TITUS
Ramayana
Part No. 349
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1 
Halfverse: a    prasaktāśrumukʰīty evaṃ   bruvantī janakātmajā
   
prasakta_aśru-mukʰī_ity evaṃ   bruvantī janaka_ātmajā /
Halfverse: c    
adʰomukʰamukʰī bālā   vilaptum upacakrame
   
adʰo-mukʰa-mukʰī bālā   vilaptum upacakrame /1/

Verse: 2 
Halfverse: a    
unmatteva pramatteva   bʰrāntacitteva śocatī
   
unmattā_iva pramattā_iva   bʰrānta-cittā_iva śocatī /
Halfverse: c    
upāvr̥ttā kiśorīva   viveṣṭantī mahītale
   
upāvr̥ttā kiśorī_iva   viveṣṭantī mahī-tale /2/

Verse: 3 
Halfverse: a    
rāgʰavasyāpramattasya   rakṣasā kāmarūpiṇā
   
rāgʰavasya_apramattasya   rakṣasā kāma-rūpiṇā /
Halfverse: c    
rāvaṇena pramatʰyāham   ānītā krośatī balāt
   
rāvaṇena pramatʰya_aham   ānītā krośatī balāt /3/

Verse: 4 
Halfverse: a    
rākṣasī vaśam āpannā   bʰartyamānā sudāruṇam
   
rākṣasī vaśam āpannā   bʰartyamānā sudāruṇam /
Halfverse: c    
cintayantī suduḥkʰārtā   nāhaṃ jīvitum utsahe
   
cintayantī suduḥkʰa_ārtā   na_ahaṃ jīvitum utsahe /4/

Verse: 5 
Halfverse: a    
na hi me jīvitenārtʰo   naivārtʰair na ca bʰūṣaṇaiḥ
   
na hi me jīvitena_artʰo   na_eva_artʰair na ca bʰūṣaṇaiḥ /
Halfverse: c    
vasantyā rākṣasī madʰye   vinā rāmaṃ mahāratʰam
   
vasantyā rākṣasī madʰye   vinā rāmaṃ mahā-ratʰam /5/

Verse: 6 
Halfverse: a    
dʰiṅ mām anāryām asatīṃ   yāhaṃ tena vinā kr̥tā
   
dʰiṅ mām anāryām asatīṃ   _ahaṃ tena vinā kr̥tā / {!}
Halfverse: c    
muhūrtam api rakṣāmi   jīvitaṃ pāpajīvitā
   
muhūrtam api rakṣāmi   jīvitaṃ pāpa-jīvitā /6/

Verse: 7 
Halfverse: a    
ca me jīvite śraddʰā   sukʰe taṃ priyaṃ vinā
   
ca me jīvite śraddʰā   sukʰe taṃ priyaṃ vinā /
Halfverse: c    
bʰartāraṃ sāgarāntāyā   vasudʰāyāḥ priyaṃ vadam
   
bʰartāraṃ sāgara_antāyā   vasudʰāyāḥ priyaṃ vadam /7/

Verse: 8 
Halfverse: a    
bʰidyatāṃ bʰakṣyatāṃ vāpi   śarīraṃ visr̥jāmy aham
   
bʰidyatāṃ bʰakṣyatāṃ _api   śarīraṃ visr̥jāmy aham /
Halfverse: c    
na cāpy ahaṃ ciraṃ duḥkʰaṃ   saheyaṃ priyavarjitā
   
na ca_apy ahaṃ ciraṃ duḥkʰaṃ   saheyaṃ priya-varjitā /8/

Verse: 9 
Halfverse: a    
caraṇenāpi savyena   na spr̥śeyaṃ niśācaram
   
caraṇena_api savyena   na spr̥śeyaṃ niśā-caram /
Halfverse: c    
rāvaṇaṃ kiṃ punar ahaṃ   kāmayeyaṃ vigarhitam
   
rāvaṇaṃ kiṃ punar ahaṃ   kāmayeyaṃ vigarhitam /9/

Verse: 10 
Halfverse: a    
pratyākʰyātaṃ na jānāti   nātmānaṃ nātmanaḥ kulam
   
pratyākʰyātaṃ na jānāti   na_ātmānaṃ na_ātmanaḥ kulam /
Halfverse: c    
yo nr̥śaṃsa svabʰāvena   māṃ prārtʰayitum iccʰati
   
yo nr̥śaṃsa svabʰāvena   māṃ prārtʰayitum iccʰati /10/

Verse: 11 
Halfverse: a    
cʰinnā bʰinnā vibʰaktā    dīpte vāgnau pradīpitā
   
cʰinnā bʰinnā vibʰaktā    dīpte _agnau pradīpitā /
Halfverse: c    
rāvaṇaṃ nopatiṣṭʰeyaṃ   kiṃ pralāpena vaś ciram
   
rāvaṇaṃ na_upatiṣṭʰeyaṃ   kiṃ pralāpena vaś ciram /11/

Verse: 12 
Halfverse: a    
kʰyātaḥ prājñaḥ kr̥tajñaś ca   sānukrośaś ca rāgʰavaḥ
   
kʰyātaḥ prājñaḥ kr̥tajñaś ca   sānukrośaś ca rāgʰavaḥ /
Halfverse: c    
sadvr̥tto niranukrośaḥ   śaṅke madbʰāgyasaṃkṣayāt
   
sadvr̥tto niranukrośaḥ   śaṅke mad-bʰāgya-saṃkṣayāt /12/

Verse: 13 
Halfverse: a    
rākṣasānāṃ janastʰāne   sahasrāṇi caturdaśa
   
rākṣasānāṃ jana-stʰāne   sahasrāṇi caturdaśa /
Halfverse: c    
yenaikena nirastāni   sa māṃ kiṃ nābʰipadyate
   
yena_ekena nirastāni   sa māṃ kiṃ na_abʰipadyate /13/

Verse: 14 
Halfverse: a    
niruddʰā rāvaṇenāham   alpavīryeṇa rakṣasā
   
niruddʰā rāvaṇena_aham   alpa-vīryeṇa rakṣasā / {!}
Halfverse: c    
samartʰaḥ kʰalu me bʰartā   rāvaṇaṃ hantum āhave
   
samartʰaḥ kʰalu me bʰartā   rāvaṇaṃ hantum āhave /14/

Verse: 15 
Halfverse: a    
virādʰo daṇḍakāraṇye   yena rākṣasapuṃgavaḥ
   
virādʰo daṇḍaka_araṇye   yena rākṣasa-puṃgavaḥ /
Halfverse: c    
raṇe rāmeṇa nihataḥ   sa māṃ kiṃ nābʰipadyate
   
raṇe rāmeṇa nihataḥ   sa māṃ kiṃ na_abʰipadyate /15/

Verse: 16 
Halfverse: a    
kāmaṃ madʰye samudrasya   laṅkeyaṃ duṣpradʰarṣaṇā
   
kāmaṃ madʰye samudrasya   laṅkā_iyaṃ duṣpradʰarṣaṇā /
Halfverse: c    
na tu rāgʰavabāṇānāṃ   gatirodʰī ha vidyate
   
na tu rāgʰava-bāṇānāṃ   gati-rodʰī ha vidyate /16/

Verse: 17 
Halfverse: a    
kiṃ nu tat kāraṇaṃ yena   rāmo dr̥ḍʰaparākramaḥ
   
kiṃ nu tat kāraṇaṃ yena   rāmo dr̥ḍʰa-parākramaḥ /
Halfverse: c    
rakṣasāpahr̥tāṃ bʰāryām   iṣṭāṃ nābʰyavapadyate
   
rakṣasā_apahr̥tāṃ bʰāryām   iṣṭāṃ na_abʰyavapadyate /17/

Verse: 18 
Halfverse: a    
ihastʰāṃ māṃ na jānīte   śaṅke lakṣmaṇapūrvajaḥ
   
ihastʰāṃ māṃ na jānīte   śaṅke lakṣmaṇa-pūrvajaḥ /
Halfverse: c    
jānann api hi tejasvī   dʰarṣaṇāṃ marṣayiṣyati
   
jānann api hi tejasvī   dʰarṣaṇāṃ marṣayiṣyati /18/

Verse: 19 
Halfverse: a    
hr̥teti yo 'dʰigatvā māṃ   rāgʰavāya nivedayet
   
hr̥tā_iti yo_adʰigatvā māṃ   rāgʰavāya nivedayet /
Halfverse: c    
gr̥dʰrarājo 'pi sa raṇe   rāvaṇena nipātitaḥ
   
gr̥dʰra-rājo_api sa raṇe   rāvaṇena nipātitaḥ /19/

Verse: 20 
Halfverse: a    
kr̥taṃ karma mahat tena   māṃ tadābʰyavapadyatā
   
kr̥taṃ karma mahat tena   māṃ tadā_abʰyavapadyatā /
Halfverse: c    
tiṣṭʰatā rāvaṇadvandve   vr̥ddʰenāpi jaṭāyuṣā
   
tiṣṭʰatā rāvaṇa-dvandve   vr̥ddʰena_api jaṭāyuṣā /20/

Verse: 21 
Halfverse: a    
yadi mām iha jānīyād   vartamānāṃ sa rāgʰavaḥ
   
yadi mām iha jānīyād   vartamānāṃ sa rāgʰavaḥ /
Halfverse: c    
adya bāṇair abʰikruddʰaḥ   kuryāl lokam arākṣasaṃ
   
adya bāṇair abʰikruddʰaḥ   kuryāl lokam arākṣasaṃ /21/ {!}

Verse: 22 
Halfverse: a    
vidʰamec ca purīṃ laṅkāṃ   śoṣayec ca mahodadʰim
   
vidʰamec ca purīṃ laṅkāṃ   śoṣayec ca mahā_udadʰim /
Halfverse: c    
rāvaṇasya ca nīcasya   kīrtiṃ nāma ca nāśayet
   
rāvaṇasya ca nīcasya   kīrtiṃ nāma ca nāśayet /22/

Verse: 23 
Halfverse: a    
tato nihatanatʰānāṃ   rākṣasīnāṃ gr̥he gr̥he
   
tato nihata-natʰānāṃ   rākṣasīnāṃ gr̥he gr̥he /
Halfverse: c    
yatʰāham evaṃ rudatī   tatʰā bʰūyo na saṃśayaḥ
   
yatʰā_aham evaṃ rudatī   tatʰā bʰūyo na saṃśayaḥ /
Halfverse: e    
anviṣya rakṣasāṃ laṅkāṃ   kuryād rāmaḥ salakṣmaṇaḥ
   
anviṣya rakṣasāṃ laṅkāṃ   kuryād rāmaḥ salakṣmaṇaḥ /23/

Verse: 24 
Halfverse: a    
na hi tābʰyāṃ ripur dr̥ṣṭo   muhūtam api jīvati
   
na hi tābʰyāṃ ripur dr̥ṣṭo   muhūtam api jīvati /
Halfverse: c    
citā dʰūmākulapatʰā   gr̥dʰramaṇḍalasaṃkulā
   
citā dʰūma_ākula-patʰā   gr̥dʰra-maṇḍala-saṃkulā /
Halfverse: e    
acireṇa tu laṅkeyaṃ   śmaśānasadr̥śī bʰavet
   
acireṇa tu laṅkā_iyaṃ   śmaśāna-sadr̥śī bʰavet /24/

Verse: 25 
Halfverse: a    
acireṇaiva kālena   prāpsyāmy eva manoratʰam
   
acireṇa_eva kālena   prāpsyāmy eva mano-ratʰam /
Halfverse: c    
duṣprastʰāno 'yam ākʰyāti   sarveṣāṃ vo viparyayaḥ
   
duṣprastʰāno_ayam ākʰyāti   sarveṣāṃ vo viparyayaḥ /25/

Verse: 26 
Halfverse: a    
yādr̥śāni tu dr̥śyante   laṅkāyām aśubʰāni tu
   
yādr̥śāni tu dr̥śyante   laṅkāyām aśubʰāni tu /
Halfverse: c    
acireṇaiva kālena   bʰaviṣyati hataprabʰā
   
acireṇa_eva kālena   bʰaviṣyati hata-prabʰā /26/

Verse: 27 
Halfverse: a    
nūnaṃ laṅkā hate pāpe   rāvaṇe rākṣasādʰipe
   
nūnaṃ laṅkā hate pāpe   rāvaṇe rākṣasa_adʰipe /
Halfverse: c    
śoṣaṃ yāsyati durdʰarṣā   pramadā vidʰavā yatʰā
   
śoṣaṃ yāsyati durdʰarṣā   pramadā vidʰavā yatʰā /27/

Verse: 28 
Halfverse: a    
puṣyotsavasamr̥ddʰā ca   naṣṭabʰartrī sarākṣasā
   
puṣya_utsava-samr̥ddʰā ca   naṣṭa-bʰartrī sarākṣasā /
Halfverse: c    
bʰaviṣyati purī laṅkā   naṣṭabʰartrī yatʰāṅganā
   
bʰaviṣyati purī laṅkā   naṣṭa-bʰartrī yatʰā_aṅganā /28/

Verse: 29 
Halfverse: a    
nūnaṃ rākṣasakanyānāṃ   rudantīnāṃ gr̥he gr̥he
   
nūnaṃ rākṣasa-kanyānāṃ   rudantīnāṃ gr̥he gr̥he /
Halfverse: c    
śroṣyāmi nacirād eva   duḥkʰārtānām iha dʰvanim
   
śroṣyāmi nacirād eva   duḥkʰa_ārtānām iha dʰvanim /29/

Verse: 30 
Halfverse: a    
sāndʰakārā hatadyotā   hatarākṣasapuṃgavā
   
sāndʰa-kārā hata-dyotā   hata-rākṣasa-puṃgavā /
Halfverse: c    
bʰaviṣyati purī laṅkā   nirdagdʰā rāmasāyakaiḥ
   
bʰaviṣyati purī laṅkā   nirdagdʰā rāma-sāyakaiḥ /30/

Verse: 31 
Halfverse: a    
yadi nāma sa śūro māṃ   rāmo raktāntalocanaḥ
   
yadi nāma sa śūro māṃ   rāmo rakta_anta-locanaḥ /
Halfverse: c    
jānīyād vartamānāṃ hi   rāvaṇasya niveśane
   
jānīyād vartamānāṃ hi   rāvaṇasya niveśane /31/

Verse: 32 
Halfverse: a    
anena tu nr̥śaṃsena   rāvaṇenādʰamena me
   
anena tu nr̥śaṃsena   rāvaṇena_adʰamena me /
Halfverse: c    
samayo yas tu nirdiṣṭas   tasya kālo 'yam āgataḥ
   
samayo yas tu nirdiṣṭas   tasya kālo_ayam āgataḥ /32/

Verse: 33 
Halfverse: a    
akāryaṃ ye na jānanti   nairr̥tāḥ pāpakāriṇaḥ
   
akāryaṃ ye na jānanti   nairr̥tāḥ pāpa-kāriṇaḥ /
Halfverse: c    
adʰarmāt tu mahotpāto   bʰaviṣyati hi sāmpratam
   
adʰarmāt tu mahā_utpāto   bʰaviṣyati hi sāmpratam /33/

Verse: 34 
Halfverse: a    
naite dʰarmaṃ vijānanti   rākṣasāḥ piśitāśanāḥ
   
na_ete dʰarmaṃ vijānanti   rākṣasāḥ piśita_aśanāḥ /
Halfverse: c    
dʰruvaṃ māṃ prātarāśārtʰe   rākṣasaḥ kalpayiṣyati
   
dʰruvaṃ māṃ prātar-āśa_artʰe   rākṣasaḥ kalpayiṣyati /34/

Verse: 35 
Halfverse: a    
sāhaṃ katʰaṃ kariṣyāmi   taṃ vinā priyadarśanam
   
_ahaṃ katʰaṃ kariṣyāmi   taṃ vinā priya-darśanam /
Halfverse: c    
rāmaṃ raktāntanayanam   apaśyantī suduḥkʰitā
   
rāmaṃ rakta_anta-nayanam   apaśyantī suduḥkʰitā /35/

Verse: 36 
Halfverse: a    
yadi kaś cit pradātā me   viṣasyādya bʰaved iha
   
yadi kaścit pradātā me   viṣasya_adya bʰaved iha /
Halfverse: c    
kṣipraṃ vaivasvataṃ devaṃ   paśyeyaṃ patinā vinā
   
kṣipraṃ vaivasvataṃ devaṃ   paśyeyaṃ patinā vinā /36/

Verse: 37 
Halfverse: a    
nājānāj jīvatīṃ rāmaḥ   sa māṃ lakṣmaṇapūrvajaḥ
   
na_ajānāj jīvatīṃ rāmaḥ   sa māṃ lakṣmaṇa-pūrvajaḥ /
Halfverse: c    
jānantau tau na kuryātāṃ   norvyāṃ hi mama mārgaṇam
   
jānantau tau na kuryātāṃ   na_urvyāṃ hi mama mārgaṇam /37/

Verse: 38 
Halfverse: a    
nūnaṃ mamaiva śokena   sa vīro lakṣmaṇāgrajaḥ
   
nūnaṃ mama_eva śokena   sa vīro lakṣmaṇa_agrajaḥ /
Halfverse: c    
devalokam ito yātas   tyaktvā dehaṃ mahītale
   
deva-lokam ito yātas   tyaktvā dehaṃ mahī-tale /38/

Verse: 39 
Halfverse: a    
dʰanyā devāḥ sagandʰarvāḥ   siddʰāś ca paramarṣayaḥ
   
dʰanyā devāḥ sagandʰarvāḥ   siddʰāś ca parama-r̥ṣayaḥ /
Halfverse: c    
mama paśyanti ye nātʰaṃ   rāmaṃ rājīvalocanam
   
mama paśyanti ye nātʰaṃ   rāmaṃ rājīva-locanam /39/

Verse: 40 
Halfverse: a    
atʰa na hi tasyārtʰe   dʰarmakāmasya dʰīmataḥ
   
atʰavā na hi tasya_artʰe   dʰarma-kāmasya dʰīmataḥ /
Halfverse: c    
mayā rāmasya rājarṣer   bʰāryayā paramātmanaḥ
   
mayā rāmasya rāja-r̥ṣer   bʰāryayā parama_ātmanaḥ /40/

Verse: 41 
Halfverse: a    
dr̥śyamāne bʰavet prītaḥ   sauhr̥daṃ nāsty apaśyataḥ
   
dr̥śyamāne bʰavet prītaḥ   sauhr̥daṃ na_asty apaśyataḥ /
Halfverse: c    
nāśayanti kr̥tagʰrās tu   na rāmo nāśayiṣyati
   
nāśayanti kr̥tagʰrās tu   na rāmo nāśayiṣyati /41/

Verse: 42 
Halfverse: a    
kiṃ nu me na guṇāḥ ke cit   kiṃ bʰāgya kṣayo hi me
   
kiṃ nu me na guṇāḥ kecit   kiṃ bʰāgya kṣayo hi me /
Halfverse: c    
yāhaṃ sītā varārheṇa   hīnā rāmeṇa bʰāminī
   
_ahaṃ sītā vara_arheṇa   hīnā rāmeṇa bʰāminī /42/

Verse: 43 
Halfverse: a    
śreyo me jīvitān martuṃ   vihīnā mahātmanā
   
śreyo me jīvitān martuṃ   vihīnā mahātmanā /
Halfverse: c    
rāmād akliṣṭacāritrāc   cʰūrāc cʰatrunibarhaṇāt
   
rāmād akliṣṭa-cāritrāt   śūrāt śatru-nibarhaṇāt /43/

Verse: 44 
Halfverse: a    
atʰa nyastaśastrau tau   vane mūlapʰalāśanau
   
atʰavā nyasta-śastrau tau   vane mūla-pʰala_aśanau /
Halfverse: c    
bʰrātarau hi nara śreṣṭʰau   carantau vanagocarau
   
bʰrātarau hi nara śreṣṭʰau   carantau vana-gocarau /44/

Verse: 45 
Halfverse: a    
atʰa rākṣasendreṇa   rāvaṇena durātmanā
   
atʰavā rākṣasa_indreṇa   rāvaṇena durātmanā /
Halfverse: c    
cʰadmanā gʰātitau śūrau   bʰrātarau rāmalakṣmaṇau
   
cʰadmanā gʰātitau śūrau   bʰrātarau rāma-lakṣmaṇau /45/

Verse: 46 
Halfverse: a    
sāham evaṃgate kāle   martum iccʰāmi sarvatʰā
   
_aham evaṃ-gate kāle   martum iccʰāmi sarvatʰā /
Halfverse: c    
na ca me vihito mr̥tyur   asmin duḥkʰe 'pi vartati
   
na ca me vihito mr̥tyur   asmin duḥkʰe_api vartati /46/

Verse: 47 
Halfverse: a    
dʰanyāḥ kʰalu mahātmāno   munayaḥ satyasaṃmatāḥ
   
dʰanyāḥ kʰalu mahātmāno   munayaḥ satya-saṃmatāḥ /
Halfverse: c    
jitātmāno mahābʰāgā   yeṣāṃ na staḥ priyāpriye
   
jita_ātmāno mahā-bʰāgā   yeṣāṃ na staḥ priya_apriye /47/

Verse: 48 
Halfverse: a    
priyān na saṃbʰaved duḥkʰam   apriyād adʰikaṃ bʰayam
   
priyān na saṃbʰaved duḥkʰam   apriyād adʰikaṃ bʰayam /
Halfverse: c    
tābʰyāṃ hi ye viyujyante   namas teṣāṃ mahātmanām
   
tābʰyāṃ hi ye viyujyante   namas teṣāṃ mahātmanām /48/

Verse: 49 
Halfverse: a    
sāhaṃ tyaktā priyeṇeha   rāmeṇa viditātmanā
   
_ahaṃ tyaktā priyeṇa_iha   rāmeṇa vidita_ātmanā /
Halfverse: c    
prāṇāṃs tyakṣyāmi pāpasya   rāvaṇasya gatā vaśam
   
prāṇāṃs tyakṣyāmi pāpasya   rāvaṇasya gatā vaśam /49/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.