TITUS
Ramayana
Part No. 346
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1 
Halfverse: a    ity uktvā maitʰilīṃ rājā   rāvaṇaḥ śatrurāvaṇaḥ
   
ity uktvā maitʰilīṃ rājā   rāvaṇaḥ śatru-rāvaṇaḥ /
Halfverse: c    
saṃdiśya ca tataḥ sarvā   rākṣasīr nirjagāma ha
   
saṃdiśya ca tataḥ sarvā   rākṣasīr nirjagāma ha /1/

Verse: 2 
Halfverse: a    
niṣkrānte rākṣasendre tu   punar antaḥpuraṃ gate
   
niṣkrānte rākṣasa_indre tu   punar antaḥ-puraṃ gate /
Halfverse: c    
rākṣasyo bʰīmarūpās tāḥ   sītāṃ samabʰidudruvuḥ
   
rākṣasyo bʰīma-rūpās tāḥ   sītāṃ samabʰidudruvuḥ /2/

Verse: 3 
Halfverse: a    
tataḥ sītām upāgamya   rākṣasyaḥ krodʰamūrcʰitāḥ
   
tataḥ sītām upāgamya   rākṣasyaḥ krodʰa-mūrcʰitāḥ /
Halfverse: c    
paraṃ paruṣayā vācā   vaidehīm idam abruvan
   
paraṃ paruṣayā vācā   vaidehīm idam abruvan /3/

Verse: 4 
Halfverse: a    
paulastyasya variṣṭʰasya   rāvaṇasya mahātmanaḥ
   
paulastyasya variṣṭʰasya   rāvaṇasya mahātmanaḥ /
Halfverse: c    
daśagrīvasya bʰāryātvaṃ   sīte na bahu manyase
   
daśagrīvasya bʰāryātvaṃ   sīte na bahu manyase /4/

Verse: 5 
Halfverse: a    
tatas tv ekajaṭā nāma   rākṣasī vākyam abravīt
   
tatas tv eka-jaṭā nāma   rākṣasī vākyam abravīt /
Halfverse: c    
āmantrya krodʰatāmrākṣī   sītāṃ karatalodarīm
   
āmantrya krodʰa-tāmra_akṣī   sītāṃ kara-tala_udarīm /5/

Verse: 6 
Halfverse: a    
prajāpatīnāṃ ṣaṇṇāṃ tu   caturtʰo yaḥ prajāpatiḥ
   
prajāpatīnāṃ ṣaṇṇāṃ tu   caturtʰo yaḥ prajāpatiḥ /
Halfverse: c    
mānaso brahmaṇaḥ putraḥ   pulastya iti viśrutaḥ
   
mānaso brahmaṇaḥ putraḥ   pulastya iti viśrutaḥ /6/

Verse: 7 
Halfverse: a    
pulastyasya tu tejasvī   maharṣir mānasaḥ sutaḥ
   
pulastyasya tu tejasvī   maharṣir mānasaḥ sutaḥ /
Halfverse: c    
nāmnā sa viśravā nāma   prajāpatisamaprabʰaḥ
   
nāmnā sa viśravā nāma   prajāpati-sama-prabʰaḥ /7/

Verse: 8 
Halfverse: a    
tasya putro viśālākṣi   rāvaṇaḥ śatrurāvaṇaḥ
   
tasya putro viśāla_akṣi   rāvaṇaḥ śatru-rāvaṇaḥ /
Halfverse: c    
tasya tvaṃ rākṣasendrasya   bʰāryā bʰavitum arhasi
   
tasya tvaṃ rākṣasa_indrasya   bʰāryā bʰavitum arhasi /
Halfverse: e    
mayoktaṃ cārusarvāṅgi   vākyaṃ kiṃ nānumanyase
   
mayā_uktaṃ cāru-sarva_aṅgi   vākyaṃ kiṃ na_anumanyase /8/

Verse: 9 
Halfverse: a    
tato harijaṭā nāma   rākṣasī vākyam abravīt
   
tato hari-jaṭā nāma   rākṣasī vākyam abravīt /
Halfverse: c    
vivr̥tya nayane kopān   mārjārasadr̥śekṣaṇā
   
vivr̥tya nayane kopān   mārjāra-sadr̥śa_īkṣaṇā /9/

Verse: 10 
Halfverse: a    
yena devās trayastriṃśad   devarājaś ca nirjitaḥ
   
yena devās trayas-triṃśad   deva-rājaś ca nirjitaḥ /
Halfverse: c    
tasya tvaṃ rākṣasendrasya   bʰāryā bʰavitum arhasi
   
tasya tvaṃ rākṣasa_indrasya   bʰāryā bʰavitum arhasi /10/

Verse: 11 
Halfverse: a    
vīryotsiktasya śūrasya   saṃgrāmeṣv anivartinaḥ
   
vīrya_utsiktasya śūrasya   saṃgrāmeṣv anivartinaḥ /
Halfverse: c    
balino vīryayuktasyā   bʰāryātvaṃ kiṃ na lapsyase
   
balino vīrya-yuktasyā   bʰāryātvaṃ kiṃ na lapsyase /11/

Verse: 12 
Halfverse: a    
priyāṃ bahumatāṃ bʰāryāṃ   tyaktvā rājā mahābalaḥ
   
priyāṃ bahu-matāṃ bʰāryāṃ   tyaktvā rājā mahā-balaḥ /
Halfverse: c    
sarvāsāṃ ca mahābʰāgāṃ   tvām upaiṣyati rāvaṇaḥ
   
sarvāsāṃ ca mahā-bʰāgāṃ   tvām upaiṣyati rāvaṇaḥ /12/

Verse: 13 
Halfverse: a    
samr̥ddʰaṃ strīsahasreṇa   nānāratnopaśobʰitam
   
samr̥ddʰaṃ strī-sahasreṇa   nānā-ratna_upaśobʰitam /
Halfverse: c    
antaḥpuraṃ samutsr̥jya   tvām upaiṣyati rāvaṇaḥ
   
antaḥ-puraṃ samutsr̥jya   tvām upaiṣyati rāvaṇaḥ /13/

Verse: 14 
Halfverse: a    
asakr̥d devatā yuddʰe   nāgagandʰarvadānavāḥ
   
asakr̥d devatā yuddʰe   nāga-gandʰarva-dānavāḥ /
Halfverse: c    
nirjitāḥ samare yena   sa te pārśvam upāgataḥ
   
nirjitāḥ samare yena   sa te pārśvam upāgataḥ /14/

Verse: 15 
Halfverse: a    
tasya sarvasamr̥ddʰasyā   rāvaṇasya mahātmanaḥ
   
tasya sarva-samr̥ddʰasyā   rāvaṇasya mahātmanaḥ /
Halfverse: c    
kimartʰaṃ rākṣasendrasya   bʰāryātvaṃ neccʰase 'dʰame
   
kim-artʰaṃ rākṣasa_indrasya   bʰāryātvaṃ na_iccʰase_adʰame /15/

Verse: 16 
Halfverse: a    
yasya sūryo na tapati   bʰīto yasya ca mārutaḥ
   
yasya sūryo na tapati   bʰīto yasya ca mārutaḥ /
Halfverse: c    
na vāti smāyatāpāṅge   kiṃ tvaṃ tasya na tiṣṭʰasi
   
na vāti sma_āyata_apāṅge   kiṃ tvaṃ tasya na tiṣṭʰasi /16/

Verse: 17 
Halfverse: a    
puṣpavr̥ṣṭiṃ ca taravo   mumucur yasya vai bʰayāt
   
puṣpa-vr̥ṣṭiṃ ca taravo   mumucur yasya vai bʰayāt /
Halfverse: c    
śailāś ca subʰru pānīyaṃ   jaladāś ca yadeccʰati
   
śailāś ca subʰru pānīyaṃ   jaladāś ca yadā_iccʰati /17/

Verse: 18 
Halfverse: a    
tasya nairr̥tarājasya   rājarājasya bʰāmini
   
tasya nairr̥ta-rājasya   rāja-rājasya bʰāmini /
Halfverse: c    
kiṃ tvaṃ na kuruṣe buddʰiṃ   bʰāryārtʰe rāvaṇasya hi
   
kiṃ tvaṃ na kuruṣe buddʰiṃ   bʰāryā_artʰe rāvaṇasya hi /18/

Verse: 19 
Halfverse: a    
sādʰu te tattvato devi   katʰitaṃ sādʰu bʰāmini
   
sādʰu te tattvato devi   katʰitaṃ sādʰu bʰāmini /
Halfverse: c    
gr̥hāṇa susmite vākyam   anyatʰā na bʰaviṣyasi
   
gr̥hāṇa susmite vākyam   anyatʰā na bʰaviṣyasi /19/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.