TITUS
Ramayana
Part No. 352
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1 


Halfverse: a    tatʰāgatāṃ tāṃ vyatʰitām aninditāṃ    tatʰāgatāṃ tāṃ vyatʰitām aninditāṃ
   
tatʰā-gatāṃ tāṃ vyatʰitām aninditāṃ    tatʰā-gatāṃ tāṃ vyatʰitām aninditāṃ / {Gem}
Halfverse: b    
vyapetaharṣāṃ paridīnamānasām    vyapetaharṣāṃ paridīnamānasām
   
vyapeta-harṣāṃ paridīna-mānasām    vyapeta-harṣāṃ paridīna-mānasām / {Gem}
Halfverse: c    
śubʰāṃ nimittāni śubʰāni bʰejire    śubʰāṃ nimittāni śubʰāni bʰejire
   
śubʰāṃ nimittāni śubʰāni bʰejire    śubʰāṃ nimittāni śubʰāni bʰejire / {Gem}
Halfverse: d    
naraṃ śriyā juṣṭam ivopajīvinaḥ    naraṃ śriyā juṣṭam ivopajīvinaḥ
   
naraṃ śriyā juṣṭam iva_upajīvinaḥ    naraṃ śriyā juṣṭam iva_upajīvinaḥ /1/ {Gem}

Verse: 2 
Halfverse: a    
tasyāḥ śubʰaṃ vāmam arālapakṣma    tasyāḥ śubʰaṃ vāmam arālapakṣma
   
tasyāḥ śubʰaṃ vāmam arāla-pakṣma    tasyāḥ śubʰaṃ vāmam arāla-pakṣma / {Gem}
Halfverse: b    
rājīvr̥taṃ kr̥ṣṇaviśālaśuklam    rājīvr̥taṃ kr̥ṣṇaviśālaśuklam
   
rājī-vr̥taṃ kr̥ṣṇa-viśāla-śuklam    rājī-vr̥taṃ kr̥ṣṇa-viśāla-śuklam / {Gem}
Halfverse: c    
prāspandataikaṃ nayanaṃ sukeśyā    prāspandataikaṃ nayanaṃ sukeśyā
   
prāspandata_ekaṃ nayanaṃ sukeśyā    prāspandata_ekaṃ nayanaṃ sukeśyā / {Gem}
Halfverse: d    
mīnāhataṃ padmam ivābʰitāmram    mīnāhataṃ padmam ivābʰitāmram
   
mīna_āhataṃ padmam iva_abʰitāmram    mīna_āhataṃ padmam iva_abʰitāmram /2/ {Gem}

Verse: 3 
Halfverse: a    
bʰujaś ca cārvañcitapīnavr̥ttaḥ    bʰujaś ca cārvañcitapīnavr̥ttaḥ
   
bʰujaś ca cārv-añcita-pīna-vr̥ttaḥ    bʰujaś ca cārv-añcita-pīna-vr̥ttaḥ / {Gem}
Halfverse: b    
parārdʰya kālāgurucandanārhaḥ    parārdʰya kālāgurucandanārhaḥ
   
para_ardʰya kāla_aguru-candana_arhaḥ    para_ardʰya kāla_aguru-candana_arhaḥ / {Gem}
Halfverse: c    
anuttamenādʰyuṣitaḥ priyeṇa    anuttamenādʰyuṣitaḥ priyeṇa
   
anuttamena_adʰyuṣitaḥ priyeṇa    anuttamena_adʰyuṣitaḥ priyeṇa / {Gem}
Halfverse: d    
cireṇa vāmaḥ samavepatāśu    cireṇa vāmaḥ samavepatāśu
   
cireṇa vāmaḥ samavepata_āśu    cireṇa vāmaḥ samavepata_āśu /3/ {Gem}

Verse: 4 
Halfverse: a    
gajendrahastapratimaś ca pīnas    gajendrahastapratimaś ca pīnas
   
gaja_indra-hasta-pratimaś ca pīnas    gaja_indra-hasta-pratimaś ca pīnas / {Gem}
Halfverse: b    
tayor dvayoḥ saṃhatayoḥ sujātaḥ    tayor dvayoḥ saṃhatayoḥ sujātaḥ
   
tayor dvayoḥ saṃhatayoḥ sujātaḥ    tayor dvayoḥ saṃhatayoḥ sujātaḥ / {Gem}
Halfverse: c    
praspandamānaḥ punar ūrur asyā    praspandamānaḥ punar ūrur asyā
   
praspandamānaḥ punar ūrur asyā    praspandamānaḥ punar ūrur asyā / {Gem}
Halfverse: d    
rāmaṃ purastāt stʰitam ācacakṣe    rāmaṃ purastāt stʰitam ācacakṣe
   
rāmaṃ purastāt stʰitam ācacakṣe    rāmaṃ purastāt stʰitam ācacakṣe /4/ {Gem}

Verse: 5 
Halfverse: a    
śubʰaṃ punar hemasamānavarṇam    śubʰaṃ punar hemasamānavarṇam
   
śubʰaṃ punar hema-samāna-varṇam    śubʰaṃ punar hema-samāna-varṇam / {Gem}
Halfverse: b    
īṣadrajodʰvastam ivāmalākṣyāḥ    īṣadrajodʰvastam ivāmalākṣyāḥ
   
īṣad-rajo-dʰvastam iva_amala_akṣyāḥ    īṣad-rajo-dʰvastam iva_amala_akṣyāḥ / {Gem}
Halfverse: c    
vāsaḥ stʰitāyāḥ śikʰarāgradantyāḥ    vāsaḥ stʰitāyāḥ śikʰarāgradantyāḥ
   
vāsaḥ stʰitāyāḥ śikʰara_agra-dantyāḥ    vāsaḥ stʰitāyāḥ śikʰara_agra-dantyāḥ / {Gem}
Halfverse: d    
kiṃ cit parisraṃsata cārugātryāḥ    kiṃ cit parisraṃsata cārugātryāḥ
   
kiṃcit parisraṃsata cāru-gātryāḥ    kiṃcit parisraṃsata cāru-gātryāḥ /5/ {Gem}

Verse: 6 
Halfverse: a    
etair nimittair aparaiś ca subʰrūḥ    etair nimittair aparaiś ca subʰrūḥ
   
etair nimittair aparaiś ca subʰrūḥ    etair nimittair aparaiś ca subʰrūḥ / {Gem}
Halfverse: b    
saṃbodʰitā prāg api sādʰusiddʰaiḥ    saṃbodʰitā prāg api sādʰusiddʰaiḥ
   
saṃbodʰitā prāg api sādʰu-siddʰaiḥ    saṃbodʰitā prāg api sādʰu-siddʰaiḥ / {Gem}
Halfverse: c    
vātātapaklāntam iva pranaṣṭaṃ    vātātapaklāntam iva pranaṣṭaṃ
   
vāta_ātapa-klāntam iva pranaṣṭaṃ    vāta_ātapa-klāntam iva pranaṣṭaṃ / {Gem}
Halfverse: d    
varṣeṇa bījaṃ pratisaṃjaharṣa    varṣeṇa bījaṃ pratisaṃjaharṣa
   
varṣeṇa bījaṃ pratisaṃjaharṣa    varṣeṇa bījaṃ pratisaṃjaharṣa /6/ {Gem}

Verse: 7 
Halfverse: a    
tasyāḥ punar bimbapʰalopamauṣṭʰaṃ    tasyāḥ punar bimbapʰalopamauṣṭʰaṃ
   
tasyāḥ punar bimba-pʰala_upama_oṣṭʰaṃ    tasyāḥ punar bimba-pʰala_upama_oṣṭʰaṃ / {Gem}
Halfverse: b    
svakṣibʰrukeśāntam arālapakṣma    svakṣibʰrukeśāntam arālapakṣma
   
svakṣi-bʰru-keśa_antam arāla-pakṣma    svakṣi-bʰru-keśa_antam arāla-pakṣma / {Gem}
Halfverse: c    
vaktraṃ babʰāse sitaśukladaṃṣṭraṃ    vaktraṃ babʰāse sitaśukladaṃṣṭraṃ
   
vaktraṃ babʰāse sita-śukla-daṃṣṭraṃ    vaktraṃ babʰāse sita-śukla-daṃṣṭraṃ / {Gem}
Halfverse: d    
rāhor mukʰāc candra iva pramuktaḥ    rāhor mukʰāc candra iva pramuktaḥ
   
rāhor mukʰāc candra iva pramuktaḥ    rāhor mukʰāc candra iva pramuktaḥ /7/ {Gem}

Verse: 8 
Halfverse: a    
vītaśokā vyapanītatandrī    vītaśokā vyapanītatandrī
   
vīta-śokā vyapanīta-tandrī    vīta-śokā vyapanīta-tandrī / {Gem}
Halfverse: b    
śāntajvarā harṣavibuddʰasattvā    śāntajvarā harṣavibuddʰasattvā
   
śānta-jvarā harṣa-vibuddʰa-sattvā    śānta-jvarā harṣa-vibuddʰa-sattvā / {Gem}
Halfverse: c    
aśobʰatāryā vadanena śukle    aśobʰatāryā vadanena śukle
   
aśobʰata_āryā vadanena śukle    aśobʰata_āryā vadanena śukle / {Gem}
Halfverse: d    
śītānśunā rātrir ivoditena    śītānśunā rātrir ivoditena
   
śīta_anśunā rātrir iva_uditena    śīta_anśunā rātrir iva_uditena /8/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.