TITUS
Ramayana
Part No. 341
Chapter: 16
Adhyāya
16
Verse: 1
Halfverse: a
tatʰā
viprekṣamāṇasya
vanaṃ
puṣpitapādapam
tatʰā
viprekṣamāṇasya
vanaṃ
puṣpita-pādapam
/
Halfverse: c
vicinvataś
ca
vaidehīṃ
kiṃ
cic
cʰeṣā
niśābʰavat
vicinvataś
ca
vaidehīṃ
kiṃcit
śeṣā
niśā
_abʰavat
/1/
Verse: 2
Halfverse: a
ṣaḍaṅgavedaviduṣāṃ
kratupravarayājinām
ṣaḍ-aṅga-veda-viduṣāṃ
kratu-pravara-yājinām
/
Halfverse: c
śuśrāva
brahmagʰoṣāṃś
ca
virātre
brahmarakṣasām
śuśrāva
brahma-gʰoṣāṃś
ca
virātre
brahma-rakṣasām
/2/
Verse: 3
Halfverse: a
atʰa
maṅgalavāditraiḥ
śabdaiḥ
śrotramanoharaiḥ
atʰa
maṅgala-vāditraiḥ
śabdaiḥ
śrotra-mano-haraiḥ
/
Halfverse: c
prābodʰyata
mahābāhur
daśagrīvo
mahābalaḥ
prābodʰyata
mahā-bāhur
daśagrīvo
mahā-balaḥ
/3/
Verse: 4
Halfverse: a
vibudʰya
tu
yatʰākālaṃ
rākṣasendraḥ
pratāvapān
vibudʰya
tu
yatʰā-kālaṃ
rākṣasa
_indraḥ
pratāvapān
/
Halfverse: c
srastamālyāmbaradʰaro
vaidehīm
anvacintayat
srasta-mālya
_ambara-dʰaro
vaidehīm
anvacintayat
/4/
Verse: 5
Halfverse: a
bʰr̥śaṃ
niyuktas
tasyāṃ
ca
madanena
madotkaṭaḥ
bʰr̥śaṃ
niyuktas
tasyāṃ
ca
madanena
mada
_utkaṭaḥ
/
Halfverse: c
na
sa
taṃ
rākṣasaḥ
kāmaṃ
śaśākātmani
gūhitum
na
sa
taṃ
rākṣasaḥ
kāmaṃ
śaśāka
_ātmani
gūhitum
/5/
Verse: 6
Halfverse: a
sa
sarvābʰaraṇair
yukto
bibʰrac
cʰriyam
anuttamām
sa
sarva
_ābʰaraṇair
yukto
bibʰrat
śriyam
anuttamām
/
Halfverse: c
tāṃ
nagair
vividʰair
juṣṭāṃ
sarvapuṣpapʰalopagaiḥ
tāṃ
nagair
vividʰair
juṣṭāṃ
sarva-puṣpa-pʰala
_upagaiḥ
/6/
Verse: 7
Halfverse: a
vr̥tāṃ
puṣkariṇībʰiś
ca
nānāpuṣpopaśobʰitām
vr̥tāṃ
puṣkariṇībʰiś
ca
nānā-puṣpa
_upaśobʰitām
/
Halfverse: c
sadāmadaiś
ca
vihagair
vicitrāṃ
paramādbʰutām
sadā-madaiś
ca
vihagair
vicitrāṃ
parama
_adbʰutām
/7/
Verse: 8
Halfverse: a
īhāmr̥gaiś
ca
vividʰaiś
vr̥tāṃ
dr̥ṣṭimanoharaiḥ
īhā-mr̥gaiś
ca
vividʰaiś
vr̥tāṃ
dr̥ṣṭi-mano-haraiḥ
/
Halfverse: c
vītʰīḥ
saṃprekṣamāṇaś
ca
maṇikāñcanatoraṇāḥ
vītʰīḥ
saṃprekṣamāṇaś
ca
maṇi-kāñcana-toraṇāḥ
/8/
Verse: 9
Halfverse: a
nānāmr̥gagaṇākīrṇāṃ
pʰalaiḥ
prapatitair
vr̥tām
nānā-mr̥ga-gaṇa
_ākīrṇāṃ
pʰalaiḥ
prapatitair
vr̥tām
/
Halfverse: c
aśokavanikām
eva
prāviśat
saṃtatadrumām
aśoka-vanikām
eva
prāviśat
saṃtata-drumām
/9/
Verse: 10
Halfverse: a
aṅganāśatamātraṃ
tu
taṃ
vrajantam
anuvrajat
aṅganā-śata-mātraṃ
tu
taṃ
vrajantam
anuvrajat
/
Halfverse: c
mahendram
iva
paulastyaṃ
devagandʰarvayoṣitaḥ
mahā
_indram
iva
paulastyaṃ
deva-gandʰarva-yoṣitaḥ
/10/
Verse: 11
Halfverse: a
dīpikāḥ
kāñcanīḥ
kāś
cij
jagr̥hus
tatra
yoṣitaḥ
dīpikāḥ
kāñcanīḥ
kāścij
jagr̥hus
tatra
yoṣitaḥ
/
Halfverse: c
bālavyajanahastāś
ca
tālavr̥ntāni
cāparāḥ
bāla-vyajana-hastāś
ca
tāla-vr̥ntāni
ca
_aparāḥ
/11/
Verse: 12
Halfverse: a
kāñcanair
api
bʰr̥ṅgārair
jahruḥ
salilam
agrataḥ
kāñcanair
api
bʰr̥ṅgārair
jahruḥ
salilam
agrataḥ
/
Halfverse: c
maṇḍalāgrān
asīṃś
caiva
gr̥hyānyāḥ
pr̥ṣṭʰato
yayuḥ
maṇḍala
_agrān
asīṃś
caiva
gr̥hya
_anyāḥ
pr̥ṣṭʰato
yayuḥ
/12/
Verse: 13
Halfverse: a
kā
cid
ratnamayīṃ
pātrīṃ
pūrṇāṃ
pānasya
bʰāminī
kācid
ratnamayīṃ
pātrīṃ
pūrṇāṃ
pānasya
bʰāminī
/
Halfverse: c
dakṣiṇā
dakṣiṇenaiva
tadā
jagrāha
pāṇinā
dakṣiṇā
dakṣiṇena
_eva
tadā
jagrāha
pāṇinā
/13/
Verse: 14
Halfverse: a
rājahaṃsapratīkāśaṃ
cʰatraṃ
pūrṇaśaśiprabʰam
rāja-haṃsa-pratīkāśaṃ
cʰatraṃ
pūrṇa-śaśi-prabʰam
/
Halfverse: c
sauvarṇadaṇḍam
aparā
gr̥hītvā
pr̥ṣṭʰato
yayau
sauvarṇa-daṇḍam
aparā
gr̥hītvā
pr̥ṣṭʰato
yayau
/14/
Verse: 15
Halfverse: a
nidrāmadaparītākṣyo
rāvaṇasyottamastriyaḥ
nidrā-mada-parīta
_akṣyo
rāvaṇasya
_uttama-striyaḥ
/
Halfverse: c
anujagmuḥ
patiṃ
vīraṃ
gʰanaṃ
vidyullatā
iva
anujagmuḥ
patiṃ
vīraṃ
gʰanaṃ
vidyul-latā
iva
/15/
Verse: 16
Halfverse: a
tataḥ
kāñcīninādaṃ
ca
nūpurāṇāṃ
ca
niḥsvanam
tataḥ
kāñcī-ninādaṃ
ca
nūpurāṇāṃ
ca
niḥsvanam
/
Halfverse: c
śuśrāva
paramastrīṇāṃ
sa
kapir
mārutātmajaḥ
śuśrāva
parama-strīṇāṃ
sa
kapir
māruta
_ātmajaḥ
/16/
{!}
Verse: 17
Halfverse: a
taṃ
cāpratimakarmāṇam
acintyabalapauruṣam
taṃ
ca
_apratima-karmāṇam
acintya-bala-pauruṣam
/
Halfverse: c
dvāradeśam
anuprāptaṃ
dadarśa
hanumān
kapiḥ
dvāra-deśam
anuprāptaṃ
dadarśa
hanumān
kapiḥ
/17/
Verse: 18
Halfverse: a
dīpikābʰir
anekābʰiḥ
samantād
avabʰāsitam
dīpikābʰir
anekābʰiḥ
samantād
avabʰāsitam
/
Halfverse: c
gandʰatailāvasiktābʰir
dʰriyamāṇābʰir
agrataḥ
gandʰa-taila
_avasiktābʰir
dʰriyamāṇābʰir
agrataḥ
/18/
Verse: 19
Halfverse: a
kāmadarpamadair
yuktaṃ
jihmatāmrāyatekṣaṇam
kāma-darpa-madair
yuktaṃ
jihma-tāmra
_āyata
_īkṣaṇam
/
Halfverse: c
samakṣam
iva
kandarpam
apaviddʰa
śarāsanam
samakṣam
iva
kandarpam
apaviddʰa
śara
_āsanam
/19/
Verse: 20
Halfverse: a
matʰitāmr̥tapʰenābʰam
arajo
vastram
uttamam
matʰita
_amr̥ta-pʰena
_ābʰam
arajo
vastram
uttamam
/
Halfverse: c
salīlam
anukarṣantaṃ
vimuktaṃ
saktam
aṅgade
salīlam
anukarṣantaṃ
vimuktaṃ
saktam
aṅgade
/20/
Verse: 21
Halfverse: a
taṃ
patraviṭape
līnaḥ
patrapuṣpagʰanāvr̥taḥ
taṃ
patra-viṭape
līnaḥ
patra-puṣpa-gʰana
_āvr̥taḥ
/
Halfverse: c
samīpam
upasaṃkrāntaṃ
nidʰyātum
upacakrame
samīpam
upasaṃkrāntaṃ
nidʰyātum
upacakrame
/21/
Verse: 22
Halfverse: a
avekṣamāṇaś
ca
tato
dadarśa
kapikuñjaraḥ
avekṣamāṇaś
ca
tato
dadarśa
kapi-kuñjaraḥ
/
Halfverse: c
rūpayauvanasaṃpannā
rāvaṇasya
varastriyaḥ
rūpa-yauvana-saṃpannā
rāvaṇasya
vara-striyaḥ
/22/
Verse: 23
Halfverse: a
tābʰiḥ
parivr̥to
rājā
surūpābʰir
mahāyaśāḥ
tābʰiḥ
parivr̥to
rājā
surūpābʰir
mahā-yaśāḥ
/
Halfverse: c
tanmr̥gadvijasaṃgʰuṣṭaṃ
praviṣṭaḥ
pramadāvanam
tan-mr̥ga-dvija-saṃgʰuṣṭaṃ
praviṣṭaḥ
pramadā-vanam
/23/
Verse: 24
Halfverse: a
kṣībo
vicitrābʰaraṇaḥ
śaṅkukarṇo
mahābalaḥ
kṣībo
vicitra
_ābʰaraṇaḥ
śaṅku-karṇo
mahā-balaḥ
/
Halfverse: c
tena
viśravasaḥ
putraḥ
sa
dr̥ṣṭo
rākṣasādʰipaḥ
tena
viśravasaḥ
putraḥ
sa
dr̥ṣṭo
rākṣasa
_adʰipaḥ
/24/
Verse: 25
Halfverse: a
vr̥taḥ
paramanārībʰis
tārābʰir
iva
candramāḥ
vr̥taḥ
parama-nārībʰis
tārābʰir
iva
candramāḥ
/
Halfverse: c
taṃ
dadarśa
mahātejās
tejovantaṃ
mahākapiḥ
taṃ
dadarśa
mahā-tejās
tejovantaṃ
mahā-kapiḥ
/25/
Verse: 26
Halfverse: a
rāvaṇo
'yaṃ
mahābāhur
iti
saṃcintya
vānaraḥ
rāvaṇo
_ayaṃ
mahā-bāhur
iti
saṃcintya
vānaraḥ
/
Halfverse: c
avapluto
mahātejā
hanūmān
mārutātmajaḥ
avapluto
mahā-tejā
hanūmān
māruta
_ātmajaḥ
/26/
Verse: 27
Halfverse: a
sa
tatʰāpy
ugratejāḥ
san
nirdʰūtas
tasya
tejasā
sa
tatʰā
_apy
ugra-tejāḥ
san
nirdʰūtas
tasya
tejasā
/
Halfverse: c
patraguhyāntare
sakto
hanūmān
saṃvr̥to
'bʰavat
patra-guhya
_antare
sakto
hanūmān
saṃvr̥to
_abʰavat
/27/
Verse: 28
Halfverse: a
sa
tām
asitakeśāntāṃ
suśroṇīṃ
saṃhatastanīm
sa
tām
asita-keśa
_antāṃ
suśroṇīṃ
saṃhata-stanīm
/
Halfverse: c
didr̥kṣur
asitāpāṅgīm
upāvartata
rāvaṇaḥ
didr̥kṣur
asita
_apāṅgīm
upāvartata
rāvaṇaḥ
/28/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.