TITUS
Ramayana
Part No. 339
Chapter: 14
Adhyāya
14
Verse: 1
Halfverse: a
praśasya
tu
praśastavyāṃ
sītāṃ
tāṃ
haripuṃgavaḥ
praśasya
tu
praśastavyāṃ
sītāṃ
tāṃ
hari-puṃgavaḥ
/
Halfverse: c
guṇābʰirāmaṃ
rāmaṃ
ca
punaś
cintāparo
'bʰavat
guṇa
_abʰirāmaṃ
rāmaṃ
ca
punaś
cintā-paro
_abʰavat
/1/
Verse: 2
Halfverse: a
sa
muhūrtam
iva
dʰyātvā
bāṣpaparyākulekṣaṇaḥ
sa
muhūrtam
iva
dʰyātvā
bāṣpa-paryākula
_īkṣaṇaḥ
/
Halfverse: c
sītām
āśritya
tejasvī
hanumān
vilalāpa
ha
sītām
āśritya
tejasvī
hanumān
vilalāpa
ha
/2/
Verse: 3
Halfverse: a
mānyā
guruvinītasya
lakṣmaṇasya
gurupriyā
mānyā
guru-vinītasya
lakṣmaṇasya
guru-priyā
/
Halfverse: c
yadi
sītāpi
duḥkʰārtā
kālo
hi
duratikramaḥ
yadi
sītā
_api
duḥkʰa
_ārtā
kālo
hi
duratikramaḥ
/3/
Verse: 4
Halfverse: a
rāmasya
vyavasāyajñā
lakṣmaṇasya
ca
dʰīmataḥ
rāmasya
vyavasāyajñā
lakṣmaṇasya
ca
dʰīmataḥ
/
Halfverse: c
nātyartʰaṃ
kṣubʰyate
devī
gaṅgeva
jaladāgame
na
_atyartʰaṃ
kṣubʰyate
devī
gaṅgā
_iva
jalada
_āgame
/4/
Verse: 5
Halfverse: a
tulyaśīlavayovr̥ttāṃ
tulyābʰijanalakṣaṇām
tulya-śīla-vayo-vr̥ttāṃ
tulya
_abʰijana-lakṣaṇām
/
Halfverse: c
rāgʰavo
'rhati
vaidehīṃ
taṃ
ceyam
asitekṣaṇā
rāgʰavo
_arhati
vaidehīṃ
taṃ
ca
_iyam
asita
_īkṣaṇā
/5/
Verse: 6
Halfverse: a
tāṃ
dr̥ṣṭvā
navahemābʰāṃ
lokakāntām
iva
śriyam
tāṃ
dr̥ṣṭvā
nava-hema
_ābʰāṃ
loka-kāntām
iva
śriyam
/
Halfverse: c
jagāma
manasā
rāmaṃ
vacanaṃ
cedam
abravīt
jagāma
manasā
rāmaṃ
vacanaṃ
ca
_idam
abravīt
/6/
Verse: 7
Halfverse: a
asyā
hetor
viśālākṣyā
hato
vālī
mahābalaḥ
asyā
hetor
viśāla
_akṣyā
hato
vālī
mahā-balaḥ
/
Halfverse: c
rāvaṇapratimo
vīrye
kabandʰaś
ca
nipātitaḥ
rāvaṇa-pratimo
vīrye
kabandʰaś
ca
nipātitaḥ
/7/
Verse: 8
Halfverse: a
virādʰaś
ca
hataḥ
saṃkʰye
rākṣaso
bʰīmavikramaḥ
virādʰaś
ca
hataḥ
saṃkʰye
rākṣaso
bʰīma-vikramaḥ
/
Halfverse: c
vane
rāmeṇa
vikramya
mahendreṇeva
śambaraḥ
vane
rāmeṇa
vikramya
mahā
_indreṇa
_iva
śambaraḥ
/8/
Verse: 9
Halfverse: a
caturdaśasahasrāṇi
rakṣasāṃ
bʰīmakarmaṇām
catur-daśa-sahasrāṇi
rakṣasāṃ
bʰīma-karmaṇām
/
Halfverse: c
nihatāni
janastʰāne
śarair
agniśikʰopamaiḥ
nihatāni
jana-stʰāne
śarair
agni-śikʰa
_upamaiḥ
/9/
Verse: 10
Halfverse: a
kʰaraś
ca
nihataḥ
saṃkʰye
triśirāś
ca
nipātitaḥ
kʰaraś
ca
nihataḥ
saṃkʰye
triśirāś
ca
nipātitaḥ
/
Halfverse: c
dūṣaṇaś
ca
mahātejā
rāmeṇa
viditātmanā
dūṣaṇaś
ca
mahā-tejā
rāmeṇa
vidita
_ātmanā
/10/
Verse: 11
Halfverse: a
aiśvaryaṃ
vānarāṇāṃ
ca
durlabʰaṃ
vālipālitam
aiśvaryaṃ
vānarāṇāṃ
ca
durlabʰaṃ
vāli-pālitam
/
Halfverse: c
asyā
nimitte
sugrīvaḥ
prāptavām̐l
lokasatkr̥tam
asyā
nimitte
sugrīvaḥ
prāptavām̐l
loka-satkr̥tam
/11/
Verse: 12
Halfverse: a
sāgaraś
ca
mayā
krāntaḥ
śrīmān
nadanadīpatiḥ
sāgaraś
ca
mayā
krāntaḥ
śrīmān
nada-nadī-patiḥ
/
Halfverse: c
asyā
hetor
viśālākṣyāḥ
purī
ceyaṃ
nirīkṣitā
asyā
hetor
viśāla
_akṣyāḥ
purī
ca
_iyaṃ
nirīkṣitā
/12/
Verse: 13
Halfverse: a
yadi
rāmaḥ
samudrāntāṃ
medinīṃ
parivartayet
yadi
rāmaḥ
samudra
_antāṃ
medinīṃ
parivartayet
/
Halfverse: c
asyāḥ
kr̥te
jagac
cāpi
yuktam
ity
eva
me
matiḥ
asyāḥ
kr̥te
jagac
ca
_api
yuktam
ity
eva
me
matiḥ
/13/
Verse: 14
Halfverse: a
rājyaṃ
vā
triṣu
lokeṣu
sītā
vā
janakātmajā
rājyaṃ
vā
triṣu
lokeṣu
sītā
vā
janaka
_ātmajā
/
Halfverse: c
trailokyarājyaṃ
sakalaṃ
sītāyā
nāpnuyāt
kalām
trailokya-rājyaṃ
sakalaṃ
sītāyā
na
_āpnuyāt
kalām
/14/
Verse: 15
Halfverse: a
iyaṃ
sā
dʰarmaśīlasya
maitʰilasya
mahātmanaḥ
iyaṃ
sā
dʰarma-śīlasya
maitʰilasya
mahātmanaḥ
/
Halfverse: c
sutā
janakarājasya
sītā
bʰartr̥dr̥ḍʰavratā
sutā
janaka-rājasya
sītā
bʰartr̥-dr̥ḍʰa-vratā
/15/
Verse: 16
Halfverse: a
uttʰitā
medinīṃ
bʰittvā
kṣetre
halamukʰakṣate
uttʰitā
medinīṃ
bʰittvā
kṣetre
hala-mukʰa-kṣate
/
Halfverse: c
padmareṇunibʰaiḥ
kīrṇā
śubʰaiḥ
kedārapāṃsubʰiḥ
padma-reṇu-nibʰaiḥ
kīrṇā
śubʰaiḥ
kedāra-pāṃsubʰiḥ
/16/
Verse: 17
Halfverse: a
vikrāntasyāryaśīlasya
saṃyugeṣv
anivartinaḥ
vikrāntasya
_ārya-śīlasya
saṃyugeṣv
anivartinaḥ
/
Halfverse: c
snuṣā
daśaratʰasyaiṣā
jyeṣṭʰā
rājño
yaśasvinī
snuṣā
daśaratʰasya
_eṣā
jyeṣṭʰā
rājño
yaśasvinī
/17/
Verse: 18
Halfverse: a
dʰarmajñasya
kr̥tajñasya
rāmasya
viditātmanaḥ
dʰarmajñasya
kr̥tajñasya
rāmasya
vidita
_ātmanaḥ
/
Halfverse: c
iyaṃ
sā
dayitā
bʰāryā
rākṣasī
vaśam
āgatā
iyaṃ
sā
dayitā
bʰāryā
rākṣasī
vaśam
āgatā
/18/
Verse: 19
Halfverse: a
sarvān
bʰogān
parityajya
bʰartr̥snehabalāt
kr̥tā
sarvān
bʰogān
parityajya
bʰartr̥-sneha-balāt
kr̥tā
/
Halfverse: c
acintayitvā
duḥkʰāni
praviṣṭā
nirjanaṃ
vanam
acintayitvā
duḥkʰāni
praviṣṭā
nirjanaṃ
vanam
/19/
Verse: 20
Halfverse: a
saṃtuṣṭā
pʰalamūlena
bʰartr̥śuśrūṣaṇe
ratā
saṃtuṣṭā
pʰala-mūlena
bʰartr̥-śuśrūṣaṇe
ratā
/
Halfverse: c
yā
parāṃ
bʰajate
prītiṃ
vane
'pi
bʰavane
yatʰā
yā
parāṃ
bʰajate
prītiṃ
vane
_api
bʰavane
yatʰā
/20/
Verse: 21
Halfverse: a
seyaṃ
kanakavarṇāṅgī
nityaṃ
susmitabʰāṣiṇī
sā
_iyaṃ
kanaka-varṇa
_aṅgī
nityaṃ
susmita-bʰāṣiṇī
/
Halfverse: c
sahate
yātanām
etām
anartʰānām
abʰāginī
sahate
yātanām
etām
anartʰānām
abʰāginī
/21/
Verse: 22
Halfverse: a
imāṃ
tu
śīlasaṃpannāṃ
draṣṭum
iccʰati
rāgʰavaḥ
imāṃ
tu
śīla-saṃpannāṃ
draṣṭum
iccʰati
rāgʰavaḥ
/
Halfverse: c
rāvaṇena
pramatʰitāṃ
prapām
iva
pipāsitaḥ
rāvaṇena
pramatʰitāṃ
prapām
iva
pipāsitaḥ
/22/
Verse: 23
Halfverse: a
asyā
nūnaṃ
punar
lābʰād
rāgʰavaḥ
prītim
eṣyati
asyā
nūnaṃ
punar
lābʰād
rāgʰavaḥ
prītim
eṣyati
/
Halfverse: c
rājā
rājyaparibʰraṣṭaḥ
punaḥ
prāpyeva
medinīm
rājā
rājya-paribʰraṣṭaḥ
punaḥ
prāpya
_iva
medinīm
/23/
Verse: 24
Halfverse: a
kāmabʰogaiḥ
parityaktā
hīnā
bandʰujanena
ca
kāma-bʰogaiḥ
parityaktā
hīnā
bandʰu-janena
ca
/
Halfverse: c
dʰārayaty
ātmano
dehaṃ
tatsamāgamakāṅkṣiṇī
dʰārayaty
ātmano
dehaṃ
tat-samāgama-kāṅkṣiṇī
/24/
Verse: 25
Halfverse: a
naiṣā
paśyati
rākṣasyo
nemān
puṣpapʰaladrumān
na
_eṣā
paśyati
rākṣasyo
na
_imān
puṣpa-pʰala-drumān
/
Halfverse: c
ekastʰahr̥dayā
nūnaṃ
rāmam
evānupaśyati
ekastʰa-hr̥dayā
nūnaṃ
rāmam
eva
_anupaśyati
/25/
Verse: 26
Halfverse: a
bʰartā
nāma
paraṃ
nāryā
bʰūṣaṇaṃ
bʰūṣaṇād
api
bʰartā
nāma
paraṃ
nāryā
bʰūṣaṇaṃ
bʰūṣaṇād
api
/
Halfverse: c
eṣā
hi
rahitā
tena
śobʰanārhā
na
śobʰate
eṣā
hi
rahitā
tena
śobʰana
_arhā
na
śobʰate
/26/
Verse: 27
Halfverse: a
duṣkaraṃ
kurute
rāmo
hīno
yad
anayā
prabʰuḥ
duṣkaraṃ
kurute
rāmo
hīno
yad
anayā
prabʰuḥ
/
Halfverse: c
dʰārayaty
ātmano
dehaṃ
na
duḥkʰenāvasīdati
dʰārayaty
ātmano
dehaṃ
na
duḥkʰena
_avasīdati
/27/
Verse: 28
Halfverse: a
imām
asitakeśāntāṃ
śatapatranibʰekṣaṇām
imām
asita-keśa
_antāṃ
śata-patra-nibʰa
_īkṣaṇām
/
Halfverse: c
sukʰārhāṃ
duḥkʰitāṃ
dr̥ṣṭvā
mamāpi
vyatʰitaṃ
manaḥ
sukʰa
_arhāṃ
duḥkʰitāṃ
dr̥ṣṭvā
mama
_api
vyatʰitaṃ
manaḥ
/28/
Verse: 29
Halfverse: a
kṣitikṣamā
puṣkarasaṃnibʰākṣī
kṣitikṣamā
puṣkarasaṃnibʰākṣī
kṣiti-kṣamā
puṣkara-saṃnibʰa
_akṣī
kṣiti-kṣamā
puṣkara-saṃnibʰa
_akṣī
/
{Gem}
Halfverse: b
yā
rakṣitā
rāgʰavalakṣmaṇābʰyām
yā
rakṣitā
rāgʰavalakṣmaṇābʰyām
yā
rakṣitā
rāgʰava-lakṣmaṇābʰyām
yā
rakṣitā
rāgʰava-lakṣmaṇābʰyām
/
{Gem}
Halfverse: c
sā
rākṣasībʰir
vikr̥tekṣaṇābʰiḥ
sā
rākṣasībʰir
vikr̥tekṣaṇābʰiḥ
sā
rākṣasībʰir
vikr̥ta
_īkṣaṇābʰiḥ
sā
rākṣasībʰir
vikr̥ta
_īkṣaṇābʰiḥ
/
{Gem}
Halfverse: d
saṃrakṣyate
saṃprati
vr̥kṣamūle
saṃrakṣyate
saṃprati
vr̥kṣamūle
saṃrakṣyate
saṃprati
vr̥kṣa-mūle
saṃrakṣyate
saṃprati
vr̥kṣa-mūle
/29/
{Gem}
Verse: 30
Halfverse: a
himahatanalinīva
naṣṭaśobʰā
vyasanaparamparayā
nipīḍyamānā
hima-hata-nalinī
_iva
naṣṭa-śobʰā
vyasana-paramparayā
nipīḍyamānā
/
Halfverse: c
sahacararahiteva
cakravākī
janakasutā
kr̥paṇāṃ
daśāṃ
prapannā
saha-cara-rahitā
_iva
cakra-vākī
janaka-sutā
kr̥paṇāṃ
daśāṃ
prapannā
/30/
Verse: 31
Halfverse: a
asyā
hi
puṣpāvanatāgraśākʰāḥ
asyā
hi
puṣpāvanatāgraśākʰāḥ
asyā
hi
puṣpa
_avanata
_agra-śākʰāḥ
asyā
hi
puṣpa
_avanata
_agra-śākʰāḥ
/
{Gem}
Halfverse: b
śokaṃ
dr̥ḍʰaṃ
vai
janayaty
aśokāḥ
śokaṃ
dr̥ḍʰaṃ
vai
janayaty
aśokāḥ
śokaṃ
dr̥ḍʰaṃ
vai
janayaty
aśokāḥ
śokaṃ
dr̥ḍʰaṃ
vai
janayaty
aśokāḥ
/
{Gem}
Halfverse: c
himavyapāyena
ca
mandaraśmir
himavyapāyena
ca
mandaraśmir
hima-vyapāyena
ca
manda-raśmir
hima-vyapāyena
ca
manda-raśmir
/
{Gem}
Halfverse: d
abʰyuttʰito
naikasahasraraśmiḥ
abʰyuttʰito
naikasahasraraśmiḥ
abʰyuttʰito
na
_eka-sahasra-raśmiḥ
abʰyuttʰito
na
_eka-sahasra-raśmiḥ
/31/
{Gem}
Verse: 32
Halfverse: a
ity
evam
artʰaṃ
kapir
anvavekṣya
ity
evam
artʰaṃ
kapir
anvavekṣya
ity
evam
artʰaṃ
kapir
anvavekṣya
ity
evam
artʰaṃ
kapir
anvavekṣya
/
{Gem}
Halfverse: b
sīteyam
ity
eva
niviṣṭabuddʰiḥ
sīteyam
ity
eva
niviṣṭabuddʰiḥ
sītā
_iyam
ity
eva
niviṣṭa-buddʰiḥ
sītā
_iyam
ity
eva
niviṣṭa-buddʰiḥ
/
{Gem}
Halfverse: c
saṃśritya
tasmin
niṣasāda
vr̥kṣe
saṃśritya
tasmin
niṣasāda
vr̥kṣe
saṃśritya
tasmin
niṣasāda
vr̥kṣe
saṃśritya
tasmin
niṣasāda
vr̥kṣe
/
{Gem}
Halfverse: d
balī
harīṇām
r̥ṣabʰas
tarasvī
balī
harīṇām
r̥ṣabʰas
tarasvī
balī
harīṇām
r̥ṣabʰas
tarasvī
balī
harīṇām
r̥ṣabʰas
tarasvī
/32/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.