TITUS
Ramayana
Part No. 349
Chapter: 24
Adhyāya
24
Verse: 1
Halfverse: a
prasaktāśrumukʰīty
evaṃ
bruvantī
janakātmajā
prasakta
_aśru-mukʰī
_ity
evaṃ
bruvantī
janaka
_ātmajā
/
Halfverse: c
adʰomukʰamukʰī
bālā
vilaptum
upacakrame
adʰo-mukʰa-mukʰī
bālā
vilaptum
upacakrame
/1/
Verse: 2
Halfverse: a
unmatteva
pramatteva
bʰrāntacitteva
śocatī
unmattā
_iva
pramattā
_iva
bʰrānta-cittā
_iva
śocatī
/
Halfverse: c
upāvr̥ttā
kiśorīva
viveṣṭantī
mahītale
upāvr̥ttā
kiśorī
_iva
viveṣṭantī
mahī-tale
/2/
Verse: 3
Halfverse: a
rāgʰavasyāpramattasya
rakṣasā
kāmarūpiṇā
rāgʰavasya
_apramattasya
rakṣasā
kāma-rūpiṇā
/
Halfverse: c
rāvaṇena
pramatʰyāham
ānītā
krośatī
balāt
rāvaṇena
pramatʰya
_aham
ānītā
krośatī
balāt
/3/
Verse: 4
Halfverse: a
rākṣasī
vaśam
āpannā
bʰartyamānā
sudāruṇam
rākṣasī
vaśam
āpannā
bʰartyamānā
sudāruṇam
/
Halfverse: c
cintayantī
suduḥkʰārtā
nāhaṃ
jīvitum
utsahe
cintayantī
suduḥkʰa
_ārtā
na
_ahaṃ
jīvitum
utsahe
/4/
Verse: 5
Halfverse: a
na
hi
me
jīvitenārtʰo
naivārtʰair
na
ca
bʰūṣaṇaiḥ
na
hi
me
jīvitena
_artʰo
na
_eva
_artʰair
na
ca
bʰūṣaṇaiḥ
/
Halfverse: c
vasantyā
rākṣasī
madʰye
vinā
rāmaṃ
mahāratʰam
vasantyā
rākṣasī
madʰye
vinā
rāmaṃ
mahā-ratʰam
/5/
Verse: 6
Halfverse: a
dʰiṅ
mām
anāryām
asatīṃ
yāhaṃ
tena
vinā
kr̥tā
dʰiṅ
mām
anāryām
asatīṃ
yā
_ahaṃ
tena
vinā
kr̥tā
/
{!}
Halfverse: c
muhūrtam
api
rakṣāmi
jīvitaṃ
pāpajīvitā
muhūrtam
api
rakṣāmi
jīvitaṃ
pāpa-jīvitā
/6/
Verse: 7
Halfverse: a
kā
ca
me
jīvite
śraddʰā
sukʰe
vā
taṃ
priyaṃ
vinā
kā
ca
me
jīvite
śraddʰā
sukʰe
vā
taṃ
priyaṃ
vinā
/
Halfverse: c
bʰartāraṃ
sāgarāntāyā
vasudʰāyāḥ
priyaṃ
vadam
bʰartāraṃ
sāgara
_antāyā
vasudʰāyāḥ
priyaṃ
vadam
/7/
Verse: 8
Halfverse: a
bʰidyatāṃ
bʰakṣyatāṃ
vāpi
śarīraṃ
visr̥jāmy
aham
bʰidyatāṃ
bʰakṣyatāṃ
vā
_api
śarīraṃ
visr̥jāmy
aham
/
Halfverse: c
na
cāpy
ahaṃ
ciraṃ
duḥkʰaṃ
saheyaṃ
priyavarjitā
na
ca
_apy
ahaṃ
ciraṃ
duḥkʰaṃ
saheyaṃ
priya-varjitā
/8/
Verse: 9
Halfverse: a
caraṇenāpi
savyena
na
spr̥śeyaṃ
niśācaram
caraṇena
_api
savyena
na
spr̥śeyaṃ
niśā-caram
/
Halfverse: c
rāvaṇaṃ
kiṃ
punar
ahaṃ
kāmayeyaṃ
vigarhitam
rāvaṇaṃ
kiṃ
punar
ahaṃ
kāmayeyaṃ
vigarhitam
/9/
Verse: 10
Halfverse: a
pratyākʰyātaṃ
na
jānāti
nātmānaṃ
nātmanaḥ
kulam
pratyākʰyātaṃ
na
jānāti
na
_ātmānaṃ
na
_ātmanaḥ
kulam
/
Halfverse: c
yo
nr̥śaṃsa
svabʰāvena
māṃ
prārtʰayitum
iccʰati
yo
nr̥śaṃsa
svabʰāvena
māṃ
prārtʰayitum
iccʰati
/10/
Verse: 11
Halfverse: a
cʰinnā
bʰinnā
vibʰaktā
vā
dīpte
vāgnau
pradīpitā
cʰinnā
bʰinnā
vibʰaktā
vā
dīpte
vā
_agnau
pradīpitā
/
Halfverse: c
rāvaṇaṃ
nopatiṣṭʰeyaṃ
kiṃ
pralāpena
vaś
ciram
rāvaṇaṃ
na
_upatiṣṭʰeyaṃ
kiṃ
pralāpena
vaś
ciram
/11/
Verse: 12
Halfverse: a
kʰyātaḥ
prājñaḥ
kr̥tajñaś
ca
sānukrośaś
ca
rāgʰavaḥ
kʰyātaḥ
prājñaḥ
kr̥tajñaś
ca
sānukrośaś
ca
rāgʰavaḥ
/
Halfverse: c
sadvr̥tto
niranukrośaḥ
śaṅke
madbʰāgyasaṃkṣayāt
sadvr̥tto
niranukrośaḥ
śaṅke
mad-bʰāgya-saṃkṣayāt
/12/
Verse: 13
Halfverse: a
rākṣasānāṃ
janastʰāne
sahasrāṇi
caturdaśa
rākṣasānāṃ
jana-stʰāne
sahasrāṇi
caturdaśa
/
Halfverse: c
yenaikena
nirastāni
sa
māṃ
kiṃ
nābʰipadyate
yena
_ekena
nirastāni
sa
māṃ
kiṃ
na
_abʰipadyate
/13/
Verse: 14
Halfverse: a
niruddʰā
rāvaṇenāham
alpavīryeṇa
rakṣasā
niruddʰā
rāvaṇena
_aham
alpa-vīryeṇa
rakṣasā
/
{!}
Halfverse: c
samartʰaḥ
kʰalu
me
bʰartā
rāvaṇaṃ
hantum
āhave
samartʰaḥ
kʰalu
me
bʰartā
rāvaṇaṃ
hantum
āhave
/14/
Verse: 15
Halfverse: a
virādʰo
daṇḍakāraṇye
yena
rākṣasapuṃgavaḥ
virādʰo
daṇḍaka
_araṇye
yena
rākṣasa-puṃgavaḥ
/
Halfverse: c
raṇe
rāmeṇa
nihataḥ
sa
māṃ
kiṃ
nābʰipadyate
raṇe
rāmeṇa
nihataḥ
sa
māṃ
kiṃ
na
_abʰipadyate
/15/
Verse: 16
Halfverse: a
kāmaṃ
madʰye
samudrasya
laṅkeyaṃ
duṣpradʰarṣaṇā
kāmaṃ
madʰye
samudrasya
laṅkā
_iyaṃ
duṣpradʰarṣaṇā
/
Halfverse: c
na
tu
rāgʰavabāṇānāṃ
gatirodʰī
ha
vidyate
na
tu
rāgʰava-bāṇānāṃ
gati-rodʰī
ha
vidyate
/16/
Verse: 17
Halfverse: a
kiṃ
nu
tat
kāraṇaṃ
yena
rāmo
dr̥ḍʰaparākramaḥ
kiṃ
nu
tat
kāraṇaṃ
yena
rāmo
dr̥ḍʰa-parākramaḥ
/
Halfverse: c
rakṣasāpahr̥tāṃ
bʰāryām
iṣṭāṃ
nābʰyavapadyate
rakṣasā
_apahr̥tāṃ
bʰāryām
iṣṭāṃ
na
_abʰyavapadyate
/17/
Verse: 18
Halfverse: a
ihastʰāṃ
māṃ
na
jānīte
śaṅke
lakṣmaṇapūrvajaḥ
ihastʰāṃ
māṃ
na
jānīte
śaṅke
lakṣmaṇa-pūrvajaḥ
/
Halfverse: c
jānann
api
hi
tejasvī
dʰarṣaṇāṃ
marṣayiṣyati
jānann
api
hi
tejasvī
dʰarṣaṇāṃ
marṣayiṣyati
/18/
Verse: 19
Halfverse: a
hr̥teti
yo
'dʰigatvā
māṃ
rāgʰavāya
nivedayet
hr̥tā
_iti
yo
_adʰigatvā
māṃ
rāgʰavāya
nivedayet
/
Halfverse: c
gr̥dʰrarājo
'pi
sa
raṇe
rāvaṇena
nipātitaḥ
gr̥dʰra-rājo
_api
sa
raṇe
rāvaṇena
nipātitaḥ
/19/
Verse: 20
Halfverse: a
kr̥taṃ
karma
mahat
tena
māṃ
tadābʰyavapadyatā
kr̥taṃ
karma
mahat
tena
māṃ
tadā
_abʰyavapadyatā
/
Halfverse: c
tiṣṭʰatā
rāvaṇadvandve
vr̥ddʰenāpi
jaṭāyuṣā
tiṣṭʰatā
rāvaṇa-dvandve
vr̥ddʰena
_api
jaṭāyuṣā
/20/
Verse: 21
Halfverse: a
yadi
mām
iha
jānīyād
vartamānāṃ
sa
rāgʰavaḥ
yadi
mām
iha
jānīyād
vartamānāṃ
sa
rāgʰavaḥ
/
Halfverse: c
adya
bāṇair
abʰikruddʰaḥ
kuryāl
lokam
arākṣasaṃ
adya
bāṇair
abʰikruddʰaḥ
kuryāl
lokam
arākṣasaṃ
/21/
{!}
Verse: 22
Halfverse: a
vidʰamec
ca
purīṃ
laṅkāṃ
śoṣayec
ca
mahodadʰim
vidʰamec
ca
purīṃ
laṅkāṃ
śoṣayec
ca
mahā
_udadʰim
/
Halfverse: c
rāvaṇasya
ca
nīcasya
kīrtiṃ
nāma
ca
nāśayet
rāvaṇasya
ca
nīcasya
kīrtiṃ
nāma
ca
nāśayet
/22/
Verse: 23
Halfverse: a
tato
nihatanatʰānāṃ
rākṣasīnāṃ
gr̥he
gr̥he
tato
nihata-natʰānāṃ
rākṣasīnāṃ
gr̥he
gr̥he
/
Halfverse: c
yatʰāham
evaṃ
rudatī
tatʰā
bʰūyo
na
saṃśayaḥ
yatʰā
_aham
evaṃ
rudatī
tatʰā
bʰūyo
na
saṃśayaḥ
/
Halfverse: e
anviṣya
rakṣasāṃ
laṅkāṃ
kuryād
rāmaḥ
salakṣmaṇaḥ
anviṣya
rakṣasāṃ
laṅkāṃ
kuryād
rāmaḥ
salakṣmaṇaḥ
/23/
Verse: 24
Halfverse: a
na
hi
tābʰyāṃ
ripur
dr̥ṣṭo
muhūtam
api
jīvati
na
hi
tābʰyāṃ
ripur
dr̥ṣṭo
muhūtam
api
jīvati
/
Halfverse: c
citā
dʰūmākulapatʰā
gr̥dʰramaṇḍalasaṃkulā
citā
dʰūma
_ākula-patʰā
gr̥dʰra-maṇḍala-saṃkulā
/
Halfverse: e
acireṇa
tu
laṅkeyaṃ
śmaśānasadr̥śī
bʰavet
acireṇa
tu
laṅkā
_iyaṃ
śmaśāna-sadr̥śī
bʰavet
/24/
Verse: 25
Halfverse: a
acireṇaiva
kālena
prāpsyāmy
eva
manoratʰam
acireṇa
_eva
kālena
prāpsyāmy
eva
mano-ratʰam
/
Halfverse: c
duṣprastʰāno
'yam
ākʰyāti
sarveṣāṃ
vo
viparyayaḥ
duṣprastʰāno
_ayam
ākʰyāti
sarveṣāṃ
vo
viparyayaḥ
/25/
Verse: 26
Halfverse: a
yādr̥śāni
tu
dr̥śyante
laṅkāyām
aśubʰāni
tu
yādr̥śāni
tu
dr̥śyante
laṅkāyām
aśubʰāni
tu
/
Halfverse: c
acireṇaiva
kālena
bʰaviṣyati
hataprabʰā
acireṇa
_eva
kālena
bʰaviṣyati
hata-prabʰā
/26/
Verse: 27
Halfverse: a
nūnaṃ
laṅkā
hate
pāpe
rāvaṇe
rākṣasādʰipe
nūnaṃ
laṅkā
hate
pāpe
rāvaṇe
rākṣasa
_adʰipe
/
Halfverse: c
śoṣaṃ
yāsyati
durdʰarṣā
pramadā
vidʰavā
yatʰā
śoṣaṃ
yāsyati
durdʰarṣā
pramadā
vidʰavā
yatʰā
/27/
Verse: 28
Halfverse: a
puṣyotsavasamr̥ddʰā
ca
naṣṭabʰartrī
sarākṣasā
puṣya
_utsava-samr̥ddʰā
ca
naṣṭa-bʰartrī
sarākṣasā
/
Halfverse: c
bʰaviṣyati
purī
laṅkā
naṣṭabʰartrī
yatʰāṅganā
bʰaviṣyati
purī
laṅkā
naṣṭa-bʰartrī
yatʰā
_aṅganā
/28/
Verse: 29
Halfverse: a
nūnaṃ
rākṣasakanyānāṃ
rudantīnāṃ
gr̥he
gr̥he
nūnaṃ
rākṣasa-kanyānāṃ
rudantīnāṃ
gr̥he
gr̥he
/
Halfverse: c
śroṣyāmi
nacirād
eva
duḥkʰārtānām
iha
dʰvanim
śroṣyāmi
nacirād
eva
duḥkʰa
_ārtānām
iha
dʰvanim
/29/
Verse: 30
Halfverse: a
sāndʰakārā
hatadyotā
hatarākṣasapuṃgavā
sāndʰa-kārā
hata-dyotā
hata-rākṣasa-puṃgavā
/
Halfverse: c
bʰaviṣyati
purī
laṅkā
nirdagdʰā
rāmasāyakaiḥ
bʰaviṣyati
purī
laṅkā
nirdagdʰā
rāma-sāyakaiḥ
/30/
Verse: 31
Halfverse: a
yadi
nāma
sa
śūro
māṃ
rāmo
raktāntalocanaḥ
yadi
nāma
sa
śūro
māṃ
rāmo
rakta
_anta-locanaḥ
/
Halfverse: c
jānīyād
vartamānāṃ
hi
rāvaṇasya
niveśane
jānīyād
vartamānāṃ
hi
rāvaṇasya
niveśane
/31/
Verse: 32
Halfverse: a
anena
tu
nr̥śaṃsena
rāvaṇenādʰamena
me
anena
tu
nr̥śaṃsena
rāvaṇena
_adʰamena
me
/
Halfverse: c
samayo
yas
tu
nirdiṣṭas
tasya
kālo
'yam
āgataḥ
samayo
yas
tu
nirdiṣṭas
tasya
kālo
_ayam
āgataḥ
/32/
Verse: 33
Halfverse: a
akāryaṃ
ye
na
jānanti
nairr̥tāḥ
pāpakāriṇaḥ
akāryaṃ
ye
na
jānanti
nairr̥tāḥ
pāpa-kāriṇaḥ
/
Halfverse: c
adʰarmāt
tu
mahotpāto
bʰaviṣyati
hi
sāmpratam
adʰarmāt
tu
mahā
_utpāto
bʰaviṣyati
hi
sāmpratam
/33/
Verse: 34
Halfverse: a
naite
dʰarmaṃ
vijānanti
rākṣasāḥ
piśitāśanāḥ
na
_ete
dʰarmaṃ
vijānanti
rākṣasāḥ
piśita
_aśanāḥ
/
Halfverse: c
dʰruvaṃ
māṃ
prātarāśārtʰe
rākṣasaḥ
kalpayiṣyati
dʰruvaṃ
māṃ
prātar-āśa
_artʰe
rākṣasaḥ
kalpayiṣyati
/34/
Verse: 35
Halfverse: a
sāhaṃ
katʰaṃ
kariṣyāmi
taṃ
vinā
priyadarśanam
sā
_ahaṃ
katʰaṃ
kariṣyāmi
taṃ
vinā
priya-darśanam
/
Halfverse: c
rāmaṃ
raktāntanayanam
apaśyantī
suduḥkʰitā
rāmaṃ
rakta
_anta-nayanam
apaśyantī
suduḥkʰitā
/35/
Verse: 36
Halfverse: a
yadi
kaś
cit
pradātā
me
viṣasyādya
bʰaved
iha
yadi
kaścit
pradātā
me
viṣasya
_adya
bʰaved
iha
/
Halfverse: c
kṣipraṃ
vaivasvataṃ
devaṃ
paśyeyaṃ
patinā
vinā
kṣipraṃ
vaivasvataṃ
devaṃ
paśyeyaṃ
patinā
vinā
/36/
Verse: 37
Halfverse: a
nājānāj
jīvatīṃ
rāmaḥ
sa
māṃ
lakṣmaṇapūrvajaḥ
na
_ajānāj
jīvatīṃ
rāmaḥ
sa
māṃ
lakṣmaṇa-pūrvajaḥ
/
Halfverse: c
jānantau
tau
na
kuryātāṃ
norvyāṃ
hi
mama
mārgaṇam
jānantau
tau
na
kuryātāṃ
na
_urvyāṃ
hi
mama
mārgaṇam
/37/
Verse: 38
Halfverse: a
nūnaṃ
mamaiva
śokena
sa
vīro
lakṣmaṇāgrajaḥ
nūnaṃ
mama
_eva
śokena
sa
vīro
lakṣmaṇa
_agrajaḥ
/
Halfverse: c
devalokam
ito
yātas
tyaktvā
dehaṃ
mahītale
deva-lokam
ito
yātas
tyaktvā
dehaṃ
mahī-tale
/38/
Verse: 39
Halfverse: a
dʰanyā
devāḥ
sagandʰarvāḥ
siddʰāś
ca
paramarṣayaḥ
dʰanyā
devāḥ
sagandʰarvāḥ
siddʰāś
ca
parama-r̥ṣayaḥ
/
Halfverse: c
mama
paśyanti
ye
nātʰaṃ
rāmaṃ
rājīvalocanam
mama
paśyanti
ye
nātʰaṃ
rāmaṃ
rājīva-locanam
/39/
Verse: 40
Halfverse: a
atʰa
vā
na
hi
tasyārtʰe
dʰarmakāmasya
dʰīmataḥ
atʰavā
na
hi
tasya
_artʰe
dʰarma-kāmasya
dʰīmataḥ
/
Halfverse: c
mayā
rāmasya
rājarṣer
bʰāryayā
paramātmanaḥ
mayā
rāmasya
rāja-r̥ṣer
bʰāryayā
parama
_ātmanaḥ
/40/
Verse: 41
Halfverse: a
dr̥śyamāne
bʰavet
prītaḥ
sauhr̥daṃ
nāsty
apaśyataḥ
dr̥śyamāne
bʰavet
prītaḥ
sauhr̥daṃ
na
_asty
apaśyataḥ
/
Halfverse: c
nāśayanti
kr̥tagʰrās
tu
na
rāmo
nāśayiṣyati
nāśayanti
kr̥tagʰrās
tu
na
rāmo
nāśayiṣyati
/41/
Verse: 42
Halfverse: a
kiṃ
nu
me
na
guṇāḥ
ke
cit
kiṃ
vā
bʰāgya
kṣayo
hi
me
kiṃ
nu
me
na
guṇāḥ
kecit
kiṃ
vā
bʰāgya
kṣayo
hi
me
/
Halfverse: c
yāhaṃ
sītā
varārheṇa
hīnā
rāmeṇa
bʰāminī
yā
_ahaṃ
sītā
vara
_arheṇa
hīnā
rāmeṇa
bʰāminī
/42/
Verse: 43
Halfverse: a
śreyo
me
jīvitān
martuṃ
vihīnā
yā
mahātmanā
śreyo
me
jīvitān
martuṃ
vihīnā
yā
mahātmanā
/
Halfverse: c
rāmād
akliṣṭacāritrāc
cʰūrāc
cʰatrunibarhaṇāt
rāmād
akliṣṭa-cāritrāt
śūrāt
śatru-nibarhaṇāt
/43/
Verse: 44
Halfverse: a
atʰa
vā
nyastaśastrau
tau
vane
mūlapʰalāśanau
atʰavā
nyasta-śastrau
tau
vane
mūla-pʰala
_aśanau
/
Halfverse: c
bʰrātarau
hi
nara
śreṣṭʰau
carantau
vanagocarau
bʰrātarau
hi
nara
śreṣṭʰau
carantau
vana-gocarau
/44/
Verse: 45
Halfverse: a
atʰa
vā
rākṣasendreṇa
rāvaṇena
durātmanā
atʰavā
rākṣasa
_indreṇa
rāvaṇena
durātmanā
/
Halfverse: c
cʰadmanā
gʰātitau
śūrau
bʰrātarau
rāmalakṣmaṇau
cʰadmanā
gʰātitau
śūrau
bʰrātarau
rāma-lakṣmaṇau
/45/
Verse: 46
Halfverse: a
sāham
evaṃgate
kāle
martum
iccʰāmi
sarvatʰā
sā
_aham
evaṃ-gate
kāle
martum
iccʰāmi
sarvatʰā
/
Halfverse: c
na
ca
me
vihito
mr̥tyur
asmin
duḥkʰe
'pi
vartati
na
ca
me
vihito
mr̥tyur
asmin
duḥkʰe
_api
vartati
/46/
Verse: 47
Halfverse: a
dʰanyāḥ
kʰalu
mahātmāno
munayaḥ
satyasaṃmatāḥ
dʰanyāḥ
kʰalu
mahātmāno
munayaḥ
satya-saṃmatāḥ
/
Halfverse: c
jitātmāno
mahābʰāgā
yeṣāṃ
na
staḥ
priyāpriye
jita
_ātmāno
mahā-bʰāgā
yeṣāṃ
na
staḥ
priya
_apriye
/47/
Verse: 48
Halfverse: a
priyān
na
saṃbʰaved
duḥkʰam
apriyād
adʰikaṃ
bʰayam
priyān
na
saṃbʰaved
duḥkʰam
apriyād
adʰikaṃ
bʰayam
/
Halfverse: c
tābʰyāṃ
hi
ye
viyujyante
namas
teṣāṃ
mahātmanām
tābʰyāṃ
hi
ye
viyujyante
namas
teṣāṃ
mahātmanām
/48/
Verse: 49
Halfverse: a
sāhaṃ
tyaktā
priyeṇeha
rāmeṇa
viditātmanā
sā
_ahaṃ
tyaktā
priyeṇa
_iha
rāmeṇa
vidita
_ātmanā
/
Halfverse: c
prāṇāṃs
tyakṣyāmi
pāpasya
rāvaṇasya
gatā
vaśam
prāṇāṃs
tyakṣyāmi
pāpasya
rāvaṇasya
gatā
vaśam
/49/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.