TITUS
Ramayana
Part No. 347
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1 
Halfverse: a    tataḥ sītām upāgamya   rākṣasyo vikr̥tānanāḥ
   
tataḥ sītām upāgamya   rākṣasyo vikr̥ta_ānanāḥ /
Halfverse: c    
paruṣaṃ paruṣā nārya   ūcus vākyam apriyam
   
paruṣaṃ paruṣā nārya   ūcus vākyam apriyam /1/

Verse: 2 
Halfverse: a    
kiṃ tvam antaḥpure sīte   sarvabʰūtamanohare
   
kiṃ tvam antaḥ-pure sīte   sarva-bʰūta-mano-hare /
Halfverse: c    
mahārhaśayanopete   na vāsam anumanyase
   
mahā_arha-śayana_upete   na vāsam anumanyase /2/

Verse: 3 
Halfverse: a    
mānuṣī mānuṣasyaiva   bʰāryātvaṃ bahu manyase
   
mānuṣī mānuṣasya_eva   bʰāryātvaṃ bahu manyase /
Halfverse: c    
pratyāhara mano rāmān   na tvaṃ jātu bʰaviṣyasi
   
pratyāhara mano rāmān   na tvaṃ jātu bʰaviṣyasi /3/

Verse: 4 
Halfverse: a    
mānuṣī mānuṣaṃ taṃ tu   rāmam iccʰasi śobʰane
   
mānuṣī mānuṣaṃ taṃ tu   rāmam iccʰasi śobʰane /
Halfverse: c    
rājyād bʰraṣṭam asiddʰārtʰaṃ   viklavaṃ tam anindite
   
rājyād bʰraṣṭam asiddʰa_artʰaṃ   viklavaṃ tam anindite /4/

Verse: 5 
Halfverse: a    
rākṣasīnāṃ vacaḥ śrutvā   sītā padmanibʰekṣaṇā
   
rākṣasīnāṃ vacaḥ śrutvā   sītā padma-nibʰa_īkṣaṇā /
Halfverse: c    
netrābʰyām aśrupūrṇābʰyām   idaṃ vacanam abravīt
   
netrābʰyām aśru-pūrṇābʰyām   idaṃ vacanam abravīt /5/

Verse: 6 
Halfverse: a    
yad idaṃ lokavidviṣṭam   udāharatʰa saṃgatāḥ
   
yad idaṃ loka-vidviṣṭam   udāharatʰa saṃgatāḥ /
Halfverse: c    
naitan manasi vākyaṃ me   kilbiṣaṃ pratitiṣṭʰati
   
na_etan manasi vākyaṃ me   kilbiṣaṃ pratitiṣṭʰati /6/

Verse: 7 
Halfverse: a    
na mānuṣī rākṣasasya   bʰāryā bʰavitum arhati
   
na mānuṣī rākṣasasya   bʰāryā bʰavitum arhati /
Halfverse: c    
kāmaṃ kʰādata māṃ sarvā   na kariṣyāmi vo vacaḥ
   
kāmaṃ kʰādata māṃ sarvā   na kariṣyāmi vo vacaḥ /
Halfverse: e    
dīno rājyahīno    yo me bʰartā sa me guruḥ
   
dīno rājya-hīno    yo me bʰartā sa me guruḥ /7/

Verse: 8 
Halfverse: a    
sītāyā vacanaṃ śrutvā   rākṣasyaḥ krodʰamūrcʰitāḥ
   
sītāyā vacanaṃ śrutvā   rākṣasyaḥ krodʰa-mūrcʰitāḥ /
Halfverse: c    
bʰartsayanti sma paruṣair   vākyai rāvaṇacoditāḥ
   
bʰartsayanti sma paruṣair   vākyai rāvaṇa-coditāḥ /8/

Verse: 9 
Halfverse: a    
avalīnaḥ sa nirvākyo   hanumāñ śiṃśapādrume
   
avalīnaḥ sa nirvākyo   hanumān śiṃśapā-drume /
Halfverse: c    
sītāṃ saṃtarjayantīs    rākṣasīr aśr̥ṇot kapiḥ
   
sītāṃ saṃtarjayantīs    rākṣasīr aśr̥ṇot kapiḥ /9/

Verse: 10 
Halfverse: a    
tām abʰikramya saṃrabdʰā   vepamānāṃ samantataḥ
   
tām abʰikramya saṃrabdʰā   vepamānāṃ samantataḥ /
Halfverse: c    
bʰr̥śaṃ saṃlilihur dīptān   pralambadaśanaccʰadān
   
bʰr̥śaṃ saṃlilihur dīptān   pralamba-daśanac-cʰadān /10/

Verse: 11 
Halfverse: a    
ūcuś ca paramakruddʰāḥ   pragr̥hyāśu paraśvadʰān
   
ūcuś ca parama-kruddʰāḥ   pragr̥hya_āśu paraśvadʰān /
Halfverse: c    
neyam arhati bʰartāraṃ   rāvaṇaṃ rākṣasādʰipam
   
na_iyam arhati bʰartāraṃ   rāvaṇaṃ rākṣasa_adʰipam /11/

Verse: 12 
Halfverse: a    
bʰartsyamānā bʰīmābʰī   rākṣasībʰir varānanā
   
bʰartsyamānā bʰīmābʰī   rākṣasībʰir vara_ānanā /
Halfverse: c    
bāṣpam apamārjantī   śiṃśapāṃ tām upāgamat
   
bāṣpam apamārjantī   śiṃśapāṃ tām upāgamat /12/

Verse: 13 
Halfverse: a    
tatas tāṃ śiṃśapāṃ sītā   rākṣasībʰiḥ samāvr̥tā
   
tatas tāṃ śiṃśapāṃ sītā   rākṣasībʰiḥ samāvr̥tā /
Halfverse: c    
abʰigamya viśālākṣī   tastʰau śokapariplutā
   
abʰigamya viśāla_akṣī   tastʰau śoka-pariplutā /13/

Verse: 14 
Halfverse: a    
tāṃ kr̥śāṃ dīnavadanāṃ   malināmbaradʰāriṇīm
   
tāṃ kr̥śāṃ dīna-vadanāṃ   malina_ambara-dʰāriṇīm /
Halfverse: c    
bʰartsayāṃ cakrire bʰīmā   rākṣasyas tāḥ samantataḥ
   
bʰartsayāṃ cakrire bʰīmā   rākṣasyas tāḥ samantataḥ /14/

Verse: 15 
Halfverse: a    
tatas tāṃ vinatā nāma   rākṣasī bʰīmadarśanā
   
tatas tāṃ vinatā nāma   rākṣasī bʰīma-darśanā /
Halfverse: c    
abravīt kupitākārā   karālā nirṇatodarī
   
abravīt kupita_ākārā   karālā nirṇata_udarī /15/

Verse: 16 
Halfverse: a    
sīte paryāptam etāvad   bʰartr̥sneho nidarśitaḥ
   
sīte paryāptam etāvad   bʰartr̥-sneho nidarśitaḥ /
Halfverse: c    
sarvatrātikr̥taṃ bʰadre   vyasanāyopakalpate
   
sarvatra_atikr̥taṃ bʰadre   vyasanāya_upakalpate /16/

Verse: 17 
Halfverse: a    
parituṣṭāsmi bʰadraṃ te   mānuṣas te kr̥to vidʰiḥ
   
parituṣṭā_asmi bʰadraṃ te   mānuṣas te kr̥to vidʰiḥ /
Halfverse: c    
mamāpi tu vacaḥ patʰyaṃ   bruvantyāḥ kuru maitʰili
   
mama_api tu vacaḥ patʰyaṃ   bruvantyāḥ kuru maitʰili /17/

Verse: 18 
Halfverse: a    
rāvaṇaṃ bʰaja bʰartāraṃ   bʰartāraṃ sarvarakṣasām
   
rāvaṇaṃ bʰaja bʰartāraṃ   bʰartāraṃ sarva-rakṣasām /
Halfverse: c    
vikrāntaṃ rūpavantaṃ ca   sureśam iva vāsavam
   
vikrāntaṃ rūpavantaṃ ca   sura_īśam iva vāsavam /18/

Verse: 19 
Halfverse: a    
dakṣiṇaṃ tyāgaśīlaṃ ca   sarvasya priyavādinam
   
dakṣiṇaṃ tyāga-śīlaṃ ca   sarvasya priya-vādinam /
Halfverse: c    
mānuṣaṃ kr̥paṇaṃ rāmaṃ   tyaktvā rāvaṇam āśraya
   
mānuṣaṃ kr̥paṇaṃ rāmaṃ   tyaktvā rāvaṇam āśraya /19/

Verse: 20 
Halfverse: a    
divyāṅgarāgā vaidehi   divyābʰaraṇabʰūṣitā
   
divya_aṅga-rāgā vaidehi   divya_ābʰaraṇa-bʰūṣitā /
Halfverse: c    
adya prabʰr̥ti sarveṣāṃ   lokānām īśvarī bʰava
   
adya prabʰr̥ti sarveṣāṃ   lokānām īśvarī bʰava /
Halfverse: e    
agneḥ svāhā yatʰā devī   śacīvendrasya śobʰane
   
agneḥ svāhā yatʰā devī   śacī_iva_indrasya śobʰane /20/

Verse: 21 
Halfverse: a    
kiṃ te rāmeṇa vaidehi   kr̥paṇena gatāyuṣā
   
kiṃ te rāmeṇa vaidehi   kr̥paṇena gata_āyuṣā /21/ {ab only}

Verse: 22 
Halfverse: a    
etad uktaṃ ca me vākyaṃ   yadi tvaṃ na kariṣyasi
   
etad uktaṃ ca me vākyaṃ   yadi tvaṃ na kariṣyasi /
Halfverse: c    
asmin muhūrte sarvās tvāṃ   bʰakṣayiṣyāmahe vayam
   
asmin muhūrte sarvās tvāṃ   bʰakṣayiṣyāmahe vayam /22/

Verse: 23 
Halfverse: a    
anyā tu vikaṭā nāma   lambamānapayodʰarā
   
anyā tu vikaṭā nāma   lambamāna-payo-dʰarā /
Halfverse: c    
abravīt kupitā sītāṃ   muṣṭim udyamya garjatī
   
abravīt kupitā sītāṃ   muṣṭim udyamya garjatī /23/

Verse: 24 
Halfverse: a    
bahūny apratirūpāṇi   vacanāni sudurmate
   
bahūny apratirūpāṇi   vacanāni sudurmate /
Halfverse: c    
anukrośān mr̥dutvāc ca   soḍʰāni tava maitʰili
   
anukrośān mr̥dutvāc ca   soḍʰāni tava maitʰili /
Halfverse: e    
na ca naḥ kuruṣe vākyaṃ   hitaṃ kālapuraskr̥tam
   
na ca naḥ kuruṣe vākyaṃ   hitaṃ kāla-puras-kr̥tam /24/

Verse: 25 
Halfverse: a    
ānītāsi samudrasya   pāram anyair durāsadam
   
ānītā_asi samudrasya   pāram anyair durāsadam /
Halfverse: c    
rāvaṇāntaḥpuraṃ gʰoraṃ   praviṣṭā cāsi maitʰili
   
rāvaṇa_antaḥ-puraṃ gʰoraṃ   praviṣṭā ca_asi maitʰili /25/

Verse: 26 
Halfverse: a    
rāvaṇasya gr̥he rudʰā   asmābʰis tu surakṣitā
   
rāvaṇasya gr̥he rudʰā   asmābʰis tu surakṣitā /
Halfverse: c    
na tvāṃ śaktaḥ paritrātum   api sākṣāt puraṃdaraḥ
   
na tvāṃ śaktaḥ paritrātum   api sākṣāt puraṃdaraḥ /26/

Verse: 27 
Halfverse: a    
kuruṣva hitavādinyā   vacanaṃ mama maitʰili
   
kuruṣva hita-vādinyā   vacanaṃ mama maitʰili /
Halfverse: c    
alam aśruprapātena   tyaja śokam anartʰakam
   
alam aśru-prapātena   tyaja śokam anartʰakam /27/

Verse: 28 
Halfverse: a    
bʰaja prītiṃ praharṣaṃ ca   tyajaitāṃ nityadainyatām
   
bʰaja prītiṃ praharṣaṃ ca   tyaja_etāṃ nitya-dainyatām /
Halfverse: c    
sīte rākṣasarājena   saha krīḍa yatʰāsukʰam
   
sīte rākṣasa-rājena   saha krīḍa yatʰā-sukʰam /28/

Verse: 29 
Halfverse: a    
jānāsi hi yatʰā bʰīru   strīṇāṃ yauvanam adʰruvam
   
jānāsi hi yatʰā bʰīru   strīṇāṃ yauvanam adʰruvam /
Halfverse: c    
yāvan na te vyatikrāmet   tāvat sukʰam avāpnuhi
   
yāvan na te vyatikrāmet   tāvat sukʰam avāpnuhi /29/

Verse: 30 
Halfverse: a    
udyānāni ca ramyāṇi   parvatopavanāni ca
   
udyānāni ca ramyāṇi   parvata_upavanāni ca /
Halfverse: c    
saha rākṣasarājena   cara tvaṃ madirekṣaṇe
   
saha rākṣasa-rājena   cara tvaṃ madira_īkṣaṇe /30/

Verse: 31 
Halfverse: a    
strīsahasrāṇi te sapta   vaśe stʰāsyanti sundari
   
strī-sahasrāṇi te sapta   vaśe stʰāsyanti sundari /
Halfverse: c    
rāvaṇaṃ bʰaja bʰartāraṃ   bʰartāraṃ sarvarakṣasām
   
rāvaṇaṃ bʰaja bʰartāraṃ   bʰartāraṃ sarva-rakṣasām /31/

Verse: 32 
Halfverse: a    
utpāṭya te hr̥dayaṃ   bʰakṣayiṣyāmi maitʰili
   
utpāṭya te hr̥dayaṃ   bʰakṣayiṣyāmi maitʰili /
Halfverse: c    
yadi me vyāhr̥taṃ vākyaṃ   na yatʰāvat kariṣyasi
   
yadi me vyāhr̥taṃ vākyaṃ   na yatʰāvat kariṣyasi /32/

Verse: 33 
Halfverse: a    
tataś caṇḍodarī nāma   rākṣasī krūradarśanā
   
tataś caṇḍa_udarī nāma   rākṣasī krūra-darśanā /
Halfverse: c    
bʰrāmayantī mahac cʰūlam   idaṃ vacanam abravīt
   
bʰrāmayantī mahat śūlam   idaṃ vacanam abravīt /33/

Verse: 34 
Halfverse: a    
imāṃ hariṇalokākṣīṃ   trāsotkampapayodʰarām
   
imāṃ hariṇa-loka_akṣīṃ   trāsa_utkampa-payo-dʰarām /
Halfverse: c    
rāvaṇena hr̥tāṃ dr̥ṣṭvā   daurhr̥do me mahān abʰūt
   
rāvaṇena hr̥tāṃ dr̥ṣṭvā   daurhr̥do me mahān abʰūt /34/

Verse: 35 
Halfverse: a    
yakr̥tplīham atʰotpīḍaṃ   hr̥dayaṃ ca sabandʰanam
   
yakr̥t-plīham atʰa_utpīḍaṃ   hr̥dayaṃ ca sabandʰanam /
Halfverse: c    
antrāṇy api tatʰā śīrṣaṃ   kʰādeyam iti me matiḥ
   
antrāṇy api tatʰā śīrṣaṃ   kʰādeyam iti me matiḥ /35/

Verse: 36 
Halfverse: a    
tatas tu pragʰasā nāma   rākṣasī vākyam abravīt
   
tatas tu pragʰasā nāma   rākṣasī vākyam abravīt /
Halfverse: c    
kaṇṭʰam asyā nr̥śaṃsāyāḥ   pīḍayāmaḥ kim āsyate
   
kaṇṭʰam asyā nr̥śaṃsāyāḥ   pīḍayāmaḥ kim āsyate /36/

Verse: 37 
Halfverse: a    
nivedyatāṃ tato rājñe   mānuṣī mr̥teti ha
   
nivedyatāṃ tato rājñe   mānuṣī mr̥tā_iti ha /
Halfverse: c    
nātra kaś cana saṃdehaḥ   kʰādateti sa vakṣyati
   
na_atra kaścana saṃdehaḥ   kʰādata_iti sa vakṣyati /37/

Verse: 38 
Halfverse: a    
tatas tv ajāmukʰī nāma   rākṣasī vākyam abravīt
   
tatas tv ajā-mukʰī nāma   rākṣasī vākyam abravīt /
Halfverse: c    
viśasyemāṃ tataḥ sarvān   samān kuruta pīlukān
   
viśasya_imāṃ tataḥ sarvān   samān kuruta pīlukān /38/

Verse: 39 
Halfverse: a    
vibʰajāma tataḥ sarvā   vivādo me na rocate
   
vibʰajāma tataḥ sarvā   vivādo me na rocate /
Halfverse: c    
peyam ānīyatāṃ kṣipraṃ   mālyaṃ ca vividʰaṃ bahu
   
peyam ānīyatāṃ kṣipraṃ   mālyaṃ ca vividʰaṃ bahu /39/

Verse: 40 
Halfverse: a    
tataḥ śūrpaṇakʰā nāma   rākṣasī vākyam abravīt
   
tataḥ śūrpaṇakʰā nāma   rākṣasī vākyam abravīt /
Halfverse: c    
ajāmukʰā yad uktaṃ hi   tad eva mama rocate
   
ajā-mukʰā yad uktaṃ hi   tad eva mama rocate /40/

Verse: 41 
Halfverse: a    
surā cānīyatāṃ kṣipraṃ   sarvaśokavināśinī
   
surā ca_ānīyatāṃ kṣipraṃ   sarva-śoka-vināśinī /
Halfverse: c    
mānuṣaṃ māṃsam āsādya   nr̥tyāmo 'tʰa nikumbʰilām
   
mānuṣaṃ māṃsam āsādya   nr̥tyāmo_atʰa nikumbʰilām /41/

Verse: 42 
Halfverse: a    
evaṃ saṃbʰartsyamānā    sītā surasutopamā
   
evaṃ saṃbʰartsyamānā    sītā sura-suta_upamā /
Halfverse: c    
rākṣasībʰiḥ sugʰorābʰir   dʰairyam utsr̥jya roditi
   
rākṣasībʰiḥ sugʰorābʰir   dʰairyam utsr̥jya roditi /42/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.