TITUS
Ramayana
Part No. 338
Chapter: 13
Adhyāya
13
Verse: 1
Halfverse: a
sa
vīkṣamāṇas
tatrastʰo
mārgamāṇaś
ca
maitʰilīm
sa
vīkṣamāṇas
tatrastʰo
mārgamāṇaś
ca
maitʰilīm
/
Halfverse: c
avekṣamāṇaś
ca
mahīṃ
sarvāṃ
tām
anvavaikṣata
avekṣamāṇaś
ca
mahīṃ
sarvāṃ
tām
anvavaikṣata
/1/
Verse: 2
Halfverse: a
santāna
kalatābʰiś
ca
pādapair
upaśobʰitām
santāna
kalatābʰiś
ca
pādapair
upaśobʰitām
/
Halfverse: c
divyagandʰarasopetāṃ
sarvataḥ
samalaṃkr̥tām
divya-gandʰa-rasa
_upetāṃ
sarvataḥ
samalaṃkr̥tām
/2/
Verse: 3
Halfverse: a
tāṃ
sa
nandanasaṃkāśāṃ
mr̥gapakṣibʰir
āvr̥tām
tāṃ
sa
nandana-saṃkāśāṃ
mr̥ga-pakṣibʰir
āvr̥tām
/
{!}
Halfverse: c
harmyaprāsādasaṃbādʰāṃ
kokilākulaniḥsvanām
harmya-prāsāda-saṃbādʰāṃ
kokila
_ākula-niḥsvanām
/3/
Verse: 4
Halfverse: a
kāñcanotpalapadmābʰir
vāpībʰir
upaśobʰitām
kāñcana
_utpala-padmābʰir
vāpībʰir
upaśobʰitām
/
Halfverse: c
bahvāsanakutʰopetāṃ
bahubʰūmigr̥hāyutām
bahv-āsana-kutʰā
_upetāṃ
bahu-bʰūmi-gr̥ha
_āyutām
/4/
Verse: 5
Halfverse: a
sarvartukusumai
ramyaiḥ
pʰalavadbʰiś
ca
pādapaiḥ
sarva-r̥tu-kusumaiḥ
ramyai
pʰalavadbʰiś
ca
pādapaiḥ
/
Halfverse: c
puṣpitānām
aśokānāṃ
śriyā
sūryodayaprabʰām
puṣpitānām
aśokānāṃ
śriyā
sūrya
_udaya-prabʰām
/5/
Verse: 6
Halfverse: a
pradīptām
iva
tatrastʰo
mārutiḥ
samudaikṣata
pradīptām
iva
tatrastʰo
mārutiḥ
samudaikṣata
/
Halfverse: c
niṣpatraśākʰāṃ
vihagaiḥ
kriyamāṇām
ivāsakr̥t
niṣpatra-śākʰāṃ
vihagaiḥ
kriyamāṇām
iva
_asakr̥t
/
Halfverse: e
viniṣpatadbʰiḥ
śataśaś
citraiḥ
puṣpāvataṃsakaiḥ
viniṣpatadbʰiḥ
śataśaś
citraiḥ
puṣpa
_avataṃsakaiḥ
/6/
Verse: 7
Halfverse: a
āmūlapuṣpanicitair
aśokaiḥ
śokanāśanaiḥ
āmūla-puṣpa-nicitair
aśokaiḥ
śoka-nāśanaiḥ
/
Halfverse: c
puṣpabʰārātibʰāraiś
ca
spr̥śadbʰir
iva
medinīm
puṣpa-bʰāra
_atibʰāraiś
ca
spr̥śadbʰir
iva
medinīm
/7/
Verse: 8
Halfverse: a
karṇikāraiḥ
kusumitaiḥ
kiṃśukaiś
ca
supuṣpitaiḥ
karṇikāraiḥ
kusumitaiḥ
kiṃśukaiś
ca
supuṣpitaiḥ
/
Halfverse: c
sa
deśaḥ
prabʰayā
teṣāṃ
pradīpta
iva
sarvataḥ
sa
deśaḥ
prabʰayā
teṣāṃ
pradīpta
iva
sarvataḥ
/8/
Verse: 9
Halfverse: a
puṃnāgāḥ
saptaparṇāś
ca
campakoddālakās
tatʰā
puṃnāgāḥ
sapta-parṇāś
ca
campaka
_uddālakās
tatʰā
/
Halfverse: c
vivr̥ddʰamūlā
bahavaḥ
śobʰante
sma
supuṣpitāḥ
vivr̥ddʰa-mūlā
bahavaḥ
śobʰante
sma
supuṣpitāḥ
/9/
Verse: 10
Halfverse: a
śātakumbʰanibʰāḥ
ke
cit
ke
cid
agniśikʰopamāḥ
śāta-kumbʰa-nibʰāḥ
kecit
kecid
agni-śikʰa
_upamāḥ
/
Halfverse: c
nīlāñjananibʰāḥ
ke
cit
tatrāśokāḥ
sahasraśaḥ
nīla
_añjana-nibʰāḥ
kecit
tatra
_aśokāḥ
sahasraśaḥ
/10/
Verse: 11
Halfverse: a
nandanaṃ
vividʰodyānaṃ
citraṃ
caitraratʰaṃ
yatʰā
nandanaṃ
vividʰa
_udyānaṃ
citraṃ
caitraratʰaṃ
yatʰā
/
Halfverse: c
ativr̥ttam
ivācintyaṃ
divyaṃ
ramyaṃ
śriyā
vr̥tam
ativr̥ttam
iva
_acintyaṃ
divyaṃ
ramyaṃ
śriyā
vr̥tam
/11/
Verse: 12
Halfverse: a
dvitīyam
iva
cākāśaṃ
puṣpajyotirgaṇāyutam
dvitīyam
iva
ca
_ākāśaṃ
puṣpa-jyotir-gaṇa
_āyutam
/
Halfverse: c
puṣparatnaśataiś
citraṃ
pañcamaṃ
sāgaraṃ
yatʰā
puṣpa-ratna-śataiś
citraṃ
pañcamaṃ
sāgaraṃ
yatʰā
/12/
Verse: 13
Halfverse: a
sarvartupuṣpair
nicitaṃ
pādapair
madʰugandʰibʰiḥ
sarva-r̥tu-puṣpair
nicitaṃ
pādapair
madʰu-gandʰibʰiḥ
/
Halfverse: c
nānāninādair
udyānaṃ
ramyaṃ
mr̥gagaṇair
dvijaiḥ
nānā-ninādair
udyānaṃ
ramyaṃ
mr̥ga-gaṇair
dvijaiḥ
/13/
Verse: 14
Halfverse: a
anekagandʰapravahaṃ
puṇyagandʰaṃ
manoramam
aneka-gandʰa-pravahaṃ
puṇya-gandʰaṃ
mano-ramam
/
Halfverse: c
śailendram
iva
gandʰāḍʰyaṃ
dvitīyaṃ
gandʰamādanam
śaila
_indram
iva
gandʰa
_āḍʰyaṃ
dvitīyaṃ
gandʰa-mādanam
/14/
Verse: 15
Halfverse: a
aśokavanikāyāṃ
tu
tasyāṃ
vānarapuṃgavaḥ
aśoka-vanikāyāṃ
tu
tasyāṃ
vānara-puṃgavaḥ
/
Halfverse: c
sa
dadarśāvidūrastʰaṃ
caityaprāsādam
ūrjitam
sa
dadarśa
_avidūrastʰaṃ
caitya-prāsādam
ūrjitam
/15/
Verse: 16
Halfverse: a
madʰye
stambʰasahasreṇa
stʰitaṃ
kailāsapāṇḍuram
madʰye
stambʰa-sahasreṇa
stʰitaṃ
kailāsa-pāṇḍuram
/
Halfverse: c
pravālakr̥tasopānaṃ
taptakāñcanavedikam
pravāla-kr̥ta-sopānaṃ
tapta-kāñcana-vedikam
/16/
Verse: 17
Halfverse: a
muṣṇantam
iva
cakṣūṃṣi
dyotamānam
iva
śriyā
muṣṇantam
iva
cakṣūṃṣi
dyotamānam
iva
śriyā
/
Halfverse: c
vimalaṃ
prāṃśubʰāvatvād
ullikʰantam
ivāmbaram
vimalaṃ
prāṃśu-bʰāvatvād
ullikʰantam
iva
_ambaram
/17/
Verse: 18
Halfverse: a
tato
malinasaṃvītāṃ
rākṣasībʰiḥ
samāvr̥tām
tato
malina-saṃvītāṃ
rākṣasībʰiḥ
samāvr̥tām
/
{!}
Halfverse: c
upavāsakr̥śāṃ
dīnāṃ
niḥśvasāntīṃ
punaḥ
punaḥ
upavāsa-kr̥śāṃ
dīnāṃ
niḥśvasāntīṃ
punaḥ
punaḥ
/
Halfverse: e
dadarśa
śuklapakṣādau
candrarekʰām
ivāmalām
dadarśa
śukla-pakṣa
_ādau
candra-rekʰām
iva
_amalām
/18/
Verse: 19
Halfverse: a
mandaprakʰyāyamānena
rūpeṇa
ruciraprabʰām
manda-prakʰyāyamānena
rūpeṇa
rucira-prabʰām
/
Halfverse: c
pinaddʰāṃ
dʰūmajālena
śikʰām
iva
vibʰāvasoḥ
pinaddʰāṃ
dʰūma-jālena
śikʰām
iva
vibʰāvasoḥ
/19/
Verse: 20
Halfverse: a
pītenaikena
saṃvītāṃ
kliṣṭenottamavāsasā
pītena
_ekena
saṃvītāṃ
kliṣṭena
_uttama-vāsasā
/
Halfverse: c
sapaṅkām
analaṃkārāṃ
vipadmām
iva
padminīm
sapaṅkām
analaṃkārāṃ
vipadmām
iva
padminīm
/20/
Verse: 21
Halfverse: a
vrīḍitāṃ
duḥkʰasaṃtaptāṃ
parimlānāṃ
tapasvinīm
vrīḍitāṃ
duḥkʰa-saṃtaptāṃ
parimlānāṃ
tapasvinīm
/
Halfverse: c
graheṇāṅgārakeṇaiva
pīḍitām
iva
rohiṇīm
graheṇa
_aṅgārakeṇa
_eva
pīḍitām
iva
rohiṇīm
/21/
Verse: 22
Halfverse: a
aśrupūrṇamukʰīṃ
dīnāṃ
kr̥śām
ananaśena
ca
aśru-pūrṇa-mukʰīṃ
dīnāṃ
kr̥śām
ananaśena
ca
/
Halfverse: c
śokadʰyānaparāṃ
dīnāṃ
nityaṃ
duḥkʰaparāyaṇām
śoka-dʰyāna-parāṃ
dīnāṃ
nityaṃ
duḥkʰa-parāyaṇām
/22/
Verse: 23
Halfverse: a
priyaṃ
janam
apaśyantīṃ
paśyantīṃ
rākṣasīgaṇam
priyaṃ
janam
apaśyantīṃ
paśyantīṃ
rākṣasī-gaṇam
/
Halfverse: c
svagaṇena
mr̥gīṃ
hīnāṃ
śvagaṇābʰivr̥tām
iva
sva-gaṇena
mr̥gīṃ
hīnāṃ
śva-gaṇa
_abʰivr̥tām
iva
/23/
Verse: 24
Halfverse: a
nīlanāgābʰayā
veṇyā
jagʰanaṃ
gatayaikayā
nīla-nāga
_ābʰayā
veṇyā
jagʰanaṃ
gatayā
_ekayā
/
Halfverse: c
sukʰārhāṃ
duḥkʰasaṃtaptāṃ
vyasanānām
akodivām
sukʰa
_arhāṃ
duḥkʰa-saṃtaptāṃ
vyasanānām
akodivām
/24/
Verse: 25
Halfverse: a
tāṃ
samīkṣya
viśālākṣīm
adʰikaṃ
malināṃ
kr̥śām
tāṃ
samīkṣya
viśāla
_akṣīm
adʰikaṃ
malināṃ
kr̥śām
/
Halfverse: c
tarkayām
āsa
sīteti
kāraṇair
upapādibʰiḥ
tarkayām
āsa
sītā
_iti
kāraṇair
upapādibʰiḥ
/25/
Verse: 26
Halfverse: a
hriyamāṇā
tadā
tena
rakṣasā
kāmarūpiṇā
hriyamāṇā
tadā
tena
rakṣasā
kāma-rūpiṇā
/
Halfverse: c
yatʰārūpā
hi
dr̥ṣṭā
vai
tatʰārūpeyam
aṅganā
yatʰā-rūpā
hi
dr̥ṣṭā
vai
tatʰā-rūpā
_iyam
aṅganā
/26/
Verse: 27
Halfverse: a
pūrṇacandrānanāṃ
subʰrūṃ
cāruvr̥ttapayodʰarām
pūrṇa-candra
_ānanāṃ
subʰrūṃ
cāru-vr̥tta-payo-dʰarām
/
Halfverse: c
kurvantīṃ
prabʰayā
devīṃ
sarvā
vitimirā
diśaḥ
kurvantīṃ
prabʰayā
devīṃ
sarvā
vitimirā
diśaḥ
/27/
Verse: 28
Halfverse: a
tāṃ
nīlakeśīṃ
bimbauṣṭʰīṃ
sumadʰyāṃ
supratiṣṭʰitām
tāṃ
nīla-keśīṃ
bimba
_oṣṭʰīṃ
sumadʰyāṃ
supratiṣṭʰitām
/
Halfverse: c
sītāṃ
padmapalāśākṣīṃ
manmatʰasya
ratiṃ
yatʰā
sītāṃ
padma-palāśa
_akṣīṃ
manmatʰasya
ratiṃ
yatʰā
/28/
Verse: 29
Halfverse: a
iṣṭāṃ
sarvasya
jagataḥ
pūrṇacandraprabʰām
iva
iṣṭāṃ
sarvasya
jagataḥ
pūrṇa-candra-prabʰām
iva
/
Halfverse: c
bʰūmau
sutanum
āsīnāṃ
niyatām
iva
tāpasīm
bʰūmau
sutanum
āsīnāṃ
niyatām
iva
tāpasīm
/29/
Verse: 30
Halfverse: a
niḥśvāsabahulāṃ
bʰīruṃ
bʰujagendravadʰūm
iva
niḥśvāsa-bahulāṃ
bʰīruṃ
bʰujaga
_indra-vadʰūm
iva
/
Halfverse: c
śokajālena
mahatā
vitatena
na
rājatīm
śoka-jālena
mahatā
vitatena
na
rājatīm
/30/
Verse: 31
Halfverse: a
saṃsaktāṃ
dʰūmajālena
śikʰām
iva
vibʰāvasoḥ
saṃsaktāṃ
dʰūma-jālena
śikʰām
iva
vibʰāvasoḥ
/
Halfverse: c
tāṃ
smr̥tīm
iva
saṃdigdʰām
r̥ddʰiṃ
nipatitām
iva
{!}
tāṃ
smr̥tīm
iva
saṃdigdʰām
r̥ddʰiṃ
nipatitām
iva
/31/
{!}
Verse: 32
Halfverse: a
vihatām
iva
ca
śraddʰām
āśāṃ
pratihatām
iva
vihatām
iva
ca
śraddʰām
āśāṃ
pratihatām
iva
/
Halfverse: c
sopasargāṃ
yatʰā
siddʰiṃ
buddʰiṃ
sakaluṣām
iva
sa
_upasargāṃ
yatʰā
siddʰiṃ
buddʰiṃ
sakaluṣām
iva
/32/
Verse: 33
Halfverse: a
abʰūtenāpavādena
kīrtiṃ
nipatitām
iva
abʰūtena
_apavādena
kīrtiṃ
nipatitām
iva
/
Halfverse: c
rāmoparodʰavyatʰitāṃ
rakṣoharaṇakarśitām
rāma
_uparodʰa-vyatʰitāṃ
rakṣo-haraṇa-karśitām
/33/
Verse: 34
Halfverse: a
abalāṃ
mr̥gaśāvākṣīṃ
vīkṣamāṇāṃ
tatas
tataḥ
abalāṃ
mr̥ga-śāva
_akṣīṃ
vīkṣamāṇāṃ
tatas
tataḥ
/
Halfverse: c
bāṣpāmbupratipūrṇena
kr̥ṣṇavaktrākṣipakṣmaṇā
bāṣpa
_ambu-pratipūrṇena
kr̥ṣṇa-vaktra
_akṣi-pakṣmaṇā
/
Halfverse: e
vadanenāprasannena
niḥśvasantīṃ
punaḥ
punaḥ
vadanena
_aprasannena
niḥśvasantīṃ
punaḥ
punaḥ
/34/
Verse: 35
Halfverse: a
malapaṅkadʰarāṃ
dīnāṃ
maṇḍanārhām
amaṇḍitām
mala-paṅka-dʰarāṃ
dīnāṃ
maṇḍana
_arhām
amaṇḍitām
/
Halfverse: c
prabʰāṃ
nakṣatrarājasya
kālamegʰair
ivāvr̥tām
prabʰāṃ
nakṣatra-rājasya
kāla-megʰair
iva
_āvr̥tām
/35/
Verse: 36
Halfverse: a
tasya
saṃdidihe
buddʰir
muhuḥ
sītāṃ
nirīkṣya
tu
tasya
saṃdidihe
buddʰir
muhuḥ
sītāṃ
nirīkṣya
tu
/
Halfverse: c
āmnāyānām
ayogena
vidyāṃ
praśitʰilām
iva
āmnāyānām
ayogena
vidyāṃ
praśitʰilām
iva
/36/
Verse: 37
Halfverse: a
duḥkʰena
bubudʰe
sītāṃ
hanumān
analaṃkr̥tām
duḥkʰena
bubudʰe
sītāṃ
hanumān
analaṃkr̥tām
/
Halfverse: c
saṃskāreṇa
yatʰāhīnāṃ
vācam
artʰāntaraṃ
gatām
saṃskāreṇa
yatʰā-hīnāṃ
vācam
artʰa
_antaraṃ
gatām
/37/
Verse: 38
Halfverse: a
tāṃ
samīkṣya
viśālākṣīṃ
rājaputrīm
aninditām
tāṃ
samīkṣya
viśāla
_akṣīṃ
rāja-putrīm
aninditām
/
Halfverse: c
tarkayām
āsa
sīteti
kāraṇair
upapādayan
tarkayām
āsa
sītā
_iti
kāraṇair
upapādayan
/38/
Verse: 39
Halfverse: a
vaidehyā
yāni
cāṅgeṣu
tadā
rāmo
'nvakīrtayat
vaidehyā
yāni
ca
_aṅgeṣu
tadā
rāmo
_anvakīrtayat
/
Halfverse: c
tāny
ābʰaraṇajālāni
gātraśobʰīny
alakṣayat
tāny
ābʰaraṇa-jālāni
gātra-śobʰīny
alakṣayat
/39/
Verse: 40
Halfverse: a
sukr̥tau
karṇaveṣṭau
ca
śvadaṃṣṭrau
ca
susaṃstʰitau
sukr̥tau
karṇa-veṣṭau
ca
śva-daṃṣṭrau
ca
susaṃstʰitau
/
Halfverse: c
maṇividrumacitrāṇi
hasteṣv
ābʰaraṇāni
ca
maṇi-vidruma-citrāṇi
hasteṣv
ābʰaraṇāni
ca
/40/
Verse: 41
Halfverse: a
śyāmāni
cirayuktatvāt
tatʰā
saṃstʰānavanti
ca
śyāmāni
cira-yuktatvāt
tatʰā
saṃstʰānavanti
ca
/
Halfverse: c
tāny
evaitāni
manye
'haṃ
yāni
rāmo
'vnakīrtayat
tāny
eva
_etāni
manye
_ahaṃ
yāni
rāmo
_avnakīrtayat
/41/
Verse: 42
Halfverse: a
tatra
yāny
avahīnāni
tāny
ahaṃ
nopalakṣaye
tatra
yāny
avahīnāni
tāny
ahaṃ
na
_upalakṣaye
/
Halfverse: c
yāny
asyā
nāvahīnāni
tānīmāni
na
saṃśayaḥ
yāny
asyā
na
_avahīnāni
tāni
_imāni
na
saṃśayaḥ
/42/
Verse: 43
Halfverse: a
pītaṃ
kanakapaṭṭābʰaṃ
srastaṃ
tad
vasanaṃ
śubʰam
pītaṃ
kanaka-paṭṭa
_ābʰaṃ
srastaṃ
tad
vasanaṃ
śubʰam
/
Halfverse: c
uttarīyaṃ
nagāsaktaṃ
tadā
dr̥ṣṭaṃ
plavaṃgamaiḥ
uttarīyaṃ
naga
_āsaktaṃ
tadā
dr̥ṣṭaṃ
plavaṃ-gamaiḥ
/43/
Verse: 44
Halfverse: a
bʰūṣaṇāni
ca
mukʰyāni
dr̥ṣṭāni
dʰaraṇītale
bʰūṣaṇāni
ca
mukʰyāni
dr̥ṣṭāni
dʰaraṇī-tale
/
Halfverse: c
anayaivāpaviddʰāni
svanavanti
mahānti
ca
anayā
_eva
_apaviddʰāni
svanavanti
mahānti
ca
/44/
Verse: 45
Halfverse: a
idaṃ
ciragr̥hītatvād
vasanaṃ
kliṣṭavattaram
idaṃ
cira-gr̥hītatvād
vasanaṃ
kliṣṭavattaram
/
Halfverse: c
tatʰā
hi
nūnaṃ
tad
varṇaṃ
tatʰā
śrīmad
yatʰetarat
tatʰā
hi
nūnaṃ
tad
varṇaṃ
tatʰā
śrīmad
yatʰā
_itarat
/45/
Verse: 46
Halfverse: a
iyaṃ
kanakavarṇāṅgī
rāmasya
mahiṣī
priyā
iyaṃ
kanaka-varṇa
_aṅgī
rāmasya
mahiṣī
priyā
/
Halfverse: c
pranaṣṭāpi
satī
yasya
manaso
na
praṇaśyati
pranaṣṭā
_api
satī
yasya
manaso
na
praṇaśyati
/46/
Verse: 47
Halfverse: a
iyaṃ
sā
yat
kr̥te
rāmaś
caturbʰiḥ
paritapyate
iyaṃ
sā
yat
kr̥te
rāmaś
caturbʰiḥ
paritapyate
/
Halfverse: c
kāruṇyenānr̥śaṃsyena
śokena
madanena
ca
kāruṇyena
_ānr̥śaṃsyena
śokena
madanena
ca
/47/
Verse: 48
Halfverse: a
strī
pranaṣṭeti
kāruṇyād
āśritety
ānr̥śaṃsyataḥ
strī
pranaṣṭā
_iti
kāruṇyād
āśritā
_ity
ānr̥śaṃsyataḥ
/
Halfverse: c
patnī
naṣṭeti
śokena
priyeti
madanena
ca
patnī
naṣṭā
_iti
śokena
priyeti
madanena
ca
/48/
{priye
_iti}
Verse: 49
Halfverse: a
asyā
devyā
yatʰā
rūpam
aṅgapratyaṅgasauṣṭʰavam
asyā
devyā
yatʰā
rūpam
aṅga-pratyaṅga-sauṣṭʰavam
/
Halfverse: c
rāmasya
ca
yatʰārūpaṃ
tasyeyam
asitekṣaṇā
rāmasya
ca
yatʰā-rūpaṃ
tasya
_iyam
asita
_īkṣaṇā
/49/
Verse: 50
Halfverse: a
asyā
devyā
manas
tasmiṃs
tasya
cāsyāṃ
pratiṣṭʰitam
asyā
devyā
manas
tasmiṃs
tasya
ca
_asyāṃ
pratiṣṭʰitam
/
Halfverse: c
teneyaṃ
sa
ca
dʰarmātmā
muhūrtam
api
jīvati
tena
_iyaṃ
sa
ca
dʰarma
_ātmā
muhūrtam
api
jīvati
/50/
Verse: 51
Halfverse: a
duṣkaraṃ
kurute
rāmo
ya
imāṃ
mattakāśinīm
duṣkaraṃ
kurute
rāmo
ya
imāṃ
matta-kāśinīm
/
Halfverse: c
sītāṃ
vinā
mahābāhur
muhūrtam
api
jīvati
sītāṃ
vinā
mahā-bāhur
muhūrtam
api
jīvati
/51/
Verse: 52
Halfverse: a
evaṃ
sītāṃ
tadā
dr̥ṣṭvā
hr̥ṣṭaḥ
pavanasaṃbʰavaḥ
evaṃ
sītāṃ
tadā
dr̥ṣṭvā
hr̥ṣṭaḥ
pavana-saṃbʰavaḥ
/
Halfverse: c
jagāma
manasā
rāmaṃ
praśaśaṃsa
ca
taṃ
prabʰum
jagāma
manasā
rāmaṃ
praśaśaṃsa
ca
taṃ
prabʰum
/52/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.