TITUS
Ramayana
Part No. 339
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1 
Halfverse: a    praśasya tu praśastavyāṃ   sītāṃ tāṃ haripuṃgavaḥ
   
praśasya tu praśastavyāṃ   sītāṃ tāṃ hari-puṃgavaḥ /
Halfverse: c    
guṇābʰirāmaṃ rāmaṃ ca   punaś cintāparo 'bʰavat
   
guṇa_abʰirāmaṃ rāmaṃ ca   punaś cintā-paro_abʰavat /1/

Verse: 2 
Halfverse: a    
sa muhūrtam iva dʰyātvā   bāṣpaparyākulekṣaṇaḥ
   
sa muhūrtam iva dʰyātvā   bāṣpa-paryākula_īkṣaṇaḥ /
Halfverse: c    
sītām āśritya tejasvī   hanumān vilalāpa ha
   
sītām āśritya tejasvī   hanumān vilalāpa ha /2/

Verse: 3 
Halfverse: a    
mānyā guruvinītasya   lakṣmaṇasya gurupriyā
   
mānyā guru-vinītasya   lakṣmaṇasya guru-priyā /
Halfverse: c    
yadi sītāpi duḥkʰārtā   kālo hi duratikramaḥ
   
yadi sītā_api duḥkʰa_ārtā   kālo hi duratikramaḥ /3/

Verse: 4 
Halfverse: a    
rāmasya vyavasāyajñā   lakṣmaṇasya ca dʰīmataḥ
   
rāmasya vyavasāyajñā   lakṣmaṇasya ca dʰīmataḥ /
Halfverse: c    
nātyartʰaṃ kṣubʰyate devī   gaṅgeva jaladāgame
   
na_atyartʰaṃ kṣubʰyate devī   gaṅgā_iva jalada_āgame /4/

Verse: 5 
Halfverse: a    
tulyaśīlavayovr̥ttāṃ   tulyābʰijanalakṣaṇām
   
tulya-śīla-vayo-vr̥ttāṃ   tulya_abʰijana-lakṣaṇām /
Halfverse: c    
rāgʰavo 'rhati vaidehīṃ   taṃ ceyam asitekṣaṇā
   
rāgʰavo_arhati vaidehīṃ   taṃ ca_iyam asita_īkṣaṇā /5/

Verse: 6 
Halfverse: a    
tāṃ dr̥ṣṭvā navahemābʰāṃ   lokakāntām iva śriyam
   
tāṃ dr̥ṣṭvā nava-hema_ābʰāṃ   loka-kāntām iva śriyam /
Halfverse: c    
jagāma manasā rāmaṃ   vacanaṃ cedam abravīt
   
jagāma manasā rāmaṃ   vacanaṃ ca_idam abravīt /6/

Verse: 7 
Halfverse: a    
asyā hetor viśālākṣyā   hato vālī mahābalaḥ
   
asyā hetor viśāla_akṣyā   hato vālī mahā-balaḥ /
Halfverse: c    
rāvaṇapratimo vīrye   kabandʰaś ca nipātitaḥ
   
rāvaṇa-pratimo vīrye   kabandʰaś ca nipātitaḥ /7/

Verse: 8 
Halfverse: a    
virādʰaś ca hataḥ saṃkʰye   rākṣaso bʰīmavikramaḥ
   
virādʰaś ca hataḥ saṃkʰye   rākṣaso bʰīma-vikramaḥ /
Halfverse: c    
vane rāmeṇa vikramya   mahendreṇeva śambaraḥ
   
vane rāmeṇa vikramya   mahā_indreṇa_iva śambaraḥ /8/

Verse: 9 
Halfverse: a    
caturdaśasahasrāṇi   rakṣasāṃ bʰīmakarmaṇām
   
catur-daśa-sahasrāṇi   rakṣasāṃ bʰīma-karmaṇām /
Halfverse: c    
nihatāni janastʰāne   śarair agniśikʰopamaiḥ
   
nihatāni jana-stʰāne   śarair agni-śikʰa_upamaiḥ /9/

Verse: 10 
Halfverse: a    
kʰaraś ca nihataḥ saṃkʰye   triśirāś ca nipātitaḥ
   
kʰaraś ca nihataḥ saṃkʰye   triśirāś ca nipātitaḥ /
Halfverse: c    
dūṣaṇaś ca mahātejā   rāmeṇa viditātmanā
   
dūṣaṇaś ca mahā-tejā   rāmeṇa vidita_ātmanā /10/

Verse: 11 
Halfverse: a    
aiśvaryaṃ vānarāṇāṃ ca   durlabʰaṃ vālipālitam
   
aiśvaryaṃ vānarāṇāṃ ca   durlabʰaṃ vāli-pālitam /
Halfverse: c    
asyā nimitte sugrīvaḥ   prāptavām̐l lokasatkr̥tam
   
asyā nimitte sugrīvaḥ   prāptavām̐l loka-satkr̥tam /11/

Verse: 12 
Halfverse: a    
sāgaraś ca mayā krāntaḥ   śrīmān nadanadīpatiḥ
   
sāgaraś ca mayā krāntaḥ   śrīmān nada-nadī-patiḥ /
Halfverse: c    
asyā hetor viśālākṣyāḥ   purī ceyaṃ nirīkṣitā
   
asyā hetor viśāla_akṣyāḥ   purī ca_iyaṃ nirīkṣitā /12/

Verse: 13 
Halfverse: a    
yadi rāmaḥ samudrāntāṃ   medinīṃ parivartayet
   
yadi rāmaḥ samudra_antāṃ   medinīṃ parivartayet /
Halfverse: c    
asyāḥ kr̥te jagac cāpi   yuktam ity eva me matiḥ
   
asyāḥ kr̥te jagac ca_api   yuktam ity eva me matiḥ /13/

Verse: 14 
Halfverse: a    
rājyaṃ triṣu lokeṣu   sītā janakātmajā
   
rājyaṃ triṣu lokeṣu   sītā janaka_ātmajā /
Halfverse: c    
trailokyarājyaṃ sakalaṃ   sītāyā nāpnuyāt kalām
   
trailokya-rājyaṃ sakalaṃ   sītāyā na_āpnuyāt kalām /14/

Verse: 15 
Halfverse: a    
iyaṃ dʰarmaśīlasya   maitʰilasya mahātmanaḥ
   
iyaṃ dʰarma-śīlasya   maitʰilasya mahātmanaḥ /
Halfverse: c    
sutā janakarājasya   sītā bʰartr̥dr̥ḍʰavratā
   
sutā janaka-rājasya   sītā bʰartr̥-dr̥ḍʰa-vratā /15/

Verse: 16 
Halfverse: a    
uttʰitā medinīṃ bʰittvā   kṣetre halamukʰakṣate
   
uttʰitā medinīṃ bʰittvā   kṣetre hala-mukʰa-kṣate /
Halfverse: c    
padmareṇunibʰaiḥ kīrṇā   śubʰaiḥ kedārapāṃsubʰiḥ
   
padma-reṇu-nibʰaiḥ kīrṇā   śubʰaiḥ kedāra-pāṃsubʰiḥ /16/

Verse: 17 
Halfverse: a    
vikrāntasyāryaśīlasya   saṃyugeṣv anivartinaḥ
   
vikrāntasya_ārya-śīlasya   saṃyugeṣv anivartinaḥ /
Halfverse: c    
snuṣā daśaratʰasyaiṣā   jyeṣṭʰā rājño yaśasvinī
   
snuṣā daśaratʰasya_eṣā   jyeṣṭʰā rājño yaśasvinī /17/

Verse: 18 
Halfverse: a    
dʰarmajñasya kr̥tajñasya   rāmasya viditātmanaḥ
   
dʰarmajñasya kr̥tajñasya   rāmasya vidita_ātmanaḥ /
Halfverse: c    
iyaṃ dayitā bʰāryā   rākṣasī vaśam āgatā
   
iyaṃ dayitā bʰāryā   rākṣasī vaśam āgatā /18/

Verse: 19 
Halfverse: a    
sarvān bʰogān parityajya   bʰartr̥snehabalāt kr̥tā
   
sarvān bʰogān parityajya   bʰartr̥-sneha-balāt kr̥tā /
Halfverse: c    
acintayitvā duḥkʰāni   praviṣṭā nirjanaṃ vanam
   
acintayitvā duḥkʰāni   praviṣṭā nirjanaṃ vanam /19/

Verse: 20 
Halfverse: a    
saṃtuṣṭā pʰalamūlena   bʰartr̥śuśrūṣaṇe ratā
   
saṃtuṣṭā pʰala-mūlena   bʰartr̥-śuśrūṣaṇe ratā /
Halfverse: c    
parāṃ bʰajate prītiṃ   vane 'pi bʰavane yatʰā
   
parāṃ bʰajate prītiṃ   vane_api bʰavane yatʰā /20/

Verse: 21 
Halfverse: a    
seyaṃ kanakavarṇāṅgī   nityaṃ susmitabʰāṣiṇī
   
_iyaṃ kanaka-varṇa_aṅgī   nityaṃ susmita-bʰāṣiṇī /
Halfverse: c    
sahate yātanām etām   anartʰānām abʰāginī
   
sahate yātanām etām   anartʰānām abʰāginī /21/

Verse: 22 
Halfverse: a    
imāṃ tu śīlasaṃpannāṃ   draṣṭum iccʰati rāgʰavaḥ
   
imāṃ tu śīla-saṃpannāṃ   draṣṭum iccʰati rāgʰavaḥ /
Halfverse: c    
rāvaṇena pramatʰitāṃ   prapām iva pipāsitaḥ
   
rāvaṇena pramatʰitāṃ   prapām iva pipāsitaḥ /22/

Verse: 23 
Halfverse: a    
asyā nūnaṃ punar lābʰād   rāgʰavaḥ prītim eṣyati
   
asyā nūnaṃ punar lābʰād   rāgʰavaḥ prītim eṣyati /
Halfverse: c    
rājā rājyaparibʰraṣṭaḥ   punaḥ prāpyeva medinīm
   
rājā rājya-paribʰraṣṭaḥ   punaḥ prāpya_iva medinīm /23/

Verse: 24 
Halfverse: a    
kāmabʰogaiḥ parityaktā   hīnā bandʰujanena ca
   
kāma-bʰogaiḥ parityaktā   hīnā bandʰu-janena ca /
Halfverse: c    
dʰārayaty ātmano dehaṃ   tatsamāgamakāṅkṣiṇī
   
dʰārayaty ātmano dehaṃ   tat-samāgama-kāṅkṣiṇī /24/

Verse: 25 
Halfverse: a    
naiṣā paśyati rākṣasyo   nemān puṣpapʰaladrumān
   
na_eṣā paśyati rākṣasyo   na_imān puṣpa-pʰala-drumān /
Halfverse: c    
ekastʰahr̥dayā nūnaṃ   rāmam evānupaśyati
   
ekastʰa-hr̥dayā nūnaṃ   rāmam eva_anupaśyati /25/

Verse: 26 
Halfverse: a    
bʰartā nāma paraṃ nāryā   bʰūṣaṇaṃ bʰūṣaṇād api
   
bʰartā nāma paraṃ nāryā   bʰūṣaṇaṃ bʰūṣaṇād api /
Halfverse: c    
eṣā hi rahitā tena   śobʰanārhā na śobʰate
   
eṣā hi rahitā tena   śobʰana_arhā na śobʰate /26/

Verse: 27 
Halfverse: a    
duṣkaraṃ kurute rāmo   hīno yad anayā prabʰuḥ
   
duṣkaraṃ kurute rāmo   hīno yad anayā prabʰuḥ /
Halfverse: c    
dʰārayaty ātmano dehaṃ   na duḥkʰenāvasīdati
   
dʰārayaty ātmano dehaṃ   na duḥkʰena_avasīdati /27/

Verse: 28 
Halfverse: a    
imām asitakeśāntāṃ   śatapatranibʰekṣaṇām
   
imām asita-keśa_antāṃ   śata-patra-nibʰa_īkṣaṇām /
Halfverse: c    
sukʰārhāṃ duḥkʰitāṃ dr̥ṣṭvā   mamāpi vyatʰitaṃ manaḥ
   
sukʰa_arhāṃ duḥkʰitāṃ dr̥ṣṭvā   mama_api vyatʰitaṃ manaḥ /28/

Verse: 29 


Halfverse: a    
kṣitikṣamā puṣkarasaṃnibʰākṣī    kṣitikṣamā puṣkarasaṃnibʰākṣī
   
kṣiti-kṣamā puṣkara-saṃnibʰa_akṣī    kṣiti-kṣamā puṣkara-saṃnibʰa_akṣī / {Gem}
Halfverse: b    
rakṣitā rāgʰavalakṣmaṇābʰyām    rakṣitā rāgʰavalakṣmaṇābʰyām
   
rakṣitā rāgʰava-lakṣmaṇābʰyām    rakṣitā rāgʰava-lakṣmaṇābʰyām / {Gem}
Halfverse: c    
rākṣasībʰir vikr̥tekṣaṇābʰiḥ    rākṣasībʰir vikr̥tekṣaṇābʰiḥ
   
rākṣasībʰir vikr̥ta_īkṣaṇābʰiḥ    rākṣasībʰir vikr̥ta_īkṣaṇābʰiḥ / {Gem}
Halfverse: d    
saṃrakṣyate saṃprati vr̥kṣamūle    saṃrakṣyate saṃprati vr̥kṣamūle
   
saṃrakṣyate saṃprati vr̥kṣa-mūle    saṃrakṣyate saṃprati vr̥kṣa-mūle /29/ {Gem}

Verse: 30 


Halfverse: a    
himahatanalinīva   naṣṭaśobʰā vyasanaparamparayā nipīḍyamānā
   
hima-hata-nalinī_iva   naṣṭa-śobʰā vyasana-paramparayā nipīḍyamānā /
Halfverse: c    
sahacararahiteva   cakravākī janakasutā kr̥paṇāṃ daśāṃ prapannā
   
saha-cara-rahitā_iva   cakra-vākī janaka-sutā kr̥paṇāṃ daśāṃ prapannā /30/

Verse: 31 


Halfverse: a    
asyā hi puṣpāvanatāgraśākʰāḥ    asyā hi puṣpāvanatāgraśākʰāḥ
   
asyā hi puṣpa_avanata_agra-śākʰāḥ    asyā hi puṣpa_avanata_agra-śākʰāḥ / {Gem}
Halfverse: b    
śokaṃ dr̥ḍʰaṃ vai janayaty aśokāḥ    śokaṃ dr̥ḍʰaṃ vai janayaty aśokāḥ
   
śokaṃ dr̥ḍʰaṃ vai janayaty aśokāḥ    śokaṃ dr̥ḍʰaṃ vai janayaty aśokāḥ / {Gem}
Halfverse: c    
himavyapāyena ca mandaraśmir    himavyapāyena ca mandaraśmir
   
hima-vyapāyena ca manda-raśmir    hima-vyapāyena ca manda-raśmir / {Gem}
Halfverse: d    
abʰyuttʰito naikasahasraraśmiḥ    abʰyuttʰito naikasahasraraśmiḥ
   
abʰyuttʰito na_eka-sahasra-raśmiḥ    abʰyuttʰito na_eka-sahasra-raśmiḥ /31/ {Gem}

Verse: 32 
Halfverse: a    
ity evam artʰaṃ kapir anvavekṣya    ity evam artʰaṃ kapir anvavekṣya
   
ity evam artʰaṃ kapir anvavekṣya    ity evam artʰaṃ kapir anvavekṣya / {Gem}
Halfverse: b    
sīteyam ity eva niviṣṭabuddʰiḥ    sīteyam ity eva niviṣṭabuddʰiḥ
   
sītā_iyam ity eva niviṣṭa-buddʰiḥ    sītā_iyam ity eva niviṣṭa-buddʰiḥ / {Gem}
Halfverse: c    
saṃśritya tasmin niṣasāda vr̥kṣe    saṃśritya tasmin niṣasāda vr̥kṣe
   
saṃśritya tasmin niṣasāda vr̥kṣe    saṃśritya tasmin niṣasāda vr̥kṣe / {Gem}
Halfverse: d    
balī harīṇām r̥ṣabʰas tarasvī    balī harīṇām r̥ṣabʰas tarasvī
   
balī harīṇām r̥ṣabʰas tarasvī    balī harīṇām r̥ṣabʰas tarasvī /32/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.