TITUS
Ramayana
Part No. 347
Chapter: 22
Adhyāya
22
Verse: 1
Halfverse: a
tataḥ
sītām
upāgamya
rākṣasyo
vikr̥tānanāḥ
tataḥ
sītām
upāgamya
rākṣasyo
vikr̥ta
_ānanāḥ
/
Halfverse: c
paruṣaṃ
paruṣā
nārya
ūcus
tā
vākyam
apriyam
paruṣaṃ
paruṣā
nārya
ūcus
tā
vākyam
apriyam
/1/
Verse: 2
Halfverse: a
kiṃ
tvam
antaḥpure
sīte
sarvabʰūtamanohare
kiṃ
tvam
antaḥ-pure
sīte
sarva-bʰūta-mano-hare
/
Halfverse: c
mahārhaśayanopete
na
vāsam
anumanyase
mahā
_arha-śayana
_upete
na
vāsam
anumanyase
/2/
Verse: 3
Halfverse: a
mānuṣī
mānuṣasyaiva
bʰāryātvaṃ
bahu
manyase
mānuṣī
mānuṣasya
_eva
bʰāryātvaṃ
bahu
manyase
/
Halfverse: c
pratyāhara
mano
rāmān
na
tvaṃ
jātu
bʰaviṣyasi
pratyāhara
mano
rāmān
na
tvaṃ
jātu
bʰaviṣyasi
/3/
Verse: 4
Halfverse: a
mānuṣī
mānuṣaṃ
taṃ
tu
rāmam
iccʰasi
śobʰane
mānuṣī
mānuṣaṃ
taṃ
tu
rāmam
iccʰasi
śobʰane
/
Halfverse: c
rājyād
bʰraṣṭam
asiddʰārtʰaṃ
viklavaṃ
tam
anindite
rājyād
bʰraṣṭam
asiddʰa
_artʰaṃ
viklavaṃ
tam
anindite
/4/
Verse: 5
Halfverse: a
rākṣasīnāṃ
vacaḥ
śrutvā
sītā
padmanibʰekṣaṇā
rākṣasīnāṃ
vacaḥ
śrutvā
sītā
padma-nibʰa
_īkṣaṇā
/
Halfverse: c
netrābʰyām
aśrupūrṇābʰyām
idaṃ
vacanam
abravīt
netrābʰyām
aśru-pūrṇābʰyām
idaṃ
vacanam
abravīt
/5/
Verse: 6
Halfverse: a
yad
idaṃ
lokavidviṣṭam
udāharatʰa
saṃgatāḥ
yad
idaṃ
loka-vidviṣṭam
udāharatʰa
saṃgatāḥ
/
Halfverse: c
naitan
manasi
vākyaṃ
me
kilbiṣaṃ
pratitiṣṭʰati
na
_etan
manasi
vākyaṃ
me
kilbiṣaṃ
pratitiṣṭʰati
/6/
Verse: 7
Halfverse: a
na
mānuṣī
rākṣasasya
bʰāryā
bʰavitum
arhati
na
mānuṣī
rākṣasasya
bʰāryā
bʰavitum
arhati
/
Halfverse: c
kāmaṃ
kʰādata
māṃ
sarvā
na
kariṣyāmi
vo
vacaḥ
kāmaṃ
kʰādata
māṃ
sarvā
na
kariṣyāmi
vo
vacaḥ
/
Halfverse: e
dīno
vā
rājyahīno
vā
yo
me
bʰartā
sa
me
guruḥ
dīno
vā
rājya-hīno
vā
yo
me
bʰartā
sa
me
guruḥ
/7/
Verse: 8
Halfverse: a
sītāyā
vacanaṃ
śrutvā
rākṣasyaḥ
krodʰamūrcʰitāḥ
sītāyā
vacanaṃ
śrutvā
rākṣasyaḥ
krodʰa-mūrcʰitāḥ
/
Halfverse: c
bʰartsayanti
sma
paruṣair
vākyai
rāvaṇacoditāḥ
bʰartsayanti
sma
paruṣair
vākyai
rāvaṇa-coditāḥ
/8/
Verse: 9
Halfverse: a
avalīnaḥ
sa
nirvākyo
hanumāñ
śiṃśapādrume
avalīnaḥ
sa
nirvākyo
hanumān
śiṃśapā-drume
/
Halfverse: c
sītāṃ
saṃtarjayantīs
tā
rākṣasīr
aśr̥ṇot
kapiḥ
sītāṃ
saṃtarjayantīs
tā
rākṣasīr
aśr̥ṇot
kapiḥ
/9/
Verse: 10
Halfverse: a
tām
abʰikramya
saṃrabdʰā
vepamānāṃ
samantataḥ
tām
abʰikramya
saṃrabdʰā
vepamānāṃ
samantataḥ
/
Halfverse: c
bʰr̥śaṃ
saṃlilihur
dīptān
pralambadaśanaccʰadān
bʰr̥śaṃ
saṃlilihur
dīptān
pralamba-daśanac-cʰadān
/10/
Verse: 11
Halfverse: a
ūcuś
ca
paramakruddʰāḥ
pragr̥hyāśu
paraśvadʰān
ūcuś
ca
parama-kruddʰāḥ
pragr̥hya
_āśu
paraśvadʰān
/
Halfverse: c
neyam
arhati
bʰartāraṃ
rāvaṇaṃ
rākṣasādʰipam
na
_iyam
arhati
bʰartāraṃ
rāvaṇaṃ
rākṣasa
_adʰipam
/11/
Verse: 12
Halfverse: a
sā
bʰartsyamānā
bʰīmābʰī
rākṣasībʰir
varānanā
sā
bʰartsyamānā
bʰīmābʰī
rākṣasībʰir
vara
_ānanā
/
Halfverse: c
sā
bāṣpam
apamārjantī
śiṃśapāṃ
tām
upāgamat
sā
bāṣpam
apamārjantī
śiṃśapāṃ
tām
upāgamat
/12/
Verse: 13
Halfverse: a
tatas
tāṃ
śiṃśapāṃ
sītā
rākṣasībʰiḥ
samāvr̥tā
tatas
tāṃ
śiṃśapāṃ
sītā
rākṣasībʰiḥ
samāvr̥tā
/
Halfverse: c
abʰigamya
viśālākṣī
tastʰau
śokapariplutā
abʰigamya
viśāla
_akṣī
tastʰau
śoka-pariplutā
/13/
Verse: 14
Halfverse: a
tāṃ
kr̥śāṃ
dīnavadanāṃ
malināmbaradʰāriṇīm
tāṃ
kr̥śāṃ
dīna-vadanāṃ
malina
_ambara-dʰāriṇīm
/
Halfverse: c
bʰartsayāṃ
cakrire
bʰīmā
rākṣasyas
tāḥ
samantataḥ
bʰartsayāṃ
cakrire
bʰīmā
rākṣasyas
tāḥ
samantataḥ
/14/
Verse: 15
Halfverse: a
tatas
tāṃ
vinatā
nāma
rākṣasī
bʰīmadarśanā
tatas
tāṃ
vinatā
nāma
rākṣasī
bʰīma-darśanā
/
Halfverse: c
abravīt
kupitākārā
karālā
nirṇatodarī
abravīt
kupita
_ākārā
karālā
nirṇata
_udarī
/15/
Verse: 16
Halfverse: a
sīte
paryāptam
etāvad
bʰartr̥sneho
nidarśitaḥ
sīte
paryāptam
etāvad
bʰartr̥-sneho
nidarśitaḥ
/
Halfverse: c
sarvatrātikr̥taṃ
bʰadre
vyasanāyopakalpate
sarvatra
_atikr̥taṃ
bʰadre
vyasanāya
_upakalpate
/16/
Verse: 17
Halfverse: a
parituṣṭāsmi
bʰadraṃ
te
mānuṣas
te
kr̥to
vidʰiḥ
parituṣṭā
_asmi
bʰadraṃ
te
mānuṣas
te
kr̥to
vidʰiḥ
/
Halfverse: c
mamāpi
tu
vacaḥ
patʰyaṃ
bruvantyāḥ
kuru
maitʰili
mama
_api
tu
vacaḥ
patʰyaṃ
bruvantyāḥ
kuru
maitʰili
/17/
Verse: 18
Halfverse: a
rāvaṇaṃ
bʰaja
bʰartāraṃ
bʰartāraṃ
sarvarakṣasām
rāvaṇaṃ
bʰaja
bʰartāraṃ
bʰartāraṃ
sarva-rakṣasām
/
Halfverse: c
vikrāntaṃ
rūpavantaṃ
ca
sureśam
iva
vāsavam
vikrāntaṃ
rūpavantaṃ
ca
sura
_īśam
iva
vāsavam
/18/
Verse: 19
Halfverse: a
dakṣiṇaṃ
tyāgaśīlaṃ
ca
sarvasya
priyavādinam
dakṣiṇaṃ
tyāga-śīlaṃ
ca
sarvasya
priya-vādinam
/
Halfverse: c
mānuṣaṃ
kr̥paṇaṃ
rāmaṃ
tyaktvā
rāvaṇam
āśraya
mānuṣaṃ
kr̥paṇaṃ
rāmaṃ
tyaktvā
rāvaṇam
āśraya
/19/
Verse: 20
Halfverse: a
divyāṅgarāgā
vaidehi
divyābʰaraṇabʰūṣitā
divya
_aṅga-rāgā
vaidehi
divya
_ābʰaraṇa-bʰūṣitā
/
Halfverse: c
adya
prabʰr̥ti
sarveṣāṃ
lokānām
īśvarī
bʰava
adya
prabʰr̥ti
sarveṣāṃ
lokānām
īśvarī
bʰava
/
Halfverse: e
agneḥ
svāhā
yatʰā
devī
śacīvendrasya
śobʰane
agneḥ
svāhā
yatʰā
devī
śacī
_iva
_indrasya
śobʰane
/20/
Verse: 21
Halfverse: a
kiṃ
te
rāmeṇa
vaidehi
kr̥paṇena
gatāyuṣā
kiṃ
te
rāmeṇa
vaidehi
kr̥paṇena
gata
_āyuṣā
/21/
{ab
only}
Verse: 22
Halfverse: a
etad
uktaṃ
ca
me
vākyaṃ
yadi
tvaṃ
na
kariṣyasi
etad
uktaṃ
ca
me
vākyaṃ
yadi
tvaṃ
na
kariṣyasi
/
Halfverse: c
asmin
muhūrte
sarvās
tvāṃ
bʰakṣayiṣyāmahe
vayam
asmin
muhūrte
sarvās
tvāṃ
bʰakṣayiṣyāmahe
vayam
/22/
Verse: 23
Halfverse: a
anyā
tu
vikaṭā
nāma
lambamānapayodʰarā
anyā
tu
vikaṭā
nāma
lambamāna-payo-dʰarā
/
Halfverse: c
abravīt
kupitā
sītāṃ
muṣṭim
udyamya
garjatī
abravīt
kupitā
sītāṃ
muṣṭim
udyamya
garjatī
/23/
Verse: 24
Halfverse: a
bahūny
apratirūpāṇi
vacanāni
sudurmate
bahūny
apratirūpāṇi
vacanāni
sudurmate
/
Halfverse: c
anukrośān
mr̥dutvāc
ca
soḍʰāni
tava
maitʰili
anukrośān
mr̥dutvāc
ca
soḍʰāni
tava
maitʰili
/
Halfverse: e
na
ca
naḥ
kuruṣe
vākyaṃ
hitaṃ
kālapuraskr̥tam
na
ca
naḥ
kuruṣe
vākyaṃ
hitaṃ
kāla-puras-kr̥tam
/24/
Verse: 25
Halfverse: a
ānītāsi
samudrasya
pāram
anyair
durāsadam
ānītā
_asi
samudrasya
pāram
anyair
durāsadam
/
Halfverse: c
rāvaṇāntaḥpuraṃ
gʰoraṃ
praviṣṭā
cāsi
maitʰili
rāvaṇa
_antaḥ-puraṃ
gʰoraṃ
praviṣṭā
ca
_asi
maitʰili
/25/
Verse: 26
Halfverse: a
rāvaṇasya
gr̥he
rudʰā
asmābʰis
tu
surakṣitā
rāvaṇasya
gr̥he
rudʰā
asmābʰis
tu
surakṣitā
/
Halfverse: c
na
tvāṃ
śaktaḥ
paritrātum
api
sākṣāt
puraṃdaraḥ
na
tvāṃ
śaktaḥ
paritrātum
api
sākṣāt
puraṃdaraḥ
/26/
Verse: 27
Halfverse: a
kuruṣva
hitavādinyā
vacanaṃ
mama
maitʰili
kuruṣva
hita-vādinyā
vacanaṃ
mama
maitʰili
/
Halfverse: c
alam
aśruprapātena
tyaja
śokam
anartʰakam
alam
aśru-prapātena
tyaja
śokam
anartʰakam
/27/
Verse: 28
Halfverse: a
bʰaja
prītiṃ
praharṣaṃ
ca
tyajaitāṃ
nityadainyatām
bʰaja
prītiṃ
praharṣaṃ
ca
tyaja
_etāṃ
nitya-dainyatām
/
Halfverse: c
sīte
rākṣasarājena
saha
krīḍa
yatʰāsukʰam
sīte
rākṣasa-rājena
saha
krīḍa
yatʰā-sukʰam
/28/
Verse: 29
Halfverse: a
jānāsi
hi
yatʰā
bʰīru
strīṇāṃ
yauvanam
adʰruvam
jānāsi
hi
yatʰā
bʰīru
strīṇāṃ
yauvanam
adʰruvam
/
Halfverse: c
yāvan
na
te
vyatikrāmet
tāvat
sukʰam
avāpnuhi
yāvan
na
te
vyatikrāmet
tāvat
sukʰam
avāpnuhi
/29/
Verse: 30
Halfverse: a
udyānāni
ca
ramyāṇi
parvatopavanāni
ca
udyānāni
ca
ramyāṇi
parvata
_upavanāni
ca
/
Halfverse: c
saha
rākṣasarājena
cara
tvaṃ
madirekṣaṇe
saha
rākṣasa-rājena
cara
tvaṃ
madira
_īkṣaṇe
/30/
Verse: 31
Halfverse: a
strīsahasrāṇi
te
sapta
vaśe
stʰāsyanti
sundari
strī-sahasrāṇi
te
sapta
vaśe
stʰāsyanti
sundari
/
Halfverse: c
rāvaṇaṃ
bʰaja
bʰartāraṃ
bʰartāraṃ
sarvarakṣasām
rāvaṇaṃ
bʰaja
bʰartāraṃ
bʰartāraṃ
sarva-rakṣasām
/31/
Verse: 32
Halfverse: a
utpāṭya
vā
te
hr̥dayaṃ
bʰakṣayiṣyāmi
maitʰili
utpāṭya
vā
te
hr̥dayaṃ
bʰakṣayiṣyāmi
maitʰili
/
Halfverse: c
yadi
me
vyāhr̥taṃ
vākyaṃ
na
yatʰāvat
kariṣyasi
yadi
me
vyāhr̥taṃ
vākyaṃ
na
yatʰāvat
kariṣyasi
/32/
Verse: 33
Halfverse: a
tataś
caṇḍodarī
nāma
rākṣasī
krūradarśanā
tataś
caṇḍa
_udarī
nāma
rākṣasī
krūra-darśanā
/
Halfverse: c
bʰrāmayantī
mahac
cʰūlam
idaṃ
vacanam
abravīt
bʰrāmayantī
mahat
śūlam
idaṃ
vacanam
abravīt
/33/
Verse: 34
Halfverse: a
imāṃ
hariṇalokākṣīṃ
trāsotkampapayodʰarām
imāṃ
hariṇa-loka
_akṣīṃ
trāsa
_utkampa-payo-dʰarām
/
Halfverse: c
rāvaṇena
hr̥tāṃ
dr̥ṣṭvā
daurhr̥do
me
mahān
abʰūt
rāvaṇena
hr̥tāṃ
dr̥ṣṭvā
daurhr̥do
me
mahān
abʰūt
/34/
Verse: 35
Halfverse: a
yakr̥tplīham
atʰotpīḍaṃ
hr̥dayaṃ
ca
sabandʰanam
yakr̥t-plīham
atʰa
_utpīḍaṃ
hr̥dayaṃ
ca
sabandʰanam
/
Halfverse: c
antrāṇy
api
tatʰā
śīrṣaṃ
kʰādeyam
iti
me
matiḥ
antrāṇy
api
tatʰā
śīrṣaṃ
kʰādeyam
iti
me
matiḥ
/35/
Verse: 36
Halfverse: a
tatas
tu
pragʰasā
nāma
rākṣasī
vākyam
abravīt
tatas
tu
pragʰasā
nāma
rākṣasī
vākyam
abravīt
/
Halfverse: c
kaṇṭʰam
asyā
nr̥śaṃsāyāḥ
pīḍayāmaḥ
kim
āsyate
kaṇṭʰam
asyā
nr̥śaṃsāyāḥ
pīḍayāmaḥ
kim
āsyate
/36/
Verse: 37
Halfverse: a
nivedyatāṃ
tato
rājñe
mānuṣī
sā
mr̥teti
ha
nivedyatāṃ
tato
rājñe
mānuṣī
sā
mr̥tā
_iti
ha
/
Halfverse: c
nātra
kaś
cana
saṃdehaḥ
kʰādateti
sa
vakṣyati
na
_atra
kaścana
saṃdehaḥ
kʰādata
_iti
sa
vakṣyati
/37/
Verse: 38
Halfverse: a
tatas
tv
ajāmukʰī
nāma
rākṣasī
vākyam
abravīt
tatas
tv
ajā-mukʰī
nāma
rākṣasī
vākyam
abravīt
/
Halfverse: c
viśasyemāṃ
tataḥ
sarvān
samān
kuruta
pīlukān
viśasya
_imāṃ
tataḥ
sarvān
samān
kuruta
pīlukān
/38/
Verse: 39
Halfverse: a
vibʰajāma
tataḥ
sarvā
vivādo
me
na
rocate
vibʰajāma
tataḥ
sarvā
vivādo
me
na
rocate
/
Halfverse: c
peyam
ānīyatāṃ
kṣipraṃ
mālyaṃ
ca
vividʰaṃ
bahu
peyam
ānīyatāṃ
kṣipraṃ
mālyaṃ
ca
vividʰaṃ
bahu
/39/
Verse: 40
Halfverse: a
tataḥ
śūrpaṇakʰā
nāma
rākṣasī
vākyam
abravīt
tataḥ
śūrpaṇakʰā
nāma
rākṣasī
vākyam
abravīt
/
Halfverse: c
ajāmukʰā
yad
uktaṃ
hi
tad
eva
mama
rocate
ajā-mukʰā
yad
uktaṃ
hi
tad
eva
mama
rocate
/40/
Verse: 41
Halfverse: a
surā
cānīyatāṃ
kṣipraṃ
sarvaśokavināśinī
surā
ca
_ānīyatāṃ
kṣipraṃ
sarva-śoka-vināśinī
/
Halfverse: c
mānuṣaṃ
māṃsam
āsādya
nr̥tyāmo
'tʰa
nikumbʰilām
mānuṣaṃ
māṃsam
āsādya
nr̥tyāmo
_atʰa
nikumbʰilām
/41/
Verse: 42
Halfverse: a
evaṃ
saṃbʰartsyamānā
sā
sītā
surasutopamā
evaṃ
saṃbʰartsyamānā
sā
sītā
sura-suta
_upamā
/
Halfverse: c
rākṣasībʰiḥ
sugʰorābʰir
dʰairyam
utsr̥jya
roditi
rākṣasībʰiḥ
sugʰorābʰir
dʰairyam
utsr̥jya
roditi
/42/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.