TITUS
Ramayana
Part No. 350
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1 
Halfverse: a    ity uktāḥ sītayā gʰoraṃ   rākṣasyaḥ krodʰamūrcʰitāḥ
   
ity uktāḥ sītayā gʰoraṃ   rākṣasyaḥ krodʰa-mūrcʰitāḥ /
Halfverse: c    
kāś cij jagmus tad ākʰyātuṃ   rāvaṇasya tarasvinaḥ
   
kāścij jagmus tad ākʰyātuṃ   rāvaṇasya tarasvinaḥ /1/

Verse: 2 
Halfverse: a    
tataḥ sītām upāgamya   rākṣasyo gʰoradarśanāḥ
   
tataḥ sītām upāgamya   rākṣasyo gʰora-darśanāḥ /
Halfverse: c    
punaḥ paruṣam ekārtʰam   anartʰārtʰam atʰābruvan
   
punaḥ paruṣam eka_artʰam   anartʰa_artʰam atʰa_abruvan /2/

Verse: 3 
Halfverse: a    
hantedānīṃ tavānārye   sīte pāpaviniścaye
   
hanta_idānīṃ tava_anārye   sīte pāpa-viniścaye /
Halfverse: c    
rākṣasyo bʰakṣayiṣyanti   māṃsam etad yatʰāsukʰam
   
rākṣasyo bʰakṣayiṣyanti   māṃsam etad yatʰā-sukʰam /3/

Verse: 4 
Halfverse: a    
sītāṃ tābʰir anāryābʰir   dr̥ṣṭvā saṃtarjitāṃ tadā
   
sītāṃ tābʰir anāryābʰir   dr̥ṣṭvā saṃtarjitāṃ tadā /
Halfverse: c    
rākṣasī trijaṭāvr̥ddʰā   śayānā vākyam abravīt
   
rākṣasī trijaṭā-vr̥ddʰā   śayānā vākyam abravīt /4/

Verse: 5 
Halfverse: a    
ātmānaṃ kʰādatānāryā   na sītāṃ bʰakṣayiṣyatʰa
   
ātmānaṃ kʰādata_anāryā   na sītāṃ bʰakṣayiṣyatʰa /
Halfverse: c    
janakasya sutām iṣṭāṃ   snuṣāṃ daśaratʰasya ca
   
janakasya sutām iṣṭāṃ   snuṣāṃ daśaratʰasya ca /5/

Verse: 6 
Halfverse: a    
svapno hy adya mayā dr̥ṣṭo   dāruṇo romaharṣaṇaḥ
   
svapno hy adya mayā dr̥ṣṭo   dāruṇo roma-harṣaṇaḥ /
Halfverse: c    
rākṣasānām abʰāvāya   bʰartur asyā bʰavāya ca
   
rākṣasānām abʰāvāya   bʰartur asyā bʰavāya ca /6/

Verse: 7 
Halfverse: a    
evam uktās trijaṭayā   rākṣasyaḥ krodʰamūrcʰitāḥ
   
evam uktās trijaṭayā   rākṣasyaḥ krodʰa-mūrcʰitāḥ /
Halfverse: c    
sarvā evābruvan bʰītās   trijaṭāṃ tām idaṃ vacaḥ
   
sarvā eva_abruvan bʰītās   trijaṭāṃ tām idaṃ vacaḥ /7/

Verse: 8 
Halfverse: a    
katʰayasva tvayā dr̥ṣṭaḥ   svapne 'yaṃ kīdr̥śo niśi
   
katʰayasva tvayā dr̥ṣṭaḥ   svapne_ayaṃ kīdr̥śo niśi /8/ {ab only}

Verse: 9 
Halfverse: a    
tāsāṃ śrutvā tu vacanaṃ   rākṣasīnāṃ mukʰodgatam
   
tāsāṃ śrutvā tu vacanaṃ   rākṣasīnāṃ mukʰa_udgatam /
Halfverse: c    
uvāca vacanaṃ kāle   trijaṭāsvapnasaṃśritam
   
uvāca vacanaṃ kāle   trijaṭā-svapna-saṃśritam /9/

Verse: 10 
Halfverse: a    
gajadantamayīṃ divyāṃ   śibikām antarikṣagām
   
gaja-dantamayīṃ divyāṃ   śibikām antarikṣagām /
Halfverse: c    
yuktāṃ vājisahasreṇa   svayam āstʰāya rāgʰavaḥ
   
yuktāṃ vāji-sahasreṇa   svayam āstʰāya rāgʰavaḥ /10/

Verse: 11 
Halfverse: a    
svapne cādya mayā dr̥ṣṭā   sītā śuklāmbarāvr̥tā
   
svapne ca_adya mayā dr̥ṣṭā   sītā śukla_ambara_āvr̥tā /
Halfverse: c    
sāgareṇa parikṣiptaṃ   śvetaparvatam āstʰitā
   
sāgareṇa parikṣiptaṃ   śveta-parvatam āstʰitā /
Halfverse: e    
rāmeṇa saṃgatā sītā   bʰāskareṇa prabʰā yatʰā
   
rāmeṇa saṃgatā sītā   bʰāskareṇa prabʰā yatʰā /11/

Verse: 12 
Halfverse: a    
rāgʰavaś ca mayā dr̥ṣṭaś   caturdantaṃ mahāgajam
   
rāgʰavaś ca mayā dr̥ṣṭaś   catur-dantaṃ mahā-gajam /
Halfverse: c    
ārūḍʰaḥ śailasaṃkāśaṃ   cacāra sahalakṣmaṇaḥ
   
ārūḍʰaḥ śaila-saṃkāśaṃ   cacāra saha-lakṣmaṇaḥ /12/

Verse: 13 
Halfverse: a    
tatas tau naraśārdūlau   dīpyamānau svatejasā
   
tatas tau nara-śārdūlau   dīpyamānau sva-tejasā /
Halfverse: c    
śuklamālyāmbaradʰarau   jānakīṃ paryupastʰitau
   
śukla-mālya_ambara-dʰarau   jānakīṃ paryupastʰitau /13/

Verse: 14 
Halfverse: a    
tatas tasya nagasyāgre   ākāśastʰasya dantinaḥ
   
tatas tasya nagasya_agre   ākāśastʰasya dantinaḥ /
Halfverse: c    
bʰartrā parigr̥hītasya   jānakī skandʰam āśritā
   
bʰartrā parigr̥hītasya   jānakī skandʰam āśritā /14/

Verse: 15 
Halfverse: a    
bʰartur aṅkāt samutpatya   tataḥ kamalalocanā
   
bʰartur aṅkāt samutpatya   tataḥ kamala-locanā /
Halfverse: c    
candrasūryau mayā dr̥ṣṭā   pāṇibʰyāṃ parimārjatī
   
candra-sūryau mayā dr̥ṣṭā   pāṇibʰyāṃ parimārjatī /15/

Verse: 16 
Halfverse: a    
tatas tābʰyāṃ kumārābʰyām   āstʰitaḥ sa gajottamaḥ
   
tatas tābʰyāṃ kumārābʰyām   āstʰitaḥ sa gaja_uttamaḥ /
Halfverse: c    
sītayā ca viśālākṣyā   laṅkāyā upari stʰitaḥ
   
sītayā ca viśāla_akṣyā   laṅkāyā upari stʰitaḥ /16/

Verse: 17 
Halfverse: a    
pāṇḍurarṣabʰayuktena   ratʰenāṣṭayujā svayam
   
pāṇḍura-r̥ṣabʰa-yuktena   ratʰena_aṣṭa-yujā svayam /
Halfverse: c    
śuklamālyāmbaradʰaro   lakṣmaṇena samāgataḥ
   
śukla-mālya_ambara-dʰaro   lakṣmaṇena samāgataḥ /
Halfverse: e    
lakṣmaṇena saha bʰrātrā   sītayā saha bʰāryayā
   
lakṣmaṇena saha bʰrātrā   sītayā saha bʰāryayā /17/

Verse: 18 
Halfverse: a    
vimānāt puṣpakād adya   rāvaṇaḥ patito bʰuvi
   
vimānāt puṣpakād adya   rāvaṇaḥ patito bʰuvi /
Halfverse: c    
kr̥ṣyapāṇaḥ striyā dr̥ṣṭo   muṇḍaḥ kr̥ṣṇāmbaraḥ punaḥ
   
kr̥ṣyapāṇaḥ striyā dr̥ṣṭo   muṇḍaḥ kr̥ṣṇa_ambaraḥ punaḥ /18/

Verse: 19 
Halfverse: a    
ratʰena kʰarayuktena   raktamālyānulepanaḥ
   
ratʰena kʰara-yuktena   rakta-mālya_anulepanaḥ /
Halfverse: c    
prayāto dakṣiṇām āśāṃ   praviṣṭaḥ kardamaṃ hradam
   
prayāto dakṣiṇām āśāṃ   praviṣṭaḥ kardamaṃ hradam /19/

Verse: 20 
Halfverse: a    
kaṇṭʰe baddʰvā daśagrīvaṃ   pramadā raktavāsinī
   
kaṇṭʰe baddʰvā daśagrīvaṃ   pramadā rakta-vāsinī /
Halfverse: c    
kālī kardamaliptāṅgī   diśaṃ yāmyāṃ prakarṣati
   
kālī kardama-lipta_aṅgī   diśaṃ yāmyāṃ prakarṣati /20/

Verse: 21 
Halfverse: a    
varāheṇa daśagrīvaḥ   śiṃśumāreṇa cendrajit
   
varāheṇa daśagrīvaḥ   śiṃśumāreṇa ca_indrajit /
Halfverse: c    
uṣṭreṇa kumbʰakarṇaś ca   prayāto dakṣiṇāṃ diśam
   
uṣṭreṇa kumbʰa-karṇaś ca   prayāto dakṣiṇāṃ diśam /21/

Verse: 22 
Halfverse: a    
samājaś ca mahān vr̥tto   gītavāditraniḥsvanaḥ
   
samājaś ca mahān vr̥tto   gīta-vāditra-niḥsvanaḥ /
Halfverse: c    
pibatāṃ raktamālyānāṃ   rakṣasāṃ raktavāsasām
   
pibatāṃ rakta-mālyānāṃ   rakṣasāṃ rakta-vāsasām /22/

Verse: 23 
Halfverse: a    
laṅkā ceyaṃ purī ramyā   savājiratʰasaṃkulā
   
laṅkā ca_iyaṃ purī ramyā   savāji-ratʰa-saṃkulā /
Halfverse: c    
sāgare patitā dr̥ṣṭā   bʰagnagopuratoraṇā
   
sāgare patitā dr̥ṣṭā   bʰagna-gopura-toraṇā /23/

Verse: 24 
Halfverse: a    
pītva tailaṃ pranr̥ttāś ca   prahasantyo mahāsvanāḥ
   
pītva tailaṃ pranr̥ttāś ca   prahasantyo mahā-svanāḥ /
Halfverse: c    
laṅkāyāṃ bʰasmarūkṣāyāṃ   sarvā rākṣasayoṣitaḥ
   
laṅkāyāṃ bʰasma-rūkṣāyāṃ   sarvā rākṣasa-yoṣitaḥ /24/

Verse: 25 
Halfverse: a    
kumbʰakarṇādayaś ceme   sarve rākṣasapuṃgavāḥ
   
kumbʰa-karṇa_ādayaś ca_ime   sarve rākṣasa-puṃgavāḥ /
Halfverse: c    
raktaṃ nivasanaṃ gr̥hya   praviṣṭā gomayahrade
   
raktaṃ nivasanaṃ gr̥hya   praviṣṭā gomaya-hrade /25/

Verse: 26 
Halfverse: a    
apagaccʰata naśyadʰvaṃ   sītām āpnoti rāgʰavaḥ
   
apagaccʰata naśyadʰvaṃ   sītām āpnoti rāgʰavaḥ /
Halfverse: c    
gʰātayet paramāmarṣī   sarvaiḥ sārdʰaṃ hi rākṣasaiḥ
   
gʰātayet parama_amarṣī   sarvaiḥ sārdʰaṃ hi rākṣasaiḥ /26/

Verse: 27 
Halfverse: a    
priyāṃ bahumatāṃ bʰāryāṃ   vanavāsam anuvratām
   
priyāṃ bahu-matāṃ bʰāryāṃ   vana-vāsam anuvratām /
Halfverse: c    
bʰartsitāṃ tarjitāṃ vāpi   nānumaṃsyati rāgʰavaḥ
   
bʰartsitāṃ tarjitāṃ _api   na_anumaṃsyati rāgʰavaḥ /27/

Verse: 28 
Halfverse: a    
tad alaṃ krūravākyair vaḥ   sāntvam evābʰidʰīyatām
   
tad alaṃ krūra-vākyair vaḥ   sāntvam eva_abʰidʰīyatām /
Halfverse: c    
abʰiyācāma vaidehīm   etad dʰi mama rocate
   
abʰiyācāma vaidehīm   etadd^hi mama rocate /28/

Verse: 29 
Halfverse: a    
yasyā hy evaṃ vidʰaḥ svapno   duḥkʰitāyāḥ pradr̥śyate
   
yasyā hy evaṃ vidʰaḥ svapno   duḥkʰitāyāḥ pradr̥śyate /
Halfverse: c    
duḥkʰair bahubʰir muktā   priyaṃ prāpnoty anuttamam
   
duḥkʰair bahubʰir muktā   priyaṃ prāpnoty anuttamam /29/

Verse: 30 
Halfverse: a    
bʰartsitām api yācadʰvaṃ   rākṣasyaḥ kiṃ vivakṣayā
   
bʰartsitām api yācadʰvaṃ   rākṣasyaḥ kiṃ vivakṣayā /
Halfverse: c    
rāgʰavād dʰi bʰayaṃ gʰoraṃ   rākṣasānām upastʰitam
   
rāgʰavādd^hi bʰayaṃ gʰoraṃ   rākṣasānām upastʰitam /30/

Verse: 31 
Halfverse: a    
praṇipāta prasannā hi   maitʰilī janakātmajā
   
praṇipāta prasannā hi   maitʰilī janaka_ātmajā /
Halfverse: c    
alam eṣā paritrātuṃ   rākṣasyo mahato bʰayāt
   
alam eṣā paritrātuṃ   rākṣasyo mahato bʰayāt /31/

Verse: 32 
Halfverse: a    
api cāsyā viśālākṣyā   na kiṃ cid upalakṣaye
   
api ca_asyā viśāla_akṣyā   na kiṃcid upalakṣaye /
Halfverse: c    
viruddʰam api cāṅgeṣu   susūkṣmam api lakṣmaṇam
   
viruddʰam api ca_aṅgeṣu   susūkṣmam api lakṣmaṇam /32/

Verse: 33 
Halfverse: a    
cʰāyā vaiguṇya mātraṃ tu   śaṅke duḥkʰam upastʰitam
   
cʰāyā vaiguṇya mātraṃ tu   śaṅke duḥkʰam upastʰitam /
Halfverse: c    
aduḥkʰārhām imāṃ devīṃ   vaihāyasam upastʰitām
   
aduḥkʰa_arhām imāṃ devīṃ   vaihāyasam upastʰitām /33/

Verse: 34 
Halfverse: a    
artʰasiddʰiṃ tu vaidehyāḥ   paśyāmy aham upastʰitām
   
artʰa-siddʰiṃ tu vaidehyāḥ   paśyāmy aham upastʰitām /
Halfverse: c    
rākṣasendravināśaṃ ca   vijayaṃ rāgʰavasya ca
   
rākṣasa_indra-vināśaṃ ca   vijayaṃ rāgʰavasya ca /34/

Verse: 35 
Halfverse: a    
nimittabʰūtam etat tu   śrotum asyā mahat priyam
   
nimitta-bʰūtam etat tu   śrotum asyā mahat priyam /
Halfverse: c    
dr̥śyate ca spʰurac cakṣuḥ   padmapatram ivāyatam
   
dr̥śyate ca spʰurac cakṣuḥ   padma-patram iva_āyatam /35/

Verse: 36 
Halfverse: a    
īṣac ca hr̥ṣito vāsyā   dakṣiṇāyā hy adakṣiṇaḥ
   
īṣac ca hr̥ṣito _asyā   dakṣiṇāyā hy adakṣiṇaḥ /
Halfverse: c    
akasmād eva vaidehyā   bāhur ekaḥ prakampate
   
akasmād eva vaidehyā   bāhur ekaḥ prakampate /36/

Verse: 37 
Halfverse: a    
kareṇuhastapratimaḥ   savyaś corur anuttamaḥ
   
kareṇu-hasta-pratimaḥ   savyaś ca_ūrur anuttamaḥ /
Halfverse: c    
vepan sūcayatīvāsyā   rāgʰavaṃ purataḥ stʰitam
   
vepan sūcayati_iva_asyā   rāgʰavaṃ purataḥ stʰitam /37/

Verse: 38 


Halfverse: a    
pakṣī ca śākʰā nilayaṃ praviṣṭaḥ    pakṣī ca śākʰā nilayaṃ praviṣṭaḥ
   
pakṣī ca śākʰā nilayaṃ praviṣṭaḥ    pakṣī ca śākʰā nilayaṃ praviṣṭaḥ / {Gem}
Halfverse: b    
punaḥ punaś cottamasāntvavādī    punaḥ punaś cottamasāntvavādī
   
punaḥ punaś ca_uttama-sāntva-vādī    punaḥ punaś ca_uttama-sāntva-vādī / {Gem}
Halfverse: c    
sukʰāgatāṃ vācam udīrayānaḥ    sukʰāgatāṃ vācam udīrayānaḥ {!}
   
sukʰa_āgatāṃ vācam udīrayānaḥ    sukʰa_āgatāṃ vācam udīrayānaḥ / {Gem} {!}
Halfverse: d    
punaḥ punaś codayatīva hr̥ṣṭaḥ    punaḥ punaś codayatīva hr̥ṣṭaḥ
   
punaḥ punaś codayati_iva hr̥ṣṭaḥ    punaḥ punaś codayati_iva hr̥ṣṭaḥ /38/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.