TITUS
Ramayana
Part No. 342
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1 
Halfverse: a    tasminn eva tataḥ kāle   rājaputrī tv aninditā
   
tasminn eva tataḥ kāle   rāja-putrī tv aninditā /
Halfverse: c    
rūpayauvanasaṃpannaṃ   bʰūṣaṇottamabʰūṣitam
   
rūpa-yauvana-saṃpannaṃ   bʰūṣaṇa_uttama-bʰūṣitam /1/

Verse: 2 
Halfverse: a    
tato dr̥ṣṭvaiva vaidehī   rāvaṇaṃ rākṣasādʰipam
   
tato dr̥ṣṭvā_eva vaidehī   rāvaṇaṃ rākṣasa_adʰipam /
Halfverse: c    
prāvepata varārohā   pravāte kadalī yatʰā
   
prāvepata vara_ārohā   pravāte kadalī yatʰā /2/

Verse: 3 
Halfverse: a    
ūrubʰyām udaraṃ cʰādya   bāhubʰyāṃ ca payodʰarau
   
ūrubʰyām udaraṃ cʰādya   bāhubʰyāṃ ca payo-dʰarau /
Halfverse: c    
upaviṣṭā viśālākṣī   rudantī varavarṇinī
   
upaviṣṭā viśāla_akṣī   rudantī vara-varṇinī /3/

Verse: 4 
Halfverse: a    
daśagrīvas tu vaidehīṃ   rakṣitāṃ rākṣasīgaṇaiḥ
   
daśagrīvas tu vaidehīṃ   rakṣitāṃ rākṣasī-gaṇaiḥ /
Halfverse: c    
dadarśa dīnāṃ duḥkʰārtaṃ   nāvaṃ sannām ivārṇave
   
dadarśa dīnāṃ duḥkʰa_ārtaṃ   nāvaṃ sannām iva_arṇave /4/

Verse: 5 
Halfverse: a    
asaṃvr̥tāyām āsīnāṃ   dʰaraṇyāṃ saṃśitavratām
   
asaṃvr̥tāyām āsīnāṃ   dʰaraṇyāṃ saṃśita-vratām /
Halfverse: c    
cʰinnāṃ prapatitāṃ bʰūmau   śākʰām iva vanaspateḥ
   
cʰinnāṃ prapatitāṃ bʰūmau   śākʰām iva vanaspateḥ /
Halfverse: e    
malamaṇḍanadigdʰāṅgīṃ   maṇḍanārhām amaṇḍitām
   
mala-maṇḍana-digdʰa_aṅgīṃ   maṇḍana_arhām amaṇḍitām /5/

Verse: 6 
Halfverse: a    
samīpaṃ rājasiṃhasya   rāmasya viditātmanaḥ
   
samīpaṃ rāja-siṃhasya   rāmasya vidita_ātmanaḥ /
Halfverse: c    
saṃkalpahayasaṃyuktair   yāntīm iva manoratʰaiḥ
   
saṃkalpa-haya-saṃyuktair   yāntīm iva mano-ratʰaiḥ /6/

Verse: 7 
Halfverse: a    
śuṣyantīṃ rudatīm ekāṃ   dʰyānaśokaparāyaṇām
   
śuṣyantīṃ rudatīm ekāṃ   dʰyāna-śoka-parāyaṇām /
Halfverse: c    
duḥkʰasyāntam apaśyantīṃ   rāmāṃ rāmam anuvratām
   
duḥkʰasya_antam apaśyantīṃ   rāmāṃ rāmam anuvratām /7/

Verse: 8 
Halfverse: a    
veṣṭamānām atʰāviṣṭāṃ   pannagendravadʰūm iva
   
veṣṭamānām atʰa_āviṣṭāṃ   pannaga_indra-vadʰūm iva /
Halfverse: c    
dʰūpyamānāṃ graheṇeva   rohiṇīṃ dʰūmaketunā
   
dʰūpyamānāṃ graheṇa_iva   rohiṇīṃ dʰūma-ketunā /8/

Verse: 9 
Halfverse: a    
vr̥ttaśīle kule jātām   ācāravati dʰārmike
   
vr̥tta-śīle kule jātām   ācāravati dʰārmike /
Halfverse: c    
punaḥ saṃskāram āpannāṃ   jātam iva ca duṣkule
   
punaḥ saṃskāram āpannāṃ   jātam iva ca duṣkule /9/

Verse: 10 
Halfverse: a    
sannām iva mahākīrtiṃ   śraddʰām iva vimānitām
   
sannām iva mahā-kīrtiṃ   śraddʰām iva vimānitām /
Halfverse: c    
prajñām iva parikṣīṇām   āśāṃ pratihatām iva
   
prajñām iva parikṣīṇām   āśāṃ pratihatām iva /10/

Verse: 11 
Halfverse: a    
āyatīm iva vidʰvastām   ājñāṃ pratihatām iva
   
āyatīm iva vidʰvastām   ājñāṃ pratihatām iva /
Halfverse: c    
dīptām iva diśaṃ kāle   pūjām apahr̥tām iva
   
dīptām iva diśaṃ kāle   pūjām apahr̥tām iva /11/

Verse: 12 
Halfverse: a    
padminīm iva vidʰvastāṃ   hataśūrāṃ camūm iva
   
padminīm iva vidʰvastāṃ   hata-śūrāṃ camūm iva /
Halfverse: c    
prabʰām iva tapodʰvastām   upakṣīṇām ivāpagām
   
prabʰām iva tapo-dʰvastām   upakṣīṇām iva_āpagām /12/

Verse: 13 
Halfverse: a    
vedīm iva parāmr̥ṣṭāṃ   śāntām agniśikʰām iva
   
vedīm iva parāmr̥ṣṭāṃ   śāntām agni-śikʰām iva /
Halfverse: c    
paurṇamāsīm iva niśāṃ   rāhugrastendumaṇḍalām
   
paurṇamāsīm iva niśāṃ   rāhu-grasta_indu-maṇḍalām /13/

Verse: 14 
Halfverse: a    
utkr̥ṣṭaparṇakamalāṃ   vitrāsitavihaṃgamām
   
utkr̥ṣṭa-parṇa-kamalāṃ   vitrāsita-vihaṃgamām /
Halfverse: c    
hastihastaparāmr̥ṣṭām   ākulāṃ padminīm iva
   
hasti-hasta-parāmr̥ṣṭām   ākulāṃ padminīm iva /14/

Verse: 15 
Halfverse: a    
patiśokāturāṃ śuṣkāṃ   nadīṃ visrāvitām iva
   
pati-śoka_āturāṃ śuṣkāṃ   nadīṃ visrāvitām iva /
Halfverse: c    
parayā mr̥jayā hīnāṃ   kr̥ṣṇapakṣe niśām iva
   
parayā mr̥jayā hīnāṃ   kr̥ṣṇa-pakṣe niśām iva /15/

Verse: 16 
Halfverse: a    
sukumārīṃ sujātāṅgīṃ   ratnagarbʰagr̥hocitām
   
sukumārīṃ sujāta_aṅgīṃ   ratna-garbʰa-gr̥ha_ucitām /
Halfverse: c    
tapyamānām ivoṣṇena   mr̥ṇālīm aciroddʰr̥tām
   
tapyamānām iva_uṣṇena   mr̥ṇālīm acira_uddʰr̥tām /16/

Verse: 17 
Halfverse: a    
gr̥hītāmālitāṃ stambʰe   yūtʰapena vinākr̥tām
   
gr̥hītāmālitāṃ stambʰe   yūtʰapena vinākr̥tām / {?}
Halfverse: c    
niḥśvasantīṃ suduḥkʰārtāṃ   gajarājavadʰūm iva
   
niḥśvasantīṃ suduḥkʰa_ārtāṃ   gaja-rāja-vadʰūm iva /17/

Verse: 18 
Halfverse: a    
ekayā dīrgʰayā veṇyā   śobʰamānām ayatnataḥ
   
ekayā dīrgʰayā veṇyā   śobʰamānām ayatnataḥ /
Halfverse: c    
nīlayā nīradāpāye   vanarājyā mahīm iva
   
nīlayā nīrada_apāye   vana-rājyā mahīm iva /18/

Verse: 19 
Halfverse: a    
upavāsena śokena   dʰyānena ca bʰayena ca
   
upavāsena śokena   dʰyānena ca bʰayena ca /
Halfverse: c    
parikṣīṇāṃ kr̥śāṃ dīnām   alpāhārāṃ tapodʰanām
   
parikṣīṇāṃ kr̥śāṃ dīnām   alpa_āhārāṃ tapo-dʰanām /19/

Verse: 20 
Halfverse: a    
āyācamānāṃ duḥkʰārtāṃ   prāñjaliṃ devatām iva
   
āyācamānāṃ duḥkʰa_ārtāṃ   prāñjaliṃ devatām iva /
Halfverse: c    
bʰāvena ragʰumukʰyasya   daśagrīvaparābʰavam
   
bʰāvena ragʰu-mukʰyasya   daśagrīva-parābʰavam /20/

Verse: 21 


Halfverse: a    
samīkṣamāṇāṃ rudatīm aninditāṃ    samīkṣamāṇāṃ rudatīm aninditāṃ
   
samīkṣamāṇāṃ rudatīm aninditāṃ    samīkṣamāṇāṃ rudatīm aninditāṃ / {Gem}
Halfverse: b    
supakṣmatāmrāyataśuklalocanām    supakṣmatāmrāyataśuklalocanām
   
supakṣma-tāmra_āyata-śukla-locanām    supakṣma-tāmra_āyata-śukla-locanām / {Gem}
Halfverse: c    
anuvratāṃ rāmam atīva maitʰilīṃ    anuvratāṃ rāmam atīva maitʰilīṃ
   
anuvratāṃ rāmam atīva maitʰilīṃ    anuvratāṃ rāmam atīva maitʰilīṃ / {Gem}
Halfverse: d    
pralobʰayām āsa vadʰāya rāvaṇaḥ    pralobʰayām āsa vadʰāya rāvaṇaḥ
   
pralobʰayām āsa vadʰāya rāvaṇaḥ    pralobʰayām āsa vadʰāya rāvaṇaḥ /21/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.