TITUS
Ramayana
Part No. 340
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1 
Halfverse: a    tataḥ kumudaṣaṇḍābʰo   nirmalaṃ nirmalaḥ svayam
   
tataḥ kumuda-ṣaṇḍa_ābʰo   nirmalaṃ nirmalaḥ svayam /
Halfverse: c    
prajagāma nabʰaś candro   haṃso nīlam ivodakam
   
prajagāma nabʰaś candro   haṃso nīlam iva_udakam /1/

Verse: 2 
Halfverse: a    
sācivyam iva kurvan sa   prabʰayā nirmalaprabʰaḥ
   
sācivyam iva kurvan sa   prabʰayā nirmala-prabʰaḥ /
Halfverse: c    
candramā raśmibʰiḥ śītaiḥ   siṣeve pavanātmajam
   
candramā raśmibʰiḥ śītaiḥ   siṣeve pavana_ātmajam /2/

Verse: 3 
Halfverse: a    
sa dadarśa tataḥ sītāṃ   pūrṇacandranibʰānanām
   
sa dadarśa tataḥ sītāṃ   pūrṇa-candra-nibʰa_ānanām /
Halfverse: c    
śokabʰārair iva nyastāṃ   bʰārair nāvam ivāmbʰasi
   
śoka-bʰārair iva nyastāṃ   bʰārair nāvam iva_ambʰasi /3/

Verse: 4 
Halfverse: a    
didr̥kṣamāṇo vaidehīṃ   hanūmān mārutātmajaḥ
   
didr̥kṣamāṇo vaidehīṃ   hanūmān māruta_ātmajaḥ /
Halfverse: c    
sa dadarśāvidūrastʰā   rākṣasīr gʰoradarśanāḥ
   
sa dadarśa_avidūrastʰā   rākṣasīr gʰora-darśanāḥ /4/

Verse: 5 
Halfverse: a    
ekākṣīm ekakarṇāṃ ca   karṇaprāvaraṇāṃ tatʰā
   
eka_akṣīm eka-karṇāṃ ca   karṇa-prāvaraṇāṃ tatʰā /
Halfverse: c    
akarṇāṃ śaṅkukarṇāṃ ca   mastakoccʰvāsanāsikām
   
akarṇāṃ śaṅku-karṇāṃ ca   mastaka_uccʰvāsa-nāsikām /5/

Verse: 6 
Halfverse: a    
atikāyottamāṅgīṃ ca   tanudīrgʰaśirodʰarām
   
atikāya_uttama_aṅgīṃ ca   tanu-dīrgʰa-śiro-dʰarām /
Halfverse: c    
dʰvastakeśīṃ tatʰākeśīṃ   keśakambaladʰāriṇīm
   
dʰvasta-keśīṃ tatʰā_akeśīṃ   keśa-kambala-dʰāriṇīm /6/

Verse: 7 
Halfverse: a    
lambakarṇalalāṭāṃ ca   lambodarapayodʰarām
   
lamba-karṇa-lalāṭāṃ ca   lamba_udara-payo-dʰarām /
Halfverse: c    
lambauṣṭʰīṃ cibukauṣṭʰīṃ ca   lambāsyāṃ lambajānukām
   
lamba_oṣṭʰīṃ cibuka_oṣṭʰīṃ ca   lamba_āsyāṃ lamba-jānukām /7/

Verse: 8 
Halfverse: a    
hrasvāṃ dīrgʰāṃ ca kubjāṃ ca   vikaṭāṃ vāmanāṃ tatʰā
   
hrasvāṃ dīrgʰāṃ ca kubjāṃ ca   vikaṭāṃ vāmanāṃ tatʰā /
Halfverse: c    
karālāṃ bʰugnavastrāṃ ca   piṅgākṣīṃ vikr̥tānanām
   
karālāṃ bʰugna-vastrāṃ ca   piṅga_akṣīṃ vikr̥ta_ānanām /8/

Verse: 9 
Halfverse: a    
vikr̥tāḥ piṅgalāḥ kālīḥ   krodʰanāḥ kalahapriyāḥ
   
vikr̥tāḥ piṅgalāḥ kālīḥ   krodʰanāḥ kalaha-priyāḥ /
Halfverse: c    
kālāyasamahāśūlakūṭamudgaradʰāriṇīḥ
   
kāla_āyasa-mahā-śūla-kūṭa-mudgara-dʰāriṇīḥ /9/ {Pāda}

Verse: 10 
Halfverse: a    
varāhamr̥gaśārdūlamahiṣājaśivā   mukʰāḥ
   
varāha-mr̥ga-śārdūla-mahiṣa_aja-śivā   mukʰāḥ / {Pāda}
Halfverse: c    
gajoṣṭrahayapādāś ca   nikʰātaśiraso 'parāḥ
   
gaja_uṣṭra-haya-pādāś ca   nikʰāta-śiraso_aparāḥ /10/

Verse: 11 
Halfverse: a    
ekahastaikapādāś ca   kʰarakarṇyaśvakarṇikāḥ
   
eka-hasta_eka-pādāś ca   kʰara-karṇy-aśva-karṇikāḥ /
Halfverse: c    
gokarṇīr hastikarṇīś ca   harikarṇīs tatʰāparāḥ
   
go-karṇīr hasti-karṇīś ca   hari-karṇīs tatʰā_aparāḥ /11/

Verse: 12 
Halfverse: a    
anāsā atināsāś ca   tiryan nāsā vināsikāḥ
   
anāsā atināsāś ca   tiryan nāsā vināsikāḥ /
Halfverse: c    
gajasaṃnibʰanāsāś ca   lalāṭoccʰvāsanāsikāḥ
   
gaja-saṃnibʰa-nāsāś ca   lalāṭa_uccʰvāsa-nāsikāḥ /12/

Verse: 13 
Halfverse: a    
hastipādā mahāpādā   gopādāḥ pādacūlikāḥ
   
hasti-pādā mahā-pādā   go-pādāḥ pāda-cūlikāḥ /
Halfverse: c    
atimātraśirogrīvā   atimātrakucodarīḥ
   
atimātra-śiro-grīvā   atimātra-kuca_udarīḥ /13/

Verse: 14 
Halfverse: a    
atimātrāsya netrāś ca   dīrgʰajihvānakʰās tatʰā
   
atimātra_āsya netrāś ca   dīrgʰa-jihvā-nakʰās tatʰā /
Halfverse: c    
ajāmukʰīr hastimukʰīr   gomukʰīḥ sūkarīmukʰīḥ
   
ajāmukʰīr hasti-mukʰīr   go-mukʰīḥ sūkarī-mukʰīḥ /14/

Verse: 15 
Halfverse: a    
hayoṣṭrakʰaravaktrāś ca   rākṣasīr gʰoradarśanāḥ
   
haya_uṣṭra-kʰara-vaktrāś ca   rākṣasīr gʰora-darśanāḥ /
Halfverse: c    
śūlamudgarahastāś ca   krodʰanāḥ kalahapriyāḥ
   
śūla-mudgara-hastāś ca   krodʰanāḥ kalaha-priyāḥ /15/

Verse: 16 
Halfverse: a    
karālā dʰūmrakeśīś ca   rakṣasīr vikr̥tānanāḥ
   
karālā dʰūmra-keśīś ca   rakṣasīr vikr̥ta_ānanāḥ /
Halfverse: c    
pibantīḥ satataṃ pānaṃ   sadā māṃsasurāpriyāḥ
   
pibantīḥ satataṃ pānaṃ   sadā māṃsa-surā-priyāḥ /16/

Verse: 17 
Halfverse: a    
māṃsaśoṇitadigdʰāṅgīr   māṃsaśoṇitabʰojanāḥ
   
māṃsa-śoṇita-digdʰa_aṅgīr   māṃsa-śoṇita-bʰojanāḥ /
Halfverse: c    
dadarśa kapiśreṣṭʰo   romaharṣaṇadarśanāḥ
   
dadarśa kapi-śreṣṭʰo   roma-harṣaṇa-darśanāḥ /17/

Verse: 18 
Halfverse: a    
skandʰavantam upāsīnāḥ   parivārya vanaspatim
   
skandʰavantam upāsīnāḥ   parivārya vanaspatim /
Halfverse: c    
tasyādʰastāc ca tāṃ devīṃ   rājaputrīm aninditām
   
tasya_adʰastāc ca tāṃ devīṃ   rāja-putrīm aninditām /18/

Verse: 19 
Halfverse: a    
lakṣayām āsa lakṣmīvān   hanūmāñ janakātmajām
   
lakṣayām āsa lakṣmīvān   hanūmān janaka_ātmajām /
Halfverse: c    
niṣprabʰāṃ śokasaṃtaptāṃ   malasaṃkulamūrdʰajām
   
niṣprabʰāṃ śoka-saṃtaptāṃ   mala-saṃkula-mūrdʰajām /19/

Verse: 20 
Halfverse: a    
kṣīṇapuṇyāṃ cyutāṃ bʰūmau   tārāṃ nipatitām iva
   
kṣīṇa-puṇyāṃ cyutāṃ bʰūmau   tārāṃ nipatitām iva /
Halfverse: c    
cāritrya vyapadeśāḍʰyāṃ   bʰartr̥darśanadurgatām
   
cāritrya vyapadeśa_āḍʰyāṃ   bʰartr̥-darśana-durgatām /20/

Verse: 21 
Halfverse: a    
bʰūṣaṇair uttamair hīnāṃ   bʰartr̥vātsalyabʰūṣitām
   
bʰūṣaṇair uttamair hīnāṃ   bʰartr̥-vātsalya-bʰūṣitām /
Halfverse: c    
rākṣasādʰipasaṃruddʰāṃ   bandʰubʰiś ca vinākr̥tām
   
rākṣasa_adʰipa-saṃruddʰāṃ   bandʰubʰiś ca vinākr̥tām /21/

Verse: 22 
Halfverse: a    
viyūtʰāṃ siṃhasaṃruddʰāṃ   baddʰāṃ gajavadʰūm iva
   
viyūtʰāṃ siṃha-saṃruddʰāṃ   baddʰāṃ gaja-vadʰūm iva /
Halfverse: c    
candralekʰāṃ payodānte   śāradābʰrair ivāvr̥tām
   
candra-lekʰāṃ payo-dānte   śārada_abʰrair iva_āvr̥tām /22/

Verse: 23 
Halfverse: a    
kliṣṭarūpām asaṃsparśād   ayuktām iva vallakīm
   
kliṣṭa-rūpām asaṃsparśād   ayuktām iva vallakīm /
Halfverse: c    
sītāṃ bʰartr̥hite yuktām   ayuktāṃ rakṣasāṃ vaśe
   
sītāṃ bʰartr̥-hite yuktām   ayuktāṃ rakṣasāṃ vaśe /23/

Verse: 24 
Halfverse: a    
aśokavanikāmadʰye   śokasāgaram āplutām
   
aśoka-vanikā-madʰye   śoka-sāgaram āplutām /
Halfverse: c    
tābʰiḥ parivr̥tāṃ tatra   sagrahām iva rohiṇīm
   
tābʰiḥ parivr̥tāṃ tatra   sagrahām iva rohiṇīm /
Halfverse: e    
dadarśa hanumān devīṃ   latām akusumām iva
   
dadarśa hanumān devīṃ   latām akusumām iva /24/

Verse: 25 
Halfverse: a    
malena ca digdʰāṅgī   vapuṣā cāpy alaṃkr̥tā
   
malena ca digdʰa_aṅgī   vapuṣā ca_apy alaṃkr̥tā /
Halfverse: c    
mr̥ṇālī paṅkadigdʰeva   vibʰāti ca na bʰāti ca {!}
   
mr̥ṇālī paṅka-digdʰā_iva   vibʰāti ca na bʰāti ca /25/ {!}

Verse: 26 
Halfverse: a    
malinena tu vastreṇa   parikliṣṭena bʰāminīm
   
malinena tu vastreṇa   parikliṣṭena bʰāminīm /
Halfverse: c    
saṃvr̥tāṃ mr̥gaśāvākṣīṃ   dadarśa hanumān kapiḥ
   
saṃvr̥tāṃ mr̥ga-śāva_akṣīṃ   dadarśa hanumān kapiḥ /26/

Verse: 27 
Halfverse: a    
tāṃ devīṃ dīnavadanām   adīnāṃ bʰartr̥tejasā
   
tāṃ devīṃ dīna-vadanām   adīnāṃ bʰartr̥-tejasā /
Halfverse: c    
rakṣitāṃ svena śīlena   sītām asitalocanām
   
rakṣitāṃ svena śīlena   sītām asita-locanām /27/

Verse: 28 
Halfverse: a    
tāṃ dr̥ṣṭvā hanumān sītāṃ   mr̥gaśāvanibʰekṣaṇām
   
tāṃ dr̥ṣṭvā hanumān sītāṃ   mr̥ga-śāva-nibʰa_īkṣaṇām /
Halfverse: c    
mr̥gakanyām iva trastāṃ   vīkṣamāṇāṃ samantataḥ
   
mr̥ga-kanyām iva trastāṃ   vīkṣamāṇāṃ samantataḥ /28/

Verse: 29 
Halfverse: a    
dahantīm iva niḥśvāsair   vr̥kṣān pallavadʰāriṇaḥ
   
dahantīm iva niḥśvāsair   vr̥kṣān pallava-dʰāriṇaḥ /
Halfverse: c    
saṃgʰātam iva śokānāṃ   duḥkʰasyormim ivottʰitām
   
saṃgʰātam iva śokānāṃ   duḥkʰasya_ūrmim iva_uttʰitām /29/

Verse: 30 
Halfverse: a    
tāṃ kṣāmāṃ suvibʰaktāṅgīṃ   vinābʰaraṇaśobʰinīm
   
tāṃ kṣāmāṃ suvibʰakta_aṅgīṃ   vinā_ābʰaraṇa-śobʰinīm /
Halfverse: c    
praharṣam atulaṃ lebʰe   mārutiḥ prekṣya maitʰilīm
   
praharṣam atulaṃ lebʰe   mārutiḥ prekṣya maitʰilīm /30/

Verse: 31 
Halfverse: a    
harṣajāni ca so 'śrūṇi   tāṃ dr̥ṣṭvā madirekṣaṇām
   
harṣajāni ca so_aśrūṇi   tāṃ dr̥ṣṭvā madira_īkṣaṇām /
Halfverse: c    
mumoca hanumāṃs tatra   namaś cakre ca rāgʰavam
   
mumoca hanumāṃs tatra   namaś cakre ca rāgʰavam /31/

Verse: 32 
Halfverse: a    
namaskr̥tvā ca rāmāya   lakṣmaṇāya ca vīryavān
   
namas-kr̥tvā ca rāmāya   lakṣmaṇāya ca vīryavān /
Halfverse: c    
sītādarśanasaṃhr̥ṣṭo   hanūmān saṃvr̥to 'bʰavat
   
sītā-darśana-saṃhr̥ṣṭo   hanūmān saṃvr̥to_abʰavat /32/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.