TITUS
Ramayana
Part No. 348
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1 
Halfverse: a    tatʰā tāsāṃ vadantīnāṃ   paruṣaṃ dāruṇaṃ bahu
   
tatʰā tāsāṃ vadantīnāṃ   paruṣaṃ dāruṇaṃ bahu /
Halfverse: c    
rākṣasīnām asaumyānāṃ   ruroda janakātmajā
   
rākṣasīnām asaumyānāṃ   ruroda janaka_ātmajā /1/

Verse: 2 
Halfverse: a    
evam uktā tu vaidehī   rākṣasībʰir manasvinī
   
evam uktā tu vaidehī   rākṣasībʰir manasvinī /
Halfverse: c    
uvāca paramatrastā   bāṣpagadgadayā girā
   
uvāca parama-trastā   bāṣpa-gadgadayā girā /2/

Verse: 3 
Halfverse: a    
na mānuṣī rākṣasasya   bʰāryā bʰavitum arhati
   
na mānuṣī rākṣasasya   bʰāryā bʰavitum arhati /
Halfverse: c    
kāmaṃ kʰādata māṃ sarvā   na kariṣyāmi vo vacaḥ
   
kāmaṃ kʰādata māṃ sarvā   na kariṣyāmi vo vacaḥ /3/

Verse: 4 
Halfverse: a    
rākṣasī madʰyagatā   sītā surasutopamā
   
rākṣasī madʰya-gatā   sītā sura-suta_upamā /
Halfverse: c    
na śarma lebʰe duḥkʰārtā   rāvaṇena ca tarjitā
   
na śarma lebʰe duḥkʰa_ārtā   rāvaṇena ca tarjitā /4/

Verse: 5 
Halfverse: a    
vepate smādʰikaṃ sītā   viśantīvāṅgam ātmanaḥ
   
vepate sma_adʰikaṃ sītā   viśanti_iva_aṅgam ātmanaḥ /
Halfverse: c    
vane yūtʰaparibʰraṣṭā   mr̥gī kokair ivārditā
   
vane yūtʰa-paribʰraṣṭā   mr̥gī kokair iva_arditā /5/

Verse: 6 
Halfverse: a    
tv aśokasya vipulāṃ   śākʰām ālambya puṣpitām
   
tv aśokasya vipulāṃ   śākʰām ālambya puṣpitām /
Halfverse: c    
cintayām āsa śokena   bʰartāraṃ bʰagnamānasā
   
cintayām āsa śokena   bʰartāraṃ bʰagna-mānasā /6/

Verse: 7 
Halfverse: a    
snāpayantī vipulau   stanau netrajalasravaiḥ
   
snāpayantī vipulau   stanau netra-jala-sravaiḥ /
Halfverse: c    
cintayantī na śokasya   tadāntam adʰigaccʰati
   
cintayantī na śokasya   tadā_antam adʰigaccʰati /7/

Verse: 8 
Halfverse: a    
vepamānā patitā   pravāte kadalī yatʰā
   
vepamānā patitā   pravāte kadalī yatʰā /
Halfverse: c    
rākṣasīnāṃ bʰayatrastā   vivarṇavadanābʰavat
   
rākṣasīnāṃ bʰaya-trastā   vivarṇa-vadanā_abʰavat /8/

Verse: 9 
Halfverse: a    
tasyā dīrgʰavipulā   vepantyāḥ sītayā tadā
   
tasyā dīrgʰa-vipulā   vepantyāḥ sītayā tadā /
Halfverse: c    
dadr̥śe kampinī veṇī   vyālīva parisarpatī
   
dadr̥śe kampinī veṇī   vyālī_iva parisarpatī /9/

Verse: 10 
Halfverse: a    
niḥśvasantī duḥkʰārtā   śokopahatacetanā
   
niḥśvasantī duḥkʰa_ārtā   śoka_upahata-cetanā /
Halfverse: c    
ārtā vyasr̥jad aśrūṇi   maitʰilī vilalāpa ha
   
ārtā vyasr̥jad aśrūṇi   maitʰilī vilalāpa ha /10/

Verse: 11 
Halfverse: a    
rāmeti ca duḥkʰārtā   punar lakṣmaṇeti ca
   
rāma_iti ca duḥkʰa_ārtā   punar lakṣmaṇa_iti ca /
Halfverse: c    
śvaśru mama kausalye    sumitreti bʰāvini
   
śvaśru mama kausalye    sumitreti bʰāvini / {sumitre_iti}

Verse: 12 
Halfverse: a    
lokapravādaḥ satyo 'yaṃ   paṇḍitaiḥ samudāhr̥taḥ
   
loka-pravādaḥ satyo_ayaṃ   paṇḍitaiḥ samudāhr̥taḥ /
Halfverse: c    
akāle durlabʰo mr̥tyuḥ   striyā puruṣasya
   
akāle durlabʰo mr̥tyuḥ   striyā puruṣasya /12/

Verse: 13 
Halfverse: a    
yatrāham ābʰiḥ krūrābʰī   rākṣasībʰir ihārditā
   
yatra_aham ābʰiḥ krūrābʰī   rākṣasībʰir iha_arditā /
Halfverse: c    
jīvāmi hīnā rāmeṇa   muhūrtam api duḥkʰitā
   
jīvāmi hīnā rāmeṇa   muhūrtam api duḥkʰitā /13/

Verse: 14 
Halfverse: a    
eṣālpapuṇyā kr̥paṇā   vinaśiṣyāmy anātʰavat
   
eṣā_alpa-puṇyā kr̥paṇā   vinaśiṣyāmy anātʰavat /
Halfverse: c    
samudramadʰye nau pūrṇā   vāyuvegair ivāhatā
   
samudra-madʰye nau pūrṇā   vāyu-vegair iva_āhatā /14/

Verse: 15 
Halfverse: a    
bʰartāraṃ tam apaśyantī   rākṣasīvaśam āgatā
   
bʰartāraṃ tam apaśyantī   rākṣasī-vaśam āgatā /
Halfverse: c    
sīdāmi kʰalu śokena   kūlaṃ toyahataṃ yatʰā
   
sīdāmi kʰalu śokena   kūlaṃ toya-hataṃ yatʰā /15/

Verse: 16 
Halfverse: a    
taṃ padmadalapatrākṣaṃ   siṃhavikrāntagāminam
   
taṃ padma-dala-patra_akṣaṃ   siṃha-vikrānta-gāminam /
Halfverse: c    
dʰanyāḥ paśyanti me nātʰaṃ   kr̥tajñaṃ priyavādinam
   
dʰanyāḥ paśyanti me nātʰaṃ   kr̥tajñaṃ priya-vādinam /16/

Verse: 17 
Halfverse: a    
sarvatʰā tena hīnāyā   rāmeṇa viditātmanā
   
sarvatʰā tena hīnāyā   rāmeṇa vidita_ātmanā /
Halfverse: c    
tīṣkṇaṃ viṣam ivāsvādya   durlabʰaṃ mama jīvitam
   
tīṣkṇaṃ viṣam iva_āsvādya   durlabʰaṃ mama jīvitam /17/

Verse: 18 
Halfverse: a    
kīdr̥śaṃ tu mayā pāpaṃ   purā dehāntare kr̥tam
   
kīdr̥śaṃ tu mayā pāpaṃ   purā deha_antare kr̥tam /
Halfverse: c    
yenedaṃ prāpyate duḥkʰaṃ   mayā gʰoraṃ sudāruṇam
   
yena_idaṃ prāpyate duḥkʰaṃ   mayā gʰoraṃ sudāruṇam /18/

Verse: 19 
Halfverse: a    
jīvitaṃ tyaktum iccʰāmi   śokena mahatā vr̥tā
   
jīvitaṃ tyaktum iccʰāmi   śokena mahatā vr̥tā /
Halfverse: c    
rākṣasībʰiś ca rakṣantyā   rāmo nāsādyate mayā
   
rākṣasībʰiś ca rakṣantyā   rāmo na_āsādyate mayā /19/

Verse: 20 
Halfverse: a    
dʰig astu kʰalu mānuṣyaṃ   dʰig astu paravaśyatām
   
dʰig astu kʰalu mānuṣyaṃ   dʰig astu para-vaśyatām /
Halfverse: c    
na śakyaṃ yat parityaktum   ātmaccʰandena jīvitam
   
na śakyaṃ yat parityaktum   ātmac-cʰandena jīvitam /20/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.