TITUS
Ramayana
Part No. 344
Chapter: 19
Adhyāya
19
Verse: 1
Halfverse: a
tasya
tadvacanaṃ
śrutvā
sītā
raudrasya
rakṣasaḥ
tasya
tad-vacanaṃ
śrutvā
sītā
raudrasya
rakṣasaḥ
/
Halfverse: c
ārtā
dīnasvarā
dīnaṃ
pratyuvāca
śanair
vacaḥ
ārtā
dīna-svarā
dīnaṃ
pratyuvāca
śanair
vacaḥ
/1/
Verse: 2
Halfverse: a
duḥkʰārtā
rudatī
sītā
vepamānā
tapasvinī
duḥkʰa
_ārtā
rudatī
sītā
vepamānā
tapasvinī
/
Halfverse: c
cintayantī
varārohā
patim
eva
pativratā
cintayantī
vara
_ārohā
patim
eva
pati-vratā
/2/
Verse: 3
Halfverse: a
tr̥ṇam
antarataḥ
kr̥tvā
pratyuvāca
śucismitā
tr̥ṇam
antarataḥ
kr̥tvā
pratyuvāca
śuci-smitā
/
Halfverse: c
nivartaya
mano
mattaḥ
svajane
kriyatāṃ
manaḥ
nivartaya
mano
mattaḥ
sva-jane
kriyatāṃ
manaḥ
/3/
Verse: 4
Halfverse: a
na
māṃ
prārtʰayituṃ
yuktas
tvaṃ
siddʰim
iva
pāpakr̥t
na
māṃ
prārtʰayituṃ
yuktas
tvaṃ
siddʰim
iva
pāpakr̥t
/
Halfverse: c
akāryaṃ
na
mayā
kāryam
ekapatnyā
vigarhitam
akāryaṃ
na
mayā
kāryam
eka-patnyā
vigarhitam
/
Halfverse: e
kulaṃ
saṃprāptayā
puṇyaṃ
kule
mahati
jātayā
kulaṃ
saṃprāptayā
puṇyaṃ
kule
mahati
jātayā
/4/
Verse: 5
Halfverse: a
evam
uktvā
tu
vaidehī
rāvaṇaṃ
taṃ
yaśasvinī
evam
uktvā
tu
vaidehī
rāvaṇaṃ
taṃ
yaśasvinī
/
Halfverse: c
rākṣasaṃ
pr̥ṣṭʰataḥ
kr̥tvā
bʰūyo
vacanam
abravīt
rākṣasaṃ
pr̥ṣṭʰataḥ
kr̥tvā
bʰūyo
vacanam
abravīt
/5/
Verse: 6
Halfverse: a
nāham
aupayikī
bʰāryā
parabʰāryā
satī
tava
na
_aham
aupayikī
bʰāryā
para-bʰāryā
satī
tava
/
Halfverse: c
sādʰu
dʰarmam
avekṣasva
sādʰu
sādʰuvrataṃ
cara
sādʰu
dʰarmam
avekṣasva
sādʰu
sādʰu-vrataṃ
cara
/6/
Verse: 7
Halfverse: a
yatʰā
tava
tatʰānyeṣāṃ
rakṣyā
dārā
niśācara
yatʰā
tava
tatʰā
_anyeṣāṃ
rakṣyā
dārā
niśā-cara
/
Halfverse: c
ātmānam
upamāṃ
kr̥tvā
sveṣu
dāreṣu
ramyatām
ātmānam
upamāṃ
kr̥tvā
sveṣu
dāreṣu
ramyatām
/7/
Verse: 8
Halfverse: a
atuṣṭaṃ
sveṣu
dāreṣu
capalaṃ
calitendriyam
atuṣṭaṃ
sveṣu
dāreṣu
capalaṃ
calita
_indriyam
/
Halfverse: c
nayanti
nikr̥tiprajñāṃ
paradārāḥ
parābʰavam
nayanti
nikr̥ti-prajñāṃ
para-dārāḥ
parābʰavam
/8/
Verse: 9
Halfverse: a
iha
santo
na
vā
santi
sato
vā
nānuvartase
iha
santo
na
vā
santi
sato
vā
na
_anuvartase
/
Halfverse: c
vaco
mitʰyā
praṇītātmā
patʰyam
uktaṃ
vicakṣaṇaiḥ
vaco
mitʰyā
praṇīta
_ātmā
patʰyam
uktaṃ
vicakṣaṇaiḥ
/9/
Verse: 10
Halfverse: a
akr̥tātmānam
āsādya
rājānam
anaye
ratam
akr̥ta
_ātmānam
āsādya
rājānam
anaye
ratam
/
Halfverse: c
samr̥ddʰāni
vinaśyanti
rāṣṭrāṇi
nagarāṇi
ca
samr̥ddʰāni
vinaśyanti
rāṣṭrāṇi
nagarāṇi
ca
/10/
Verse: 11
Halfverse: a
tatʰeyaṃ
tvāṃ
samāsādya
laṅkā
ratnaugʰa
saṃkulā
tatʰā
_iyaṃ
tvāṃ
samāsādya
laṅkā
ratna
_ogʰa
saṃkulā
/
Halfverse: c
aparādʰāt
tavaikasya
nacirād
vinaśiṣyati
aparādʰāt
tava
_ekasya
nacirād
vinaśiṣyati
/11/
Verse: 12
Halfverse: a
svakr̥tair
hanyamānasya
rāvaṇādīrgʰadarśinaḥ
sva-kr̥tair
hanyamānasya
rāvaṇa
_adīrgʰa-darśinaḥ
/
Halfverse: c
abʰinandanti
bʰūtāni
vināśe
pāpakarmaṇaḥ
abʰinandanti
bʰūtāni
vināśe
pāpa-karmaṇaḥ
/12/
Verse: 13
Halfverse: a
evaṃ
tvāṃ
pāpakarmāṇaṃ
vakṣyanti
nikr̥tā
janāḥ
evaṃ
tvāṃ
pāpa-karmāṇaṃ
vakṣyanti
nikr̥tā
janāḥ
/
Halfverse: c
diṣṭyaitad
vyasanaṃ
prāpto
raudra
ity
eva
harṣitāḥ
diṣṭyā
_etad
vyasanaṃ
prāpto
raudra
ity
eva
harṣitāḥ
/13/
Verse: 14
Halfverse: a
śakyā
lobʰayituṃ
nāham
aiśvaryeṇa
dʰanena
vā
śakyā
lobʰayituṃ
na
_aham
aiśvaryeṇa
dʰanena
vā
/
Halfverse: c
ananyā
rāgʰaveṇāhaṃ
bʰāskareṇa
prabʰā
yatʰā
ananyā
rāgʰaveṇa
_ahaṃ
bʰāskareṇa
prabʰā
yatʰā
/14/
Verse: 15
Halfverse: a
upadʰāya
bʰujaṃ
tasya
lokanātʰasya
satkr̥tam
upadʰāya
bʰujaṃ
tasya
loka-nātʰasya
sat-kr̥tam
/
Halfverse: c
katʰaṃ
nāmopadʰāsyāmi
bʰujam
anyasya
kasya
cit
katʰaṃ
nāma
_upadʰāsyāmi
bʰujam
anyasya
kasyacit
/15/
Verse: 16
Halfverse: a
aham
aupayikī
bʰāryā
tasyaiva
vasudʰāpateḥ
aham
aupayikī
bʰāryā
tasya
_eva
vasudʰā-pateḥ
/
Halfverse: c
vratasnātasya
viprasya
vidyeva
viditātmanaḥ
vrata-snātasya
viprasya
vidyā
_iva
vidita
_ātmanaḥ
/16/
Verse: 17
Halfverse: a
sādʰu
rāvaṇa
rāmeṇa
māṃ
samānaya
duḥkʰitām
sādʰu
rāvaṇa
rāmeṇa
māṃ
samānaya
duḥkʰitām
/
Halfverse: c
vane
vāśitayā
sārdʰaṃ
kareṇveva
gajādʰipam
vane
vāśitayā
sārdʰaṃ
kareṇvā
_iva
gaja
_adʰipam
/17/
Verse: 18
Halfverse: a
mitram
aupayikaṃ
kartuṃ
rāmaḥ
stʰānaṃ
parīpsatā
mitram
aupayikaṃ
kartuṃ
rāmaḥ
stʰānaṃ
parīpsatā
/
Halfverse: c
vadʰaṃ
cāniccʰatā
gʰoraṃ
tvayāsau
puruṣarṣabʰaḥ
vadʰaṃ
ca
_aniccʰatā
gʰoraṃ
tvayā
_asau
puruṣa-r̥ṣabʰaḥ
/18/
Verse: 19
Halfverse: a
varjayed
vajram
utsr̥ṣṭaṃ
varjayed
antakaś
ciram
varjayed
vajram
utsr̥ṣṭaṃ
varjayed
antakaś
ciram
/
Halfverse: c
tvadvidʰaṃ
na
tu
saṃkruddʰo
lokanātʰaḥ
sa
rāgʰavaḥ
tvad-vidʰaṃ
na
tu
saṃkruddʰo
loka-nātʰaḥ
sa
rāgʰavaḥ
/19/
Verse: 20
Halfverse: a
rāmasya
dʰanuṣaḥ
śabdaṃ
śroṣyasi
tvaṃ
mahāsvanam
rāmasya
dʰanuṣaḥ
śabdaṃ
śroṣyasi
tvaṃ
mahā-svanam
/
Halfverse: c
śatakratuvisr̥ṣṭasya
nirgʰoṣam
aśaner
iva
śata-kratu-visr̥ṣṭasya
nirgʰoṣam
aśaner
iva
/20/
Verse: 21
Halfverse: a
iha
śīgʰraṃ
suparvāṇo
jvalitāsyā
ivoragāḥ
iha
śīgʰraṃ
suparvāṇo
jvalita
_āsyā
iva
_uragāḥ
/
Halfverse: c
iṣavo
nipatiṣyanti
rāmalakṣmaṇalakṣaṇāḥ
iṣavo
nipatiṣyanti
rāma-lakṣmaṇa-lakṣaṇāḥ
/21/
Verse: 22
Halfverse: a
rakṣāṃsi
parinigʰnantaḥ
puryām
asyāṃ
samantataḥ
rakṣāṃsi
parinigʰnantaḥ
puryām
asyāṃ
samantataḥ
/
Halfverse: c
asaṃpātaṃ
kariṣyanti
patantaḥ
kaṅkavāsasaḥ
asaṃpātaṃ
kariṣyanti
patantaḥ
kaṅka-vāsasaḥ
/
Verse: 23
Halfverse: a
rākṣasendramahāsarpān
sa
rāmagaruḍo
mahān
rākṣasa
_indra-mahā-sarpān
sa
rāma-garuḍo
mahān
/
Halfverse: c
uddʰariṣyati
vegena
vainateya
ivoragān
uddʰariṣyati
vegena
vainateya
iva
_uragān
/23/
Verse: 24
Halfverse: a
apaneṣyati
māṃ
bʰartā
tvattaḥ
śīgʰram
ariṃdamaḥ
apaneṣyati
māṃ
bʰartā
tvattaḥ
śīgʰram
ariṃ-damaḥ
/
Halfverse: c
asurebʰyaḥ
śriyaṃ
dīptāṃ
viṣṇus
tribʰir
iva
kramaiḥ
asurebʰyaḥ
śriyaṃ
dīptāṃ
viṣṇus
tribʰir
iva
kramaiḥ
/24/
Verse: 25
Halfverse: a
janastʰāne
hatastʰāne
nihate
rakṣasāṃ
bale
jana-stʰāne
hata-stʰāne
nihate
rakṣasāṃ
bale
/
Halfverse: c
aśaktena
tvayā
rakṣaḥ
kr̥tam
etad
asādʰu
vai
aśaktena
tvayā
rakṣaḥ
kr̥tam
etad
asādʰu
vai
/25/
Verse: 26
Halfverse: a
āśramaṃ
tu
tayoḥ
śūnyaṃ
praviśya
narasiṃhayoḥ
āśramaṃ
tu
tayoḥ
śūnyaṃ
praviśya
nara-siṃhayoḥ
/
Halfverse: c
gocaraṃ
gatayor
bʰrātror
apanītā
tvayādʰama
gocaraṃ
gatayor
bʰrātror
apanītā
tvayā
_adʰama
/26/
Verse: 27
Halfverse: a
na
hi
gandʰam
upāgʰrāya
rāmalakṣmaṇayos
tvayā
na
hi
gandʰam
upāgʰrāya
rāma-lakṣmaṇayos
tvayā
/
Halfverse: c
śakyaṃ
saṃdarśane
stʰātuṃ
śunā
śārdūlayor
iva
śakyaṃ
saṃdarśane
stʰātuṃ
śunā
śārdūlayor
iva
/27/
Verse: 28
Halfverse: a
tasya
te
vigrahe
tābʰyāṃ
yugagrahaṇam
astʰiram
tasya
te
vigrahe
tābʰyāṃ
yuga-grahaṇam
astʰiram
/
Halfverse: c
vr̥trasyevendrabāhubʰyāṃ
bāhor
ekasya
nigrahaḥ
vr̥trasya
_iva
_indra-bāhubʰyāṃ
bāhor
ekasya
nigrahaḥ
/28/
Verse: 29
Halfverse: a
kṣipraṃ
tava
sa
nātʰo
me
rāmaḥ
saumitriṇā
saha
kṣipraṃ
tava
sa
nātʰo
me
rāmaḥ
saumitriṇā
saha
/
Halfverse: c
toyam
alpam
ivādityaḥ
prāṇān
ādāsyate
śaraiḥ
toyam
alpam
iva
_ādityaḥ
prāṇān
ādāsyate
śaraiḥ
/29/
Verse: 30
Halfverse: a
giriṃ
kuberasya
gato
'tʰavālayaṃ
giriṃ
kuberasya
gato
'tʰavālayaṃ
giriṃ
kuberasya
gato
_atʰavā
_ālayaṃ
giriṃ
kuberasya
gato
_atʰavā
_ālayaṃ
/
{Gem}
Halfverse: b
sabʰāṃ
gato
vā
varuṇasya
rājñaḥ
sabʰāṃ
gato
vā
varuṇasya
rājñaḥ
sabʰāṃ
gato
vā
varuṇasya
rājñaḥ
sabʰāṃ
gato
vā
varuṇasya
rājñaḥ
/
{Gem}
Halfverse: c
asaṃśayaṃ
dāśaratʰer
na
mokṣyase
asaṃśayaṃ
dāśaratʰer
na
mokṣyase
asaṃśayaṃ
dāśaratʰer
na
mokṣyase
asaṃśayaṃ
dāśaratʰer
na
mokṣyase
/
{Gem}
Halfverse: d
mahādrumaḥ
kālahato
'śaner
iva
mahādrumaḥ
kālahato
'śaner
iva
mahā-drumaḥ
kāla-hato
_aśaner
iva
mahā-drumaḥ
kāla-hato
_aśaner
iva
/30/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.