TITUS
Ramayana
Part No. 338
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1 
Halfverse: a    sa vīkṣamāṇas tatrastʰo   mārgamāṇaś ca maitʰilīm
   
sa vīkṣamāṇas tatrastʰo   mārgamāṇaś ca maitʰilīm /
Halfverse: c    
avekṣamāṇaś ca mahīṃ   sarvāṃ tām anvavaikṣata
   
avekṣamāṇaś ca mahīṃ   sarvāṃ tām anvavaikṣata /1/

Verse: 2 
Halfverse: a    
santāna kalatābʰiś ca   pādapair upaśobʰitām
   
santāna kalatābʰiś ca   pādapair upaśobʰitām /
Halfverse: c    
divyagandʰarasopetāṃ   sarvataḥ samalaṃkr̥tām
   
divya-gandʰa-rasa_upetāṃ   sarvataḥ samalaṃkr̥tām /2/

Verse: 3 
Halfverse: a    
tāṃ sa nandanasaṃkāśāṃ   mr̥gapakṣibʰir āvr̥tām
   
tāṃ sa nandana-saṃkāśāṃ   mr̥ga-pakṣibʰir āvr̥tām / {!}
Halfverse: c    
harmyaprāsādasaṃbādʰāṃ   kokilākulaniḥsvanām
   
harmya-prāsāda-saṃbādʰāṃ   kokila_ākula-niḥsvanām /3/

Verse: 4 
Halfverse: a    
kāñcanotpalapadmābʰir   vāpībʰir upaśobʰitām
   
kāñcana_utpala-padmābʰir   vāpībʰir upaśobʰitām /
Halfverse: c    
bahvāsanakutʰopetāṃ   bahubʰūmigr̥hāyutām
   
bahv-āsana-kutʰā_upetāṃ   bahu-bʰūmi-gr̥ha_āyutām /4/

Verse: 5 
Halfverse: a    
sarvartukusumai ramyaiḥ   pʰalavadbʰiś ca pādapaiḥ
   
sarva-r̥tu-kusumaiḥ ramyai    pʰalavadbʰiś ca pādapaiḥ /
Halfverse: c    
puṣpitānām aśokānāṃ   śriyā sūryodayaprabʰām
   
puṣpitānām aśokānāṃ   śriyā sūrya_udaya-prabʰām /5/

Verse: 6 
Halfverse: a    
pradīptām iva tatrastʰo   mārutiḥ samudaikṣata
   
pradīptām iva tatrastʰo   mārutiḥ samudaikṣata /
Halfverse: c    
niṣpatraśākʰāṃ vihagaiḥ   kriyamāṇām ivāsakr̥t
   
niṣpatra-śākʰāṃ vihagaiḥ   kriyamāṇām iva_asakr̥t /
Halfverse: e    
viniṣpatadbʰiḥ śataśaś   citraiḥ puṣpāvataṃsakaiḥ
   
viniṣpatadbʰiḥ śataśaś   citraiḥ puṣpa_avataṃsakaiḥ /6/

Verse: 7 
Halfverse: a    
āmūlapuṣpanicitair   aśokaiḥ śokanāśanaiḥ
   
āmūla-puṣpa-nicitair   aśokaiḥ śoka-nāśanaiḥ /
Halfverse: c    
puṣpabʰārātibʰāraiś ca   spr̥śadbʰir iva medinīm
   
puṣpa-bʰāra_atibʰāraiś ca   spr̥śadbʰir iva medinīm /7/

Verse: 8 
Halfverse: a    
karṇikāraiḥ kusumitaiḥ   kiṃśukaiś ca supuṣpitaiḥ
   
karṇikāraiḥ kusumitaiḥ   kiṃśukaiś ca supuṣpitaiḥ /
Halfverse: c    
sa deśaḥ prabʰayā teṣāṃ   pradīpta iva sarvataḥ
   
sa deśaḥ prabʰayā teṣāṃ   pradīpta iva sarvataḥ /8/

Verse: 9 
Halfverse: a    
puṃnāgāḥ saptaparṇāś ca   campakoddālakās tatʰā
   
puṃnāgāḥ sapta-parṇāś ca   campaka_uddālakās tatʰā /
Halfverse: c    
vivr̥ddʰamūlā bahavaḥ   śobʰante sma supuṣpitāḥ
   
vivr̥ddʰa-mūlā bahavaḥ   śobʰante sma supuṣpitāḥ /9/

Verse: 10 
Halfverse: a    
śātakumbʰanibʰāḥ ke cit   ke cid agniśikʰopamāḥ
   
śāta-kumbʰa-nibʰāḥ kecit   kecid agni-śikʰa_upamāḥ /
Halfverse: c    
nīlāñjananibʰāḥ ke cit   tatrāśokāḥ sahasraśaḥ
   
nīla_añjana-nibʰāḥ kecit   tatra_aśokāḥ sahasraśaḥ /10/

Verse: 11 
Halfverse: a    
nandanaṃ vividʰodyānaṃ   citraṃ caitraratʰaṃ yatʰā
   
nandanaṃ vividʰa_udyānaṃ   citraṃ caitraratʰaṃ yatʰā /
Halfverse: c    
ativr̥ttam ivācintyaṃ   divyaṃ ramyaṃ śriyā vr̥tam
   
ativr̥ttam iva_acintyaṃ   divyaṃ ramyaṃ śriyā vr̥tam /11/

Verse: 12 
Halfverse: a    
dvitīyam iva cākāśaṃ   puṣpajyotirgaṇāyutam
   
dvitīyam iva ca_ākāśaṃ   puṣpa-jyotir-gaṇa_āyutam /
Halfverse: c    
puṣparatnaśataiś citraṃ   pañcamaṃ sāgaraṃ yatʰā
   
puṣpa-ratna-śataiś citraṃ   pañcamaṃ sāgaraṃ yatʰā /12/

Verse: 13 
Halfverse: a    
sarvartupuṣpair nicitaṃ   pādapair madʰugandʰibʰiḥ
   
sarva-r̥tu-puṣpair nicitaṃ   pādapair madʰu-gandʰibʰiḥ /
Halfverse: c    
nānāninādair udyānaṃ   ramyaṃ mr̥gagaṇair dvijaiḥ
   
nānā-ninādair udyānaṃ   ramyaṃ mr̥ga-gaṇair dvijaiḥ /13/

Verse: 14 
Halfverse: a    
anekagandʰapravahaṃ   puṇyagandʰaṃ manoramam
   
aneka-gandʰa-pravahaṃ   puṇya-gandʰaṃ mano-ramam /
Halfverse: c    
śailendram iva gandʰāḍʰyaṃ   dvitīyaṃ gandʰamādanam
   
śaila_indram iva gandʰa_āḍʰyaṃ   dvitīyaṃ gandʰa-mādanam /14/

Verse: 15 
Halfverse: a    
aśokavanikāyāṃ tu   tasyāṃ vānarapuṃgavaḥ
   
aśoka-vanikāyāṃ tu   tasyāṃ vānara-puṃgavaḥ /
Halfverse: c    
sa dadarśāvidūrastʰaṃ   caityaprāsādam ūrjitam
   
sa dadarśa_avidūrastʰaṃ   caitya-prāsādam ūrjitam /15/

Verse: 16 
Halfverse: a    
madʰye stambʰasahasreṇa   stʰitaṃ kailāsapāṇḍuram
   
madʰye stambʰa-sahasreṇa   stʰitaṃ kailāsa-pāṇḍuram /
Halfverse: c    
pravālakr̥tasopānaṃ   taptakāñcanavedikam
   
pravāla-kr̥ta-sopānaṃ   tapta-kāñcana-vedikam /16/

Verse: 17 
Halfverse: a    
muṣṇantam iva cakṣūṃṣi   dyotamānam iva śriyā
   
muṣṇantam iva cakṣūṃṣi   dyotamānam iva śriyā /
Halfverse: c    
vimalaṃ prāṃśubʰāvatvād   ullikʰantam ivāmbaram
   
vimalaṃ prāṃśu-bʰāvatvād   ullikʰantam iva_ambaram /17/

Verse: 18 
Halfverse: a    
tato malinasaṃvītāṃ   rākṣasībʰiḥ samāvr̥tām
   
tato malina-saṃvītāṃ   rākṣasībʰiḥ samāvr̥tām / {!}
Halfverse: c    
upavāsakr̥śāṃ dīnāṃ   niḥśvasāntīṃ punaḥ punaḥ
   
upavāsa-kr̥śāṃ dīnāṃ   niḥśvasāntīṃ punaḥ punaḥ /
Halfverse: e    
dadarśa śuklapakṣādau   candrarekʰām ivāmalām
   
dadarśa śukla-pakṣa_ādau   candra-rekʰām iva_amalām /18/

Verse: 19 
Halfverse: a    
mandaprakʰyāyamānena   rūpeṇa ruciraprabʰām
   
manda-prakʰyāyamānena   rūpeṇa rucira-prabʰām /
Halfverse: c    
pinaddʰāṃ dʰūmajālena   śikʰām iva vibʰāvasoḥ
   
pinaddʰāṃ dʰūma-jālena   śikʰām iva vibʰāvasoḥ /19/

Verse: 20 
Halfverse: a    
pītenaikena saṃvītāṃ   kliṣṭenottamavāsasā
   
pītena_ekena saṃvītāṃ   kliṣṭena_uttama-vāsasā /
Halfverse: c    
sapaṅkām analaṃkārāṃ   vipadmām iva padminīm
   
sapaṅkām analaṃkārāṃ   vipadmām iva padminīm /20/

Verse: 21 
Halfverse: a    
vrīḍitāṃ duḥkʰasaṃtaptāṃ   parimlānāṃ tapasvinīm
   
vrīḍitāṃ duḥkʰa-saṃtaptāṃ   parimlānāṃ tapasvinīm /
Halfverse: c    
graheṇāṅgārakeṇaiva   pīḍitām iva rohiṇīm
   
graheṇa_aṅgārakeṇa_eva   pīḍitām iva rohiṇīm /21/

Verse: 22 
Halfverse: a    
aśrupūrṇamukʰīṃ dīnāṃ   kr̥śām ananaśena ca
   
aśru-pūrṇa-mukʰīṃ dīnāṃ   kr̥śām ananaśena ca /
Halfverse: c    
śokadʰyānaparāṃ dīnāṃ   nityaṃ duḥkʰaparāyaṇām
   
śoka-dʰyāna-parāṃ dīnāṃ   nityaṃ duḥkʰa-parāyaṇām /22/

Verse: 23 
Halfverse: a    
priyaṃ janam apaśyantīṃ   paśyantīṃ rākṣasīgaṇam
   
priyaṃ janam apaśyantīṃ   paśyantīṃ rākṣasī-gaṇam /
Halfverse: c    
svagaṇena mr̥gīṃ hīnāṃ   śvagaṇābʰivr̥tām iva
   
sva-gaṇena mr̥gīṃ hīnāṃ   śva-gaṇa_abʰivr̥tām iva /23/

Verse: 24 
Halfverse: a    
nīlanāgābʰayā veṇyā   jagʰanaṃ gatayaikayā
   
nīla-nāga_ābʰayā veṇyā   jagʰanaṃ gatayā_ekayā /
Halfverse: c    
sukʰārhāṃ duḥkʰasaṃtaptāṃ   vyasanānām akodivām
   
sukʰa_arhāṃ duḥkʰa-saṃtaptāṃ   vyasanānām akodivām /24/

Verse: 25 
Halfverse: a    
tāṃ samīkṣya viśālākṣīm   adʰikaṃ malināṃ kr̥śām
   
tāṃ samīkṣya viśāla_akṣīm   adʰikaṃ malināṃ kr̥śām /
Halfverse: c    
tarkayām āsa sīteti   kāraṇair upapādibʰiḥ
   
tarkayām āsa sītā_iti   kāraṇair upapādibʰiḥ /25/

Verse: 26 
Halfverse: a    
hriyamāṇā tadā tena   rakṣasā kāmarūpiṇā
   
hriyamāṇā tadā tena   rakṣasā kāma-rūpiṇā /
Halfverse: c    
yatʰārūpā hi dr̥ṣṭā vai   tatʰārūpeyam aṅganā
   
yatʰā-rūpā hi dr̥ṣṭā vai   tatʰā-rūpā_iyam aṅganā /26/

Verse: 27 
Halfverse: a    
pūrṇacandrānanāṃ subʰrūṃ   cāruvr̥ttapayodʰarām
   
pūrṇa-candra_ānanāṃ subʰrūṃ   cāru-vr̥tta-payo-dʰarām /
Halfverse: c    
kurvantīṃ prabʰayā devīṃ   sarvā vitimirā diśaḥ
   
kurvantīṃ prabʰayā devīṃ   sarvā vitimirā diśaḥ /27/

Verse: 28 
Halfverse: a    
tāṃ nīlakeśīṃ bimbauṣṭʰīṃ   sumadʰyāṃ supratiṣṭʰitām
   
tāṃ nīla-keśīṃ bimba_oṣṭʰīṃ   sumadʰyāṃ supratiṣṭʰitām /
Halfverse: c    
sītāṃ padmapalāśākṣīṃ   manmatʰasya ratiṃ yatʰā
   
sītāṃ padma-palāśa_akṣīṃ   manmatʰasya ratiṃ yatʰā /28/

Verse: 29 
Halfverse: a    
iṣṭāṃ sarvasya jagataḥ   pūrṇacandraprabʰām iva
   
iṣṭāṃ sarvasya jagataḥ   pūrṇa-candra-prabʰām iva /
Halfverse: c    
bʰūmau sutanum āsīnāṃ   niyatām iva tāpasīm
   
bʰūmau sutanum āsīnāṃ   niyatām iva tāpasīm /29/

Verse: 30 
Halfverse: a    
niḥśvāsabahulāṃ bʰīruṃ   bʰujagendravadʰūm iva
   
niḥśvāsa-bahulāṃ bʰīruṃ   bʰujaga_indra-vadʰūm iva /
Halfverse: c    
śokajālena mahatā   vitatena na rājatīm
   
śoka-jālena mahatā   vitatena na rājatīm /30/

Verse: 31 
Halfverse: a    
saṃsaktāṃ dʰūmajālena   śikʰām iva vibʰāvasoḥ
   
saṃsaktāṃ dʰūma-jālena   śikʰām iva vibʰāvasoḥ /
Halfverse: c    
tāṃ smr̥tīm iva saṃdigdʰām   r̥ddʰiṃ nipatitām iva {!}
   
tāṃ smr̥tīm iva saṃdigdʰām   r̥ddʰiṃ nipatitām iva /31/ {!}

Verse: 32 
Halfverse: a    
vihatām iva ca śraddʰām   āśāṃ pratihatām iva
   
vihatām iva ca śraddʰām   āśāṃ pratihatām iva /
Halfverse: c    
sopasargāṃ yatʰā siddʰiṃ   buddʰiṃ sakaluṣām iva
   
sa_upasargāṃ yatʰā siddʰiṃ   buddʰiṃ sakaluṣām iva /32/

Verse: 33 
Halfverse: a    
abʰūtenāpavādena   kīrtiṃ nipatitām iva
   
abʰūtena_apavādena   kīrtiṃ nipatitām iva /
Halfverse: c    
rāmoparodʰavyatʰitāṃ   rakṣoharaṇakarśitām
   
rāma_uparodʰa-vyatʰitāṃ   rakṣo-haraṇa-karśitām /33/

Verse: 34 
Halfverse: a    
abalāṃ mr̥gaśāvākṣīṃ   vīkṣamāṇāṃ tatas tataḥ
   
abalāṃ mr̥ga-śāva_akṣīṃ   vīkṣamāṇāṃ tatas tataḥ /
Halfverse: c    
bāṣpāmbupratipūrṇena   kr̥ṣṇavaktrākṣipakṣmaṇā
   
bāṣpa_ambu-pratipūrṇena   kr̥ṣṇa-vaktra_akṣi-pakṣmaṇā /
Halfverse: e    
vadanenāprasannena   niḥśvasantīṃ punaḥ punaḥ
   
vadanena_aprasannena   niḥśvasantīṃ punaḥ punaḥ /34/

Verse: 35 
Halfverse: a    
malapaṅkadʰarāṃ dīnāṃ   maṇḍanārhām amaṇḍitām
   
mala-paṅka-dʰarāṃ dīnāṃ   maṇḍana_arhām amaṇḍitām /
Halfverse: c    
prabʰāṃ nakṣatrarājasya   kālamegʰair ivāvr̥tām
   
prabʰāṃ nakṣatra-rājasya   kāla-megʰair iva_āvr̥tām /35/

Verse: 36 
Halfverse: a    
tasya saṃdidihe buddʰir   muhuḥ sītāṃ nirīkṣya tu
   
tasya saṃdidihe buddʰir   muhuḥ sītāṃ nirīkṣya tu /
Halfverse: c    
āmnāyānām ayogena   vidyāṃ praśitʰilām iva
   
āmnāyānām ayogena   vidyāṃ praśitʰilām iva /36/

Verse: 37 
Halfverse: a    
duḥkʰena bubudʰe sītāṃ   hanumān analaṃkr̥tām
   
duḥkʰena bubudʰe sītāṃ   hanumān analaṃkr̥tām /
Halfverse: c    
saṃskāreṇa yatʰāhīnāṃ   vācam artʰāntaraṃ gatām
   
saṃskāreṇa yatʰā-hīnāṃ   vācam artʰa_antaraṃ gatām /37/

Verse: 38 
Halfverse: a    
tāṃ samīkṣya viśālākṣīṃ   rājaputrīm aninditām
   
tāṃ samīkṣya viśāla_akṣīṃ   rāja-putrīm aninditām /
Halfverse: c    
tarkayām āsa sīteti   kāraṇair upapādayan
   
tarkayām āsa sītā_iti   kāraṇair upapādayan /38/

Verse: 39 
Halfverse: a    
vaidehyā yāni cāṅgeṣu   tadā rāmo 'nvakīrtayat
   
vaidehyā yāni ca_aṅgeṣu   tadā rāmo_anvakīrtayat /
Halfverse: c    
tāny ābʰaraṇajālāni   gātraśobʰīny alakṣayat
   
tāny ābʰaraṇa-jālāni   gātra-śobʰīny alakṣayat /39/

Verse: 40 
Halfverse: a    
sukr̥tau karṇaveṣṭau ca   śvadaṃṣṭrau ca susaṃstʰitau
   
sukr̥tau karṇa-veṣṭau ca   śva-daṃṣṭrau ca susaṃstʰitau /
Halfverse: c    
maṇividrumacitrāṇi   hasteṣv ābʰaraṇāni ca
   
maṇi-vidruma-citrāṇi   hasteṣv ābʰaraṇāni ca /40/

Verse: 41 
Halfverse: a    
śyāmāni cirayuktatvāt   tatʰā saṃstʰānavanti ca
   
śyāmāni cira-yuktatvāt   tatʰā saṃstʰānavanti ca /
Halfverse: c    
tāny evaitāni manye 'haṃ   yāni rāmo 'vnakīrtayat
   
tāny eva_etāni manye_ahaṃ   yāni rāmo_avnakīrtayat /41/

Verse: 42 
Halfverse: a    
tatra yāny avahīnāni   tāny ahaṃ nopalakṣaye
   
tatra yāny avahīnāni   tāny ahaṃ na_upalakṣaye /
Halfverse: c    
yāny asyā nāvahīnāni   tānīmāni na saṃśayaḥ
   
yāny asyā na_avahīnāni   tāni_imāni na saṃśayaḥ /42/

Verse: 43 
Halfverse: a    
pītaṃ kanakapaṭṭābʰaṃ   srastaṃ tad vasanaṃ śubʰam
   
pītaṃ kanaka-paṭṭa_ābʰaṃ   srastaṃ tad vasanaṃ śubʰam /
Halfverse: c    
uttarīyaṃ nagāsaktaṃ   tadā dr̥ṣṭaṃ plavaṃgamaiḥ
   
uttarīyaṃ naga_āsaktaṃ   tadā dr̥ṣṭaṃ plavaṃ-gamaiḥ /43/

Verse: 44 
Halfverse: a    
bʰūṣaṇāni ca mukʰyāni   dr̥ṣṭāni dʰaraṇītale
   
bʰūṣaṇāni ca mukʰyāni   dr̥ṣṭāni dʰaraṇī-tale /
Halfverse: c    
anayaivāpaviddʰāni   svanavanti mahānti ca
   
anayā_eva_apaviddʰāni   svanavanti mahānti ca /44/

Verse: 45 
Halfverse: a    
idaṃ ciragr̥hītatvād   vasanaṃ kliṣṭavattaram
   
idaṃ cira-gr̥hītatvād   vasanaṃ kliṣṭavattaram /
Halfverse: c    
tatʰā hi nūnaṃ tad varṇaṃ   tatʰā śrīmad yatʰetarat
   
tatʰā hi nūnaṃ tad varṇaṃ   tatʰā śrīmad yatʰā_itarat /45/

Verse: 46 
Halfverse: a    
iyaṃ kanakavarṇāṅgī   rāmasya mahiṣī priyā
   
iyaṃ kanaka-varṇa_aṅgī   rāmasya mahiṣī priyā /
Halfverse: c    
pranaṣṭāpi satī yasya   manaso na praṇaśyati
   
pranaṣṭā_api satī yasya   manaso na praṇaśyati /46/

Verse: 47 
Halfverse: a    
iyaṃ yat kr̥te rāmaś   caturbʰiḥ paritapyate
   
iyaṃ yat kr̥te rāmaś   caturbʰiḥ paritapyate /
Halfverse: c    
kāruṇyenānr̥śaṃsyena   śokena madanena ca
   
kāruṇyena_ānr̥śaṃsyena   śokena madanena ca /47/

Verse: 48 
Halfverse: a    
strī pranaṣṭeti kāruṇyād   āśritety ānr̥śaṃsyataḥ
   
strī pranaṣṭā_iti kāruṇyād   āśritā_ity ānr̥śaṃsyataḥ /
Halfverse: c    
patnī naṣṭeti śokena   priyeti madanena ca
   
patnī naṣṭā_iti śokena   priyeti madanena ca /48/ {priye_iti}

Verse: 49 
Halfverse: a    
asyā devyā yatʰā rūpam   aṅgapratyaṅgasauṣṭʰavam
   
asyā devyā yatʰā rūpam   aṅga-pratyaṅga-sauṣṭʰavam /
Halfverse: c    
rāmasya ca yatʰārūpaṃ   tasyeyam asitekṣaṇā
   
rāmasya ca yatʰā-rūpaṃ   tasya_iyam asita_īkṣaṇā /49/

Verse: 50 
Halfverse: a    
asyā devyā manas tasmiṃs   tasya cāsyāṃ pratiṣṭʰitam
   
asyā devyā manas tasmiṃs   tasya ca_asyāṃ pratiṣṭʰitam /
Halfverse: c    
teneyaṃ sa ca dʰarmātmā   muhūrtam api jīvati
   
tena_iyaṃ sa ca dʰarma_ātmā   muhūrtam api jīvati /50/

Verse: 51 
Halfverse: a    
duṣkaraṃ kurute rāmo   ya imāṃ mattakāśinīm
   
duṣkaraṃ kurute rāmo   ya imāṃ matta-kāśinīm /
Halfverse: c    
sītāṃ vinā mahābāhur   muhūrtam api jīvati
   
sītāṃ vinā mahā-bāhur   muhūrtam api jīvati /51/

Verse: 52 
Halfverse: a    
evaṃ sītāṃ tadā dr̥ṣṭvā   hr̥ṣṭaḥ pavanasaṃbʰavaḥ
   
evaṃ sītāṃ tadā dr̥ṣṭvā   hr̥ṣṭaḥ pavana-saṃbʰavaḥ /
Halfverse: c    
jagāma manasā rāmaṃ   praśaśaṃsa ca taṃ prabʰum
   
jagāma manasā rāmaṃ   praśaśaṃsa ca taṃ prabʰum /52/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.