TITUS
Ramayana
Part No. 344
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1 
Halfverse: a    tasya tadvacanaṃ śrutvā   sītā raudrasya rakṣasaḥ
   
tasya tad-vacanaṃ śrutvā   sītā raudrasya rakṣasaḥ /
Halfverse: c    
ārtā dīnasvarā dīnaṃ   pratyuvāca śanair vacaḥ
   
ārtā dīna-svarā dīnaṃ   pratyuvāca śanair vacaḥ /1/

Verse: 2 
Halfverse: a    
duḥkʰārtā rudatī sītā   vepamānā tapasvinī
   
duḥkʰa_ārtā rudatī sītā   vepamānā tapasvinī /
Halfverse: c    
cintayantī varārohā   patim eva pativratā
   
cintayantī vara_ārohā   patim eva pati-vratā /2/

Verse: 3 
Halfverse: a    
tr̥ṇam antarataḥ kr̥tvā   pratyuvāca śucismitā
   
tr̥ṇam antarataḥ kr̥tvā   pratyuvāca śuci-smitā /
Halfverse: c    
nivartaya mano mattaḥ   svajane kriyatāṃ manaḥ
   
nivartaya mano mattaḥ   sva-jane kriyatāṃ manaḥ /3/

Verse: 4 
Halfverse: a    
na māṃ prārtʰayituṃ yuktas   tvaṃ siddʰim iva pāpakr̥t
   
na māṃ prārtʰayituṃ yuktas   tvaṃ siddʰim iva pāpakr̥t /
Halfverse: c    
akāryaṃ na mayā kāryam   ekapatnyā vigarhitam
   
akāryaṃ na mayā kāryam   eka-patnyā vigarhitam /
Halfverse: e    
kulaṃ saṃprāptayā puṇyaṃ   kule mahati jātayā
   
kulaṃ saṃprāptayā puṇyaṃ   kule mahati jātayā /4/

Verse: 5 
Halfverse: a    
evam uktvā tu vaidehī   rāvaṇaṃ taṃ yaśasvinī
   
evam uktvā tu vaidehī   rāvaṇaṃ taṃ yaśasvinī /
Halfverse: c    
rākṣasaṃ pr̥ṣṭʰataḥ kr̥tvā   bʰūyo vacanam abravīt
   
rākṣasaṃ pr̥ṣṭʰataḥ kr̥tvā   bʰūyo vacanam abravīt /5/

Verse: 6 
Halfverse: a    
nāham aupayikī bʰāryā   parabʰāryā satī tava
   
na_aham aupayikī bʰāryā   para-bʰāryā satī tava /
Halfverse: c    
sādʰu dʰarmam avekṣasva   sādʰu sādʰuvrataṃ cara
   
sādʰu dʰarmam avekṣasva   sādʰu sādʰu-vrataṃ cara /6/

Verse: 7 
Halfverse: a    
yatʰā tava tatʰānyeṣāṃ   rakṣyā dārā niśācara
   
yatʰā tava tatʰā_anyeṣāṃ   rakṣyā dārā niśā-cara /
Halfverse: c    
ātmānam upamāṃ kr̥tvā   sveṣu dāreṣu ramyatām
   
ātmānam upamāṃ kr̥tvā   sveṣu dāreṣu ramyatām /7/

Verse: 8 
Halfverse: a    
atuṣṭaṃ sveṣu dāreṣu   capalaṃ calitendriyam
   
atuṣṭaṃ sveṣu dāreṣu   capalaṃ calita_indriyam /
Halfverse: c    
nayanti nikr̥tiprajñāṃ   paradārāḥ parābʰavam
   
nayanti nikr̥ti-prajñāṃ   para-dārāḥ parābʰavam /8/

Verse: 9 
Halfverse: a    
iha santo na santi   sato nānuvartase
   
iha santo na santi   sato na_anuvartase /
Halfverse: c    
vaco mitʰyā praṇītātmā   patʰyam uktaṃ vicakṣaṇaiḥ
   
vaco mitʰyā praṇīta_ātmā   patʰyam uktaṃ vicakṣaṇaiḥ /9/

Verse: 10 
Halfverse: a    
akr̥tātmānam āsādya   rājānam anaye ratam
   
akr̥ta_ātmānam āsādya   rājānam anaye ratam /
Halfverse: c    
samr̥ddʰāni vinaśyanti   rāṣṭrāṇi nagarāṇi ca
   
samr̥ddʰāni vinaśyanti   rāṣṭrāṇi nagarāṇi ca /10/

Verse: 11 
Halfverse: a    
tatʰeyaṃ tvāṃ samāsādya   laṅkā ratnaugʰa saṃkulā
   
tatʰā_iyaṃ tvāṃ samāsādya   laṅkā ratna_ogʰa saṃkulā /
Halfverse: c    
aparādʰāt tavaikasya   nacirād vinaśiṣyati
   
aparādʰāt tava_ekasya   nacirād vinaśiṣyati /11/

Verse: 12 
Halfverse: a    
svakr̥tair hanyamānasya   rāvaṇādīrgʰadarśinaḥ
   
sva-kr̥tair hanyamānasya   rāvaṇa_adīrgʰa-darśinaḥ /
Halfverse: c    
abʰinandanti bʰūtāni   vināśe pāpakarmaṇaḥ
   
abʰinandanti bʰūtāni   vināśe pāpa-karmaṇaḥ /12/

Verse: 13 
Halfverse: a    
evaṃ tvāṃ pāpakarmāṇaṃ   vakṣyanti nikr̥tā janāḥ
   
evaṃ tvāṃ pāpa-karmāṇaṃ   vakṣyanti nikr̥tā janāḥ /
Halfverse: c    
diṣṭyaitad vyasanaṃ prāpto   raudra ity eva harṣitāḥ
   
diṣṭyā_etad vyasanaṃ prāpto   raudra ity eva harṣitāḥ /13/

Verse: 14 
Halfverse: a    
śakyā lobʰayituṃ nāham   aiśvaryeṇa dʰanena
   
śakyā lobʰayituṃ na_aham   aiśvaryeṇa dʰanena /
Halfverse: c    
ananyā rāgʰaveṇāhaṃ   bʰāskareṇa prabʰā yatʰā
   
ananyā rāgʰaveṇa_ahaṃ   bʰāskareṇa prabʰā yatʰā /14/

Verse: 15 
Halfverse: a    
upadʰāya bʰujaṃ tasya   lokanātʰasya satkr̥tam
   
upadʰāya bʰujaṃ tasya   loka-nātʰasya sat-kr̥tam /
Halfverse: c    
katʰaṃ nāmopadʰāsyāmi   bʰujam anyasya kasya cit
   
katʰaṃ nāma_upadʰāsyāmi   bʰujam anyasya kasyacit /15/

Verse: 16 
Halfverse: a    
aham aupayikī bʰāryā   tasyaiva vasudʰāpateḥ
   
aham aupayikī bʰāryā   tasya_eva vasudʰā-pateḥ /
Halfverse: c    
vratasnātasya viprasya   vidyeva viditātmanaḥ
   
vrata-snātasya viprasya   vidyā_iva vidita_ātmanaḥ /16/

Verse: 17 
Halfverse: a    
sādʰu rāvaṇa rāmeṇa   māṃ samānaya duḥkʰitām
   
sādʰu rāvaṇa rāmeṇa   māṃ samānaya duḥkʰitām /
Halfverse: c    
vane vāśitayā sārdʰaṃ   kareṇveva gajādʰipam
   
vane vāśitayā sārdʰaṃ   kareṇvā_iva gaja_adʰipam /17/

Verse: 18 
Halfverse: a    
mitram aupayikaṃ kartuṃ   rāmaḥ stʰānaṃ parīpsatā
   
mitram aupayikaṃ kartuṃ   rāmaḥ stʰānaṃ parīpsatā /
Halfverse: c    
vadʰaṃ cāniccʰatā gʰoraṃ   tvayāsau puruṣarṣabʰaḥ
   
vadʰaṃ ca_aniccʰatā gʰoraṃ   tvayā_asau puruṣa-r̥ṣabʰaḥ /18/

Verse: 19 
Halfverse: a    
varjayed vajram utsr̥ṣṭaṃ   varjayed antakaś ciram
   
varjayed vajram utsr̥ṣṭaṃ   varjayed antakaś ciram /
Halfverse: c    
tvadvidʰaṃ na tu saṃkruddʰo   lokanātʰaḥ sa rāgʰavaḥ
   
tvad-vidʰaṃ na tu saṃkruddʰo   loka-nātʰaḥ sa rāgʰavaḥ /19/

Verse: 20 
Halfverse: a    
rāmasya dʰanuṣaḥ śabdaṃ   śroṣyasi tvaṃ mahāsvanam
   
rāmasya dʰanuṣaḥ śabdaṃ   śroṣyasi tvaṃ mahā-svanam /
Halfverse: c    
śatakratuvisr̥ṣṭasya   nirgʰoṣam aśaner iva
   
śata-kratu-visr̥ṣṭasya   nirgʰoṣam aśaner iva /20/

Verse: 21 
Halfverse: a    
iha śīgʰraṃ suparvāṇo   jvalitāsyā ivoragāḥ
   
iha śīgʰraṃ suparvāṇo   jvalita_āsyā iva_uragāḥ /
Halfverse: c    
iṣavo nipatiṣyanti   rāmalakṣmaṇalakṣaṇāḥ
   
iṣavo nipatiṣyanti   rāma-lakṣmaṇa-lakṣaṇāḥ /21/

Verse: 22 
Halfverse: a    
rakṣāṃsi parinigʰnantaḥ   puryām asyāṃ samantataḥ
   
rakṣāṃsi parinigʰnantaḥ   puryām asyāṃ samantataḥ /
Halfverse: c    
asaṃpātaṃ kariṣyanti   patantaḥ kaṅkavāsasaḥ
   
asaṃpātaṃ kariṣyanti   patantaḥ kaṅka-vāsasaḥ /

Verse: 23 
Halfverse: a    
rākṣasendramahāsarpān   sa rāmagaruḍo mahān
   
rākṣasa_indra-mahā-sarpān   sa rāma-garuḍo mahān /
Halfverse: c    
uddʰariṣyati vegena   vainateya ivoragān
   
uddʰariṣyati vegena   vainateya iva_uragān /23/

Verse: 24 
Halfverse: a    
apaneṣyati māṃ bʰartā   tvattaḥ śīgʰram ariṃdamaḥ
   
apaneṣyati māṃ bʰartā   tvattaḥ śīgʰram ariṃ-damaḥ /
Halfverse: c    
asurebʰyaḥ śriyaṃ dīptāṃ   viṣṇus tribʰir iva kramaiḥ
   
asurebʰyaḥ śriyaṃ dīptāṃ   viṣṇus tribʰir iva kramaiḥ /24/

Verse: 25 
Halfverse: a    
janastʰāne hatastʰāne   nihate rakṣasāṃ bale
   
jana-stʰāne hata-stʰāne   nihate rakṣasāṃ bale /
Halfverse: c    
aśaktena tvayā rakṣaḥ   kr̥tam etad asādʰu vai
   
aśaktena tvayā rakṣaḥ   kr̥tam etad asādʰu vai /25/

Verse: 26 
Halfverse: a    
āśramaṃ tu tayoḥ śūnyaṃ   praviśya narasiṃhayoḥ
   
āśramaṃ tu tayoḥ śūnyaṃ   praviśya nara-siṃhayoḥ /
Halfverse: c    
gocaraṃ gatayor bʰrātror   apanītā tvayādʰama
   
gocaraṃ gatayor bʰrātror   apanītā tvayā_adʰama /26/

Verse: 27 
Halfverse: a    
na hi gandʰam upāgʰrāya   rāmalakṣmaṇayos tvayā
   
na hi gandʰam upāgʰrāya   rāma-lakṣmaṇayos tvayā /
Halfverse: c    
śakyaṃ saṃdarśane stʰātuṃ   śunā śārdūlayor iva
   
śakyaṃ saṃdarśane stʰātuṃ   śunā śārdūlayor iva /27/

Verse: 28 
Halfverse: a    
tasya te vigrahe tābʰyāṃ   yugagrahaṇam astʰiram
   
tasya te vigrahe tābʰyāṃ   yuga-grahaṇam astʰiram /
Halfverse: c    
vr̥trasyevendrabāhubʰyāṃ   bāhor ekasya nigrahaḥ
   
vr̥trasya_iva_indra-bāhubʰyāṃ   bāhor ekasya nigrahaḥ /28/

Verse: 29 
Halfverse: a    
kṣipraṃ tava sa nātʰo me   rāmaḥ saumitriṇā saha
   
kṣipraṃ tava sa nātʰo me   rāmaḥ saumitriṇā saha /
Halfverse: c    
toyam alpam ivādityaḥ   prāṇān ādāsyate śaraiḥ
   
toyam alpam iva_ādityaḥ   prāṇān ādāsyate śaraiḥ /29/

Verse: 30 


Halfverse: a    
giriṃ kuberasya gato 'tʰavālayaṃ    giriṃ kuberasya gato 'tʰavālayaṃ
   
giriṃ kuberasya gato_atʰavā_ālayaṃ    giriṃ kuberasya gato_atʰavā_ālayaṃ / {Gem}
Halfverse: b    
sabʰāṃ gato varuṇasya rājñaḥ    sabʰāṃ gato varuṇasya rājñaḥ
   
sabʰāṃ gato varuṇasya rājñaḥ    sabʰāṃ gato varuṇasya rājñaḥ / {Gem}
Halfverse: c    
asaṃśayaṃ dāśaratʰer na mokṣyase    asaṃśayaṃ dāśaratʰer na mokṣyase
   
asaṃśayaṃ dāśaratʰer na mokṣyase    asaṃśayaṃ dāśaratʰer na mokṣyase / {Gem}
Halfverse: d    
mahādrumaḥ kālahato 'śaner iva    mahādrumaḥ kālahato 'śaner iva
   
mahā-drumaḥ kāla-hato_aśaner iva    mahā-drumaḥ kāla-hato_aśaner iva /30/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.