TITUS
Ramayana
Part No. 341
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1 
Halfverse: a    tatʰā viprekṣamāṇasya   vanaṃ puṣpitapādapam
   
tatʰā viprekṣamāṇasya   vanaṃ puṣpita-pādapam /
Halfverse: c    
vicinvataś ca vaidehīṃ   kiṃ cic cʰeṣā niśābʰavat
   
vicinvataś ca vaidehīṃ   kiṃcit śeṣā niśā_abʰavat /1/

Verse: 2 
Halfverse: a    
ṣaḍaṅgavedaviduṣāṃ   kratupravarayājinām
   
ṣaḍ-aṅga-veda-viduṣāṃ   kratu-pravara-yājinām /
Halfverse: c    
śuśrāva brahmagʰoṣāṃś ca   virātre brahmarakṣasām
   
śuśrāva brahma-gʰoṣāṃś ca   virātre brahma-rakṣasām /2/

Verse: 3 
Halfverse: a    
atʰa maṅgalavāditraiḥ   śabdaiḥ śrotramanoharaiḥ
   
atʰa maṅgala-vāditraiḥ   śabdaiḥ śrotra-mano-haraiḥ /
Halfverse: c    
prābodʰyata mahābāhur   daśagrīvo mahābalaḥ
   
prābodʰyata mahā-bāhur   daśagrīvo mahā-balaḥ /3/

Verse: 4 
Halfverse: a    
vibudʰya tu yatʰākālaṃ   rākṣasendraḥ pratāvapān
   
vibudʰya tu yatʰā-kālaṃ   rākṣasa_indraḥ pratāvapān /
Halfverse: c    
srastamālyāmbaradʰaro   vaidehīm anvacintayat
   
srasta-mālya_ambara-dʰaro   vaidehīm anvacintayat /4/

Verse: 5 
Halfverse: a    
bʰr̥śaṃ niyuktas tasyāṃ ca   madanena madotkaṭaḥ
   
bʰr̥śaṃ niyuktas tasyāṃ ca   madanena mada_utkaṭaḥ /
Halfverse: c    
na sa taṃ rākṣasaḥ kāmaṃ   śaśākātmani gūhitum
   
na sa taṃ rākṣasaḥ kāmaṃ   śaśāka_ātmani gūhitum /5/

Verse: 6 
Halfverse: a    
sa sarvābʰaraṇair yukto   bibʰrac cʰriyam anuttamām
   
sa sarva_ābʰaraṇair yukto   bibʰrat śriyam anuttamām /
Halfverse: c    
tāṃ nagair vividʰair juṣṭāṃ   sarvapuṣpapʰalopagaiḥ
   
tāṃ nagair vividʰair juṣṭāṃ   sarva-puṣpa-pʰala_upagaiḥ /6/

Verse: 7 
Halfverse: a    
vr̥tāṃ puṣkariṇībʰiś ca   nānāpuṣpopaśobʰitām
   
vr̥tāṃ puṣkariṇībʰiś ca   nānā-puṣpa_upaśobʰitām /
Halfverse: c    
sadāmadaiś ca vihagair   vicitrāṃ paramādbʰutām
   
sadā-madaiś ca vihagair   vicitrāṃ parama_adbʰutām /7/

Verse: 8 
Halfverse: a    
īhāmr̥gaiś ca vividʰaiś   vr̥tāṃ dr̥ṣṭimanoharaiḥ
   
īhā-mr̥gaiś ca vividʰaiś   vr̥tāṃ dr̥ṣṭi-mano-haraiḥ /
Halfverse: c    
vītʰīḥ saṃprekṣamāṇaś ca   maṇikāñcanatoraṇāḥ
   
vītʰīḥ saṃprekṣamāṇaś ca   maṇi-kāñcana-toraṇāḥ /8/

Verse: 9 
Halfverse: a    
nānāmr̥gagaṇākīrṇāṃ   pʰalaiḥ prapatitair vr̥tām
   
nānā-mr̥ga-gaṇa_ākīrṇāṃ   pʰalaiḥ prapatitair vr̥tām /
Halfverse: c    
aśokavanikām eva   prāviśat saṃtatadrumām
   
aśoka-vanikām eva   prāviśat saṃtata-drumām /9/

Verse: 10 
Halfverse: a    
aṅganāśatamātraṃ tu   taṃ vrajantam anuvrajat
   
aṅganā-śata-mātraṃ tu   taṃ vrajantam anuvrajat /
Halfverse: c    
mahendram iva paulastyaṃ   devagandʰarvayoṣitaḥ
   
mahā_indram iva paulastyaṃ   deva-gandʰarva-yoṣitaḥ /10/

Verse: 11 
Halfverse: a    
dīpikāḥ kāñcanīḥ kāś cij   jagr̥hus tatra yoṣitaḥ
   
dīpikāḥ kāñcanīḥ kāścij   jagr̥hus tatra yoṣitaḥ /
Halfverse: c    
bālavyajanahastāś ca   tālavr̥ntāni cāparāḥ
   
bāla-vyajana-hastāś ca   tāla-vr̥ntāni ca_aparāḥ /11/

Verse: 12 
Halfverse: a    
kāñcanair api bʰr̥ṅgārair   jahruḥ salilam agrataḥ
   
kāñcanair api bʰr̥ṅgārair   jahruḥ salilam agrataḥ /
Halfverse: c    
maṇḍalāgrān asīṃś caiva   gr̥hyānyāḥ pr̥ṣṭʰato yayuḥ
   
maṇḍala_agrān asīṃś caiva   gr̥hya_anyāḥ pr̥ṣṭʰato yayuḥ /12/

Verse: 13 
Halfverse: a    
cid ratnamayīṃ pātrīṃ   pūrṇāṃ pānasya bʰāminī
   
kācid ratnamayīṃ pātrīṃ   pūrṇāṃ pānasya bʰāminī /
Halfverse: c    
dakṣiṇā dakṣiṇenaiva   tadā jagrāha pāṇinā
   
dakṣiṇā dakṣiṇena_eva   tadā jagrāha pāṇinā /13/

Verse: 14 
Halfverse: a    
rājahaṃsapratīkāśaṃ   cʰatraṃ pūrṇaśaśiprabʰam
   
rāja-haṃsa-pratīkāśaṃ   cʰatraṃ pūrṇa-śaśi-prabʰam /
Halfverse: c    
sauvarṇadaṇḍam aparā   gr̥hītvā pr̥ṣṭʰato yayau
   
sauvarṇa-daṇḍam aparā   gr̥hītvā pr̥ṣṭʰato yayau /14/

Verse: 15 
Halfverse: a    
nidrāmadaparītākṣyo   rāvaṇasyottamastriyaḥ
   
nidrā-mada-parīta_akṣyo   rāvaṇasya_uttama-striyaḥ /
Halfverse: c    
anujagmuḥ patiṃ vīraṃ   gʰanaṃ vidyullatā iva
   
anujagmuḥ patiṃ vīraṃ   gʰanaṃ vidyul-latā iva /15/

Verse: 16 
Halfverse: a    
tataḥ kāñcīninādaṃ ca   nūpurāṇāṃ ca niḥsvanam
   
tataḥ kāñcī-ninādaṃ ca   nūpurāṇāṃ ca niḥsvanam /
Halfverse: c    
śuśrāva paramastrīṇāṃ   sa kapir mārutātmajaḥ
   
śuśrāva parama-strīṇāṃ   sa kapir māruta_ātmajaḥ /16/ {!}

Verse: 17 
Halfverse: a    
taṃ cāpratimakarmāṇam   acintyabalapauruṣam
   
taṃ ca_apratima-karmāṇam   acintya-bala-pauruṣam /
Halfverse: c    
dvāradeśam anuprāptaṃ   dadarśa hanumān kapiḥ
   
dvāra-deśam anuprāptaṃ   dadarśa hanumān kapiḥ /17/

Verse: 18 
Halfverse: a    
dīpikābʰir anekābʰiḥ   samantād avabʰāsitam
   
dīpikābʰir anekābʰiḥ   samantād avabʰāsitam /
Halfverse: c    
gandʰatailāvasiktābʰir   dʰriyamāṇābʰir agrataḥ
   
gandʰa-taila_avasiktābʰir   dʰriyamāṇābʰir agrataḥ /18/

Verse: 19 
Halfverse: a    
kāmadarpamadair yuktaṃ   jihmatāmrāyatekṣaṇam
   
kāma-darpa-madair yuktaṃ   jihma-tāmra_āyata_īkṣaṇam /
Halfverse: c    
samakṣam iva kandarpam   apaviddʰa śarāsanam
   
samakṣam iva kandarpam   apaviddʰa śara_āsanam /19/

Verse: 20 
Halfverse: a    
matʰitāmr̥tapʰenābʰam   arajo vastram uttamam
   
matʰita_amr̥ta-pʰena_ābʰam   arajo vastram uttamam /
Halfverse: c    
salīlam anukarṣantaṃ   vimuktaṃ saktam aṅgade
   
salīlam anukarṣantaṃ   vimuktaṃ saktam aṅgade /20/

Verse: 21 
Halfverse: a    
taṃ patraviṭape līnaḥ   patrapuṣpagʰanāvr̥taḥ
   
taṃ patra-viṭape līnaḥ   patra-puṣpa-gʰana_āvr̥taḥ /
Halfverse: c    
samīpam upasaṃkrāntaṃ   nidʰyātum upacakrame
   
samīpam upasaṃkrāntaṃ   nidʰyātum upacakrame /21/

Verse: 22 
Halfverse: a    
avekṣamāṇaś ca tato   dadarśa kapikuñjaraḥ
   
avekṣamāṇaś ca tato   dadarśa kapi-kuñjaraḥ /
Halfverse: c    
rūpayauvanasaṃpannā   rāvaṇasya varastriyaḥ
   
rūpa-yauvana-saṃpannā   rāvaṇasya vara-striyaḥ /22/

Verse: 23 
Halfverse: a    
tābʰiḥ parivr̥to rājā   surūpābʰir mahāyaśāḥ
   
tābʰiḥ parivr̥to rājā   surūpābʰir mahā-yaśāḥ /
Halfverse: c    
tanmr̥gadvijasaṃgʰuṣṭaṃ   praviṣṭaḥ pramadāvanam
   
tan-mr̥ga-dvija-saṃgʰuṣṭaṃ   praviṣṭaḥ pramadā-vanam /23/

Verse: 24 
Halfverse: a    
kṣībo vicitrābʰaraṇaḥ   śaṅkukarṇo mahābalaḥ
   
kṣībo vicitra_ābʰaraṇaḥ   śaṅku-karṇo mahā-balaḥ /
Halfverse: c    
tena viśravasaḥ putraḥ   sa dr̥ṣṭo rākṣasādʰipaḥ
   
tena viśravasaḥ putraḥ   sa dr̥ṣṭo rākṣasa_adʰipaḥ /24/

Verse: 25 
Halfverse: a    
vr̥taḥ paramanārībʰis   tārābʰir iva candramāḥ
   
vr̥taḥ parama-nārībʰis   tārābʰir iva candramāḥ /
Halfverse: c    
taṃ dadarśa mahātejās   tejovantaṃ mahākapiḥ
   
taṃ dadarśa mahā-tejās   tejovantaṃ mahā-kapiḥ /25/

Verse: 26 
Halfverse: a    
rāvaṇo 'yaṃ mahābāhur   iti saṃcintya vānaraḥ
   
rāvaṇo_ayaṃ mahā-bāhur   iti saṃcintya vānaraḥ /
Halfverse: c    
avapluto mahātejā   hanūmān mārutātmajaḥ
   
avapluto mahā-tejā   hanūmān māruta_ātmajaḥ /26/

Verse: 27 
Halfverse: a    
sa tatʰāpy ugratejāḥ san   nirdʰūtas tasya tejasā
   
sa tatʰā_apy ugra-tejāḥ san   nirdʰūtas tasya tejasā /
Halfverse: c    
patraguhyāntare sakto   hanūmān saṃvr̥to 'bʰavat
   
patra-guhya_antare sakto   hanūmān saṃvr̥to_abʰavat /27/

Verse: 28 
Halfverse: a    
sa tām asitakeśāntāṃ   suśroṇīṃ saṃhatastanīm
   
sa tām asita-keśa_antāṃ   suśroṇīṃ saṃhata-stanīm /
Halfverse: c    
didr̥kṣur asitāpāṅgīm   upāvartata rāvaṇaḥ
   
didr̥kṣur asita_apāṅgīm   upāvartata rāvaṇaḥ /28/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.