TITUS
Ramayana
Part No. 343
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1 
Halfverse: a    sa tāṃ parivr̥tāṃ dīnāṃ   nirānandāṃ tapasvinīm
   
sa tāṃ parivr̥tāṃ dīnāṃ   nirānandāṃ tapasvinīm /
Halfverse: c    
sākārair madʰurair vākyair   nyadarśayata rāvaṇaḥ
   
sākārair madʰurair vākyair   nyadarśayata rāvaṇaḥ /1/

Verse: 2 
Halfverse: a    
māṃ dr̥ṣṭvā nāganāsorugūhamānā   stanodaram
   
māṃ dr̥ṣṭvā nāga-nāsa_ūru-gūhamānā   stana_udaram /
Halfverse: c    
adarśanam ivātmānaṃ   bʰayān netuṃ tvam iccʰasi
   
adarśanam iva_ātmānaṃ   bʰayān netuṃ tvam iccʰasi /2/

Verse: 3 
Halfverse: a    
kāmaye tvāṃ viśālākṣi   bahumanyasva māṃ priye
   
kāmaye tvāṃ viśāla_akṣi   bahu-manyasva māṃ priye /
Halfverse: c    
sarvāṅgaguṇasaṃpanne   sarvalokamanohare
   
sarva_aṅga-guṇa-saṃpanne   sarva-loka-mano-hare /

Verse: 4 
Halfverse: a    
neha ke cin manuṣyā    rākṣasāḥ kāmarūpiṇaḥ
   
na_iha kecin manuṣyā    rākṣasāḥ kāma-rūpiṇaḥ /
Halfverse: c    
vyapasarpatu te sīte   bʰayaṃ mattaḥ samuttʰitam
   
vyapasarpatu te sīte   bʰayaṃ mattaḥ samuttʰitam /4/

Verse: 5 
Halfverse: a    
svadʰarme rakṣasāṃ bʰīru   sarvatʰaiṣa na saṃśayaḥ
   
svadʰarme rakṣasāṃ bʰīru   sarvatʰā_eṣa na saṃśayaḥ /
Halfverse: c    
gamanaṃ parastrīṇāṃ   haraṇaṃ saṃpramatʰya
   
gamanaṃ para-strīṇāṃ   haraṇaṃ saṃpramatʰya /5/

Verse: 6 
Halfverse: a    
evaṃ caitad akāmāṃ ca   na tvāṃ sprakṣyāmi maitʰili
   
evaṃ ca_etad akāmāṃ ca   na tvāṃ sprakṣyāmi maitʰili /
Halfverse: c    
kāmaṃ kāmaḥ śarīre me   yatʰākāmaṃ pravartatām
   
kāmaṃ kāmaḥ śarīre me   yatʰā-kāmaṃ pravartatām /6/

Verse: 7 
Halfverse: a    
devi neha bʰayaṃ kāryaṃ   mayi viśvasihi priye
   
devi na_iha bʰayaṃ kāryaṃ   mayi viśvasihi priye /
Halfverse: c    
praṇayasva ca tattvena   maivaṃ bʰūḥ śokalālasā
   
praṇayasva ca tattvena   _evaṃ bʰūḥ śoka-lālasā /7/

Verse: 8 
Halfverse: a    
ekaveṇī dʰarāśayyā   dʰyānaṃ malinam ambaram
   
eka-veṇī dʰarā-śayyā   dʰyānaṃ malinam ambaram /
Halfverse: c    
astʰāne 'py upavāsaś ca   naitāny aupayikāni te
   
astʰāne_apy upavāsaś ca   na_etāny aupayikāni te /8/

Verse: 9 
Halfverse: a    
vicitrāṇi ca mālyāni   candanāny agarūṇi ca
   
vicitrāṇi ca mālyāni   candanāny agarūṇi ca /
Halfverse: c    
vividʰāni ca vāsāṃsi   divyāny ābʰaraṇāni ca
   
vividʰāni ca vāsāṃsi   divyāny ābʰaraṇāni ca /9/

Verse: 10 
Halfverse: a    
mahārhāṇi ca pānāni   yānāni śayanāni ca
   
mahā_arhāṇi ca pānāni   yānāni śayanāni ca /
Halfverse: c    
gītaṃ nr̥ttaṃ ca vādyaṃ ca   labʰa māṃ prāpya maitʰili
   
gītaṃ nr̥ttaṃ ca vādyaṃ ca   labʰa māṃ prāpya maitʰili /10/

Verse: 11 
Halfverse: a    
strīratnam asi maivaṃ bʰūḥ   kuru gātreṣu bʰūṣaṇam
   
strī-ratnam asi _evaṃ bʰūḥ   kuru gātreṣu bʰūṣaṇam /
Halfverse: c    
māṃ prāpya tu katʰaṃ hi syās   tvam anarhā suvigrahe
   
māṃ prāpya tu katʰaṃ hi syās   tvam anarhā suvigrahe /11/

Verse: 12 
Halfverse: a    
idaṃ te cārusaṃjātaṃ   yauvanaṃ vyativartate
   
idaṃ te cāru-saṃjātaṃ   yauvanaṃ vyativartate /
Halfverse: c    
yad atītaṃ punar naiti   srotaḥ śīgʰram apām iva
   
yad atītaṃ punar na_eti   srotaḥ śīgʰram apām iva /12/

Verse: 13 
Halfverse: a    
tvāṃ kr̥tvoparato manye   rūpakartā sa viśvakr̥t
   
tvāṃ kr̥tvā_uparato manye   rūpa-kartā sa viśvakr̥t /
Halfverse: c    
na hi rūpopamā tv anyā   tavāsti śubʰadarśane
   
na hi rūpa_upamā tv anyā   tava_asti śubʰa-darśane /13/

Verse: 14 
Halfverse: a    
tvāṃ samāsādya vaidehi   rūpayauvanaśālinīm
   
tvāṃ samāsādya vaidehi   rūpa-yauvana-śālinīm /
Halfverse: c    
kaḥ pumān ativarteta   sākṣād api pitāmahaḥ
   
kaḥ pumān ativarteta   sākṣād api pitāmahaḥ /14/

Verse: 15 
Halfverse: a    
yad yat paśyāmi te gātraṃ   śītāṃśusadr̥śānane
   
yad yat paśyāmi te gātraṃ   śīta_aṃśu-sadr̥śa_ānane /
Halfverse: c    
tasmiṃs tasmin pr̥tʰuśroṇi   cakṣur mama nibadʰyate
   
tasmiṃs tasmin pr̥tʰu-śroṇi   cakṣur mama nibadʰyate /15/

Verse: 16 
Halfverse: a    
bʰava maitʰili bʰāryā me   moham enaṃ visarjaya
   
bʰava maitʰili bʰāryā me   moham enaṃ visarjaya /
Halfverse: c    
bahvīnām uttamastrīṇāṃ   mamāgramahiṣī bʰava
   
bahvīnām uttama-strīṇāṃ   mama_agra-mahiṣī bʰava /16/

Verse: 17 
Halfverse: a    
lokebʰyo yāni ratnāni   saṃpramatʰyāhr̥tāni me
   
lokebʰyo yāni ratnāni   saṃpramatʰya_āhr̥tāni me /
Halfverse: c    
tāni te bʰīru sarvāṇi   rājyaṃ caitad ahaṃ ca te
   
tāni te bʰīru sarvāṇi   rājyaṃ ca_etad ahaṃ ca te /17/

Verse: 18 
Halfverse: a    
vijitya pr̥tʰivīṃ sarvāṃ   nānānagaramālinīm
   
vijitya pr̥tʰivīṃ sarvāṃ   nānā-nagara-mālinīm /
Halfverse: c    
janakāya pradāsyāmi   tava hetor vilāsini
   
janakāya pradāsyāmi   tava hetor vilāsini /18/

Verse: 19 
Halfverse: a    
neha paśyāmi loke 'nyaṃ   yo me pratibalo bʰavet
   
na_iha paśyāmi loke_anyaṃ   yo me pratibalo bʰavet /
Halfverse: c    
paśya me sumahad vīryam   apratidvandvam āhave
   
paśya me sumahad vīryam   apratidvandvam āhave /19/

Verse: 20 
Halfverse: a    
asakr̥t saṃyuge bʰagnā   mayā vimr̥ditadʰvajāḥ
   
asakr̥t saṃyuge bʰagnā   mayā vimr̥dita-dʰvajāḥ /
Halfverse: c    
aśaktāḥ pratyanīkeṣu   stʰātuṃ mama surāsurāḥ
   
aśaktāḥ pratyanīkeṣu   stʰātuṃ mama sura_asurāḥ /20/

Verse: 21 
Halfverse: a    
iccʰa māṃ kriyatām adya   pratikarma tavottamam
   
iccʰa māṃ kriyatām adya   pratikarma tava_uttamam /
Halfverse: c    
saprabʰāṇy avasajjantāṃ   tavāṅge bʰūṣaṇāni ca
   
saprabʰāṇy avasajjantāṃ   tava_aṅge bʰūṣaṇāni ca /
Halfverse: e    
sādʰu paśyāmi te rūpaṃ   saṃyuktaṃ pratikarmaṇā
   
sādʰu paśyāmi te rūpaṃ   saṃyuktaṃ pratikarmaṇā /21/

Verse: 22 
Halfverse: a    
pratikarmābʰisaṃyuktā   dākṣiṇyena varānane
   
pratikarma_abʰisaṃyuktā   dākṣiṇyena vara_ānane /
Halfverse: c    
bʰuṅkṣva bʰogān yatʰākāmaṃ   piba bʰīru ramasva ca
   
bʰuṅkṣva bʰogān yatʰā-kāmaṃ   piba bʰīru ramasva ca /
Halfverse: e    
yatʰeṣṭaṃ ca prayaccʰa tvaṃ   pr̥tʰivīṃ dʰanāni ca
   
yatʰā_iṣṭaṃ ca prayaccʰa tvaṃ   pr̥tʰivīṃ dʰanāni ca /22/

Verse: 23 
Halfverse: a    
lalasva mayi visrabdʰā   dʰr̥ṣṭam ājñāpayasva ca
   
lalasva mayi visrabdʰā   dʰr̥ṣṭam ājñāpayasva ca /
Halfverse: c    
matprabʰāvāl lalantyāś ca   lalantāṃ bāndʰavās tava
   
mat-prabʰāvāl lalantyāś ca   lalantāṃ bāndʰavās tava /23/

Verse: 24 
Halfverse: a    
r̥ddʰiṃ mamānupaśya tvaṃ   śriyaṃ bʰadre yaśaś ca me
   
r̥ddʰiṃ mama_anupaśya tvaṃ   śriyaṃ bʰadre yaśaś ca me /
Halfverse: c    
kiṃ kariṣyasi rāmeṇa   subʰage cīravāsasā
   
kiṃ kariṣyasi rāmeṇa   subʰage cīra-vāsasā /24/

Verse: 25 
Halfverse: a    
nikṣiptavijayo rāmo   gataśrīr vanagocaraḥ
   
nikṣipta-vijayo rāmo   gata-śrīr vana-gocaraḥ /
Halfverse: c    
vratī stʰaṇḍilaśāyī ca   śaṅke jīvati na
   
vratī stʰaṇḍila-śāyī ca   śaṅke jīvati na /25/

Verse: 26 
Halfverse: a    
na hi vaidehi rāmas tvāṃ   draṣṭuṃ vāpy upalapsyate
   
na hi vaidehi rāmas tvāṃ   draṣṭuṃ _apy upalapsyate /
Halfverse: c    
puro balākair asitair   megʰair jyotsnām ivāvr̥tām
   
puro balākair asitair   megʰair jyotsnām iva_āvr̥tām /26/

Verse: 27 
Halfverse: a    
na cāpi mama hastāt tvāṃ   prāptum arhati rāgʰavaḥ
   
na ca_api mama hastāt tvāṃ   prāptum arhati rāgʰavaḥ /
Halfverse: c    
hiraṇyakaśipuḥ kīrtim   indrahastagatām iva
   
hiraṇya-kaśipuḥ kīrtim   indra-hasta-gatām iva /27/

Verse: 28 
Halfverse: a    
cārusmite cārudati   cārunetre vilāsini
   
cāru-smite cāru-dati   cāru-netre vilāsini /
Halfverse: c    
mano harasi me bʰīru   suparṇaḥ pannagaṃ yatʰā
   
mano harasi me bʰīru   suparṇaḥ pannagaṃ yatʰā /28/

Verse: 29 
Halfverse: a    
kliṣṭakauśeyavasanāṃ   tanvīm apy analaṃkr̥tām
   
kliṣṭa-kauśeya-vasanāṃ   tanvīm apy analaṃkr̥tām /
Halfverse: c    
tāṃ dr̥ṣṭvā sveṣu dāreṣu   ratiṃ nopalabʰāmy aham
   
tāṃ dr̥ṣṭvā sveṣu dāreṣu   ratiṃ na_upalabʰāmy aham /29/

Verse: 30 
Halfverse: a    
antaḥpuranivāsinyaḥ   striyaḥ sarvaguṇānvitāḥ
   
antaḥ-pura-nivāsinyaḥ   striyaḥ sarva-guṇa_anvitāḥ /
Halfverse: c    
yāvantyo mama sarvāsām   aiśvaryaṃ kuru jānaki
   
yāvantyo mama sarvāsām   aiśvaryaṃ kuru jānaki /30/

Verse: 31 
Halfverse: a    
mama hy asitakeśānte   trailokyapravarāḥ striyaḥ
   
mama hy asita-keśa_ante   trailokya-pravarāḥ striyaḥ /
Halfverse: c    
tās tvāṃ paricariṣyanti   śriyam apsaraso yatʰā
   
tās tvāṃ paricariṣyanti   śriyam apsaraso yatʰā /31/

Verse: 32 
Halfverse: a    
yāni vaiśravaṇe subʰru   ratnāni ca dʰanāni ca
   
yāni vaiśravaṇe subʰru   ratnāni ca dʰanāni ca /
Halfverse: c    
tāni lokāṃś ca suśroṇi   māṃ ca bʰuṅkṣva yatʰāsukʰam
   
tāni lokāṃś ca suśroṇi   māṃ ca bʰuṅkṣva yatʰā-sukʰam /32/

Verse: 33 
Halfverse: a    
na rāmas tapasā devi   na balena na vikramaiḥ
   
na rāmas tapasā devi   na balena na vikramaiḥ /
Halfverse: c    
na dʰanena mayā tulyas   tejasā yaśasāpi
   
na dʰanena mayā tulyas   tejasā yaśasā_api /33/

Verse: 34 


Halfverse: a    
piba vihara ramasva bʰuṅkṣva bʰogān    dʰananicayaṃ pradiśāmi medinīṃ ca
   
piba vihara ramasva bʰuṅkṣva bʰogān    dʰana-nicayaṃ pradiśāmi medinīṃ ca /
Halfverse: c    
mayi lala lalane yatʰāsukʰaṃ tvaṃ    tvayi ca sametya lalantu bāndʰavās te
   
mayi lala lalane yatʰā-sukʰaṃ tvaṃ    tvayi ca sametya lalantu bāndʰavās te /34/

Verse: 35 
Halfverse: a    
kusumitatarujālasaṃtatāni    bʰramarayutāni samudratīrajāni
   
kusumita-taru-jāla-saṃtatāni    bʰramara-yutāni samudra-tīrajāni /
Halfverse: c    
kanakavimalahārabʰūṣitāṅgī    vihara mayā saha bʰīru kānanāni
   
kanaka-vimala-hāra-bʰūṣita_aṅgī    vihara mayā saha bʰīru kānanāni /35/ {E}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.