TITUS
Ramayana
Part No. 345
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1 
Halfverse: a    sītāyā vacanaṃ śrutvā   paruṣaṃ rākṣasādʰipaḥ
   
sītāyā vacanaṃ śrutvā   paruṣaṃ rākṣasa_adʰipaḥ /
Halfverse: c    
pratyuvāca tataḥ sītāṃ   vipriyaṃ priyadarśanām
   
pratyuvāca tataḥ sītāṃ   vipriyaṃ priya-darśanām /1/

Verse: 2 
Halfverse: a    
yatʰā yatʰā sāntvayitā   vaśyaḥ strīṇāṃ tatʰā tatʰā
   
yatʰā yatʰā sāntvayitā   vaśyaḥ strīṇāṃ tatʰā tatʰā /
Halfverse: c    
yatʰā yatʰā priyaṃ vaktā   paribʰūtas tatʰā tatʰā
   
yatʰā yatʰā priyaṃ vaktā   paribʰūtas tatʰā tatʰā /2/

Verse: 3 
Halfverse: a    
saṃniyaccʰati me krodʰaṃ   tvayi kāmaḥ samuttʰitaḥ
   
saṃniyaccʰati me krodʰaṃ   tvayi kāmaḥ samuttʰitaḥ /
Halfverse: c    
dravato mārgam āsādya   hayān iva susāratʰiḥ
   
dravato mārgam āsādya   hayān iva susāratʰiḥ /3/

Verse: 4 
Halfverse: a    
vāmaḥ kāmo manuṣyāṇāṃ   yasmin kila nibadʰyate
   
vāmaḥ kāmo manuṣyāṇāṃ   yasmin kila nibadʰyate /
Halfverse: c    
jane tasmiṃs tv anukrośaḥ   snehaś ca kila jāyate
   
jane tasmiṃs tv anukrośaḥ   snehaś ca kila jāyate /4/

Verse: 5 
Halfverse: a    
etasmāt kāraṇān na tāṃ   gʰatayāmi varānane
   
etasmāt kāraṇān na tāṃ   gʰatayāmi vara_ānane /
Halfverse: c    
vadʰārhām avamānārhāṃ   mitʰyāpravrajite ratām
   
vadʰa_arhām avamāna_arhāṃ   mitʰyā-pravrajite ratām /5/

Verse: 6 
Halfverse: a    
paruṣāṇi hi vākyāni   yāni yāni bravīṣi mām
   
paruṣāṇi hi vākyāni   yāni yāni bravīṣi mām /
Halfverse: c    
teṣu teṣu vadʰo yuktas   tava maitʰili dāruṇaḥ
   
teṣu teṣu vadʰo yuktas   tava maitʰili dāruṇaḥ /6/

Verse: 7 
Halfverse: a    
evam uktvā tu vaidehīṃ   rāvaṇo rākṣasādʰipaḥ
   
evam uktvā tu vaidehīṃ   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
krodʰasaṃrambʰasaṃyuktaḥ   sītām uttaram abravīt
   
krodʰa-saṃrambʰa-saṃyuktaḥ   sītām uttaram abravīt /7/

Verse: 8 
Halfverse: a    
dvau māsau rakṣitavyau me   yo 'vadʰis te mayā kr̥taḥ
   
dvau māsau rakṣitavyau me   yo_avadʰis te mayā kr̥taḥ /
Halfverse: c    
tataḥ śayanam āroha   mama tvaṃ varavarṇini
   
tataḥ śayanam āroha   mama tvaṃ vara-varṇini /8/

Verse: 9 
Halfverse: a    
dvābʰyām ūrdʰvaṃ tu māsābʰyāṃ   bʰartāraṃ mām aniccʰatīm
   
dvābʰyām ūrdʰvaṃ tu māsābʰyāṃ   bʰartāraṃ mām aniccʰatīm /
Halfverse: c    
mama tvāṃ prātarāśārtʰam   ārabʰante mahānase
   
mama tvāṃ prātar-āśa_artʰam   ārabʰante mahā_anase /9/

Verse: 10 
Halfverse: a    
tāṃ tarjyamānāṃ saṃprekṣya   rākṣasendreṇa jānakīm
   
tāṃ tarjyamānāṃ saṃprekṣya   rākṣasa_indreṇa jānakīm /
Halfverse: c    
devagandʰarvakanyās    viṣedur vipulekṣaṇāḥ
   
deva-gandʰarva-kanyās    viṣedur vipula_īkṣaṇāḥ /10/

Verse: 11 
Halfverse: a    
oṣṭʰaprakārair aparā   netravaktrais tatʰāparāḥ
   
oṣṭʰa-prakārair aparā   netra-vaktrais tatʰā_aparāḥ /
Halfverse: c    
sītām āśvāsayām āsus   tarjitāṃ tena rakṣasā
   
sītām āśvāsayām āsus   tarjitāṃ tena rakṣasā /11/

Verse: 12 
Halfverse: a    
tābʰir āśvāsitā sītā   rāvaṇaṃ rākṣasādʰipam
   
tābʰir āśvāsitā sītā   rāvaṇaṃ rākṣasa_adʰipam /
Halfverse: c    
uvācātmahitaṃ vākyaṃ   vr̥ttaśauṇḍīryagarvitam
   
uvāca_ātma-hitaṃ vākyaṃ   vr̥tta-śauṇḍīrya-garvitam /12/

Verse: 13 
Halfverse: a    
nūnaṃ na te janaḥ kaś cid   asin niḥśreyase stʰitaḥ
   
nūnaṃ na te janaḥ kaścid   asit niḥśreyase stʰitaḥ /
Halfverse: c    
nivārayati yo na tvāṃ   karmaṇo 'smād vigarhitāt
   
nivārayati yo na tvāṃ   karmaṇo_asmād vigarhitāt /13/

Verse: 14 
Halfverse: a    
māṃ hi dʰarmātmanaḥ patnīṃ   śacīm iva śacīpateḥ
   
māṃ hi dʰarma_ātmanaḥ patnīṃ   śacīm iva śacī-pateḥ /
Halfverse: c    
tvadanyas triṣu lokeṣu   prārtʰayen manasāpi kaḥ
   
tvad-anyas triṣu lokeṣu   prārtʰayen manasā_api kaḥ /14/

Verse: 15 
Halfverse: a    
rākṣasādʰama rāmasya   bʰāryām amitatejasaḥ
   
rākṣasa_adʰama rāmasya   bʰāryām amita-tejasaḥ /
Halfverse: c    
uktavān asi yat pāpaṃ   kva gatas tasya mokṣyase
   
uktavān asi yat pāpaṃ   kva gatas tasya mokṣyase /15/

Verse: 16 
Halfverse: a    
yatʰā dr̥ptaś ca mātaṅgaḥ   śaśaś ca sahitau vane
   
yatʰā dr̥ptaś ca mātaṅgaḥ   śaśaś ca sahitau vane /
Halfverse: c    
tatʰā dviradavad rāmas   tvaṃ nīca śaśavat smr̥taḥ
   
tatʰā dviradavad rāmas   tvaṃ nīca śaśavat smr̥taḥ /16/

Verse: 17 
Halfverse: a    
sa tvam ikṣvākunātʰaṃ vai   kṣipann iha na lajjase
   
sa tvam ikṣvāku-nātʰaṃ vai   kṣipann iha na lajjase /
Halfverse: c    
cakṣuṣo viṣayaṃ tasya   na tāvad upagaccʰasi
   
cakṣuṣo viṣayaṃ tasya   na tāvad upagaccʰasi /17/

Verse: 18 
Halfverse: a    
ime te nayane krūre   virūpe kr̥ṣṇapiṅgale
   
ime te nayane krūre   virūpe kr̥ṣṇa-piṅgale /
Halfverse: c    
kṣitau na patite kasmān   mām anāryanirīkṣitaḥ
   
kṣitau na patite kasmān   mām anārya-nirīkṣitaḥ /18/

Verse: 19 
Halfverse: a    
tasya dʰarmātmanaḥ patnīṃ   snuṣāṃ daśaratʰasya ca
   
tasya dʰarma_ātmanaḥ patnīṃ   snuṣāṃ daśaratʰasya ca /
Halfverse: c    
katʰaṃ vyāharato māṃ te   na jihvā pāpa śīryate
   
katʰaṃ vyāharato māṃ te   na jihvā pāpa śīryate /19/

Verse: 20 
Halfverse: a    
asaṃdeśāt tu rāmasya   tapasaś cānupālanāt
   
asaṃdeśāt tu rāmasya   tapasaś ca_anupālanāt /
Halfverse: c    
na tvāṃ kurmi daśagrīva   bʰasma bʰasmārhatejasā
   
na tvāṃ kurmi daśagrīva   bʰasma bʰasma_arha-tejasā /20/

Verse: 21 
Halfverse: a    
nāpahartum ahaṃ śakyā   tasya rāmasya dʰīmataḥ
   
na_apahartum ahaṃ śakyā   tasya rāmasya dʰīmataḥ /
Halfverse: c    
vidʰis tava vadʰārtʰāya   vihito nātra saṃśayaḥ
   
vidʰis tava vadʰa_artʰāya   vihito na_atra saṃśayaḥ /21/

Verse: 22 
Halfverse: a    
śūreṇa dʰanadabʰrātā   balaiḥ samuditena ca
   
śūreṇa dʰanada-bʰrātā   balaiḥ samuditena ca /
Halfverse: c    
apohya rāmaṃ kasmād dʰi   dāracāuryaṃ tvayā kr̥tam
   
apohya rāmaṃ kasmādd^hi   dāra-cāuryaṃ tvayā kr̥tam /22/

Verse: 23 
Halfverse: a    
sītāyā vacanaṃ śrutvā   rāvaṇo rākṣasādʰipaḥ
   
sītāyā vacanaṃ śrutvā   rāvaṇo rākṣasa_adʰipaḥ /
Halfverse: c    
vivr̥tya nayane krūre   jānakīm anvavaikṣata
   
vivr̥tya nayane krūre   jānakīm anvavaikṣata /23/

Verse: 24 
Halfverse: a    
nīlajīmūtasaṃkāśo   mahābʰujaśirodʰaraḥ
   
nīla-jīmūta-saṃkāśo   mahā-bʰuja-śiro-dʰaraḥ /
Halfverse: c    
siṃhasattvagatiḥ śrīmān   dīptajihvogralocanaḥ
   
siṃha-sattva-gatiḥ śrīmān   dīpta-jihvā_ugra-locanaḥ /24/

Verse: 25 
Halfverse: a    
calāgramakuṭaḥ prāṃśuś   citramālyānulepanaḥ
   
cala_agra-makuṭaḥ prāṃśuś   citra-mālya_anulepanaḥ / {?}
Halfverse: c    
raktamālyāmbaradʰaras   taptāṅgadavibʰūṣaṇaḥ
   
rakta-mālya_ambara-dʰaras   tapta_aṅgada-vibʰūṣaṇaḥ /25/

Verse: 26 
Halfverse: a    
śroṇīsūtreṇa mahatā   mekakena susaṃvr̥taḥ
   
śroṇī-sūtreṇa mahatā   mekakena susaṃvr̥taḥ /
Halfverse: c    
amr̥totpādanaddʰena   bʰujaṃgeneva mandaraḥ
   
amr̥ta_utpāda-naddʰena   bʰujaṃgena_iva mandaraḥ /26/

Verse: 27 
Halfverse: a    
taruṇādityavarṇābʰyāṃ   kuṇḍalābʰyāṃ vibʰūṣitaḥ
   
taruṇa_āditya-varṇābʰyāṃ   kuṇḍalābʰyāṃ vibʰūṣitaḥ /
Halfverse: c    
raktapallavapuṣpābʰyām   aśokābʰyām ivācalaḥ
   
rakta-pallava-puṣpābʰyām   aśokābʰyām iva_acalaḥ /27/

Verse: 28 
Halfverse: a    
avekṣamāṇo vaidehīṃ   kopasaṃraktalocanaḥ
   
avekṣamāṇo vaidehīṃ   kopa-saṃrakta-locanaḥ /
Halfverse: c    
uvāca rāvaṇaḥ sītāṃ   bʰujaṃga iva niḥśvasan
   
uvāca rāvaṇaḥ sītāṃ   bʰujaṃga iva niḥśvasan /28/

Verse: 29 
Halfverse: a    
anayenābʰisaṃpannam   artʰahīnam anuvrate
   
anayena_abʰisaṃpannam   artʰa-hīnam anuvrate /
Halfverse: c    
nāśayāmy aham adya tvāṃ   sūryaḥ saṃdʰyām ivaujasā
   
nāśayāmy aham adya tvāṃ   sūryaḥ saṃdʰyām iva_ojasā /29/

Verse: 30 
Halfverse: a    
ity uktvā maitʰilīṃ rājā   rāvaṇaḥ śatrurāvaṇaḥ
   
ity uktvā maitʰilīṃ rājā   rāvaṇaḥ śatru-rāvaṇaḥ /
Halfverse: c    
saṃdideśa tataḥ sarvā   rākṣasīr gʰoradarśanāḥ
   
saṃdideśa tataḥ sarvā   rākṣasīr gʰora-darśanāḥ /30/

Verse: 31 
Halfverse: a    
ekākṣīm ekakarṇāṃ ca   karṇaprāvaraṇāṃ tatʰā
   
eka_akṣīm eka-karṇāṃ ca   karṇa-prāvaraṇāṃ tatʰā /
Halfverse: c    
gokarṇīṃ hastikarṇīṃ ca   lambakarṇīm akarṇikām
   
go-karṇīṃ hasti-karṇīṃ ca   lamba-karṇīm akarṇikām /31/

Verse: 32 
Halfverse: a    
hastipadya śvapadyau ca   gopadīṃ pādacūlikām
   
hasti-padya śva-padyau ca   go-padīṃ pāda-cūlikām /
Halfverse: c    
ekākṣīm ekapādīṃ ca   pr̥tʰupādīm apādikām
   
eka_akṣīm eka-pādīṃ ca   pr̥tʰu-pādīm apādikām /32/

Verse: 33 
Halfverse: a    
atimātraśirogrīvām   atimātrakucodarīm
   
atimātra-śiro-grīvām   atimātra-kuca_udarīm /
Halfverse: c    
atimātrāsyanetrāṃ ca   dīrgʰajihvām ajihvikām
   
atimātra_āsya-netrāṃ ca   dīrgʰa-jihvām ajihvikām /
Halfverse: e    
anāsikāṃ siṃhamukʰīṃ   gomukʰīṃ sūkarīmukʰīm
   
anāsikāṃ siṃha-mukʰīṃ   go-mukʰīṃ sūkarī-mukʰīm /33/

Verse: 34 
Halfverse: a    
yatʰā madvaśagā sītā   kṣipraṃ bʰavati jānakī
   
yatʰā mad-vaśagā sītā   kṣipraṃ bʰavati jānakī /
Halfverse: c    
tatʰā kuruta rākṣasyaḥ   sarvāḥ kṣipraṃ sametya ca
   
tatʰā kuruta rākṣasyaḥ   sarvāḥ kṣipraṃ sametya ca /34/

Verse: 35 
Halfverse: a    
pratilomānulomaiś ca   sāmadānādibʰedanaiḥ
   
pratiloma_anulomaiś ca   sāma-dāna_ādi-bʰedanaiḥ /
Halfverse: c    
āvartayata vaidehīṃ   daṇḍasyodyamanena ca
   
āvartayata vaidehīṃ   daṇḍasya_udyamanena ca /35/

Verse: 36 
Halfverse: a    
iti pratisamādiśya   rākṣasendraḥ punaḥ punaḥ
   
iti pratisamādiśya   rākṣasa_indraḥ punaḥ punaḥ /
Halfverse: c    
kāmamanyuparītātmā   jānakīṃ paryatarjayat
   
kāma-manyu-parīta_ātmā   jānakīṃ paryatarjayat /36/

Verse: 37 
Halfverse: a    
upagamya tataḥ kṣipraṃ   rākṣasī dʰānyamālinī
   
upagamya tataḥ kṣipraṃ   rākṣasī dʰānya-mālinī /
Halfverse: c    
pariṣvajya daśagrīvam   idaṃ vacanam abravīt
   
pariṣvajya daśagrīvam   idaṃ vacanam abravīt /37/

Verse: 38 
Halfverse: a    
mayā krīḍa mahārājasītayā   kiṃ tavānayā
   
mayā krīḍa mahā-rāja-sītayā   kiṃ tava_anayā /
Halfverse: c    
akāmāṃ kāmayānasya   śarīram upatapyate
   
akāmāṃ kāmayānasya   śarīram upatapyate /
Halfverse: e    
iccʰantīṃ kāmayānasya   prītir bʰavati śobʰanā
   
iccʰantīṃ kāmayānasya   prītir bʰavati śobʰanā /38/

Verse: 39 
Halfverse: a    
evam uktas tu rākṣasyā   samutkṣiptas tato balī
   
evam uktas tu rākṣasyā   samutkṣiptas tato balī /
Halfverse: c    
jvaladbʰāskaravarṇābʰaṃ   praviveśa niveśanam
   
jvalad-bʰāskara-varṇa_ābʰaṃ   praviveśa niveśanam /39/

Verse: 40 
Halfverse: a    
devagandʰarvakanyāś ca   nāgakanyāś ca tās tataḥ
   
deva-gandʰarva-kanyāś ca   nāga-kanyāś ca tās tataḥ /
Halfverse: c    
parivārya daśagrīvaṃ   viviśus tad gr̥hottamam
   
parivārya daśagrīvaṃ   viviśus tad gr̥ha_uttamam /40/

Verse: 41 


Halfverse: a    
sa maitʰilīṃ dʰarmaparām avastʰitāṃ    sa maitʰilīṃ dʰarmaparām avastʰitāṃ
   
sa maitʰilīṃ dʰarma-parām avastʰitāṃ    sa maitʰilīṃ dʰarma-parām avastʰitāṃ / {Gem}
Halfverse: b    
pravepamānāṃ paribʰartsya rāvaṇaḥ    pravepamānāṃ paribʰartsya rāvaṇaḥ
   
pravepamānāṃ paribʰartsya rāvaṇaḥ    pravepamānāṃ paribʰartsya rāvaṇaḥ / {Gem}
Halfverse: c    
vihāya sītāṃ madanena mohitaḥ    vihāya sītāṃ madanena mohitaḥ
   
vihāya sītāṃ madanena mohitaḥ    vihāya sītāṃ madanena mohitaḥ / {Gem}
Halfverse: d    
svam eva veśma praviveśa bʰāsvaram    svam eva veśma praviveśa bʰāsvaram
   
svam eva veśma praviveśa bʰāsvaram    svam eva veśma praviveśa bʰāsvaram /41/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.