a    
vāpīś ca vividʰākārāḥ   pūrṇāḥ paramavāriṇā
   
vāpīś ca vividʰa_ākārāḥ   pūrṇāḥ parama-vāriṇā /
Halfverse: c    
mahārhair maṇisopānair   upapannās tatas tataḥ
   
mahā_arhair maṇi-sopānair   upapannās tatas tataḥ /22/

Verse: 23 
Halfverse: a    
muktāpravālasikatā   spʰaṭikāntarakuṭṭimāḥ
   
muktā-pravāla-sikatā   spʰaṭika_antara-kuṭṭimāḥ / {Pāda}
Halfverse: c    
kāñcanais tarubʰiś citrais   tīrajair upaśobʰitāḥ
   
kāñcanais tarubʰiś citrais   tīrajair upaśobʰitāḥ /23/

Verse: 24 
Halfverse: a    
pʰullapadmotpalavanāś   cakravākopakūjitāḥ
   
pʰulla-padma_utpala-vanāś   cakra-vāka_upakūjitāḥ /
Halfverse: c    
natyūharutasaṃgʰuṣṭā   haṃsasārasanāditāḥ
   
natyūha-ruta-saṃgʰuṣṭā   haṃsa-sārasa-nāditāḥ /24/

Verse: 25 
Halfverse: a    
dīrgʰābʰir drumayuktābʰiḥ   saridbʰiś ca samantataḥ
   
dīrgʰābʰir druma-yuktābʰiḥ   saridbʰiś ca samantataḥ /
Halfverse: c    
amr̥topamatoyābʰiḥ   śivābʰir upasaṃskr̥tāḥ
   
amr̥ta_upama-toyābʰiḥ   śivābʰir upasaṃskr̥tāḥ /25/

Verse: 26 
Halfverse: a    
latāśatair avatatāḥ   santānakasamāvr̥tāḥ
   
latā-śatair avatatāḥ   santānaka-samāvr̥tāḥ /
Halfverse: c    
nānāgulmāvr̥tavanāḥ   karavīrakr̥tāntarāḥ
   
nānā-gulma_āvr̥ta-vanāḥ   kara-vīra-kr̥ta_antarāḥ /26/

Verse: 27 
Halfverse: a    
tato 'mbudʰarasaṃkāśaṃ   pravr̥ddʰaśikʰaraṃ girim
   
tato_ambu-dʰara-saṃkāśaṃ   pravr̥ddʰa-śikʰaraṃ girim /
Halfverse: c    
vicitrakūṭaṃ kūṭaiś ca   sarvataḥ parivāritam
   
vicitra-kūṭaṃ kūṭaiś ca   sarvataḥ parivāritam /27/

Verse: 28 
Halfverse: a    
śilāgr̥hair avatataṃ   nānāvr̥kṣaiḥ samāvr̥tam
   
śilā-gr̥hair avatataṃ   nānā-vr̥kṣaiḥ samāvr̥tam /
Halfverse: c    
dadarśa kapiśārdūlo   ramyaṃ jagati parvatam
   
dadarśa kapi-śārdūlo   ramyaṃ jagati parvatam /28/

Verse: 29 
Halfverse: a    
dadarśa ca nagāt tasmān   nadīṃ nipatitāṃ kapiḥ
   
dadarśa ca nagāt tasmān   nadīṃ nipatitāṃ kapiḥ /
Halfverse: c    
aṅkād iva samutpatya   priyasya patitāṃ priyām
   
aṅkād iva samutpatya   priyasya patitāṃ priyām /29/

Verse: 30 
Halfverse: a    
jale nipatitāgraiś ca   pādapair upaśobʰitām
   
jale nipatita_agraiś ca   pādapair upaśobʰitām /
Halfverse: c    
vāryamāṇām iva kruddʰāṃ   pramadāṃ priyabandʰubʰiḥ
   
vāryamāṇām iva kruddʰāṃ   pramadāṃ priya-bandʰubʰiḥ /30/

Verse: 31 
Halfverse: a    
punar āvr̥ttatoyāṃ ca   dadarśa sa mahākapiḥ
   
punar āvr̥tta-toyāṃ ca   dadarśa sa mahā-kapiḥ /
Halfverse: c    
prasannām iva kāntasya   kāntāṃ punar upastʰitām
   
prasannām iva kāntasya   kāntāṃ punar upastʰitām /31/

Verse: 32 
Halfverse: a    
tasyādūrāt sa padminyo   nānādvijagaṇāyutāḥ
   
tasya_adūrāt sa padminyo   nānā-dvija-gaṇa_āyutāḥ /
Halfverse: c    
dadarśa kapiśārdūlo   hanumān mārutātmajaḥ
   
dadarśa kapi-śārdūlo   hanumān māruta_ātmajaḥ /32/

Verse: 33 
Halfverse: a    
kr̥trimāṃ dīrgʰikāṃ cāpi   pūrṇāṃ śītena vāriṇā
   
kr̥trimāṃ dīrgʰikāṃ ca_api   pūrṇāṃ śītena vāriṇā /
Halfverse: c    
maṇipravarasopānāṃ   muktāsikataśobʰitām
   
maṇi-pravara-sopānāṃ   muktā-sikata-śobʰitām /33/ {!}

Verse: 34 
Halfverse: a    
vividʰair mr̥gasaṃgʰaiś ca   vicitrāṃ citrakānanām
   
vividʰair mr̥ga-saṃgʰaiś ca   vicitrāṃ citra-kānanām /
Halfverse: c    
prāsādaiḥ sumahadbʰiś ca   nirmitair viśvakarmaṇā
   
prāsādaiḥ sumahadbʰiś ca   nirmitair viśva-karmaṇā /
Halfverse: e    
kānanaiḥ kr̥trimaiś cāpi   sarvataḥ samalaṃkr̥tām
   
kānanaiḥ kr̥trimaiś ca_api   sarvataḥ samalaṃkr̥tām /34/

Verse: 35 
Halfverse: a    
ye ke cit pādapās tatra   puṣpopagapʰalopagāḥ
   
ye kecit pādapās tatra   puṣpa_upaga-pʰala_upagāḥ /
Halfverse: c    
saccʰatrāḥ savitardīkāḥ   sarve sauvarṇavedikāḥ
   
sac-cʰatrāḥ savitardīkāḥ   sarve sauvarṇa-vedikāḥ /35/

Verse: 36 
Halfverse: a    
latāpratānair bahubʰiḥ   parṇaiś ca bahubʰir vr̥tām
   
latā-pratānair bahubʰiḥ   parṇaiś ca bahubʰir vr̥tām /
Halfverse: c    
kāñcanīṃ śiṃśupām ekāṃ   dadarśa sa mahākapiḥ
   
kāñcanīṃ śiṃśupām ekāṃ   dadarśa sa mahā-kapiḥ /36/

Verse: 37 
Halfverse: a    
so 'paśyad bʰūmibʰāgāṃś ca   gartaprasravaṇāni ca
   
so_apaśyad bʰūmi-bʰāgāṃś ca   garta-prasravaṇāni ca /
Halfverse: c    
suvarṇavr̥kṣān aparān   dadarśa śikʰisaṃnibʰān
   
suvarṇa-vr̥kṣān aparān   dadarśa śikʰi-saṃnibʰān /37/

Verse: 38 
Halfverse: a    
teṣāṃ drumāṇāṃ prabʰayā   meror iva mahākapiḥ
   
teṣāṃ drumāṇāṃ prabʰayā   meror iva mahā-kapiḥ /
Halfverse: c    
amanyata tadā vīraḥ   kāñcano 'smīti vānaraḥ
   
amanyata tadā vīraḥ   kāñcano_asmi_iti vānaraḥ /38/

Verse: 39 
Halfverse: a    
tāṃ kāñcanais tarugaṇair   mārutena ca vījitām
   
tāṃ kāñcanais taru-gaṇair   mārutena ca vījitām /
Halfverse: c    
kiṅkiṇīśatanirgʰoṣāṃ   dr̥ṣṭvā vismayam āgamat
   
kiṅkiṇī-śata-nirgʰoṣāṃ   dr̥ṣṭvā vismayam āgamat /39/

Verse: 40 
Halfverse: a    
supuṣpitāgrāṃ rucirāṃ   taruṇāṅkurapallavām
   
supuṣpita_agrāṃ rucirāṃ   taruṇa_aṅkura-pallavām /
Halfverse: c    
tām āruhya mahāvegaḥ   śiṃśapāṃ parṇasaṃvr̥tām
   
tām āruhya mahā-vegaḥ   śiṃśapāṃ parṇa-saṃvr̥tām /40/

Verse: 41 
Halfverse: a    
ito drakṣyāmi vaidehīṃ   rāma darśanalālasām
   
ito drakṣyāmi vaidehīṃ   rāma darśana-lālasām /
Halfverse: c    
itaś cetaś ca duḥkʰārtāṃ   saṃpatantīṃ yadr̥ccʰayā
   
itaś ca_itaś ca duḥkʰa_ārtāṃ   saṃpatantīṃ yadr̥ccʰayā /41/

Verse: 42 
Halfverse: a    
aśokavanikā ceyaṃ   dr̥ḍʰaṃ ramyā durātmanaḥ
   
aśoka-vanikā ca_iyaṃ   dr̥ḍʰaṃ ramyā durātmanaḥ /
Halfverse: c    
campakaiś candanaiś cāpi   bakulaiś ca vibʰūṣitā
   
campakaiś candanaiś ca_api   bakulaiś ca vibʰūṣitā /42/

Verse: 43 
Halfverse: a    
iyaṃ ca nalinī ramyā   dvijasaṃgʰaniṣevitā
   
iyaṃ ca nalinī ramyā   dvija-saṃgʰa-niṣevitā /
Halfverse: c    
imāṃ rāmamahiṣī   nūnam eṣyati jānakī
   
imāṃ rāma-mahiṣī   nūnam eṣyati jānakī /43/

Verse: 44 
Halfverse: a    
rāma rāmamahiṣī   rāgʰavasya priyā sadā
   
rāma rāma-mahiṣī   rāgʰavasya priyā sadā /
Halfverse: c    
vanasaṃcārakuśalā   nūnam eṣyati jānakī
   
vana-saṃcāra-kuśalā   nūnam eṣyati jānakī /44/

Verse: 45 
Halfverse: a    
atʰa mr̥gaśāvākṣī   vanasyāsya vicakṣaṇā
   
atʰavā mr̥ga-śāva_akṣī   vanasya_asya vicakṣaṇā /
Halfverse: c    
vanam eṣyati ceha   rāmacintānukarśitā
   
vanam eṣyati ca_iha   rāma-cintā_anukarśitā /45/

Verse: 46 
Halfverse: a    
rāmaśokābʰisaṃtaptā    devī vāmalocanā
   
rāma-śoka_abʰisaṃtaptā    devī vāma-locanā /
Halfverse: c    
vanavāsaratā nityam   eṣyate vanacāriṇī
   
vana-vāsa-ratā nityam   eṣyate vana-cāriṇī /46/

Verse: 47 
Halfverse: a    
vanecarāṇāṃ satataṃ   nūnaṃ spr̥hayate purā
   
vane-carāṇāṃ satataṃ   nūnaṃ spr̥hayate purā /
Halfverse: c    
rāmasya dayitā bʰāryā   janakasya sutā satī
   
rāmasya dayitā bʰāryā   janakasya sutā satī /47/

Verse: 48 
Halfverse: a    
saṃdʰyākālamanāḥ śyāmā   dʰruvam eṣyati jānakī
   
saṃdʰyā-kāla-manāḥ śyāmā   dʰruvam eṣyati jānakī /
Halfverse: c    
nadīṃ cemāṃ śivajalāṃ   saṃdʰyārtʰe varavarṇinī
   
nadīṃ ca_imāṃ śiva-jalāṃ   saṃdʰyā_artʰe vara-varṇinī /48/

Verse: 49 
Halfverse: a    
tasyāś cāpy anurūpeyam   aśokavanikā śubʰā
   
tasyāś ca_apy anurūpeyam   aśoka-vanikā śubʰā /
Halfverse: c    
śubʰā pārtʰivendrasya   patnī rāmasya saṃmitā
   
śubʰā pārtʰiva_indrasya   patnī rāmasya saṃmitā /49/

Verse: 50 
Halfverse: a    
yadi jivati devī   tārādʰipanibʰānanā
   
yadi jivati devī   tārā_adʰipa-nibʰa_ānanā /
Halfverse: c    
āgamiṣyati sāvaśyam   imāṃ śivajalāṃ nadīm
   
āgamiṣyati _avaśyam   imāṃ śiva-jalāṃ nadīm /50/

Verse: 51 


Halfverse: a    
evaṃ tu matvā hanumān mahātmā    evaṃ tu matvā hanumān mahātmā
   
evaṃ tu matvā hanumān mahātmā    evaṃ tu matvā hanumān mahātmā / {Gem}
Halfverse: b    
pratīkṣamāṇo manujendrapatnīm    pratīkṣamāṇo manujendrapatnīm
   
pratīkṣamāṇo manuja_indra-patnīm    pratīkṣamāṇo manuja_indra-patnīm / {Gem}
Halfverse: c    
avekṣamāṇaś ca dadarśa sarvaṃ    avekṣamāṇaś ca dadarśa sarvaṃ
   
avekṣamāṇaś ca dadarśa sarvaṃ    avekṣamāṇaś ca dadarśa sarvaṃ / {Gem}
Halfverse: d    
supuṣpite parṇagʰane nilīnaḥ    supuṣpite parṇagʰane nilīnaḥ
   
supuṣpite parṇa-gʰane nilīnaḥ    supuṣpite parṇa-gʰane nilīnaḥ /51/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.