TITUS
Ramayana
Part No. 346
Chapter: 21
Adhyāya
21
Verse: 1
Halfverse: a
ity
uktvā
maitʰilīṃ
rājā
rāvaṇaḥ
śatrurāvaṇaḥ
ity
uktvā
maitʰilīṃ
rājā
rāvaṇaḥ
śatru-rāvaṇaḥ
/
Halfverse: c
saṃdiśya
ca
tataḥ
sarvā
rākṣasīr
nirjagāma
ha
saṃdiśya
ca
tataḥ
sarvā
rākṣasīr
nirjagāma
ha
/1/
Verse: 2
Halfverse: a
niṣkrānte
rākṣasendre
tu
punar
antaḥpuraṃ
gate
niṣkrānte
rākṣasa
_indre
tu
punar
antaḥ-puraṃ
gate
/
Halfverse: c
rākṣasyo
bʰīmarūpās
tāḥ
sītāṃ
samabʰidudruvuḥ
rākṣasyo
bʰīma-rūpās
tāḥ
sītāṃ
samabʰidudruvuḥ
/2/
Verse: 3
Halfverse: a
tataḥ
sītām
upāgamya
rākṣasyaḥ
krodʰamūrcʰitāḥ
tataḥ
sītām
upāgamya
rākṣasyaḥ
krodʰa-mūrcʰitāḥ
/
Halfverse: c
paraṃ
paruṣayā
vācā
vaidehīm
idam
abruvan
paraṃ
paruṣayā
vācā
vaidehīm
idam
abruvan
/3/
Verse: 4
Halfverse: a
paulastyasya
variṣṭʰasya
rāvaṇasya
mahātmanaḥ
paulastyasya
variṣṭʰasya
rāvaṇasya
mahātmanaḥ
/
Halfverse: c
daśagrīvasya
bʰāryātvaṃ
sīte
na
bahu
manyase
daśagrīvasya
bʰāryātvaṃ
sīte
na
bahu
manyase
/4/
Verse: 5
Halfverse: a
tatas
tv
ekajaṭā
nāma
rākṣasī
vākyam
abravīt
tatas
tv
eka-jaṭā
nāma
rākṣasī
vākyam
abravīt
/
Halfverse: c
āmantrya
krodʰatāmrākṣī
sītāṃ
karatalodarīm
āmantrya
krodʰa-tāmra
_akṣī
sītāṃ
kara-tala
_udarīm
/5/
Verse: 6
Halfverse: a
prajāpatīnāṃ
ṣaṇṇāṃ
tu
caturtʰo
yaḥ
prajāpatiḥ
prajāpatīnāṃ
ṣaṇṇāṃ
tu
caturtʰo
yaḥ
prajāpatiḥ
/
Halfverse: c
mānaso
brahmaṇaḥ
putraḥ
pulastya
iti
viśrutaḥ
mānaso
brahmaṇaḥ
putraḥ
pulastya
iti
viśrutaḥ
/6/
Verse: 7
Halfverse: a
pulastyasya
tu
tejasvī
maharṣir
mānasaḥ
sutaḥ
pulastyasya
tu
tejasvī
maharṣir
mānasaḥ
sutaḥ
/
Halfverse: c
nāmnā
sa
viśravā
nāma
prajāpatisamaprabʰaḥ
nāmnā
sa
viśravā
nāma
prajāpati-sama-prabʰaḥ
/7/
Verse: 8
Halfverse: a
tasya
putro
viśālākṣi
rāvaṇaḥ
śatrurāvaṇaḥ
tasya
putro
viśāla
_akṣi
rāvaṇaḥ
śatru-rāvaṇaḥ
/
Halfverse: c
tasya
tvaṃ
rākṣasendrasya
bʰāryā
bʰavitum
arhasi
tasya
tvaṃ
rākṣasa
_indrasya
bʰāryā
bʰavitum
arhasi
/
Halfverse: e
mayoktaṃ
cārusarvāṅgi
vākyaṃ
kiṃ
nānumanyase
mayā
_uktaṃ
cāru-sarva
_aṅgi
vākyaṃ
kiṃ
na
_anumanyase
/8/
Verse: 9
Halfverse: a
tato
harijaṭā
nāma
rākṣasī
vākyam
abravīt
tato
hari-jaṭā
nāma
rākṣasī
vākyam
abravīt
/
Halfverse: c
vivr̥tya
nayane
kopān
mārjārasadr̥śekṣaṇā
vivr̥tya
nayane
kopān
mārjāra-sadr̥śa
_īkṣaṇā
/9/
Verse: 10
Halfverse: a
yena
devās
trayastriṃśad
devarājaś
ca
nirjitaḥ
yena
devās
trayas-triṃśad
deva-rājaś
ca
nirjitaḥ
/
Halfverse: c
tasya
tvaṃ
rākṣasendrasya
bʰāryā
bʰavitum
arhasi
tasya
tvaṃ
rākṣasa
_indrasya
bʰāryā
bʰavitum
arhasi
/10/
Verse: 11
Halfverse: a
vīryotsiktasya
śūrasya
saṃgrāmeṣv
anivartinaḥ
vīrya
_utsiktasya
śūrasya
saṃgrāmeṣv
anivartinaḥ
/
Halfverse: c
balino
vīryayuktasyā
bʰāryātvaṃ
kiṃ
na
lapsyase
balino
vīrya-yuktasyā
bʰāryātvaṃ
kiṃ
na
lapsyase
/11/
Verse: 12
Halfverse: a
priyāṃ
bahumatāṃ
bʰāryāṃ
tyaktvā
rājā
mahābalaḥ
priyāṃ
bahu-matāṃ
bʰāryāṃ
tyaktvā
rājā
mahā-balaḥ
/
Halfverse: c
sarvāsāṃ
ca
mahābʰāgāṃ
tvām
upaiṣyati
rāvaṇaḥ
sarvāsāṃ
ca
mahā-bʰāgāṃ
tvām
upaiṣyati
rāvaṇaḥ
/12/
Verse: 13
Halfverse: a
samr̥ddʰaṃ
strīsahasreṇa
nānāratnopaśobʰitam
samr̥ddʰaṃ
strī-sahasreṇa
nānā-ratna
_upaśobʰitam
/
Halfverse: c
antaḥpuraṃ
samutsr̥jya
tvām
upaiṣyati
rāvaṇaḥ
antaḥ-puraṃ
samutsr̥jya
tvām
upaiṣyati
rāvaṇaḥ
/13/
Verse: 14
Halfverse: a
asakr̥d
devatā
yuddʰe
nāgagandʰarvadānavāḥ
asakr̥d
devatā
yuddʰe
nāga-gandʰarva-dānavāḥ
/
Halfverse: c
nirjitāḥ
samare
yena
sa
te
pārśvam
upāgataḥ
nirjitāḥ
samare
yena
sa
te
pārśvam
upāgataḥ
/14/
Verse: 15
Halfverse: a
tasya
sarvasamr̥ddʰasyā
rāvaṇasya
mahātmanaḥ
tasya
sarva-samr̥ddʰasyā
rāvaṇasya
mahātmanaḥ
/
Halfverse: c
kimartʰaṃ
rākṣasendrasya
bʰāryātvaṃ
neccʰase
'dʰame
kim-artʰaṃ
rākṣasa
_indrasya
bʰāryātvaṃ
na
_iccʰase
_adʰame
/15/
Verse: 16
Halfverse: a
yasya
sūryo
na
tapati
bʰīto
yasya
ca
mārutaḥ
yasya
sūryo
na
tapati
bʰīto
yasya
ca
mārutaḥ
/
Halfverse: c
na
vāti
smāyatāpāṅge
kiṃ
tvaṃ
tasya
na
tiṣṭʰasi
na
vāti
sma
_āyata
_apāṅge
kiṃ
tvaṃ
tasya
na
tiṣṭʰasi
/16/
Verse: 17
Halfverse: a
puṣpavr̥ṣṭiṃ
ca
taravo
mumucur
yasya
vai
bʰayāt
puṣpa-vr̥ṣṭiṃ
ca
taravo
mumucur
yasya
vai
bʰayāt
/
Halfverse: c
śailāś
ca
subʰru
pānīyaṃ
jaladāś
ca
yadeccʰati
śailāś
ca
subʰru
pānīyaṃ
jaladāś
ca
yadā
_iccʰati
/17/
Verse: 18
Halfverse: a
tasya
nairr̥tarājasya
rājarājasya
bʰāmini
tasya
nairr̥ta-rājasya
rāja-rājasya
bʰāmini
/
Halfverse: c
kiṃ
tvaṃ
na
kuruṣe
buddʰiṃ
bʰāryārtʰe
rāvaṇasya
hi
kiṃ
tvaṃ
na
kuruṣe
buddʰiṃ
bʰāryā
_artʰe
rāvaṇasya
hi
/18/
Verse: 19
Halfverse: a
sādʰu
te
tattvato
devi
katʰitaṃ
sādʰu
bʰāmini
sādʰu
te
tattvato
devi
katʰitaṃ
sādʰu
bʰāmini
/
Halfverse: c
gr̥hāṇa
susmite
vākyam
anyatʰā
na
bʰaviṣyasi
gr̥hāṇa
susmite
vākyam
anyatʰā
na
bʰaviṣyasi
/19/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.