TITUS
Ramayana
Part No. 342
Chapter: 17
Adhyāya
17
Verse: 1
Halfverse: a
tasminn
eva
tataḥ
kāle
rājaputrī
tv
aninditā
tasminn
eva
tataḥ
kāle
rāja-putrī
tv
aninditā
/
Halfverse: c
rūpayauvanasaṃpannaṃ
bʰūṣaṇottamabʰūṣitam
rūpa-yauvana-saṃpannaṃ
bʰūṣaṇa
_uttama-bʰūṣitam
/1/
Verse: 2
Halfverse: a
tato
dr̥ṣṭvaiva
vaidehī
rāvaṇaṃ
rākṣasādʰipam
tato
dr̥ṣṭvā
_eva
vaidehī
rāvaṇaṃ
rākṣasa
_adʰipam
/
Halfverse: c
prāvepata
varārohā
pravāte
kadalī
yatʰā
prāvepata
vara
_ārohā
pravāte
kadalī
yatʰā
/2/
Verse: 3
Halfverse: a
ūrubʰyām
udaraṃ
cʰādya
bāhubʰyāṃ
ca
payodʰarau
ūrubʰyām
udaraṃ
cʰādya
bāhubʰyāṃ
ca
payo-dʰarau
/
Halfverse: c
upaviṣṭā
viśālākṣī
rudantī
varavarṇinī
upaviṣṭā
viśāla
_akṣī
rudantī
vara-varṇinī
/3/
Verse: 4
Halfverse: a
daśagrīvas
tu
vaidehīṃ
rakṣitāṃ
rākṣasīgaṇaiḥ
daśagrīvas
tu
vaidehīṃ
rakṣitāṃ
rākṣasī-gaṇaiḥ
/
Halfverse: c
dadarśa
dīnāṃ
duḥkʰārtaṃ
nāvaṃ
sannām
ivārṇave
dadarśa
dīnāṃ
duḥkʰa
_ārtaṃ
nāvaṃ
sannām
iva
_arṇave
/4/
Verse: 5
Halfverse: a
asaṃvr̥tāyām
āsīnāṃ
dʰaraṇyāṃ
saṃśitavratām
asaṃvr̥tāyām
āsīnāṃ
dʰaraṇyāṃ
saṃśita-vratām
/
Halfverse: c
cʰinnāṃ
prapatitāṃ
bʰūmau
śākʰām
iva
vanaspateḥ
cʰinnāṃ
prapatitāṃ
bʰūmau
śākʰām
iva
vanaspateḥ
/
Halfverse: e
malamaṇḍanadigdʰāṅgīṃ
maṇḍanārhām
amaṇḍitām
mala-maṇḍana-digdʰa
_aṅgīṃ
maṇḍana
_arhām
amaṇḍitām
/5/
Verse: 6
Halfverse: a
samīpaṃ
rājasiṃhasya
rāmasya
viditātmanaḥ
samīpaṃ
rāja-siṃhasya
rāmasya
vidita
_ātmanaḥ
/
Halfverse: c
saṃkalpahayasaṃyuktair
yāntīm
iva
manoratʰaiḥ
saṃkalpa-haya-saṃyuktair
yāntīm
iva
mano-ratʰaiḥ
/6/
Verse: 7
Halfverse: a
śuṣyantīṃ
rudatīm
ekāṃ
dʰyānaśokaparāyaṇām
śuṣyantīṃ
rudatīm
ekāṃ
dʰyāna-śoka-parāyaṇām
/
Halfverse: c
duḥkʰasyāntam
apaśyantīṃ
rāmāṃ
rāmam
anuvratām
duḥkʰasya
_antam
apaśyantīṃ
rāmāṃ
rāmam
anuvratām
/7/
Verse: 8
Halfverse: a
veṣṭamānām
atʰāviṣṭāṃ
pannagendravadʰūm
iva
veṣṭamānām
atʰa
_āviṣṭāṃ
pannaga
_indra-vadʰūm
iva
/
Halfverse: c
dʰūpyamānāṃ
graheṇeva
rohiṇīṃ
dʰūmaketunā
dʰūpyamānāṃ
graheṇa
_iva
rohiṇīṃ
dʰūma-ketunā
/8/
Verse: 9
Halfverse: a
vr̥ttaśīle
kule
jātām
ācāravati
dʰārmike
vr̥tta-śīle
kule
jātām
ācāravati
dʰārmike
/
Halfverse: c
punaḥ
saṃskāram
āpannāṃ
jātam
iva
ca
duṣkule
punaḥ
saṃskāram
āpannāṃ
jātam
iva
ca
duṣkule
/9/
Verse: 10
Halfverse: a
sannām
iva
mahākīrtiṃ
śraddʰām
iva
vimānitām
sannām
iva
mahā-kīrtiṃ
śraddʰām
iva
vimānitām
/
Halfverse: c
prajñām
iva
parikṣīṇām
āśāṃ
pratihatām
iva
prajñām
iva
parikṣīṇām
āśāṃ
pratihatām
iva
/10/
Verse: 11
Halfverse: a
āyatīm
iva
vidʰvastām
ājñāṃ
pratihatām
iva
āyatīm
iva
vidʰvastām
ājñāṃ
pratihatām
iva
/
Halfverse: c
dīptām
iva
diśaṃ
kāle
pūjām
apahr̥tām
iva
dīptām
iva
diśaṃ
kāle
pūjām
apahr̥tām
iva
/11/
Verse: 12
Halfverse: a
padminīm
iva
vidʰvastāṃ
hataśūrāṃ
camūm
iva
padminīm
iva
vidʰvastāṃ
hata-śūrāṃ
camūm
iva
/
Halfverse: c
prabʰām
iva
tapodʰvastām
upakṣīṇām
ivāpagām
prabʰām
iva
tapo-dʰvastām
upakṣīṇām
iva
_āpagām
/12/
Verse: 13
Halfverse: a
vedīm
iva
parāmr̥ṣṭāṃ
śāntām
agniśikʰām
iva
vedīm
iva
parāmr̥ṣṭāṃ
śāntām
agni-śikʰām
iva
/
Halfverse: c
paurṇamāsīm
iva
niśāṃ
rāhugrastendumaṇḍalām
paurṇamāsīm
iva
niśāṃ
rāhu-grasta
_indu-maṇḍalām
/13/
Verse: 14
Halfverse: a
utkr̥ṣṭaparṇakamalāṃ
vitrāsitavihaṃgamām
utkr̥ṣṭa-parṇa-kamalāṃ
vitrāsita-vihaṃgamām
/
Halfverse: c
hastihastaparāmr̥ṣṭām
ākulāṃ
padminīm
iva
hasti-hasta-parāmr̥ṣṭām
ākulāṃ
padminīm
iva
/14/
Verse: 15
Halfverse: a
patiśokāturāṃ
śuṣkāṃ
nadīṃ
visrāvitām
iva
pati-śoka
_āturāṃ
śuṣkāṃ
nadīṃ
visrāvitām
iva
/
Halfverse: c
parayā
mr̥jayā
hīnāṃ
kr̥ṣṇapakṣe
niśām
iva
parayā
mr̥jayā
hīnāṃ
kr̥ṣṇa-pakṣe
niśām
iva
/15/
Verse: 16
Halfverse: a
sukumārīṃ
sujātāṅgīṃ
ratnagarbʰagr̥hocitām
sukumārīṃ
sujāta
_aṅgīṃ
ratna-garbʰa-gr̥ha
_ucitām
/
Halfverse: c
tapyamānām
ivoṣṇena
mr̥ṇālīm
aciroddʰr̥tām
tapyamānām
iva
_uṣṇena
mr̥ṇālīm
acira
_uddʰr̥tām
/16/
Verse: 17
Halfverse: a
gr̥hītāmālitāṃ
stambʰe
yūtʰapena
vinākr̥tām
gr̥hītāmālitāṃ
stambʰe
yūtʰapena
vinākr̥tām
/
{?}
Halfverse: c
niḥśvasantīṃ
suduḥkʰārtāṃ
gajarājavadʰūm
iva
niḥśvasantīṃ
suduḥkʰa
_ārtāṃ
gaja-rāja-vadʰūm
iva
/17/
Verse: 18
Halfverse: a
ekayā
dīrgʰayā
veṇyā
śobʰamānām
ayatnataḥ
ekayā
dīrgʰayā
veṇyā
śobʰamānām
ayatnataḥ
/
Halfverse: c
nīlayā
nīradāpāye
vanarājyā
mahīm
iva
nīlayā
nīrada
_apāye
vana-rājyā
mahīm
iva
/18/
Verse: 19
Halfverse: a
upavāsena
śokena
dʰyānena
ca
bʰayena
ca
upavāsena
śokena
dʰyānena
ca
bʰayena
ca
/
Halfverse: c
parikṣīṇāṃ
kr̥śāṃ
dīnām
alpāhārāṃ
tapodʰanām
parikṣīṇāṃ
kr̥śāṃ
dīnām
alpa
_āhārāṃ
tapo-dʰanām
/19/
Verse: 20
Halfverse: a
āyācamānāṃ
duḥkʰārtāṃ
prāñjaliṃ
devatām
iva
āyācamānāṃ
duḥkʰa
_ārtāṃ
prāñjaliṃ
devatām
iva
/
Halfverse: c
bʰāvena
ragʰumukʰyasya
daśagrīvaparābʰavam
bʰāvena
ragʰu-mukʰyasya
daśagrīva-parābʰavam
/20/
Verse: 21
Halfverse: a
samīkṣamāṇāṃ
rudatīm
aninditāṃ
samīkṣamāṇāṃ
rudatīm
aninditāṃ
samīkṣamāṇāṃ
rudatīm
aninditāṃ
samīkṣamāṇāṃ
rudatīm
aninditāṃ
/
{Gem}
Halfverse: b
supakṣmatāmrāyataśuklalocanām
supakṣmatāmrāyataśuklalocanām
supakṣma-tāmra
_āyata-śukla-locanām
supakṣma-tāmra
_āyata-śukla-locanām
/
{Gem}
Halfverse: c
anuvratāṃ
rāmam
atīva
maitʰilīṃ
anuvratāṃ
rāmam
atīva
maitʰilīṃ
anuvratāṃ
rāmam
atīva
maitʰilīṃ
anuvratāṃ
rāmam
atīva
maitʰilīṃ
/
{Gem}
Halfverse: d
pralobʰayām
āsa
vadʰāya
rāvaṇaḥ
pralobʰayām
āsa
vadʰāya
rāvaṇaḥ
pralobʰayām
āsa
vadʰāya
rāvaṇaḥ
pralobʰayām
āsa
vadʰāya
rāvaṇaḥ
/21/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.