TITUS
Ramayana
Part No. 351
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1 


Halfverse: a     rākṣasendrasya vaco niśamya    rākṣasendrasya vaco niśamya
   
rākṣasa_indrasya vaco niśamya    rākṣasa_indrasya vaco niśamya / {Gem}
Halfverse: b    
tad rāvaṇasyāpriyam apriyārtā    tad rāvaṇasyāpriyam apriyārtā
   
tad rāvaṇasya_apriyam apriya_ārtā    tad rāvaṇasya_apriyam apriya_ārtā / {Gem}
Halfverse: c    
sītā vitatrāsa yatʰā vanānte    sītā vitatrāsa yatʰā vanānte
   
sītā vitatrāsa yatʰā vana_ante    sītā vitatrāsa yatʰā vana_ante / {Gem}
Halfverse: d    
siṃhābʰipannā gajarājakanyā    siṃhābʰipannā gajarājakanyā
   
siṃha_abʰipannā gaja-rāja-kanyā    siṃha_abʰipannā gaja-rāja-kanyā /1/ {Gem}

Verse: 2 
Halfverse: a    
rākṣasī madʰyagatā ca bʰīrur    rākṣasī madʰyagatā ca bʰīrur
   
rākṣasī madʰya-gatā ca bʰīrur    rākṣasī madʰya-gatā ca bʰīrur / {Gem}
Halfverse: b    
vāgbʰir bʰr̥śaṃ rāvaṇatarjitā ca    vāgbʰir bʰr̥śaṃ rāvaṇatarjitā ca
   
vāgbʰir bʰr̥śaṃ rāvaṇa-tarjitā ca    vāgbʰir bʰr̥śaṃ rāvaṇa-tarjitā ca / {Gem}
Halfverse: c    
kāntāramadʰye vijane visr̥ṣṭā    kāntāramadʰye vijane visr̥ṣṭā
   
kāntāra-madʰye vijane visr̥ṣṭā    kāntāra-madʰye vijane visr̥ṣṭā / {Gem}
Halfverse: d    
bāleva kanyā vilalāpa sītā    bāleva kanyā vilalāpa sītā
   
bālā_iva kanyā vilalāpa sītā    bālā_iva kanyā vilalāpa sītā / {Gem}

Verse: 3 
Halfverse: a    
satyaṃ batedaṃ pravadanti loke    satyaṃ batedaṃ pravadanti loke
   
satyaṃ bata_idaṃ pravadanti loke    satyaṃ bata_idaṃ pravadanti loke / {Gem}
Halfverse: b    
nākālamr̥tyur bʰavatīti santaḥ    nākālamr̥tyur bʰavatīti santaḥ
   
na_akāla-mr̥tyur bʰavati_iti santaḥ    na_akāla-mr̥tyur bʰavati_iti santaḥ / {Gem}
Halfverse: c    
yatrāham evaṃ paribʰartsyamānā    yatrāham evaṃ paribʰartsyamānā
   
yatra_aham evaṃ paribʰartsyamānā    yatra_aham evaṃ paribʰartsyamānā / {Gem}
Halfverse: d    
jīvāmi kiṃ cit kṣaṇam apy apuṇyā    jīvāmi kiṃ cit kṣaṇam apy apuṇyā
   
jīvāmi kiṃcit kṣaṇam apy apuṇyā    jīvāmi kiṃcit kṣaṇam apy apuṇyā /3/ {Gem}

Verse: 4 
Halfverse: a    
sukʰād vihīnaṃ bahuduḥkʰapūrṇam    sukʰād vihīnaṃ bahuduḥkʰapūrṇam
   
sukʰād vihīnaṃ bahu-duḥkʰa-pūrṇam    sukʰād vihīnaṃ bahu-duḥkʰa-pūrṇam / {Gem}
Halfverse: b    
idaṃ tu nūnaṃ hr̥dayaṃ stʰiraṃ me    idaṃ tu nūnaṃ hr̥dayaṃ stʰiraṃ me
   
idaṃ tu nūnaṃ hr̥dayaṃ stʰiraṃ me    idaṃ tu nūnaṃ hr̥dayaṃ stʰiraṃ me / {Gem}
Halfverse: c    
vidīryate yan na sahasradʰādya    vidīryate yan na sahasradʰādya
   
vidīryate yan na sahasradʰā_adya    vidīryate yan na sahasradʰā_adya / {Gem}
Halfverse: d    
vajrāhataṃ śr̥ṅgam ivācalasya    vajrāhataṃ śr̥ṅgam ivācalasya
   
vajra_āhataṃ śr̥ṅgam iva_acalasya    vajra_āhataṃ śr̥ṅgam iva_acalasya /4/ {Gem}

Verse: 5 
Halfverse: a    
naivāsti nūnaṃ mama doṣam atra    naivāsti nūnaṃ mama doṣam atra
   
na_eva_asti nūnaṃ mama doṣam atra    na_eva_asti nūnaṃ mama doṣam atra / {Gem}
Halfverse: b    
vadʰyāham asyāpriyadarśanasya    vadʰyāham asyāpriyadarśanasya
   
vadʰyā_aham asya_apriya-darśanasya    vadʰyā_aham asya_apriya-darśanasya / {Gem}
Halfverse: c    
bʰāvaṃ na cāsyāham anupradātum    bʰāvaṃ na cāsyāham anupradātum
   
bʰāvaṃ na ca_asya_aham anupradātum    bʰāvaṃ na ca_asya_aham anupradātum / {Gem}
Halfverse: d    
alaṃ dvijo mantram ivādvijāya    alaṃ dvijo mantram ivādvijāya
   
alaṃ dvijo mantram iva_advijāya    alaṃ dvijo mantram iva_advijāya /5/ {Gem}

Verse: 6 
Halfverse: a    
nūnaṃ mamāṅgāny acirād anāryaḥ    nūnaṃ mamāṅgāny acirād anāryaḥ
   
nūnaṃ mama_aṅgāny acirād anāryaḥ    nūnaṃ mama_aṅgāny acirād anāryaḥ / {Gem}
Halfverse: b    
śastraiḥ śitaiś cʰetsyati rākṣasendraḥ    śastraiḥ śitaiś cʰetsyati rākṣasendraḥ
   
śastraiḥ śitaiś cʰetsyati rākṣasa_indraḥ    śastraiḥ śitaiś cʰetsyati rākṣasa_indraḥ / {Gem}
Halfverse: c    
tasminn anāgaccʰati lokanātʰe    tasminn anāgaccʰati lokanātʰe
   
tasminn anāgaccʰati loka-nātʰe    tasminn anāgaccʰati loka-nātʰe / {Gem}
Halfverse: d    
garbʰastʰajantor iva śalyakr̥ntaḥ    garbʰastʰajantor iva śalyakr̥ntaḥ
   
garbʰastʰa-jantor iva śalya-kr̥ntaḥ    garbʰastʰa-jantor iva śalya-kr̥ntaḥ /6/ {Gem}

Verse: 7 
Halfverse: a    
duḥkʰaṃ batedaṃ mama duḥkʰitāyā    duḥkʰaṃ batedaṃ mama duḥkʰitāyā
   
duḥkʰaṃ bata_idaṃ mama duḥkʰitāyā    duḥkʰaṃ bata_idaṃ mama duḥkʰitāyā / {Gem}
Halfverse: b    
māsau cirāyābʰigamiṣyato dvau    māsau cirāyābʰigamiṣyato dvau
   
māsau cirāya_abʰigamiṣyato dvau    māsau cirāya_abʰigamiṣyato dvau / {Gem}
Halfverse: c    
baddʰasya vadʰyasya yatʰā niśānte    baddʰasya vadʰyasya yatʰā niśānte
   
baddʰasya vadʰyasya yatʰā niśā_ante    baddʰasya vadʰyasya yatʰā niśā_ante / {Gem}
Halfverse: d    
rājāparādʰād iva taskarasya    rājāparādʰād iva taskarasya
   
rāja_aparādʰād iva taskarasya    rāja_aparādʰād iva taskarasya /7/ {Gem}

Verse: 8 
Halfverse: a    
rāma lakṣmaṇa sumitre    rāma lakṣmaṇa sumitre
   
rāma    lakṣmaṇa sumitre    rāma lakṣmaṇa sumitre / {Gem}
Halfverse: b    
rāma mātaḥ saha me jananyā    rāma mātaḥ saha me jananyā
   
rāma mātaḥ saha me jananyā    rāma mātaḥ saha me jananyā / {Gem}
Halfverse: c    
eṣā vipadyāmy aham alpabʰāgyā    eṣā vipadyāmy aham alpabʰāgyā
   
eṣā vipadyāmy aham alpa-bʰāgyā    eṣā vipadyāmy aham alpa-bʰāgyā / {Gem}
Halfverse: d    
mahārṇave naur iva mūḍʰa vātā    mahārṇave naur iva mūḍʰa vātā
   
mahā_arṇave naur iva mūḍʰa vātā    mahā_arṇave naur iva mūḍʰa vātā /8/ {Gem}

Verse: 9 
Halfverse: a    
tarasvinau dʰārayatā mr̥gasya    tarasvinau dʰārayatā mr̥gasya
   
tarasvinau dʰārayatā mr̥gasya    tarasvinau dʰārayatā mr̥gasya / {Gem}
Halfverse: b    
sattvena rūpaṃ manujendraputrau    sattvena rūpaṃ manujendraputrau
   
sattvena rūpaṃ manuja_indra-putrau    sattvena rūpaṃ manuja_indra-putrau / {Gem}
Halfverse: c    
nūnaṃ viśastau mama kāraṇāt tau    nūnaṃ viśastau mama kāraṇāt tau
   
nūnaṃ viśastau mama kāraṇāt tau    nūnaṃ viśastau mama kāraṇāt tau / {Gem}
Halfverse: d    
siṃharṣabʰau dvāv iva vaidyutena    siṃharṣabʰau dvāv iva vaidyutena
   
siṃha-r̥ṣabʰau dvāv iva vaidyutena    siṃha-r̥ṣabʰau dvāv iva vaidyutena /9/ {Gem}

Verse: 10 
Halfverse: a    
nūnaṃ sa kālo mr̥garūpadʰārī    nūnaṃ sa kālo mr̥garūpadʰārī
   
nūnaṃ sa kālo mr̥ga-rūpa-dʰārī    nūnaṃ sa kālo mr̥ga-rūpa-dʰārī / {Gem}
Halfverse: b    
mām alpabʰāgyāṃ lulubʰe tadānīm    mām alpabʰāgyāṃ lulubʰe tadānīm
   
mām alpa-bʰāgyāṃ lulubʰe tadānīm    mām alpa-bʰāgyāṃ lulubʰe tadānīm / {Gem}
Halfverse: c    
yatrāryaputraṃ visasarja mūḍʰā    yatrāryaputraṃ visasarja mūḍʰā
   
yatra_ārya-putraṃ visasarja mūḍʰā    yatra_ārya-putraṃ visasarja mūḍʰā / {Gem}
Halfverse: d    
rāmānujaṃ lakṣmaṇapūrvakaṃ ca    rāmānujaṃ lakṣmaṇapūrvakaṃ ca
   
rāma_anujaṃ lakṣmaṇa-pūrvakaṃ ca    rāma_anujaṃ lakṣmaṇa-pūrvakaṃ ca /10/ {Gem}

Verse: 11 
Halfverse: a    
rāma satyavrata dīrgʰavāho    rāma satyavrata dīrgʰavāho
   
rāma satya-vrata dīrgʰa-vāho    rāma satya-vrata dīrgʰa-vāho / {Gem}
Halfverse: b    
pūrṇacandrapratimānavaktra    pūrṇacandrapratimānavaktra
   
pūrṇa-candra-pratimāna-vaktra    pūrṇa-candra-pratimāna-vaktra / {Gem}
Halfverse: c    
jīvalokasya hitaḥ priyaś ca    jīvalokasya hitaḥ priyaś ca
   
jīva-lokasya hitaḥ priyaś ca    jīva-lokasya hitaḥ priyaś ca / {Gem}
Halfverse: d    
vadʰyāṃ na māṃ vetsi hi rākṣasānām    vadʰyāṃ na māṃ vetsi hi rākṣasānām
   
vadʰyāṃ na māṃ vetsi hi rākṣasānām    vadʰyāṃ na māṃ vetsi hi rākṣasānām /11/ {Gem}

Verse: 12 
Halfverse: a    
ananyadevatvam iyaṃ kṣamā ca    ananyadevatvam iyaṃ kṣamā ca
   
ananya-devatvam iyaṃ kṣamā ca    ananya-devatvam iyaṃ kṣamā ca / {Gem}
Halfverse: b    
bʰūmau ca śayyā niyamaś ca dʰarme    bʰūmau ca śayyā niyamaś ca dʰarme
   
bʰūmau ca śayyā niyamaś ca dʰarme    bʰūmau ca śayyā niyamaś ca dʰarme / {Gem}
Halfverse: c    
pativratātvaṃ vipʰalaṃ mamedaṃ    pativratātvaṃ vipʰalaṃ mamedaṃ
   
pativratātvaṃ vipʰalaṃ mama_idaṃ    pativratātvaṃ vipʰalaṃ mama_idaṃ / {Gem}
Halfverse: d    
kr̥taṃ kr̥tagʰneṣv iva mānuṣāṇām    kr̥taṃ kr̥tagʰneṣv iva mānuṣāṇām
   
kr̥taṃ kr̥tagʰneṣv iva mānuṣāṇām    kr̥taṃ kr̥tagʰneṣv iva mānuṣāṇām /12/ {Gem}

Verse: 13 
Halfverse: a    
mogʰo hi dʰarmaś carito mamāyaṃ    mogʰo hi dʰarmaś carito mamāyaṃ
   
mogʰo hi dʰarmaś carito mama_ayaṃ    mogʰo hi dʰarmaś carito mama_ayaṃ / {Gem}
Halfverse: b    
tatʰaikapatnītvam idaṃ nirartʰam    tatʰaikapatnītvam idaṃ nirartʰam
   
tatʰā_eka-patnītvam idaṃ nirartʰam    tatʰā_eka-patnītvam idaṃ nirartʰam / {Gem}
Halfverse: c    
tvāṃ na paśyāmi kr̥śā vivarṇā    tvāṃ na paśyāmi kr̥śā vivarṇā
   
tvāṃ na paśyāmi kr̥śā vivarṇā    tvāṃ na paśyāmi kr̥śā vivarṇā / {Gem}
Halfverse: d    
hīnā tvayā saṃgamane nirāśā    hīnā tvayā saṃgamane nirāśā
   
hīnā tvayā saṃgamane nirāśā    hīnā tvayā saṃgamane nirāśā /13/ {Gem}

Verse: 14 
Halfverse: a    
pitur nirdeśaṃ niyamena kr̥tvā    pitur nirdeśaṃ niyamena kr̥tvā
   
pitur nirdeśaṃ niyamena kr̥tvā    pitur nirdeśaṃ niyamena kr̥tvā / {Gem}
Halfverse: b    
vanān nivr̥ttaś caritavrataś ca    vanān nivr̥ttaś caritavrataś ca
   
vanān nivr̥ttaś carita-vrataś ca    vanān nivr̥ttaś carita-vrataś ca / {Gem}
Halfverse: c    
strībʰis tu manye vipulekṣaṇābʰiḥ    strībʰis tu manye vipulekṣaṇābʰiḥ
   
strībʰis tu manye vipula_īkṣaṇābʰiḥ    strībʰis tu manye vipula_īkṣaṇābʰiḥ / {Gem}
Halfverse: d    
saṃraṃsyase vītabʰayaḥ kr̥tārtʰaḥ    saṃraṃsyase vītabʰayaḥ kr̥tārtʰaḥ
   
saṃraṃsyase vīta-bʰayaḥ kr̥ta_artʰaḥ    saṃraṃsyase vīta-bʰayaḥ kr̥ta_artʰaḥ /14/ {Gem}

Verse: 15 
Halfverse: a    
ahaṃ tu rāma tvayi jātakāmā    ahaṃ tu rāma tvayi jātakāmā
   
ahaṃ tu rāma tvayi jāta-kāmā    ahaṃ tu rāma tvayi jāta-kāmā / {Gem}
Halfverse: b    
ciraṃ vināśāya nibaddʰabʰāvā    ciraṃ vināśāya nibaddʰabʰāvā
   
ciraṃ vināśāya nibaddʰa-bʰāvā    ciraṃ vināśāya nibaddʰa-bʰāvā / {Gem}
Halfverse: c    
mogʰaṃ caritvātʰa tapovrataṃ ca    mogʰaṃ caritvātʰa tapovrataṃ ca
   
mogʰaṃ caritvā_atʰa tapo-vrataṃ ca    mogʰaṃ caritvā_atʰa tapo-vrataṃ ca / {Gem}
Halfverse: d    
tyakṣyāmi dʰig jīvitam alpabʰāgyā    tyakṣyāmi dʰig jīvitam alpabʰāgyā
   
tyakṣyāmi dʰig jīvitam alpa-bʰāgyā    tyakṣyāmi dʰig jīvitam alpa-bʰāgyā /15/ {Gem}

Verse: 16 
Halfverse: a    
jīvitaṃ kṣipram ahaṃ tyajeyaṃ    jīvitaṃ kṣipram ahaṃ tyajeyaṃ
   
jīvitaṃ kṣipram ahaṃ tyajeyaṃ    jīvitaṃ kṣipram ahaṃ tyajeyaṃ / {Gem}
Halfverse: b    
viṣeṇa śastreṇa śitena vāpi    viṣeṇa śastreṇa śitena vāpi
   
viṣeṇa śastreṇa śitena _api    viṣeṇa śastreṇa śitena _api / {Gem}
Halfverse: c    
viṣasya dātā na tu me 'sti kaś cit    viṣasya dātā na tu me 'sti kaś cit
   
viṣasya dātā na tu me_asti kaścit    viṣasya dātā na tu me_asti kaścit / {Gem}
Halfverse: d    
cʰastrasya veśmani rākṣasasya    cʰastrasya veśmani rākṣasasya
   
śastrasya veśmani rākṣasasya    śastrasya veśmani rākṣasasya /16/ {Gem}

Verse: 17 
Halfverse: a    
śokābʰitaptā bahudʰā vicintya    śokābʰitaptā bahudʰā vicintya
   
śoka_abʰitaptā bahudʰā vicintya    śoka_abʰitaptā bahudʰā vicintya / {Gem}
Halfverse: b    
sītātʰa veṇyudgratʰanaṃ gr̥hītvā    sītātʰa veṇyudgratʰanaṃ gr̥hītvā
   
sītā_atʰa veṇy-udgratʰanaṃ gr̥hītvā    sītā_atʰa veṇy-udgratʰanaṃ gr̥hītvā / {Gem}
Halfverse: c    
udbadʰya veṇyudgratʰanena śīgʰram    udbadʰya veṇyudgratʰanena śīgʰram
   
udbadʰya veṇy-udgratʰanena śīgʰram    udbadʰya veṇy-udgratʰanena śīgʰram / {Gem}
Halfverse: d    
ahaṃ gamiṣyāmi yamasya mūlam    ahaṃ gamiṣyāmi yamasya mūlam
   
ahaṃ gamiṣyāmi yamasya mūlam    ahaṃ gamiṣyāmi yamasya mūlam /17/ {Gem}

Verse: 18 
Halfverse: a    
itīva sītā bahudʰā vilapya    itīva sītā bahudʰā vilapya
   
iti_iva sītā bahudʰā vilapya    iti_iva sītā bahudʰā vilapya / {Gem}
Halfverse: b    
sarvātmanā rāmam anusmarantī    sarvātmanā rāmam anusmarantī
   
sarva_ātmanā rāmam anusmarantī    sarva_ātmanā rāmam anusmarantī / {Gem}
Halfverse: c    
pravepamānā pariśuṣkavaktrā    pravepamānā pariśuṣkavaktrā
   
pravepamānā pariśuṣka-vaktrā    pravepamānā pariśuṣka-vaktrā / {Gem}
Halfverse: d    
nagottamaṃ puṣpitam āsasāda    nagottamaṃ puṣpitam āsasāda
   
naga_uttamaṃ puṣpitam āsasāda    naga_uttamaṃ puṣpitam āsasāda /18/ {Gem}

Verse: 19 
Halfverse: a    
upastʰitā mr̥dur sarvagātrī    upastʰitā mr̥dur sarvagātrī
   
upastʰitā mr̥dur sarva-gātrī    upastʰitā mr̥dur sarva-gātrī / {Gem}
Halfverse: b    
śākʰāṃ gr̥hītvātʰa nagasya tasya    śākʰāṃ gr̥hītvātʰa nagasya tasya
   
śākʰāṃ gr̥hītvā_atʰa nagasya tasya    śākʰāṃ gr̥hītvā_atʰa nagasya tasya / {Gem}
Halfverse: c    
tasyās tu rāmaṃ pravicintayantyā    tasyās tu rāmaṃ pravicintayantyā
   
tasyās tu rāmaṃ pravicintayantyā    tasyās tu rāmaṃ pravicintayantyā / {Gem}
Halfverse: d    
rāmānujaṃ svaṃ ca kulaṃ śubʰāṅgyāḥ    rāmānujaṃ svaṃ ca kulaṃ śubʰāṅgyāḥ
   
rāma_anujaṃ svaṃ ca kulaṃ śubʰa_aṅgyāḥ    rāma_anujaṃ svaṃ ca kulaṃ śubʰa_aṅgyāḥ /19/ {Gem}

Verse: 20 
Halfverse: a    
śokānimittāni tadā bahūni    śokānimittāni tadā bahūni
   
śoka_animittāni tadā bahūni    śoka_animittāni tadā bahūni / {Gem}
Halfverse: b    
dʰairyārjitāni pravarāṇi loke    dʰairyārjitāni pravarāṇi loke
   
dʰairya_arjitāni pravarāṇi loke    dʰairya_arjitāni pravarāṇi loke / {Gem}
Halfverse: c    
prādurnimittāni tadā babʰūvuḥ    prādurnimittāni tadā babʰūvuḥ
   
prādur-nimittāni tadā babʰūvuḥ    prādur-nimittāni tadā babʰūvuḥ / {Gem}
Halfverse: d    
purāpi siddʰāny upalakṣitāni    purāpi siddʰāny upalakṣitāni
   
purā_api siddʰāny upalakṣitāni    purā_api siddʰāny upalakṣitāni /20/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.