TITUS
Ramayana
Part No. 340
Chapter: 15
Adhyāya
15
Verse: 1
Halfverse: a
tataḥ
kumudaṣaṇḍābʰo
nirmalaṃ
nirmalaḥ
svayam
tataḥ
kumuda-ṣaṇḍa
_ābʰo
nirmalaṃ
nirmalaḥ
svayam
/
Halfverse: c
prajagāma
nabʰaś
candro
haṃso
nīlam
ivodakam
prajagāma
nabʰaś
candro
haṃso
nīlam
iva
_udakam
/1/
Verse: 2
Halfverse: a
sācivyam
iva
kurvan
sa
prabʰayā
nirmalaprabʰaḥ
sācivyam
iva
kurvan
sa
prabʰayā
nirmala-prabʰaḥ
/
Halfverse: c
candramā
raśmibʰiḥ
śītaiḥ
siṣeve
pavanātmajam
candramā
raśmibʰiḥ
śītaiḥ
siṣeve
pavana
_ātmajam
/2/
Verse: 3
Halfverse: a
sa
dadarśa
tataḥ
sītāṃ
pūrṇacandranibʰānanām
sa
dadarśa
tataḥ
sītāṃ
pūrṇa-candra-nibʰa
_ānanām
/
Halfverse: c
śokabʰārair
iva
nyastāṃ
bʰārair
nāvam
ivāmbʰasi
śoka-bʰārair
iva
nyastāṃ
bʰārair
nāvam
iva
_ambʰasi
/3/
Verse: 4
Halfverse: a
didr̥kṣamāṇo
vaidehīṃ
hanūmān
mārutātmajaḥ
didr̥kṣamāṇo
vaidehīṃ
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
sa
dadarśāvidūrastʰā
rākṣasīr
gʰoradarśanāḥ
sa
dadarśa
_avidūrastʰā
rākṣasīr
gʰora-darśanāḥ
/4/
Verse: 5
Halfverse: a
ekākṣīm
ekakarṇāṃ
ca
karṇaprāvaraṇāṃ
tatʰā
eka
_akṣīm
eka-karṇāṃ
ca
karṇa-prāvaraṇāṃ
tatʰā
/
Halfverse: c
akarṇāṃ
śaṅkukarṇāṃ
ca
mastakoccʰvāsanāsikām
akarṇāṃ
śaṅku-karṇāṃ
ca
mastaka
_uccʰvāsa-nāsikām
/5/
Verse: 6
Halfverse: a
atikāyottamāṅgīṃ
ca
tanudīrgʰaśirodʰarām
atikāya
_uttama
_aṅgīṃ
ca
tanu-dīrgʰa-śiro-dʰarām
/
Halfverse: c
dʰvastakeśīṃ
tatʰākeśīṃ
keśakambaladʰāriṇīm
dʰvasta-keśīṃ
tatʰā
_akeśīṃ
keśa-kambala-dʰāriṇīm
/6/
Verse: 7
Halfverse: a
lambakarṇalalāṭāṃ
ca
lambodarapayodʰarām
lamba-karṇa-lalāṭāṃ
ca
lamba
_udara-payo-dʰarām
/
Halfverse: c
lambauṣṭʰīṃ
cibukauṣṭʰīṃ
ca
lambāsyāṃ
lambajānukām
lamba
_oṣṭʰīṃ
cibuka
_oṣṭʰīṃ
ca
lamba
_āsyāṃ
lamba-jānukām
/7/
Verse: 8
Halfverse: a
hrasvāṃ
dīrgʰāṃ
ca
kubjāṃ
ca
vikaṭāṃ
vāmanāṃ
tatʰā
hrasvāṃ
dīrgʰāṃ
ca
kubjāṃ
ca
vikaṭāṃ
vāmanāṃ
tatʰā
/
Halfverse: c
karālāṃ
bʰugnavastrāṃ
ca
piṅgākṣīṃ
vikr̥tānanām
karālāṃ
bʰugna-vastrāṃ
ca
piṅga
_akṣīṃ
vikr̥ta
_ānanām
/8/
Verse: 9
Halfverse: a
vikr̥tāḥ
piṅgalāḥ
kālīḥ
krodʰanāḥ
kalahapriyāḥ
vikr̥tāḥ
piṅgalāḥ
kālīḥ
krodʰanāḥ
kalaha-priyāḥ
/
Halfverse: c
kālāyasamahāśūlakūṭamudgaradʰāriṇīḥ
kāla
_āyasa-mahā-śūla-kūṭa-mudgara-dʰāriṇīḥ
/9/
{Pāda}
Verse: 10
Halfverse: a
varāhamr̥gaśārdūlamahiṣājaśivā
mukʰāḥ
varāha-mr̥ga-śārdūla-mahiṣa
_aja-śivā
mukʰāḥ
/
{Pāda}
Halfverse: c
gajoṣṭrahayapādāś
ca
nikʰātaśiraso
'parāḥ
gaja
_uṣṭra-haya-pādāś
ca
nikʰāta-śiraso
_aparāḥ
/10/
Verse: 11
Halfverse: a
ekahastaikapādāś
ca
kʰarakarṇyaśvakarṇikāḥ
eka-hasta
_eka-pādāś
ca
kʰara-karṇy-aśva-karṇikāḥ
/
Halfverse: c
gokarṇīr
hastikarṇīś
ca
harikarṇīs
tatʰāparāḥ
go-karṇīr
hasti-karṇīś
ca
hari-karṇīs
tatʰā
_aparāḥ
/11/
Verse: 12
Halfverse: a
anāsā
atināsāś
ca
tiryan
nāsā
vināsikāḥ
anāsā
atināsāś
ca
tiryan
nāsā
vināsikāḥ
/
Halfverse: c
gajasaṃnibʰanāsāś
ca
lalāṭoccʰvāsanāsikāḥ
gaja-saṃnibʰa-nāsāś
ca
lalāṭa
_uccʰvāsa-nāsikāḥ
/12/
Verse: 13
Halfverse: a
hastipādā
mahāpādā
gopādāḥ
pādacūlikāḥ
hasti-pādā
mahā-pādā
go-pādāḥ
pāda-cūlikāḥ
/
Halfverse: c
atimātraśirogrīvā
atimātrakucodarīḥ
atimātra-śiro-grīvā
atimātra-kuca
_udarīḥ
/13/
Verse: 14
Halfverse: a
atimātrāsya
netrāś
ca
dīrgʰajihvānakʰās
tatʰā
atimātra
_āsya
netrāś
ca
dīrgʰa-jihvā-nakʰās
tatʰā
/
Halfverse: c
ajāmukʰīr
hastimukʰīr
gomukʰīḥ
sūkarīmukʰīḥ
ajāmukʰīr
hasti-mukʰīr
go-mukʰīḥ
sūkarī-mukʰīḥ
/14/
Verse: 15
Halfverse: a
hayoṣṭrakʰaravaktrāś
ca
rākṣasīr
gʰoradarśanāḥ
haya
_uṣṭra-kʰara-vaktrāś
ca
rākṣasīr
gʰora-darśanāḥ
/
Halfverse: c
śūlamudgarahastāś
ca
krodʰanāḥ
kalahapriyāḥ
śūla-mudgara-hastāś
ca
krodʰanāḥ
kalaha-priyāḥ
/15/
Verse: 16
Halfverse: a
karālā
dʰūmrakeśīś
ca
rakṣasīr
vikr̥tānanāḥ
karālā
dʰūmra-keśīś
ca
rakṣasīr
vikr̥ta
_ānanāḥ
/
Halfverse: c
pibantīḥ
satataṃ
pānaṃ
sadā
māṃsasurāpriyāḥ
pibantīḥ
satataṃ
pānaṃ
sadā
māṃsa-surā-priyāḥ
/16/
Verse: 17
Halfverse: a
māṃsaśoṇitadigdʰāṅgīr
māṃsaśoṇitabʰojanāḥ
māṃsa-śoṇita-digdʰa
_aṅgīr
māṃsa-śoṇita-bʰojanāḥ
/
Halfverse: c
tā
dadarśa
kapiśreṣṭʰo
romaharṣaṇadarśanāḥ
tā
dadarśa
kapi-śreṣṭʰo
roma-harṣaṇa-darśanāḥ
/17/
Verse: 18
Halfverse: a
skandʰavantam
upāsīnāḥ
parivārya
vanaspatim
skandʰavantam
upāsīnāḥ
parivārya
vanaspatim
/
Halfverse: c
tasyādʰastāc
ca
tāṃ
devīṃ
rājaputrīm
aninditām
tasya
_adʰastāc
ca
tāṃ
devīṃ
rāja-putrīm
aninditām
/18/
Verse: 19
Halfverse: a
lakṣayām
āsa
lakṣmīvān
hanūmāñ
janakātmajām
lakṣayām
āsa
lakṣmīvān
hanūmān
janaka
_ātmajām
/
Halfverse: c
niṣprabʰāṃ
śokasaṃtaptāṃ
malasaṃkulamūrdʰajām
niṣprabʰāṃ
śoka-saṃtaptāṃ
mala-saṃkula-mūrdʰajām
/19/
Verse: 20
Halfverse: a
kṣīṇapuṇyāṃ
cyutāṃ
bʰūmau
tārāṃ
nipatitām
iva
kṣīṇa-puṇyāṃ
cyutāṃ
bʰūmau
tārāṃ
nipatitām
iva
/
Halfverse: c
cāritrya
vyapadeśāḍʰyāṃ
bʰartr̥darśanadurgatām
cāritrya
vyapadeśa
_āḍʰyāṃ
bʰartr̥-darśana-durgatām
/20/
Verse: 21
Halfverse: a
bʰūṣaṇair
uttamair
hīnāṃ
bʰartr̥vātsalyabʰūṣitām
bʰūṣaṇair
uttamair
hīnāṃ
bʰartr̥-vātsalya-bʰūṣitām
/
Halfverse: c
rākṣasādʰipasaṃruddʰāṃ
bandʰubʰiś
ca
vinākr̥tām
rākṣasa
_adʰipa-saṃruddʰāṃ
bandʰubʰiś
ca
vinākr̥tām
/21/
Verse: 22
Halfverse: a
viyūtʰāṃ
siṃhasaṃruddʰāṃ
baddʰāṃ
gajavadʰūm
iva
viyūtʰāṃ
siṃha-saṃruddʰāṃ
baddʰāṃ
gaja-vadʰūm
iva
/
Halfverse: c
candralekʰāṃ
payodānte
śāradābʰrair
ivāvr̥tām
candra-lekʰāṃ
payo-dānte
śārada
_abʰrair
iva
_āvr̥tām
/22/
Verse: 23
Halfverse: a
kliṣṭarūpām
asaṃsparśād
ayuktām
iva
vallakīm
kliṣṭa-rūpām
asaṃsparśād
ayuktām
iva
vallakīm
/
Halfverse: c
sītāṃ
bʰartr̥hite
yuktām
ayuktāṃ
rakṣasāṃ
vaśe
sītāṃ
bʰartr̥-hite
yuktām
ayuktāṃ
rakṣasāṃ
vaśe
/23/
Verse: 24
Halfverse: a
aśokavanikāmadʰye
śokasāgaram
āplutām
aśoka-vanikā-madʰye
śoka-sāgaram
āplutām
/
Halfverse: c
tābʰiḥ
parivr̥tāṃ
tatra
sagrahām
iva
rohiṇīm
tābʰiḥ
parivr̥tāṃ
tatra
sagrahām
iva
rohiṇīm
/
Halfverse: e
dadarśa
hanumān
devīṃ
latām
akusumām
iva
dadarśa
hanumān
devīṃ
latām
akusumām
iva
/24/
Verse: 25
Halfverse: a
sā
malena
ca
digdʰāṅgī
vapuṣā
cāpy
alaṃkr̥tā
sā
malena
ca
digdʰa
_aṅgī
vapuṣā
ca
_apy
alaṃkr̥tā
/
Halfverse: c
mr̥ṇālī
paṅkadigdʰeva
vibʰāti
ca
na
bʰāti
ca
{!}
mr̥ṇālī
paṅka-digdʰā
_iva
vibʰāti
ca
na
bʰāti
ca
/25/
{!}
Verse: 26
Halfverse: a
malinena
tu
vastreṇa
parikliṣṭena
bʰāminīm
malinena
tu
vastreṇa
parikliṣṭena
bʰāminīm
/
Halfverse: c
saṃvr̥tāṃ
mr̥gaśāvākṣīṃ
dadarśa
hanumān
kapiḥ
saṃvr̥tāṃ
mr̥ga-śāva
_akṣīṃ
dadarśa
hanumān
kapiḥ
/26/
Verse: 27
Halfverse: a
tāṃ
devīṃ
dīnavadanām
adīnāṃ
bʰartr̥tejasā
tāṃ
devīṃ
dīna-vadanām
adīnāṃ
bʰartr̥-tejasā
/
Halfverse: c
rakṣitāṃ
svena
śīlena
sītām
asitalocanām
rakṣitāṃ
svena
śīlena
sītām
asita-locanām
/27/
Verse: 28
Halfverse: a
tāṃ
dr̥ṣṭvā
hanumān
sītāṃ
mr̥gaśāvanibʰekṣaṇām
tāṃ
dr̥ṣṭvā
hanumān
sītāṃ
mr̥ga-śāva-nibʰa
_īkṣaṇām
/
Halfverse: c
mr̥gakanyām
iva
trastāṃ
vīkṣamāṇāṃ
samantataḥ
mr̥ga-kanyām
iva
trastāṃ
vīkṣamāṇāṃ
samantataḥ
/28/
Verse: 29
Halfverse: a
dahantīm
iva
niḥśvāsair
vr̥kṣān
pallavadʰāriṇaḥ
dahantīm
iva
niḥśvāsair
vr̥kṣān
pallava-dʰāriṇaḥ
/
Halfverse: c
saṃgʰātam
iva
śokānāṃ
duḥkʰasyormim
ivottʰitām
saṃgʰātam
iva
śokānāṃ
duḥkʰasya
_ūrmim
iva
_uttʰitām
/29/
Verse: 30
Halfverse: a
tāṃ
kṣāmāṃ
suvibʰaktāṅgīṃ
vinābʰaraṇaśobʰinīm
tāṃ
kṣāmāṃ
suvibʰakta
_aṅgīṃ
vinā
_ābʰaraṇa-śobʰinīm
/
Halfverse: c
praharṣam
atulaṃ
lebʰe
mārutiḥ
prekṣya
maitʰilīm
praharṣam
atulaṃ
lebʰe
mārutiḥ
prekṣya
maitʰilīm
/30/
Verse: 31
Halfverse: a
harṣajāni
ca
so
'śrūṇi
tāṃ
dr̥ṣṭvā
madirekṣaṇām
harṣajāni
ca
so
_aśrūṇi
tāṃ
dr̥ṣṭvā
madira
_īkṣaṇām
/
Halfverse: c
mumoca
hanumāṃs
tatra
namaś
cakre
ca
rāgʰavam
mumoca
hanumāṃs
tatra
namaś
cakre
ca
rāgʰavam
/31/
Verse: 32
Halfverse: a
namaskr̥tvā
ca
rāmāya
lakṣmaṇāya
ca
vīryavān
namas-kr̥tvā
ca
rāmāya
lakṣmaṇāya
ca
vīryavān
/
Halfverse: c
sītādarśanasaṃhr̥ṣṭo
hanūmān
saṃvr̥to
'bʰavat
sītā-darśana-saṃhr̥ṣṭo
hanūmān
saṃvr̥to
_abʰavat
/32/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.