TITUS
Ramayana
Part No. 348
Chapter: 23
Adhyāya
23
Verse: 1
Halfverse: a
tatʰā
tāsāṃ
vadantīnāṃ
paruṣaṃ
dāruṇaṃ
bahu
tatʰā
tāsāṃ
vadantīnāṃ
paruṣaṃ
dāruṇaṃ
bahu
/
Halfverse: c
rākṣasīnām
asaumyānāṃ
ruroda
janakātmajā
rākṣasīnām
asaumyānāṃ
ruroda
janaka
_ātmajā
/1/
Verse: 2
Halfverse: a
evam
uktā
tu
vaidehī
rākṣasībʰir
manasvinī
evam
uktā
tu
vaidehī
rākṣasībʰir
manasvinī
/
Halfverse: c
uvāca
paramatrastā
bāṣpagadgadayā
girā
uvāca
parama-trastā
bāṣpa-gadgadayā
girā
/2/
Verse: 3
Halfverse: a
na
mānuṣī
rākṣasasya
bʰāryā
bʰavitum
arhati
na
mānuṣī
rākṣasasya
bʰāryā
bʰavitum
arhati
/
Halfverse: c
kāmaṃ
kʰādata
māṃ
sarvā
na
kariṣyāmi
vo
vacaḥ
kāmaṃ
kʰādata
māṃ
sarvā
na
kariṣyāmi
vo
vacaḥ
/3/
Verse: 4
Halfverse: a
sā
rākṣasī
madʰyagatā
sītā
surasutopamā
sā
rākṣasī
madʰya-gatā
sītā
sura-suta
_upamā
/
Halfverse: c
na
śarma
lebʰe
duḥkʰārtā
rāvaṇena
ca
tarjitā
na
śarma
lebʰe
duḥkʰa
_ārtā
rāvaṇena
ca
tarjitā
/4/
Verse: 5
Halfverse: a
vepate
smādʰikaṃ
sītā
viśantīvāṅgam
ātmanaḥ
vepate
sma
_adʰikaṃ
sītā
viśanti
_iva
_aṅgam
ātmanaḥ
/
Halfverse: c
vane
yūtʰaparibʰraṣṭā
mr̥gī
kokair
ivārditā
vane
yūtʰa-paribʰraṣṭā
mr̥gī
kokair
iva
_arditā
/5/
Verse: 6
Halfverse: a
sā
tv
aśokasya
vipulāṃ
śākʰām
ālambya
puṣpitām
sā
tv
aśokasya
vipulāṃ
śākʰām
ālambya
puṣpitām
/
Halfverse: c
cintayām
āsa
śokena
bʰartāraṃ
bʰagnamānasā
cintayām
āsa
śokena
bʰartāraṃ
bʰagna-mānasā
/6/
Verse: 7
Halfverse: a
sā
snāpayantī
vipulau
stanau
netrajalasravaiḥ
sā
snāpayantī
vipulau
stanau
netra-jala-sravaiḥ
/
Halfverse: c
cintayantī
na
śokasya
tadāntam
adʰigaccʰati
cintayantī
na
śokasya
tadā
_antam
adʰigaccʰati
/7/
Verse: 8
Halfverse: a
sā
vepamānā
patitā
pravāte
kadalī
yatʰā
sā
vepamānā
patitā
pravāte
kadalī
yatʰā
/
Halfverse: c
rākṣasīnāṃ
bʰayatrastā
vivarṇavadanābʰavat
rākṣasīnāṃ
bʰaya-trastā
vivarṇa-vadanā
_abʰavat
/8/
Verse: 9
Halfverse: a
tasyā
sā
dīrgʰavipulā
vepantyāḥ
sītayā
tadā
tasyā
sā
dīrgʰa-vipulā
vepantyāḥ
sītayā
tadā
/
Halfverse: c
dadr̥śe
kampinī
veṇī
vyālīva
parisarpatī
dadr̥śe
kampinī
veṇī
vyālī
_iva
parisarpatī
/9/
Verse: 10
Halfverse: a
sā
niḥśvasantī
duḥkʰārtā
śokopahatacetanā
sā
niḥśvasantī
duḥkʰa
_ārtā
śoka
_upahata-cetanā
/
Halfverse: c
ārtā
vyasr̥jad
aśrūṇi
maitʰilī
vilalāpa
ha
ārtā
vyasr̥jad
aśrūṇi
maitʰilī
vilalāpa
ha
/10/
Verse: 11
Halfverse: a
hā
rāmeti
ca
duḥkʰārtā
punar
hā
lakṣmaṇeti
ca
hā
rāma
_iti
ca
duḥkʰa
_ārtā
punar
hā
lakṣmaṇa
_iti
ca
/
Halfverse: c
hā
śvaśru
mama
kausalye
hā
sumitreti
bʰāvini
hā
śvaśru
mama
kausalye
hā
sumitreti
bʰāvini
/
{sumitre
_iti}
Verse: 12
Halfverse: a
lokapravādaḥ
satyo
'yaṃ
paṇḍitaiḥ
samudāhr̥taḥ
loka-pravādaḥ
satyo
_ayaṃ
paṇḍitaiḥ
samudāhr̥taḥ
/
Halfverse: c
akāle
durlabʰo
mr̥tyuḥ
striyā
vā
puruṣasya
vā
akāle
durlabʰo
mr̥tyuḥ
striyā
vā
puruṣasya
vā
/12/
Verse: 13
Halfverse: a
yatrāham
ābʰiḥ
krūrābʰī
rākṣasībʰir
ihārditā
yatra
_aham
ābʰiḥ
krūrābʰī
rākṣasībʰir
iha
_arditā
/
Halfverse: c
jīvāmi
hīnā
rāmeṇa
muhūrtam
api
duḥkʰitā
jīvāmi
hīnā
rāmeṇa
muhūrtam
api
duḥkʰitā
/13/
Verse: 14
Halfverse: a
eṣālpapuṇyā
kr̥paṇā
vinaśiṣyāmy
anātʰavat
eṣā
_alpa-puṇyā
kr̥paṇā
vinaśiṣyāmy
anātʰavat
/
Halfverse: c
samudramadʰye
nau
pūrṇā
vāyuvegair
ivāhatā
samudra-madʰye
nau
pūrṇā
vāyu-vegair
iva
_āhatā
/14/
Verse: 15
Halfverse: a
bʰartāraṃ
tam
apaśyantī
rākṣasīvaśam
āgatā
bʰartāraṃ
tam
apaśyantī
rākṣasī-vaśam
āgatā
/
Halfverse: c
sīdāmi
kʰalu
śokena
kūlaṃ
toyahataṃ
yatʰā
sīdāmi
kʰalu
śokena
kūlaṃ
toya-hataṃ
yatʰā
/15/
Verse: 16
Halfverse: a
taṃ
padmadalapatrākṣaṃ
siṃhavikrāntagāminam
taṃ
padma-dala-patra
_akṣaṃ
siṃha-vikrānta-gāminam
/
Halfverse: c
dʰanyāḥ
paśyanti
me
nātʰaṃ
kr̥tajñaṃ
priyavādinam
dʰanyāḥ
paśyanti
me
nātʰaṃ
kr̥tajñaṃ
priya-vādinam
/16/
Verse: 17
Halfverse: a
sarvatʰā
tena
hīnāyā
rāmeṇa
viditātmanā
sarvatʰā
tena
hīnāyā
rāmeṇa
vidita
_ātmanā
/
Halfverse: c
tīṣkṇaṃ
viṣam
ivāsvādya
durlabʰaṃ
mama
jīvitam
tīṣkṇaṃ
viṣam
iva
_āsvādya
durlabʰaṃ
mama
jīvitam
/17/
Verse: 18
Halfverse: a
kīdr̥śaṃ
tu
mayā
pāpaṃ
purā
dehāntare
kr̥tam
kīdr̥śaṃ
tu
mayā
pāpaṃ
purā
deha
_antare
kr̥tam
/
Halfverse: c
yenedaṃ
prāpyate
duḥkʰaṃ
mayā
gʰoraṃ
sudāruṇam
yena
_idaṃ
prāpyate
duḥkʰaṃ
mayā
gʰoraṃ
sudāruṇam
/18/
Verse: 19
Halfverse: a
jīvitaṃ
tyaktum
iccʰāmi
śokena
mahatā
vr̥tā
jīvitaṃ
tyaktum
iccʰāmi
śokena
mahatā
vr̥tā
/
Halfverse: c
rākṣasībʰiś
ca
rakṣantyā
rāmo
nāsādyate
mayā
rākṣasībʰiś
ca
rakṣantyā
rāmo
na
_āsādyate
mayā
/19/
Verse: 20
Halfverse: a
dʰig
astu
kʰalu
mānuṣyaṃ
dʰig
astu
paravaśyatām
dʰig
astu
kʰalu
mānuṣyaṃ
dʰig
astu
para-vaśyatām
/
Halfverse: c
na
śakyaṃ
yat
parityaktum
ātmaccʰandena
jīvitam
na
śakyaṃ
yat
parityaktum
ātmac-cʰandena
jīvitam
/20/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.