TITUS
Ramayana
Part No. 345
Chapter: 20
Adhyāya
20
Verse: 1
Halfverse: a
sītāyā
vacanaṃ
śrutvā
paruṣaṃ
rākṣasādʰipaḥ
sītāyā
vacanaṃ
śrutvā
paruṣaṃ
rākṣasa
_adʰipaḥ
/
Halfverse: c
pratyuvāca
tataḥ
sītāṃ
vipriyaṃ
priyadarśanām
pratyuvāca
tataḥ
sītāṃ
vipriyaṃ
priya-darśanām
/1/
Verse: 2
Halfverse: a
yatʰā
yatʰā
sāntvayitā
vaśyaḥ
strīṇāṃ
tatʰā
tatʰā
yatʰā
yatʰā
sāntvayitā
vaśyaḥ
strīṇāṃ
tatʰā
tatʰā
/
Halfverse: c
yatʰā
yatʰā
priyaṃ
vaktā
paribʰūtas
tatʰā
tatʰā
yatʰā
yatʰā
priyaṃ
vaktā
paribʰūtas
tatʰā
tatʰā
/2/
Verse: 3
Halfverse: a
saṃniyaccʰati
me
krodʰaṃ
tvayi
kāmaḥ
samuttʰitaḥ
saṃniyaccʰati
me
krodʰaṃ
tvayi
kāmaḥ
samuttʰitaḥ
/
Halfverse: c
dravato
mārgam
āsādya
hayān
iva
susāratʰiḥ
dravato
mārgam
āsādya
hayān
iva
susāratʰiḥ
/3/
Verse: 4
Halfverse: a
vāmaḥ
kāmo
manuṣyāṇāṃ
yasmin
kila
nibadʰyate
vāmaḥ
kāmo
manuṣyāṇāṃ
yasmin
kila
nibadʰyate
/
Halfverse: c
jane
tasmiṃs
tv
anukrośaḥ
snehaś
ca
kila
jāyate
jane
tasmiṃs
tv
anukrośaḥ
snehaś
ca
kila
jāyate
/4/
Verse: 5
Halfverse: a
etasmāt
kāraṇān
na
tāṃ
gʰatayāmi
varānane
etasmāt
kāraṇān
na
tāṃ
gʰatayāmi
vara
_ānane
/
Halfverse: c
vadʰārhām
avamānārhāṃ
mitʰyāpravrajite
ratām
vadʰa
_arhām
avamāna
_arhāṃ
mitʰyā-pravrajite
ratām
/5/
Verse: 6
Halfverse: a
paruṣāṇi
hi
vākyāni
yāni
yāni
bravīṣi
mām
paruṣāṇi
hi
vākyāni
yāni
yāni
bravīṣi
mām
/
Halfverse: c
teṣu
teṣu
vadʰo
yuktas
tava
maitʰili
dāruṇaḥ
teṣu
teṣu
vadʰo
yuktas
tava
maitʰili
dāruṇaḥ
/6/
Verse: 7
Halfverse: a
evam
uktvā
tu
vaidehīṃ
rāvaṇo
rākṣasādʰipaḥ
evam
uktvā
tu
vaidehīṃ
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
krodʰasaṃrambʰasaṃyuktaḥ
sītām
uttaram
abravīt
krodʰa-saṃrambʰa-saṃyuktaḥ
sītām
uttaram
abravīt
/7/
Verse: 8
Halfverse: a
dvau
māsau
rakṣitavyau
me
yo
'vadʰis
te
mayā
kr̥taḥ
dvau
māsau
rakṣitavyau
me
yo
_avadʰis
te
mayā
kr̥taḥ
/
Halfverse: c
tataḥ
śayanam
āroha
mama
tvaṃ
varavarṇini
tataḥ
śayanam
āroha
mama
tvaṃ
vara-varṇini
/8/
Verse: 9
Halfverse: a
dvābʰyām
ūrdʰvaṃ
tu
māsābʰyāṃ
bʰartāraṃ
mām
aniccʰatīm
dvābʰyām
ūrdʰvaṃ
tu
māsābʰyāṃ
bʰartāraṃ
mām
aniccʰatīm
/
Halfverse: c
mama
tvāṃ
prātarāśārtʰam
ārabʰante
mahānase
mama
tvāṃ
prātar-āśa
_artʰam
ārabʰante
mahā
_anase
/9/
Verse: 10
Halfverse: a
tāṃ
tarjyamānāṃ
saṃprekṣya
rākṣasendreṇa
jānakīm
tāṃ
tarjyamānāṃ
saṃprekṣya
rākṣasa
_indreṇa
jānakīm
/
Halfverse: c
devagandʰarvakanyās
tā
viṣedur
vipulekṣaṇāḥ
deva-gandʰarva-kanyās
tā
viṣedur
vipula
_īkṣaṇāḥ
/10/
Verse: 11
Halfverse: a
oṣṭʰaprakārair
aparā
netravaktrais
tatʰāparāḥ
oṣṭʰa-prakārair
aparā
netra-vaktrais
tatʰā
_aparāḥ
/
Halfverse: c
sītām
āśvāsayām
āsus
tarjitāṃ
tena
rakṣasā
sītām
āśvāsayām
āsus
tarjitāṃ
tena
rakṣasā
/11/
Verse: 12
Halfverse: a
tābʰir
āśvāsitā
sītā
rāvaṇaṃ
rākṣasādʰipam
tābʰir
āśvāsitā
sītā
rāvaṇaṃ
rākṣasa
_adʰipam
/
Halfverse: c
uvācātmahitaṃ
vākyaṃ
vr̥ttaśauṇḍīryagarvitam
uvāca
_ātma-hitaṃ
vākyaṃ
vr̥tta-śauṇḍīrya-garvitam
/12/
Verse: 13
Halfverse: a
nūnaṃ
na
te
janaḥ
kaś
cid
asin
niḥśreyase
stʰitaḥ
nūnaṃ
na
te
janaḥ
kaścid
asit
niḥśreyase
stʰitaḥ
/
Halfverse: c
nivārayati
yo
na
tvāṃ
karmaṇo
'smād
vigarhitāt
nivārayati
yo
na
tvāṃ
karmaṇo
_asmād
vigarhitāt
/13/
Verse: 14
Halfverse: a
māṃ
hi
dʰarmātmanaḥ
patnīṃ
śacīm
iva
śacīpateḥ
māṃ
hi
dʰarma
_ātmanaḥ
patnīṃ
śacīm
iva
śacī-pateḥ
/
Halfverse: c
tvadanyas
triṣu
lokeṣu
prārtʰayen
manasāpi
kaḥ
tvad-anyas
triṣu
lokeṣu
prārtʰayen
manasā
_api
kaḥ
/14/
Verse: 15
Halfverse: a
rākṣasādʰama
rāmasya
bʰāryām
amitatejasaḥ
rākṣasa
_adʰama
rāmasya
bʰāryām
amita-tejasaḥ
/
Halfverse: c
uktavān
asi
yat
pāpaṃ
kva
gatas
tasya
mokṣyase
uktavān
asi
yat
pāpaṃ
kva
gatas
tasya
mokṣyase
/15/
Verse: 16
Halfverse: a
yatʰā
dr̥ptaś
ca
mātaṅgaḥ
śaśaś
ca
sahitau
vane
yatʰā
dr̥ptaś
ca
mātaṅgaḥ
śaśaś
ca
sahitau
vane
/
Halfverse: c
tatʰā
dviradavad
rāmas
tvaṃ
nīca
śaśavat
smr̥taḥ
tatʰā
dviradavad
rāmas
tvaṃ
nīca
śaśavat
smr̥taḥ
/16/
Verse: 17
Halfverse: a
sa
tvam
ikṣvākunātʰaṃ
vai
kṣipann
iha
na
lajjase
sa
tvam
ikṣvāku-nātʰaṃ
vai
kṣipann
iha
na
lajjase
/
Halfverse: c
cakṣuṣo
viṣayaṃ
tasya
na
tāvad
upagaccʰasi
cakṣuṣo
viṣayaṃ
tasya
na
tāvad
upagaccʰasi
/17/
Verse: 18
Halfverse: a
ime
te
nayane
krūre
virūpe
kr̥ṣṇapiṅgale
ime
te
nayane
krūre
virūpe
kr̥ṣṇa-piṅgale
/
Halfverse: c
kṣitau
na
patite
kasmān
mām
anāryanirīkṣitaḥ
kṣitau
na
patite
kasmān
mām
anārya-nirīkṣitaḥ
/18/
Verse: 19
Halfverse: a
tasya
dʰarmātmanaḥ
patnīṃ
snuṣāṃ
daśaratʰasya
ca
tasya
dʰarma
_ātmanaḥ
patnīṃ
snuṣāṃ
daśaratʰasya
ca
/
Halfverse: c
katʰaṃ
vyāharato
māṃ
te
na
jihvā
pāpa
śīryate
katʰaṃ
vyāharato
māṃ
te
na
jihvā
pāpa
śīryate
/19/
Verse: 20
Halfverse: a
asaṃdeśāt
tu
rāmasya
tapasaś
cānupālanāt
asaṃdeśāt
tu
rāmasya
tapasaś
ca
_anupālanāt
/
Halfverse: c
na
tvāṃ
kurmi
daśagrīva
bʰasma
bʰasmārhatejasā
na
tvāṃ
kurmi
daśagrīva
bʰasma
bʰasma
_arha-tejasā
/20/
Verse: 21
Halfverse: a
nāpahartum
ahaṃ
śakyā
tasya
rāmasya
dʰīmataḥ
na
_apahartum
ahaṃ
śakyā
tasya
rāmasya
dʰīmataḥ
/
Halfverse: c
vidʰis
tava
vadʰārtʰāya
vihito
nātra
saṃśayaḥ
vidʰis
tava
vadʰa
_artʰāya
vihito
na
_atra
saṃśayaḥ
/21/
Verse: 22
Halfverse: a
śūreṇa
dʰanadabʰrātā
balaiḥ
samuditena
ca
śūreṇa
dʰanada-bʰrātā
balaiḥ
samuditena
ca
/
Halfverse: c
apohya
rāmaṃ
kasmād
dʰi
dāracāuryaṃ
tvayā
kr̥tam
apohya
rāmaṃ
kasmādd^hi
dāra-cāuryaṃ
tvayā
kr̥tam
/22/
Verse: 23
Halfverse: a
sītāyā
vacanaṃ
śrutvā
rāvaṇo
rākṣasādʰipaḥ
sītāyā
vacanaṃ
śrutvā
rāvaṇo
rākṣasa
_adʰipaḥ
/
Halfverse: c
vivr̥tya
nayane
krūre
jānakīm
anvavaikṣata
vivr̥tya
nayane
krūre
jānakīm
anvavaikṣata
/23/
Verse: 24
Halfverse: a
nīlajīmūtasaṃkāśo
mahābʰujaśirodʰaraḥ
nīla-jīmūta-saṃkāśo
mahā-bʰuja-śiro-dʰaraḥ
/
Halfverse: c
siṃhasattvagatiḥ
śrīmān
dīptajihvogralocanaḥ
siṃha-sattva-gatiḥ
śrīmān
dīpta-jihvā
_ugra-locanaḥ
/24/
Verse: 25
Halfverse: a
calāgramakuṭaḥ
prāṃśuś
citramālyānulepanaḥ
cala
_agra-makuṭaḥ
prāṃśuś
citra-mālya
_anulepanaḥ
/
{?}
Halfverse: c
raktamālyāmbaradʰaras
taptāṅgadavibʰūṣaṇaḥ
rakta-mālya
_ambara-dʰaras
tapta
_aṅgada-vibʰūṣaṇaḥ
/25/
Verse: 26
Halfverse: a
śroṇīsūtreṇa
mahatā
mekakena
susaṃvr̥taḥ
śroṇī-sūtreṇa
mahatā
mekakena
susaṃvr̥taḥ
/
Halfverse: c
amr̥totpādanaddʰena
bʰujaṃgeneva
mandaraḥ
amr̥ta
_utpāda-naddʰena
bʰujaṃgena
_iva
mandaraḥ
/26/
Verse: 27
Halfverse: a
taruṇādityavarṇābʰyāṃ
kuṇḍalābʰyāṃ
vibʰūṣitaḥ
taruṇa
_āditya-varṇābʰyāṃ
kuṇḍalābʰyāṃ
vibʰūṣitaḥ
/
Halfverse: c
raktapallavapuṣpābʰyām
aśokābʰyām
ivācalaḥ
rakta-pallava-puṣpābʰyām
aśokābʰyām
iva
_acalaḥ
/27/
Verse: 28
Halfverse: a
avekṣamāṇo
vaidehīṃ
kopasaṃraktalocanaḥ
avekṣamāṇo
vaidehīṃ
kopa-saṃrakta-locanaḥ
/
Halfverse: c
uvāca
rāvaṇaḥ
sītāṃ
bʰujaṃga
iva
niḥśvasan
uvāca
rāvaṇaḥ
sītāṃ
bʰujaṃga
iva
niḥśvasan
/28/
Verse: 29
Halfverse: a
anayenābʰisaṃpannam
artʰahīnam
anuvrate
anayena
_abʰisaṃpannam
artʰa-hīnam
anuvrate
/
Halfverse: c
nāśayāmy
aham
adya
tvāṃ
sūryaḥ
saṃdʰyām
ivaujasā
nāśayāmy
aham
adya
tvāṃ
sūryaḥ
saṃdʰyām
iva
_ojasā
/29/
Verse: 30
Halfverse: a
ity
uktvā
maitʰilīṃ
rājā
rāvaṇaḥ
śatrurāvaṇaḥ
ity
uktvā
maitʰilīṃ
rājā
rāvaṇaḥ
śatru-rāvaṇaḥ
/
Halfverse: c
saṃdideśa
tataḥ
sarvā
rākṣasīr
gʰoradarśanāḥ
saṃdideśa
tataḥ
sarvā
rākṣasīr
gʰora-darśanāḥ
/30/
Verse: 31
Halfverse: a
ekākṣīm
ekakarṇāṃ
ca
karṇaprāvaraṇāṃ
tatʰā
eka
_akṣīm
eka-karṇāṃ
ca
karṇa-prāvaraṇāṃ
tatʰā
/
Halfverse: c
gokarṇīṃ
hastikarṇīṃ
ca
lambakarṇīm
akarṇikām
go-karṇīṃ
hasti-karṇīṃ
ca
lamba-karṇīm
akarṇikām
/31/
Verse: 32
Halfverse: a
hastipadya
śvapadyau
ca
gopadīṃ
pādacūlikām
hasti-padya
śva-padyau
ca
go-padīṃ
pāda-cūlikām
/
Halfverse: c
ekākṣīm
ekapādīṃ
ca
pr̥tʰupādīm
apādikām
eka
_akṣīm
eka-pādīṃ
ca
pr̥tʰu-pādīm
apādikām
/32/
Verse: 33
Halfverse: a
atimātraśirogrīvām
atimātrakucodarīm
atimātra-śiro-grīvām
atimātra-kuca
_udarīm
/
Halfverse: c
atimātrāsyanetrāṃ
ca
dīrgʰajihvām
ajihvikām
atimātra
_āsya-netrāṃ
ca
dīrgʰa-jihvām
ajihvikām
/
Halfverse: e
anāsikāṃ
siṃhamukʰīṃ
gomukʰīṃ
sūkarīmukʰīm
anāsikāṃ
siṃha-mukʰīṃ
go-mukʰīṃ
sūkarī-mukʰīm
/33/
Verse: 34
Halfverse: a
yatʰā
madvaśagā
sītā
kṣipraṃ
bʰavati
jānakī
yatʰā
mad-vaśagā
sītā
kṣipraṃ
bʰavati
jānakī
/
Halfverse: c
tatʰā
kuruta
rākṣasyaḥ
sarvāḥ
kṣipraṃ
sametya
ca
tatʰā
kuruta
rākṣasyaḥ
sarvāḥ
kṣipraṃ
sametya
ca
/34/
Verse: 35
Halfverse: a
pratilomānulomaiś
ca
sāmadānādibʰedanaiḥ
pratiloma
_anulomaiś
ca
sāma-dāna
_ādi-bʰedanaiḥ
/
Halfverse: c
āvartayata
vaidehīṃ
daṇḍasyodyamanena
ca
āvartayata
vaidehīṃ
daṇḍasya
_udyamanena
ca
/35/
Verse: 36
Halfverse: a
iti
pratisamādiśya
rākṣasendraḥ
punaḥ
punaḥ
iti
pratisamādiśya
rākṣasa
_indraḥ
punaḥ
punaḥ
/
Halfverse: c
kāmamanyuparītātmā
jānakīṃ
paryatarjayat
kāma-manyu-parīta
_ātmā
jānakīṃ
paryatarjayat
/36/
Verse: 37
Halfverse: a
upagamya
tataḥ
kṣipraṃ
rākṣasī
dʰānyamālinī
upagamya
tataḥ
kṣipraṃ
rākṣasī
dʰānya-mālinī
/
Halfverse: c
pariṣvajya
daśagrīvam
idaṃ
vacanam
abravīt
pariṣvajya
daśagrīvam
idaṃ
vacanam
abravīt
/37/
Verse: 38
Halfverse: a
mayā
krīḍa
mahārājasītayā
kiṃ
tavānayā
mayā
krīḍa
mahā-rāja-sītayā
kiṃ
tava
_anayā
/
Halfverse: c
akāmāṃ
kāmayānasya
śarīram
upatapyate
akāmāṃ
kāmayānasya
śarīram
upatapyate
/
Halfverse: e
iccʰantīṃ
kāmayānasya
prītir
bʰavati
śobʰanā
iccʰantīṃ
kāmayānasya
prītir
bʰavati
śobʰanā
/38/
Verse: 39
Halfverse: a
evam
uktas
tu
rākṣasyā
samutkṣiptas
tato
balī
evam
uktas
tu
rākṣasyā
samutkṣiptas
tato
balī
/
Halfverse: c
jvaladbʰāskaravarṇābʰaṃ
praviveśa
niveśanam
jvalad-bʰāskara-varṇa
_ābʰaṃ
praviveśa
niveśanam
/39/
Verse: 40
Halfverse: a
devagandʰarvakanyāś
ca
nāgakanyāś
ca
tās
tataḥ
deva-gandʰarva-kanyāś
ca
nāga-kanyāś
ca
tās
tataḥ
/
Halfverse: c
parivārya
daśagrīvaṃ
viviśus
tad
gr̥hottamam
parivārya
daśagrīvaṃ
viviśus
tad
gr̥ha
_uttamam
/40/
Verse: 41
Halfverse: a
sa
maitʰilīṃ
dʰarmaparām
avastʰitāṃ
sa
maitʰilīṃ
dʰarmaparām
avastʰitāṃ
sa
maitʰilīṃ
dʰarma-parām
avastʰitāṃ
sa
maitʰilīṃ
dʰarma-parām
avastʰitāṃ
/
{Gem}
Halfverse: b
pravepamānāṃ
paribʰartsya
rāvaṇaḥ
pravepamānāṃ
paribʰartsya
rāvaṇaḥ
pravepamānāṃ
paribʰartsya
rāvaṇaḥ
pravepamānāṃ
paribʰartsya
rāvaṇaḥ
/
{Gem}
Halfverse: c
vihāya
sītāṃ
madanena
mohitaḥ
vihāya
sītāṃ
madanena
mohitaḥ
vihāya
sītāṃ
madanena
mohitaḥ
vihāya
sītāṃ
madanena
mohitaḥ
/
{Gem}
Halfverse: d
svam
eva
veśma
praviveśa
bʰāsvaram
svam
eva
veśma
praviveśa
bʰāsvaram
svam
eva
veśma
praviveśa
bʰāsvaram
svam
eva
veśma
praviveśa
bʰāsvaram
/41/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.