TITUS
Ramayana
Part No. 343
Chapter: 18
Adhyāya
18
Verse: 1
Halfverse: a
sa
tāṃ
parivr̥tāṃ
dīnāṃ
nirānandāṃ
tapasvinīm
sa
tāṃ
parivr̥tāṃ
dīnāṃ
nirānandāṃ
tapasvinīm
/
Halfverse: c
sākārair
madʰurair
vākyair
nyadarśayata
rāvaṇaḥ
sākārair
madʰurair
vākyair
nyadarśayata
rāvaṇaḥ
/1/
Verse: 2
Halfverse: a
māṃ
dr̥ṣṭvā
nāganāsorugūhamānā
stanodaram
māṃ
dr̥ṣṭvā
nāga-nāsa
_ūru-gūhamānā
stana
_udaram
/
Halfverse: c
adarśanam
ivātmānaṃ
bʰayān
netuṃ
tvam
iccʰasi
adarśanam
iva
_ātmānaṃ
bʰayān
netuṃ
tvam
iccʰasi
/2/
Verse: 3
Halfverse: a
kāmaye
tvāṃ
viśālākṣi
bahumanyasva
māṃ
priye
kāmaye
tvāṃ
viśāla
_akṣi
bahu-manyasva
māṃ
priye
/
Halfverse: c
sarvāṅgaguṇasaṃpanne
sarvalokamanohare
sarva
_aṅga-guṇa-saṃpanne
sarva-loka-mano-hare
/
Verse: 4
Halfverse: a
neha
ke
cin
manuṣyā
vā
rākṣasāḥ
kāmarūpiṇaḥ
na
_iha
kecin
manuṣyā
vā
rākṣasāḥ
kāma-rūpiṇaḥ
/
Halfverse: c
vyapasarpatu
te
sīte
bʰayaṃ
mattaḥ
samuttʰitam
vyapasarpatu
te
sīte
bʰayaṃ
mattaḥ
samuttʰitam
/4/
Verse: 5
Halfverse: a
svadʰarme
rakṣasāṃ
bʰīru
sarvatʰaiṣa
na
saṃśayaḥ
svadʰarme
rakṣasāṃ
bʰīru
sarvatʰā
_eṣa
na
saṃśayaḥ
/
Halfverse: c
gamanaṃ
vā
parastrīṇāṃ
haraṇaṃ
saṃpramatʰya
vā
gamanaṃ
vā
para-strīṇāṃ
haraṇaṃ
saṃpramatʰya
vā
/5/
Verse: 6
Halfverse: a
evaṃ
caitad
akāmāṃ
ca
na
tvāṃ
sprakṣyāmi
maitʰili
evaṃ
ca
_etad
akāmāṃ
ca
na
tvāṃ
sprakṣyāmi
maitʰili
/
Halfverse: c
kāmaṃ
kāmaḥ
śarīre
me
yatʰākāmaṃ
pravartatām
kāmaṃ
kāmaḥ
śarīre
me
yatʰā-kāmaṃ
pravartatām
/6/
Verse: 7
Halfverse: a
devi
neha
bʰayaṃ
kāryaṃ
mayi
viśvasihi
priye
devi
na
_iha
bʰayaṃ
kāryaṃ
mayi
viśvasihi
priye
/
Halfverse: c
praṇayasva
ca
tattvena
maivaṃ
bʰūḥ
śokalālasā
praṇayasva
ca
tattvena
mā
_evaṃ
bʰūḥ
śoka-lālasā
/7/
Verse: 8
Halfverse: a
ekaveṇī
dʰarāśayyā
dʰyānaṃ
malinam
ambaram
eka-veṇī
dʰarā-śayyā
dʰyānaṃ
malinam
ambaram
/
Halfverse: c
astʰāne
'py
upavāsaś
ca
naitāny
aupayikāni
te
astʰāne
_apy
upavāsaś
ca
na
_etāny
aupayikāni
te
/8/
Verse: 9
Halfverse: a
vicitrāṇi
ca
mālyāni
candanāny
agarūṇi
ca
vicitrāṇi
ca
mālyāni
candanāny
agarūṇi
ca
/
Halfverse: c
vividʰāni
ca
vāsāṃsi
divyāny
ābʰaraṇāni
ca
vividʰāni
ca
vāsāṃsi
divyāny
ābʰaraṇāni
ca
/9/
Verse: 10
Halfverse: a
mahārhāṇi
ca
pānāni
yānāni
śayanāni
ca
mahā
_arhāṇi
ca
pānāni
yānāni
śayanāni
ca
/
Halfverse: c
gītaṃ
nr̥ttaṃ
ca
vādyaṃ
ca
labʰa
māṃ
prāpya
maitʰili
gītaṃ
nr̥ttaṃ
ca
vādyaṃ
ca
labʰa
māṃ
prāpya
maitʰili
/10/
Verse: 11
Halfverse: a
strīratnam
asi
maivaṃ
bʰūḥ
kuru
gātreṣu
bʰūṣaṇam
strī-ratnam
asi
mā
_evaṃ
bʰūḥ
kuru
gātreṣu
bʰūṣaṇam
/
Halfverse: c
māṃ
prāpya
tu
katʰaṃ
hi
syās
tvam
anarhā
suvigrahe
māṃ
prāpya
tu
katʰaṃ
hi
syās
tvam
anarhā
suvigrahe
/11/
Verse: 12
Halfverse: a
idaṃ
te
cārusaṃjātaṃ
yauvanaṃ
vyativartate
idaṃ
te
cāru-saṃjātaṃ
yauvanaṃ
vyativartate
/
Halfverse: c
yad
atītaṃ
punar
naiti
srotaḥ
śīgʰram
apām
iva
yad
atītaṃ
punar
na
_eti
srotaḥ
śīgʰram
apām
iva
/12/
Verse: 13
Halfverse: a
tvāṃ
kr̥tvoparato
manye
rūpakartā
sa
viśvakr̥t
tvāṃ
kr̥tvā
_uparato
manye
rūpa-kartā
sa
viśvakr̥t
/
Halfverse: c
na
hi
rūpopamā
tv
anyā
tavāsti
śubʰadarśane
na
hi
rūpa
_upamā
tv
anyā
tava
_asti
śubʰa-darśane
/13/
Verse: 14
Halfverse: a
tvāṃ
samāsādya
vaidehi
rūpayauvanaśālinīm
tvāṃ
samāsādya
vaidehi
rūpa-yauvana-śālinīm
/
Halfverse: c
kaḥ
pumān
ativarteta
sākṣād
api
pitāmahaḥ
kaḥ
pumān
ativarteta
sākṣād
api
pitāmahaḥ
/14/
Verse: 15
Halfverse: a
yad
yat
paśyāmi
te
gātraṃ
śītāṃśusadr̥śānane
yad
yat
paśyāmi
te
gātraṃ
śīta
_aṃśu-sadr̥śa
_ānane
/
Halfverse: c
tasmiṃs
tasmin
pr̥tʰuśroṇi
cakṣur
mama
nibadʰyate
tasmiṃs
tasmin
pr̥tʰu-śroṇi
cakṣur
mama
nibadʰyate
/15/
Verse: 16
Halfverse: a
bʰava
maitʰili
bʰāryā
me
moham
enaṃ
visarjaya
bʰava
maitʰili
bʰāryā
me
moham
enaṃ
visarjaya
/
Halfverse: c
bahvīnām
uttamastrīṇāṃ
mamāgramahiṣī
bʰava
bahvīnām
uttama-strīṇāṃ
mama
_agra-mahiṣī
bʰava
/16/
Verse: 17
Halfverse: a
lokebʰyo
yāni
ratnāni
saṃpramatʰyāhr̥tāni
me
lokebʰyo
yāni
ratnāni
saṃpramatʰya
_āhr̥tāni
me
/
Halfverse: c
tāni
te
bʰīru
sarvāṇi
rājyaṃ
caitad
ahaṃ
ca
te
tāni
te
bʰīru
sarvāṇi
rājyaṃ
ca
_etad
ahaṃ
ca
te
/17/
Verse: 18
Halfverse: a
vijitya
pr̥tʰivīṃ
sarvāṃ
nānānagaramālinīm
vijitya
pr̥tʰivīṃ
sarvāṃ
nānā-nagara-mālinīm
/
Halfverse: c
janakāya
pradāsyāmi
tava
hetor
vilāsini
janakāya
pradāsyāmi
tava
hetor
vilāsini
/18/
Verse: 19
Halfverse: a
neha
paśyāmi
loke
'nyaṃ
yo
me
pratibalo
bʰavet
na
_iha
paśyāmi
loke
_anyaṃ
yo
me
pratibalo
bʰavet
/
Halfverse: c
paśya
me
sumahad
vīryam
apratidvandvam
āhave
paśya
me
sumahad
vīryam
apratidvandvam
āhave
/19/
Verse: 20
Halfverse: a
asakr̥t
saṃyuge
bʰagnā
mayā
vimr̥ditadʰvajāḥ
asakr̥t
saṃyuge
bʰagnā
mayā
vimr̥dita-dʰvajāḥ
/
Halfverse: c
aśaktāḥ
pratyanīkeṣu
stʰātuṃ
mama
surāsurāḥ
aśaktāḥ
pratyanīkeṣu
stʰātuṃ
mama
sura
_asurāḥ
/20/
Verse: 21
Halfverse: a
iccʰa
māṃ
kriyatām
adya
pratikarma
tavottamam
iccʰa
māṃ
kriyatām
adya
pratikarma
tava
_uttamam
/
Halfverse: c
saprabʰāṇy
avasajjantāṃ
tavāṅge
bʰūṣaṇāni
ca
saprabʰāṇy
avasajjantāṃ
tava
_aṅge
bʰūṣaṇāni
ca
/
Halfverse: e
sādʰu
paśyāmi
te
rūpaṃ
saṃyuktaṃ
pratikarmaṇā
sādʰu
paśyāmi
te
rūpaṃ
saṃyuktaṃ
pratikarmaṇā
/21/
Verse: 22
Halfverse: a
pratikarmābʰisaṃyuktā
dākṣiṇyena
varānane
pratikarma
_abʰisaṃyuktā
dākṣiṇyena
vara
_ānane
/
Halfverse: c
bʰuṅkṣva
bʰogān
yatʰākāmaṃ
piba
bʰīru
ramasva
ca
bʰuṅkṣva
bʰogān
yatʰā-kāmaṃ
piba
bʰīru
ramasva
ca
/
Halfverse: e
yatʰeṣṭaṃ
ca
prayaccʰa
tvaṃ
pr̥tʰivīṃ
vā
dʰanāni
ca
yatʰā
_iṣṭaṃ
ca
prayaccʰa
tvaṃ
pr̥tʰivīṃ
vā
dʰanāni
ca
/22/
Verse: 23
Halfverse: a
lalasva
mayi
visrabdʰā
dʰr̥ṣṭam
ājñāpayasva
ca
lalasva
mayi
visrabdʰā
dʰr̥ṣṭam
ājñāpayasva
ca
/
Halfverse: c
matprabʰāvāl
lalantyāś
ca
lalantāṃ
bāndʰavās
tava
mat-prabʰāvāl
lalantyāś
ca
lalantāṃ
bāndʰavās
tava
/23/
Verse: 24
Halfverse: a
r̥ddʰiṃ
mamānupaśya
tvaṃ
śriyaṃ
bʰadre
yaśaś
ca
me
r̥ddʰiṃ
mama
_anupaśya
tvaṃ
śriyaṃ
bʰadre
yaśaś
ca
me
/
Halfverse: c
kiṃ
kariṣyasi
rāmeṇa
subʰage
cīravāsasā
kiṃ
kariṣyasi
rāmeṇa
subʰage
cīra-vāsasā
/24/
Verse: 25
Halfverse: a
nikṣiptavijayo
rāmo
gataśrīr
vanagocaraḥ
nikṣipta-vijayo
rāmo
gata-śrīr
vana-gocaraḥ
/
Halfverse: c
vratī
stʰaṇḍilaśāyī
ca
śaṅke
jīvati
vā
na
vā
vratī
stʰaṇḍila-śāyī
ca
śaṅke
jīvati
vā
na
vā
/25/
Verse: 26
Halfverse: a
na
hi
vaidehi
rāmas
tvāṃ
draṣṭuṃ
vāpy
upalapsyate
na
hi
vaidehi
rāmas
tvāṃ
draṣṭuṃ
vā
_apy
upalapsyate
/
Halfverse: c
puro
balākair
asitair
megʰair
jyotsnām
ivāvr̥tām
puro
balākair
asitair
megʰair
jyotsnām
iva
_āvr̥tām
/26/
Verse: 27
Halfverse: a
na
cāpi
mama
hastāt
tvāṃ
prāptum
arhati
rāgʰavaḥ
na
ca
_api
mama
hastāt
tvāṃ
prāptum
arhati
rāgʰavaḥ
/
Halfverse: c
hiraṇyakaśipuḥ
kīrtim
indrahastagatām
iva
hiraṇya-kaśipuḥ
kīrtim
indra-hasta-gatām
iva
/27/
Verse: 28
Halfverse: a
cārusmite
cārudati
cārunetre
vilāsini
cāru-smite
cāru-dati
cāru-netre
vilāsini
/
Halfverse: c
mano
harasi
me
bʰīru
suparṇaḥ
pannagaṃ
yatʰā
mano
harasi
me
bʰīru
suparṇaḥ
pannagaṃ
yatʰā
/28/
Verse: 29
Halfverse: a
kliṣṭakauśeyavasanāṃ
tanvīm
apy
analaṃkr̥tām
kliṣṭa-kauśeya-vasanāṃ
tanvīm
apy
analaṃkr̥tām
/
Halfverse: c
tāṃ
dr̥ṣṭvā
sveṣu
dāreṣu
ratiṃ
nopalabʰāmy
aham
tāṃ
dr̥ṣṭvā
sveṣu
dāreṣu
ratiṃ
na
_upalabʰāmy
aham
/29/
Verse: 30
Halfverse: a
antaḥpuranivāsinyaḥ
striyaḥ
sarvaguṇānvitāḥ
antaḥ-pura-nivāsinyaḥ
striyaḥ
sarva-guṇa
_anvitāḥ
/
Halfverse: c
yāvantyo
mama
sarvāsām
aiśvaryaṃ
kuru
jānaki
yāvantyo
mama
sarvāsām
aiśvaryaṃ
kuru
jānaki
/30/
Verse: 31
Halfverse: a
mama
hy
asitakeśānte
trailokyapravarāḥ
striyaḥ
mama
hy
asita-keśa
_ante
trailokya-pravarāḥ
striyaḥ
/
Halfverse: c
tās
tvāṃ
paricariṣyanti
śriyam
apsaraso
yatʰā
tās
tvāṃ
paricariṣyanti
śriyam
apsaraso
yatʰā
/31/
Verse: 32
Halfverse: a
yāni
vaiśravaṇe
subʰru
ratnāni
ca
dʰanāni
ca
yāni
vaiśravaṇe
subʰru
ratnāni
ca
dʰanāni
ca
/
Halfverse: c
tāni
lokāṃś
ca
suśroṇi
māṃ
ca
bʰuṅkṣva
yatʰāsukʰam
tāni
lokāṃś
ca
suśroṇi
māṃ
ca
bʰuṅkṣva
yatʰā-sukʰam
/32/
Verse: 33
Halfverse: a
na
rāmas
tapasā
devi
na
balena
na
vikramaiḥ
na
rāmas
tapasā
devi
na
balena
na
vikramaiḥ
/
Halfverse: c
na
dʰanena
mayā
tulyas
tejasā
yaśasāpi
vā
na
dʰanena
mayā
tulyas
tejasā
yaśasā
_api
vā
/33/
Verse: 34
Halfverse: a
piba
vihara
ramasva
bʰuṅkṣva
bʰogān
dʰananicayaṃ
pradiśāmi
medinīṃ
ca
piba
vihara
ramasva
bʰuṅkṣva
bʰogān
dʰana-nicayaṃ
pradiśāmi
medinīṃ
ca
/
Halfverse: c
mayi
lala
lalane
yatʰāsukʰaṃ
tvaṃ
tvayi
ca
sametya
lalantu
bāndʰavās
te
mayi
lala
lalane
yatʰā-sukʰaṃ
tvaṃ
tvayi
ca
sametya
lalantu
bāndʰavās
te
/34/
Verse: 35
Halfverse: a
kusumitatarujālasaṃtatāni
bʰramarayutāni
samudratīrajāni
kusumita-taru-jāla-saṃtatāni
bʰramara-yutāni
samudra-tīrajāni
/
Halfverse: c
kanakavimalahārabʰūṣitāṅgī
vihara
mayā
saha
bʰīru
kānanāni
kanaka-vimala-hāra-bʰūṣita
_aṅgī
vihara
mayā
saha
bʰīru
kānanāni
/35/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.