TITUS
Ramayana
Part No. 350
Chapter: 25
Adhyāya
25
Verse: 1
Halfverse: a
ity
uktāḥ
sītayā
gʰoraṃ
rākṣasyaḥ
krodʰamūrcʰitāḥ
ity
uktāḥ
sītayā
gʰoraṃ
rākṣasyaḥ
krodʰa-mūrcʰitāḥ
/
Halfverse: c
kāś
cij
jagmus
tad
ākʰyātuṃ
rāvaṇasya
tarasvinaḥ
kāścij
jagmus
tad
ākʰyātuṃ
rāvaṇasya
tarasvinaḥ
/1/
Verse: 2
Halfverse: a
tataḥ
sītām
upāgamya
rākṣasyo
gʰoradarśanāḥ
tataḥ
sītām
upāgamya
rākṣasyo
gʰora-darśanāḥ
/
Halfverse: c
punaḥ
paruṣam
ekārtʰam
anartʰārtʰam
atʰābruvan
punaḥ
paruṣam
eka
_artʰam
anartʰa
_artʰam
atʰa
_abruvan
/2/
Verse: 3
Halfverse: a
hantedānīṃ
tavānārye
sīte
pāpaviniścaye
hanta
_idānīṃ
tava
_anārye
sīte
pāpa-viniścaye
/
Halfverse: c
rākṣasyo
bʰakṣayiṣyanti
māṃsam
etad
yatʰāsukʰam
rākṣasyo
bʰakṣayiṣyanti
māṃsam
etad
yatʰā-sukʰam
/3/
Verse: 4
Halfverse: a
sītāṃ
tābʰir
anāryābʰir
dr̥ṣṭvā
saṃtarjitāṃ
tadā
sītāṃ
tābʰir
anāryābʰir
dr̥ṣṭvā
saṃtarjitāṃ
tadā
/
Halfverse: c
rākṣasī
trijaṭāvr̥ddʰā
śayānā
vākyam
abravīt
rākṣasī
trijaṭā-vr̥ddʰā
śayānā
vākyam
abravīt
/4/
Verse: 5
Halfverse: a
ātmānaṃ
kʰādatānāryā
na
sītāṃ
bʰakṣayiṣyatʰa
ātmānaṃ
kʰādata
_anāryā
na
sītāṃ
bʰakṣayiṣyatʰa
/
Halfverse: c
janakasya
sutām
iṣṭāṃ
snuṣāṃ
daśaratʰasya
ca
janakasya
sutām
iṣṭāṃ
snuṣāṃ
daśaratʰasya
ca
/5/
Verse: 6
Halfverse: a
svapno
hy
adya
mayā
dr̥ṣṭo
dāruṇo
romaharṣaṇaḥ
svapno
hy
adya
mayā
dr̥ṣṭo
dāruṇo
roma-harṣaṇaḥ
/
Halfverse: c
rākṣasānām
abʰāvāya
bʰartur
asyā
bʰavāya
ca
rākṣasānām
abʰāvāya
bʰartur
asyā
bʰavāya
ca
/6/
Verse: 7
Halfverse: a
evam
uktās
trijaṭayā
rākṣasyaḥ
krodʰamūrcʰitāḥ
evam
uktās
trijaṭayā
rākṣasyaḥ
krodʰa-mūrcʰitāḥ
/
Halfverse: c
sarvā
evābruvan
bʰītās
trijaṭāṃ
tām
idaṃ
vacaḥ
sarvā
eva
_abruvan
bʰītās
trijaṭāṃ
tām
idaṃ
vacaḥ
/7/
Verse: 8
Halfverse: a
katʰayasva
tvayā
dr̥ṣṭaḥ
svapne
'yaṃ
kīdr̥śo
niśi
katʰayasva
tvayā
dr̥ṣṭaḥ
svapne
_ayaṃ
kīdr̥śo
niśi
/8/
{ab
only}
Verse: 9
Halfverse: a
tāsāṃ
śrutvā
tu
vacanaṃ
rākṣasīnāṃ
mukʰodgatam
tāsāṃ
śrutvā
tu
vacanaṃ
rākṣasīnāṃ
mukʰa
_udgatam
/
Halfverse: c
uvāca
vacanaṃ
kāle
trijaṭāsvapnasaṃśritam
uvāca
vacanaṃ
kāle
trijaṭā-svapna-saṃśritam
/9/
Verse: 10
Halfverse: a
gajadantamayīṃ
divyāṃ
śibikām
antarikṣagām
gaja-dantamayīṃ
divyāṃ
śibikām
antarikṣagām
/
Halfverse: c
yuktāṃ
vājisahasreṇa
svayam
āstʰāya
rāgʰavaḥ
yuktāṃ
vāji-sahasreṇa
svayam
āstʰāya
rāgʰavaḥ
/10/
Verse: 11
Halfverse: a
svapne
cādya
mayā
dr̥ṣṭā
sītā
śuklāmbarāvr̥tā
svapne
ca
_adya
mayā
dr̥ṣṭā
sītā
śukla
_ambara
_āvr̥tā
/
Halfverse: c
sāgareṇa
parikṣiptaṃ
śvetaparvatam
āstʰitā
sāgareṇa
parikṣiptaṃ
śveta-parvatam
āstʰitā
/
Halfverse: e
rāmeṇa
saṃgatā
sītā
bʰāskareṇa
prabʰā
yatʰā
rāmeṇa
saṃgatā
sītā
bʰāskareṇa
prabʰā
yatʰā
/11/
Verse: 12
Halfverse: a
rāgʰavaś
ca
mayā
dr̥ṣṭaś
caturdantaṃ
mahāgajam
rāgʰavaś
ca
mayā
dr̥ṣṭaś
catur-dantaṃ
mahā-gajam
/
Halfverse: c
ārūḍʰaḥ
śailasaṃkāśaṃ
cacāra
sahalakṣmaṇaḥ
ārūḍʰaḥ
śaila-saṃkāśaṃ
cacāra
saha-lakṣmaṇaḥ
/12/
Verse: 13
Halfverse: a
tatas
tau
naraśārdūlau
dīpyamānau
svatejasā
tatas
tau
nara-śārdūlau
dīpyamānau
sva-tejasā
/
Halfverse: c
śuklamālyāmbaradʰarau
jānakīṃ
paryupastʰitau
śukla-mālya
_ambara-dʰarau
jānakīṃ
paryupastʰitau
/13/
Verse: 14
Halfverse: a
tatas
tasya
nagasyāgre
ākāśastʰasya
dantinaḥ
tatas
tasya
nagasya
_agre
ākāśastʰasya
dantinaḥ
/
Halfverse: c
bʰartrā
parigr̥hītasya
jānakī
skandʰam
āśritā
bʰartrā
parigr̥hītasya
jānakī
skandʰam
āśritā
/14/
Verse: 15
Halfverse: a
bʰartur
aṅkāt
samutpatya
tataḥ
kamalalocanā
bʰartur
aṅkāt
samutpatya
tataḥ
kamala-locanā
/
Halfverse: c
candrasūryau
mayā
dr̥ṣṭā
pāṇibʰyāṃ
parimārjatī
candra-sūryau
mayā
dr̥ṣṭā
pāṇibʰyāṃ
parimārjatī
/15/
Verse: 16
Halfverse: a
tatas
tābʰyāṃ
kumārābʰyām
āstʰitaḥ
sa
gajottamaḥ
tatas
tābʰyāṃ
kumārābʰyām
āstʰitaḥ
sa
gaja
_uttamaḥ
/
Halfverse: c
sītayā
ca
viśālākṣyā
laṅkāyā
upari
stʰitaḥ
sītayā
ca
viśāla
_akṣyā
laṅkāyā
upari
stʰitaḥ
/16/
Verse: 17
Halfverse: a
pāṇḍurarṣabʰayuktena
ratʰenāṣṭayujā
svayam
pāṇḍura-r̥ṣabʰa-yuktena
ratʰena
_aṣṭa-yujā
svayam
/
Halfverse: c
śuklamālyāmbaradʰaro
lakṣmaṇena
samāgataḥ
śukla-mālya
_ambara-dʰaro
lakṣmaṇena
samāgataḥ
/
Halfverse: e
lakṣmaṇena
saha
bʰrātrā
sītayā
saha
bʰāryayā
lakṣmaṇena
saha
bʰrātrā
sītayā
saha
bʰāryayā
/17/
Verse: 18
Halfverse: a
vimānāt
puṣpakād
adya
rāvaṇaḥ
patito
bʰuvi
vimānāt
puṣpakād
adya
rāvaṇaḥ
patito
bʰuvi
/
Halfverse: c
kr̥ṣyapāṇaḥ
striyā
dr̥ṣṭo
muṇḍaḥ
kr̥ṣṇāmbaraḥ
punaḥ
kr̥ṣyapāṇaḥ
striyā
dr̥ṣṭo
muṇḍaḥ
kr̥ṣṇa
_ambaraḥ
punaḥ
/18/
Verse: 19
Halfverse: a
ratʰena
kʰarayuktena
raktamālyānulepanaḥ
ratʰena
kʰara-yuktena
rakta-mālya
_anulepanaḥ
/
Halfverse: c
prayāto
dakṣiṇām
āśāṃ
praviṣṭaḥ
kardamaṃ
hradam
prayāto
dakṣiṇām
āśāṃ
praviṣṭaḥ
kardamaṃ
hradam
/19/
Verse: 20
Halfverse: a
kaṇṭʰe
baddʰvā
daśagrīvaṃ
pramadā
raktavāsinī
kaṇṭʰe
baddʰvā
daśagrīvaṃ
pramadā
rakta-vāsinī
/
Halfverse: c
kālī
kardamaliptāṅgī
diśaṃ
yāmyāṃ
prakarṣati
kālī
kardama-lipta
_aṅgī
diśaṃ
yāmyāṃ
prakarṣati
/20/
Verse: 21
Halfverse: a
varāheṇa
daśagrīvaḥ
śiṃśumāreṇa
cendrajit
varāheṇa
daśagrīvaḥ
śiṃśumāreṇa
ca
_indrajit
/
Halfverse: c
uṣṭreṇa
kumbʰakarṇaś
ca
prayāto
dakṣiṇāṃ
diśam
uṣṭreṇa
kumbʰa-karṇaś
ca
prayāto
dakṣiṇāṃ
diśam
/21/
Verse: 22
Halfverse: a
samājaś
ca
mahān
vr̥tto
gītavāditraniḥsvanaḥ
samājaś
ca
mahān
vr̥tto
gīta-vāditra-niḥsvanaḥ
/
Halfverse: c
pibatāṃ
raktamālyānāṃ
rakṣasāṃ
raktavāsasām
pibatāṃ
rakta-mālyānāṃ
rakṣasāṃ
rakta-vāsasām
/22/
Verse: 23
Halfverse: a
laṅkā
ceyaṃ
purī
ramyā
savājiratʰasaṃkulā
laṅkā
ca
_iyaṃ
purī
ramyā
savāji-ratʰa-saṃkulā
/
Halfverse: c
sāgare
patitā
dr̥ṣṭā
bʰagnagopuratoraṇā
sāgare
patitā
dr̥ṣṭā
bʰagna-gopura-toraṇā
/23/
Verse: 24
Halfverse: a
pītva
tailaṃ
pranr̥ttāś
ca
prahasantyo
mahāsvanāḥ
pītva
tailaṃ
pranr̥ttāś
ca
prahasantyo
mahā-svanāḥ
/
Halfverse: c
laṅkāyāṃ
bʰasmarūkṣāyāṃ
sarvā
rākṣasayoṣitaḥ
laṅkāyāṃ
bʰasma-rūkṣāyāṃ
sarvā
rākṣasa-yoṣitaḥ
/24/
Verse: 25
Halfverse: a
kumbʰakarṇādayaś
ceme
sarve
rākṣasapuṃgavāḥ
kumbʰa-karṇa
_ādayaś
ca
_ime
sarve
rākṣasa-puṃgavāḥ
/
Halfverse: c
raktaṃ
nivasanaṃ
gr̥hya
praviṣṭā
gomayahrade
raktaṃ
nivasanaṃ
gr̥hya
praviṣṭā
gomaya-hrade
/25/
Verse: 26
Halfverse: a
apagaccʰata
naśyadʰvaṃ
sītām
āpnoti
rāgʰavaḥ
apagaccʰata
naśyadʰvaṃ
sītām
āpnoti
rāgʰavaḥ
/
Halfverse: c
gʰātayet
paramāmarṣī
sarvaiḥ
sārdʰaṃ
hi
rākṣasaiḥ
gʰātayet
parama
_amarṣī
sarvaiḥ
sārdʰaṃ
hi
rākṣasaiḥ
/26/
Verse: 27
Halfverse: a
priyāṃ
bahumatāṃ
bʰāryāṃ
vanavāsam
anuvratām
priyāṃ
bahu-matāṃ
bʰāryāṃ
vana-vāsam
anuvratām
/
Halfverse: c
bʰartsitāṃ
tarjitāṃ
vāpi
nānumaṃsyati
rāgʰavaḥ
bʰartsitāṃ
tarjitāṃ
vā
_api
na
_anumaṃsyati
rāgʰavaḥ
/27/
Verse: 28
Halfverse: a
tad
alaṃ
krūravākyair
vaḥ
sāntvam
evābʰidʰīyatām
tad
alaṃ
krūra-vākyair
vaḥ
sāntvam
eva
_abʰidʰīyatām
/
Halfverse: c
abʰiyācāma
vaidehīm
etad
dʰi
mama
rocate
abʰiyācāma
vaidehīm
etadd^hi
mama
rocate
/28/
Verse: 29
Halfverse: a
yasyā
hy
evaṃ
vidʰaḥ
svapno
duḥkʰitāyāḥ
pradr̥śyate
yasyā
hy
evaṃ
vidʰaḥ
svapno
duḥkʰitāyāḥ
pradr̥śyate
/
Halfverse: c
sā
duḥkʰair
bahubʰir
muktā
priyaṃ
prāpnoty
anuttamam
sā
duḥkʰair
bahubʰir
muktā
priyaṃ
prāpnoty
anuttamam
/29/
Verse: 30
Halfverse: a
bʰartsitām
api
yācadʰvaṃ
rākṣasyaḥ
kiṃ
vivakṣayā
bʰartsitām
api
yācadʰvaṃ
rākṣasyaḥ
kiṃ
vivakṣayā
/
Halfverse: c
rāgʰavād
dʰi
bʰayaṃ
gʰoraṃ
rākṣasānām
upastʰitam
rāgʰavādd^hi
bʰayaṃ
gʰoraṃ
rākṣasānām
upastʰitam
/30/
Verse: 31
Halfverse: a
praṇipāta
prasannā
hi
maitʰilī
janakātmajā
praṇipāta
prasannā
hi
maitʰilī
janaka
_ātmajā
/
Halfverse: c
alam
eṣā
paritrātuṃ
rākṣasyo
mahato
bʰayāt
alam
eṣā
paritrātuṃ
rākṣasyo
mahato
bʰayāt
/31/
Verse: 32
Halfverse: a
api
cāsyā
viśālākṣyā
na
kiṃ
cid
upalakṣaye
api
ca
_asyā
viśāla
_akṣyā
na
kiṃcid
upalakṣaye
/
Halfverse: c
viruddʰam
api
cāṅgeṣu
susūkṣmam
api
lakṣmaṇam
viruddʰam
api
ca
_aṅgeṣu
susūkṣmam
api
lakṣmaṇam
/32/
Verse: 33
Halfverse: a
cʰāyā
vaiguṇya
mātraṃ
tu
śaṅke
duḥkʰam
upastʰitam
cʰāyā
vaiguṇya
mātraṃ
tu
śaṅke
duḥkʰam
upastʰitam
/
Halfverse: c
aduḥkʰārhām
imāṃ
devīṃ
vaihāyasam
upastʰitām
aduḥkʰa
_arhām
imāṃ
devīṃ
vaihāyasam
upastʰitām
/33/
Verse: 34
Halfverse: a
artʰasiddʰiṃ
tu
vaidehyāḥ
paśyāmy
aham
upastʰitām
artʰa-siddʰiṃ
tu
vaidehyāḥ
paśyāmy
aham
upastʰitām
/
Halfverse: c
rākṣasendravināśaṃ
ca
vijayaṃ
rāgʰavasya
ca
rākṣasa
_indra-vināśaṃ
ca
vijayaṃ
rāgʰavasya
ca
/34/
Verse: 35
Halfverse: a
nimittabʰūtam
etat
tu
śrotum
asyā
mahat
priyam
nimitta-bʰūtam
etat
tu
śrotum
asyā
mahat
priyam
/
Halfverse: c
dr̥śyate
ca
spʰurac
cakṣuḥ
padmapatram
ivāyatam
dr̥śyate
ca
spʰurac
cakṣuḥ
padma-patram
iva
_āyatam
/35/
Verse: 36
Halfverse: a
īṣac
ca
hr̥ṣito
vāsyā
dakṣiṇāyā
hy
adakṣiṇaḥ
īṣac
ca
hr̥ṣito
vā
_asyā
dakṣiṇāyā
hy
adakṣiṇaḥ
/
Halfverse: c
akasmād
eva
vaidehyā
bāhur
ekaḥ
prakampate
akasmād
eva
vaidehyā
bāhur
ekaḥ
prakampate
/36/
Verse: 37
Halfverse: a
kareṇuhastapratimaḥ
savyaś
corur
anuttamaḥ
kareṇu-hasta-pratimaḥ
savyaś
ca
_ūrur
anuttamaḥ
/
Halfverse: c
vepan
sūcayatīvāsyā
rāgʰavaṃ
purataḥ
stʰitam
vepan
sūcayati
_iva
_asyā
rāgʰavaṃ
purataḥ
stʰitam
/37/
Verse: 38
Halfverse: a
pakṣī
ca
śākʰā
nilayaṃ
praviṣṭaḥ
pakṣī
ca
śākʰā
nilayaṃ
praviṣṭaḥ
pakṣī
ca
śākʰā
nilayaṃ
praviṣṭaḥ
pakṣī
ca
śākʰā
nilayaṃ
praviṣṭaḥ
/
{Gem}
Halfverse: b
punaḥ
punaś
cottamasāntvavādī
punaḥ
punaś
cottamasāntvavādī
punaḥ
punaś
ca
_uttama-sāntva-vādī
punaḥ
punaś
ca
_uttama-sāntva-vādī
/
{Gem}
Halfverse: c
sukʰāgatāṃ
vācam
udīrayānaḥ
sukʰāgatāṃ
vācam
udīrayānaḥ
{!}
sukʰa
_āgatāṃ
vācam
udīrayānaḥ
sukʰa
_āgatāṃ
vācam
udīrayānaḥ
/
{Gem}
{!}
Halfverse: d
punaḥ
punaś
codayatīva
hr̥ṣṭaḥ
punaḥ
punaś
codayatīva
hr̥ṣṭaḥ
punaḥ
punaś
codayati
_iva
hr̥ṣṭaḥ
punaḥ
punaś
codayati
_iva
hr̥ṣṭaḥ
/38/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.