TITUS
Ramayana
Part No. 351
Chapter: 26
Adhyāya
26
Verse: 1
Halfverse: a
sā
rākṣasendrasya
vaco
niśamya
sā
rākṣasendrasya
vaco
niśamya
sā
rākṣasa
_indrasya
vaco
niśamya
sā
rākṣasa
_indrasya
vaco
niśamya
/
{Gem}
Halfverse: b
tad
rāvaṇasyāpriyam
apriyārtā
tad
rāvaṇasyāpriyam
apriyārtā
tad
rāvaṇasya
_apriyam
apriya
_ārtā
tad
rāvaṇasya
_apriyam
apriya
_ārtā
/
{Gem}
Halfverse: c
sītā
vitatrāsa
yatʰā
vanānte
sītā
vitatrāsa
yatʰā
vanānte
sītā
vitatrāsa
yatʰā
vana
_ante
sītā
vitatrāsa
yatʰā
vana
_ante
/
{Gem}
Halfverse: d
siṃhābʰipannā
gajarājakanyā
siṃhābʰipannā
gajarājakanyā
siṃha
_abʰipannā
gaja-rāja-kanyā
siṃha
_abʰipannā
gaja-rāja-kanyā
/1/
{Gem}
Verse: 2
Halfverse: a
sā
rākṣasī
madʰyagatā
ca
bʰīrur
sā
rākṣasī
madʰyagatā
ca
bʰīrur
sā
rākṣasī
madʰya-gatā
ca
bʰīrur
sā
rākṣasī
madʰya-gatā
ca
bʰīrur
/
{Gem}
Halfverse: b
vāgbʰir
bʰr̥śaṃ
rāvaṇatarjitā
ca
vāgbʰir
bʰr̥śaṃ
rāvaṇatarjitā
ca
vāgbʰir
bʰr̥śaṃ
rāvaṇa-tarjitā
ca
vāgbʰir
bʰr̥śaṃ
rāvaṇa-tarjitā
ca
/
{Gem}
Halfverse: c
kāntāramadʰye
vijane
visr̥ṣṭā
kāntāramadʰye
vijane
visr̥ṣṭā
kāntāra-madʰye
vijane
visr̥ṣṭā
kāntāra-madʰye
vijane
visr̥ṣṭā
/
{Gem}
Halfverse: d
bāleva
kanyā
vilalāpa
sītā
bāleva
kanyā
vilalāpa
sītā
bālā
_iva
kanyā
vilalāpa
sītā
bālā
_iva
kanyā
vilalāpa
sītā
/
{Gem}
Verse: 3
Halfverse: a
satyaṃ
batedaṃ
pravadanti
loke
satyaṃ
batedaṃ
pravadanti
loke
satyaṃ
bata
_idaṃ
pravadanti
loke
satyaṃ
bata
_idaṃ
pravadanti
loke
/
{Gem}
Halfverse: b
nākālamr̥tyur
bʰavatīti
santaḥ
nākālamr̥tyur
bʰavatīti
santaḥ
na
_akāla-mr̥tyur
bʰavati
_iti
santaḥ
na
_akāla-mr̥tyur
bʰavati
_iti
santaḥ
/
{Gem}
Halfverse: c
yatrāham
evaṃ
paribʰartsyamānā
yatrāham
evaṃ
paribʰartsyamānā
yatra
_aham
evaṃ
paribʰartsyamānā
yatra
_aham
evaṃ
paribʰartsyamānā
/
{Gem}
Halfverse: d
jīvāmi
kiṃ
cit
kṣaṇam
apy
apuṇyā
jīvāmi
kiṃ
cit
kṣaṇam
apy
apuṇyā
jīvāmi
kiṃcit
kṣaṇam
apy
apuṇyā
jīvāmi
kiṃcit
kṣaṇam
apy
apuṇyā
/3/
{Gem}
Verse: 4
Halfverse: a
sukʰād
vihīnaṃ
bahuduḥkʰapūrṇam
sukʰād
vihīnaṃ
bahuduḥkʰapūrṇam
sukʰād
vihīnaṃ
bahu-duḥkʰa-pūrṇam
sukʰād
vihīnaṃ
bahu-duḥkʰa-pūrṇam
/
{Gem}
Halfverse: b
idaṃ
tu
nūnaṃ
hr̥dayaṃ
stʰiraṃ
me
idaṃ
tu
nūnaṃ
hr̥dayaṃ
stʰiraṃ
me
idaṃ
tu
nūnaṃ
hr̥dayaṃ
stʰiraṃ
me
idaṃ
tu
nūnaṃ
hr̥dayaṃ
stʰiraṃ
me
/
{Gem}
Halfverse: c
vidīryate
yan
na
sahasradʰādya
vidīryate
yan
na
sahasradʰādya
vidīryate
yan
na
sahasradʰā
_adya
vidīryate
yan
na
sahasradʰā
_adya
/
{Gem}
Halfverse: d
vajrāhataṃ
śr̥ṅgam
ivācalasya
vajrāhataṃ
śr̥ṅgam
ivācalasya
vajra
_āhataṃ
śr̥ṅgam
iva
_acalasya
vajra
_āhataṃ
śr̥ṅgam
iva
_acalasya
/4/
{Gem}
Verse: 5
Halfverse: a
naivāsti
nūnaṃ
mama
doṣam
atra
naivāsti
nūnaṃ
mama
doṣam
atra
na
_eva
_asti
nūnaṃ
mama
doṣam
atra
na
_eva
_asti
nūnaṃ
mama
doṣam
atra
/
{Gem}
Halfverse: b
vadʰyāham
asyāpriyadarśanasya
vadʰyāham
asyāpriyadarśanasya
vadʰyā
_aham
asya
_apriya-darśanasya
vadʰyā
_aham
asya
_apriya-darśanasya
/
{Gem}
Halfverse: c
bʰāvaṃ
na
cāsyāham
anupradātum
bʰāvaṃ
na
cāsyāham
anupradātum
bʰāvaṃ
na
ca
_asya
_aham
anupradātum
bʰāvaṃ
na
ca
_asya
_aham
anupradātum
/
{Gem}
Halfverse: d
alaṃ
dvijo
mantram
ivādvijāya
alaṃ
dvijo
mantram
ivādvijāya
alaṃ
dvijo
mantram
iva
_advijāya
alaṃ
dvijo
mantram
iva
_advijāya
/5/
{Gem}
Verse: 6
Halfverse: a
nūnaṃ
mamāṅgāny
acirād
anāryaḥ
nūnaṃ
mamāṅgāny
acirād
anāryaḥ
nūnaṃ
mama
_aṅgāny
acirād
anāryaḥ
nūnaṃ
mama
_aṅgāny
acirād
anāryaḥ
/
{Gem}
Halfverse: b
śastraiḥ
śitaiś
cʰetsyati
rākṣasendraḥ
śastraiḥ
śitaiś
cʰetsyati
rākṣasendraḥ
śastraiḥ
śitaiś
cʰetsyati
rākṣasa
_indraḥ
śastraiḥ
śitaiś
cʰetsyati
rākṣasa
_indraḥ
/
{Gem}
Halfverse: c
tasminn
anāgaccʰati
lokanātʰe
tasminn
anāgaccʰati
lokanātʰe
tasminn
anāgaccʰati
loka-nātʰe
tasminn
anāgaccʰati
loka-nātʰe
/
{Gem}
Halfverse: d
garbʰastʰajantor
iva
śalyakr̥ntaḥ
garbʰastʰajantor
iva
śalyakr̥ntaḥ
garbʰastʰa-jantor
iva
śalya-kr̥ntaḥ
garbʰastʰa-jantor
iva
śalya-kr̥ntaḥ
/6/
{Gem}
Verse: 7
Halfverse: a
duḥkʰaṃ
batedaṃ
mama
duḥkʰitāyā
duḥkʰaṃ
batedaṃ
mama
duḥkʰitāyā
duḥkʰaṃ
bata
_idaṃ
mama
duḥkʰitāyā
duḥkʰaṃ
bata
_idaṃ
mama
duḥkʰitāyā
/
{Gem}
Halfverse: b
māsau
cirāyābʰigamiṣyato
dvau
māsau
cirāyābʰigamiṣyato
dvau
māsau
cirāya
_abʰigamiṣyato
dvau
māsau
cirāya
_abʰigamiṣyato
dvau
/
{Gem}
Halfverse: c
baddʰasya
vadʰyasya
yatʰā
niśānte
baddʰasya
vadʰyasya
yatʰā
niśānte
baddʰasya
vadʰyasya
yatʰā
niśā
_ante
baddʰasya
vadʰyasya
yatʰā
niśā
_ante
/
{Gem}
Halfverse: d
rājāparādʰād
iva
taskarasya
rājāparādʰād
iva
taskarasya
rāja
_aparādʰād
iva
taskarasya
rāja
_aparādʰād
iva
taskarasya
/7/
{Gem}
Verse: 8
Halfverse: a
hā
rāma
hā
lakṣmaṇa
hā
sumitre
hā
rāma
hā
lakṣmaṇa
hā
sumitre
hā
rāma
hā
lakṣmaṇa
hā
sumitre
hā
rāma
hā
lakṣmaṇa
hā
sumitre
/
{Gem}
Halfverse: b
hā
rāma
mātaḥ
saha
me
jananyā
hā
rāma
mātaḥ
saha
me
jananyā
hā
rāma
mātaḥ
saha
me
jananyā
hā
rāma
mātaḥ
saha
me
jananyā
/
{Gem}
Halfverse: c
eṣā
vipadyāmy
aham
alpabʰāgyā
eṣā
vipadyāmy
aham
alpabʰāgyā
eṣā
vipadyāmy
aham
alpa-bʰāgyā
eṣā
vipadyāmy
aham
alpa-bʰāgyā
/
{Gem}
Halfverse: d
mahārṇave
naur
iva
mūḍʰa
vātā
mahārṇave
naur
iva
mūḍʰa
vātā
mahā
_arṇave
naur
iva
mūḍʰa
vātā
mahā
_arṇave
naur
iva
mūḍʰa
vātā
/8/
{Gem}
Verse: 9
Halfverse: a
tarasvinau
dʰārayatā
mr̥gasya
tarasvinau
dʰārayatā
mr̥gasya
tarasvinau
dʰārayatā
mr̥gasya
tarasvinau
dʰārayatā
mr̥gasya
/
{Gem}
Halfverse: b
sattvena
rūpaṃ
manujendraputrau
sattvena
rūpaṃ
manujendraputrau
sattvena
rūpaṃ
manuja
_indra-putrau
sattvena
rūpaṃ
manuja
_indra-putrau
/
{Gem}
Halfverse: c
nūnaṃ
viśastau
mama
kāraṇāt
tau
nūnaṃ
viśastau
mama
kāraṇāt
tau
nūnaṃ
viśastau
mama
kāraṇāt
tau
nūnaṃ
viśastau
mama
kāraṇāt
tau
/
{Gem}
Halfverse: d
siṃharṣabʰau
dvāv
iva
vaidyutena
siṃharṣabʰau
dvāv
iva
vaidyutena
siṃha-r̥ṣabʰau
dvāv
iva
vaidyutena
siṃha-r̥ṣabʰau
dvāv
iva
vaidyutena
/9/
{Gem}
Verse: 10
Halfverse: a
nūnaṃ
sa
kālo
mr̥garūpadʰārī
nūnaṃ
sa
kālo
mr̥garūpadʰārī
nūnaṃ
sa
kālo
mr̥ga-rūpa-dʰārī
nūnaṃ
sa
kālo
mr̥ga-rūpa-dʰārī
/
{Gem}
Halfverse: b
mām
alpabʰāgyāṃ
lulubʰe
tadānīm
mām
alpabʰāgyāṃ
lulubʰe
tadānīm
mām
alpa-bʰāgyāṃ
lulubʰe
tadānīm
mām
alpa-bʰāgyāṃ
lulubʰe
tadānīm
/
{Gem}
Halfverse: c
yatrāryaputraṃ
visasarja
mūḍʰā
yatrāryaputraṃ
visasarja
mūḍʰā
yatra
_ārya-putraṃ
visasarja
mūḍʰā
yatra
_ārya-putraṃ
visasarja
mūḍʰā
/
{Gem}
Halfverse: d
rāmānujaṃ
lakṣmaṇapūrvakaṃ
ca
rāmānujaṃ
lakṣmaṇapūrvakaṃ
ca
rāma
_anujaṃ
lakṣmaṇa-pūrvakaṃ
ca
rāma
_anujaṃ
lakṣmaṇa-pūrvakaṃ
ca
/10/
{Gem}
Verse: 11
Halfverse: a
hā
rāma
satyavrata
dīrgʰavāho
hā
rāma
satyavrata
dīrgʰavāho
hā
rāma
satya-vrata
dīrgʰa-vāho
hā
rāma
satya-vrata
dīrgʰa-vāho
/
{Gem}
Halfverse: b
hā
pūrṇacandrapratimānavaktra
hā
pūrṇacandrapratimānavaktra
hā
pūrṇa-candra-pratimāna-vaktra
hā
pūrṇa-candra-pratimāna-vaktra
/
{Gem}
Halfverse: c
hā
jīvalokasya
hitaḥ
priyaś
ca
hā
jīvalokasya
hitaḥ
priyaś
ca
hā
jīva-lokasya
hitaḥ
priyaś
ca
hā
jīva-lokasya
hitaḥ
priyaś
ca
/
{Gem}
Halfverse: d
vadʰyāṃ
na
māṃ
vetsi
hi
rākṣasānām
vadʰyāṃ
na
māṃ
vetsi
hi
rākṣasānām
vadʰyāṃ
na
māṃ
vetsi
hi
rākṣasānām
vadʰyāṃ
na
māṃ
vetsi
hi
rākṣasānām
/11/
{Gem}
Verse: 12
Halfverse: a
ananyadevatvam
iyaṃ
kṣamā
ca
ananyadevatvam
iyaṃ
kṣamā
ca
ananya-devatvam
iyaṃ
kṣamā
ca
ananya-devatvam
iyaṃ
kṣamā
ca
/
{Gem}
Halfverse: b
bʰūmau
ca
śayyā
niyamaś
ca
dʰarme
bʰūmau
ca
śayyā
niyamaś
ca
dʰarme
bʰūmau
ca
śayyā
niyamaś
ca
dʰarme
bʰūmau
ca
śayyā
niyamaś
ca
dʰarme
/
{Gem}
Halfverse: c
pativratātvaṃ
vipʰalaṃ
mamedaṃ
pativratātvaṃ
vipʰalaṃ
mamedaṃ
pativratātvaṃ
vipʰalaṃ
mama
_idaṃ
pativratātvaṃ
vipʰalaṃ
mama
_idaṃ
/
{Gem}
Halfverse: d
kr̥taṃ
kr̥tagʰneṣv
iva
mānuṣāṇām
kr̥taṃ
kr̥tagʰneṣv
iva
mānuṣāṇām
kr̥taṃ
kr̥tagʰneṣv
iva
mānuṣāṇām
kr̥taṃ
kr̥tagʰneṣv
iva
mānuṣāṇām
/12/
{Gem}
Verse: 13
Halfverse: a
mogʰo
hi
dʰarmaś
carito
mamāyaṃ
mogʰo
hi
dʰarmaś
carito
mamāyaṃ
mogʰo
hi
dʰarmaś
carito
mama
_ayaṃ
mogʰo
hi
dʰarmaś
carito
mama
_ayaṃ
/
{Gem}
Halfverse: b
tatʰaikapatnītvam
idaṃ
nirartʰam
tatʰaikapatnītvam
idaṃ
nirartʰam
tatʰā
_eka-patnītvam
idaṃ
nirartʰam
tatʰā
_eka-patnītvam
idaṃ
nirartʰam
/
{Gem}
Halfverse: c
yā
tvāṃ
na
paśyāmi
kr̥śā
vivarṇā
yā
tvāṃ
na
paśyāmi
kr̥śā
vivarṇā
yā
tvāṃ
na
paśyāmi
kr̥śā
vivarṇā
yā
tvāṃ
na
paśyāmi
kr̥śā
vivarṇā
/
{Gem}
Halfverse: d
hīnā
tvayā
saṃgamane
nirāśā
hīnā
tvayā
saṃgamane
nirāśā
hīnā
tvayā
saṃgamane
nirāśā
hīnā
tvayā
saṃgamane
nirāśā
/13/
{Gem}
Verse: 14
Halfverse: a
pitur
nirdeśaṃ
niyamena
kr̥tvā
pitur
nirdeśaṃ
niyamena
kr̥tvā
pitur
nirdeśaṃ
niyamena
kr̥tvā
pitur
nirdeśaṃ
niyamena
kr̥tvā
/
{Gem}
Halfverse: b
vanān
nivr̥ttaś
caritavrataś
ca
vanān
nivr̥ttaś
caritavrataś
ca
vanān
nivr̥ttaś
carita-vrataś
ca
vanān
nivr̥ttaś
carita-vrataś
ca
/
{Gem}
Halfverse: c
strībʰis
tu
manye
vipulekṣaṇābʰiḥ
strībʰis
tu
manye
vipulekṣaṇābʰiḥ
strībʰis
tu
manye
vipula
_īkṣaṇābʰiḥ
strībʰis
tu
manye
vipula
_īkṣaṇābʰiḥ
/
{Gem}
Halfverse: d
saṃraṃsyase
vītabʰayaḥ
kr̥tārtʰaḥ
saṃraṃsyase
vītabʰayaḥ
kr̥tārtʰaḥ
saṃraṃsyase
vīta-bʰayaḥ
kr̥ta
_artʰaḥ
saṃraṃsyase
vīta-bʰayaḥ
kr̥ta
_artʰaḥ
/14/
{Gem}
Verse: 15
Halfverse: a
ahaṃ
tu
rāma
tvayi
jātakāmā
ahaṃ
tu
rāma
tvayi
jātakāmā
ahaṃ
tu
rāma
tvayi
jāta-kāmā
ahaṃ
tu
rāma
tvayi
jāta-kāmā
/
{Gem}
Halfverse: b
ciraṃ
vināśāya
nibaddʰabʰāvā
ciraṃ
vināśāya
nibaddʰabʰāvā
ciraṃ
vināśāya
nibaddʰa-bʰāvā
ciraṃ
vināśāya
nibaddʰa-bʰāvā
/
{Gem}
Halfverse: c
mogʰaṃ
caritvātʰa
tapovrataṃ
ca
mogʰaṃ
caritvātʰa
tapovrataṃ
ca
mogʰaṃ
caritvā
_atʰa
tapo-vrataṃ
ca
mogʰaṃ
caritvā
_atʰa
tapo-vrataṃ
ca
/
{Gem}
Halfverse: d
tyakṣyāmi
dʰig
jīvitam
alpabʰāgyā
tyakṣyāmi
dʰig
jīvitam
alpabʰāgyā
tyakṣyāmi
dʰig
jīvitam
alpa-bʰāgyā
tyakṣyāmi
dʰig
jīvitam
alpa-bʰāgyā
/15/
{Gem}
Verse: 16
Halfverse: a
sā
jīvitaṃ
kṣipram
ahaṃ
tyajeyaṃ
sā
jīvitaṃ
kṣipram
ahaṃ
tyajeyaṃ
sā
jīvitaṃ
kṣipram
ahaṃ
tyajeyaṃ
sā
jīvitaṃ
kṣipram
ahaṃ
tyajeyaṃ
/
{Gem}
Halfverse: b
viṣeṇa
śastreṇa
śitena
vāpi
viṣeṇa
śastreṇa
śitena
vāpi
viṣeṇa
śastreṇa
śitena
vā
_api
viṣeṇa
śastreṇa
śitena
vā
_api
/
{Gem}
Halfverse: c
viṣasya
dātā
na
tu
me
'sti
kaś
cit
viṣasya
dātā
na
tu
me
'sti
kaś
cit
viṣasya
dātā
na
tu
me
_asti
kaścit
viṣasya
dātā
na
tu
me
_asti
kaścit
/
{Gem}
Halfverse: d
cʰastrasya
vā
veśmani
rākṣasasya
cʰastrasya
vā
veśmani
rākṣasasya
śastrasya
vā
veśmani
rākṣasasya
śastrasya
vā
veśmani
rākṣasasya
/16/
{Gem}
Verse: 17
Halfverse: a
śokābʰitaptā
bahudʰā
vicintya
śokābʰitaptā
bahudʰā
vicintya
śoka
_abʰitaptā
bahudʰā
vicintya
śoka
_abʰitaptā
bahudʰā
vicintya
/
{Gem}
Halfverse: b
sītātʰa
veṇyudgratʰanaṃ
gr̥hītvā
sītātʰa
veṇyudgratʰanaṃ
gr̥hītvā
sītā
_atʰa
veṇy-udgratʰanaṃ
gr̥hītvā
sītā
_atʰa
veṇy-udgratʰanaṃ
gr̥hītvā
/
{Gem}
Halfverse: c
udbadʰya
veṇyudgratʰanena
śīgʰram
udbadʰya
veṇyudgratʰanena
śīgʰram
udbadʰya
veṇy-udgratʰanena
śīgʰram
udbadʰya
veṇy-udgratʰanena
śīgʰram
/
{Gem}
Halfverse: d
ahaṃ
gamiṣyāmi
yamasya
mūlam
ahaṃ
gamiṣyāmi
yamasya
mūlam
ahaṃ
gamiṣyāmi
yamasya
mūlam
ahaṃ
gamiṣyāmi
yamasya
mūlam
/17/
{Gem}
Verse: 18
Halfverse: a
itīva
sītā
bahudʰā
vilapya
itīva
sītā
bahudʰā
vilapya
iti
_iva
sītā
bahudʰā
vilapya
iti
_iva
sītā
bahudʰā
vilapya
/
{Gem}
Halfverse: b
sarvātmanā
rāmam
anusmarantī
sarvātmanā
rāmam
anusmarantī
sarva
_ātmanā
rāmam
anusmarantī
sarva
_ātmanā
rāmam
anusmarantī
/
{Gem}
Halfverse: c
pravepamānā
pariśuṣkavaktrā
pravepamānā
pariśuṣkavaktrā
pravepamānā
pariśuṣka-vaktrā
pravepamānā
pariśuṣka-vaktrā
/
{Gem}
Halfverse: d
nagottamaṃ
puṣpitam
āsasāda
nagottamaṃ
puṣpitam
āsasāda
naga
_uttamaṃ
puṣpitam
āsasāda
naga
_uttamaṃ
puṣpitam
āsasāda
/18/
{Gem}
Verse: 19
Halfverse: a
upastʰitā
sā
mr̥dur
sarvagātrī
upastʰitā
sā
mr̥dur
sarvagātrī
upastʰitā
sā
mr̥dur
sarva-gātrī
upastʰitā
sā
mr̥dur
sarva-gātrī
/
{Gem}
Halfverse: b
śākʰāṃ
gr̥hītvātʰa
nagasya
tasya
śākʰāṃ
gr̥hītvātʰa
nagasya
tasya
śākʰāṃ
gr̥hītvā
_atʰa
nagasya
tasya
śākʰāṃ
gr̥hītvā
_atʰa
nagasya
tasya
/
{Gem}
Halfverse: c
tasyās
tu
rāmaṃ
pravicintayantyā
tasyās
tu
rāmaṃ
pravicintayantyā
tasyās
tu
rāmaṃ
pravicintayantyā
tasyās
tu
rāmaṃ
pravicintayantyā
/
{Gem}
Halfverse: d
rāmānujaṃ
svaṃ
ca
kulaṃ
śubʰāṅgyāḥ
rāmānujaṃ
svaṃ
ca
kulaṃ
śubʰāṅgyāḥ
rāma
_anujaṃ
svaṃ
ca
kulaṃ
śubʰa
_aṅgyāḥ
rāma
_anujaṃ
svaṃ
ca
kulaṃ
śubʰa
_aṅgyāḥ
/19/
{Gem}
Verse: 20
Halfverse: a
śokānimittāni
tadā
bahūni
śokānimittāni
tadā
bahūni
śoka
_animittāni
tadā
bahūni
śoka
_animittāni
tadā
bahūni
/
{Gem}
Halfverse: b
dʰairyārjitāni
pravarāṇi
loke
dʰairyārjitāni
pravarāṇi
loke
dʰairya
_arjitāni
pravarāṇi
loke
dʰairya
_arjitāni
pravarāṇi
loke
/
{Gem}
Halfverse: c
prādurnimittāni
tadā
babʰūvuḥ
prādurnimittāni
tadā
babʰūvuḥ
prādur-nimittāni
tadā
babʰūvuḥ
prādur-nimittāni
tadā
babʰūvuḥ
/
{Gem}
Halfverse: d
purāpi
siddʰāny
upalakṣitāni
purāpi
siddʰāny
upalakṣitāni
purā
_api
siddʰāny
upalakṣitāni
purā
_api
siddʰāny
upalakṣitāni
/20/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.