TITUS
Ramayana
Part No. 352
Chapter: 27
Adhyāya
27
Verse: 1
Halfverse: a
tatʰāgatāṃ
tāṃ
vyatʰitām
aninditāṃ
tatʰāgatāṃ
tāṃ
vyatʰitām
aninditāṃ
tatʰā-gatāṃ
tāṃ
vyatʰitām
aninditāṃ
tatʰā-gatāṃ
tāṃ
vyatʰitām
aninditāṃ
/
{Gem}
Halfverse: b
vyapetaharṣāṃ
paridīnamānasām
vyapetaharṣāṃ
paridīnamānasām
vyapeta-harṣāṃ
paridīna-mānasām
vyapeta-harṣāṃ
paridīna-mānasām
/
{Gem}
Halfverse: c
śubʰāṃ
nimittāni
śubʰāni
bʰejire
śubʰāṃ
nimittāni
śubʰāni
bʰejire
śubʰāṃ
nimittāni
śubʰāni
bʰejire
śubʰāṃ
nimittāni
śubʰāni
bʰejire
/
{Gem}
Halfverse: d
naraṃ
śriyā
juṣṭam
ivopajīvinaḥ
naraṃ
śriyā
juṣṭam
ivopajīvinaḥ
naraṃ
śriyā
juṣṭam
iva
_upajīvinaḥ
naraṃ
śriyā
juṣṭam
iva
_upajīvinaḥ
/1/
{Gem}
Verse: 2
Halfverse: a
tasyāḥ
śubʰaṃ
vāmam
arālapakṣma
tasyāḥ
śubʰaṃ
vāmam
arālapakṣma
tasyāḥ
śubʰaṃ
vāmam
arāla-pakṣma
tasyāḥ
śubʰaṃ
vāmam
arāla-pakṣma
/
{Gem}
Halfverse: b
rājīvr̥taṃ
kr̥ṣṇaviśālaśuklam
rājīvr̥taṃ
kr̥ṣṇaviśālaśuklam
rājī-vr̥taṃ
kr̥ṣṇa-viśāla-śuklam
rājī-vr̥taṃ
kr̥ṣṇa-viśāla-śuklam
/
{Gem}
Halfverse: c
prāspandataikaṃ
nayanaṃ
sukeśyā
prāspandataikaṃ
nayanaṃ
sukeśyā
prāspandata
_ekaṃ
nayanaṃ
sukeśyā
prāspandata
_ekaṃ
nayanaṃ
sukeśyā
/
{Gem}
Halfverse: d
mīnāhataṃ
padmam
ivābʰitāmram
mīnāhataṃ
padmam
ivābʰitāmram
mīna
_āhataṃ
padmam
iva
_abʰitāmram
mīna
_āhataṃ
padmam
iva
_abʰitāmram
/2/
{Gem}
Verse: 3
Halfverse: a
bʰujaś
ca
cārvañcitapīnavr̥ttaḥ
bʰujaś
ca
cārvañcitapīnavr̥ttaḥ
bʰujaś
ca
cārv-añcita-pīna-vr̥ttaḥ
bʰujaś
ca
cārv-añcita-pīna-vr̥ttaḥ
/
{Gem}
Halfverse: b
parārdʰya
kālāgurucandanārhaḥ
parārdʰya
kālāgurucandanārhaḥ
para
_ardʰya
kāla
_aguru-candana
_arhaḥ
para
_ardʰya
kāla
_aguru-candana
_arhaḥ
/
{Gem}
Halfverse: c
anuttamenādʰyuṣitaḥ
priyeṇa
anuttamenādʰyuṣitaḥ
priyeṇa
anuttamena
_adʰyuṣitaḥ
priyeṇa
anuttamena
_adʰyuṣitaḥ
priyeṇa
/
{Gem}
Halfverse: d
cireṇa
vāmaḥ
samavepatāśu
cireṇa
vāmaḥ
samavepatāśu
cireṇa
vāmaḥ
samavepata
_āśu
cireṇa
vāmaḥ
samavepata
_āśu
/3/
{Gem}
Verse: 4
Halfverse: a
gajendrahastapratimaś
ca
pīnas
gajendrahastapratimaś
ca
pīnas
gaja
_indra-hasta-pratimaś
ca
pīnas
gaja
_indra-hasta-pratimaś
ca
pīnas
/
{Gem}
Halfverse: b
tayor
dvayoḥ
saṃhatayoḥ
sujātaḥ
tayor
dvayoḥ
saṃhatayoḥ
sujātaḥ
tayor
dvayoḥ
saṃhatayoḥ
sujātaḥ
tayor
dvayoḥ
saṃhatayoḥ
sujātaḥ
/
{Gem}
Halfverse: c
praspandamānaḥ
punar
ūrur
asyā
praspandamānaḥ
punar
ūrur
asyā
praspandamānaḥ
punar
ūrur
asyā
praspandamānaḥ
punar
ūrur
asyā
/
{Gem}
Halfverse: d
rāmaṃ
purastāt
stʰitam
ācacakṣe
rāmaṃ
purastāt
stʰitam
ācacakṣe
rāmaṃ
purastāt
stʰitam
ācacakṣe
rāmaṃ
purastāt
stʰitam
ācacakṣe
/4/
{Gem}
Verse: 5
Halfverse: a
śubʰaṃ
punar
hemasamānavarṇam
śubʰaṃ
punar
hemasamānavarṇam
śubʰaṃ
punar
hema-samāna-varṇam
śubʰaṃ
punar
hema-samāna-varṇam
/
{Gem}
Halfverse: b
īṣadrajodʰvastam
ivāmalākṣyāḥ
īṣadrajodʰvastam
ivāmalākṣyāḥ
īṣad-rajo-dʰvastam
iva
_amala
_akṣyāḥ
īṣad-rajo-dʰvastam
iva
_amala
_akṣyāḥ
/
{Gem}
Halfverse: c
vāsaḥ
stʰitāyāḥ
śikʰarāgradantyāḥ
vāsaḥ
stʰitāyāḥ
śikʰarāgradantyāḥ
vāsaḥ
stʰitāyāḥ
śikʰara
_agra-dantyāḥ
vāsaḥ
stʰitāyāḥ
śikʰara
_agra-dantyāḥ
/
{Gem}
Halfverse: d
kiṃ
cit
parisraṃsata
cārugātryāḥ
kiṃ
cit
parisraṃsata
cārugātryāḥ
kiṃcit
parisraṃsata
cāru-gātryāḥ
kiṃcit
parisraṃsata
cāru-gātryāḥ
/5/
{Gem}
Verse: 6
Halfverse: a
etair
nimittair
aparaiś
ca
subʰrūḥ
etair
nimittair
aparaiś
ca
subʰrūḥ
etair
nimittair
aparaiś
ca
subʰrūḥ
etair
nimittair
aparaiś
ca
subʰrūḥ
/
{Gem}
Halfverse: b
saṃbodʰitā
prāg
api
sādʰusiddʰaiḥ
saṃbodʰitā
prāg
api
sādʰusiddʰaiḥ
saṃbodʰitā
prāg
api
sādʰu-siddʰaiḥ
saṃbodʰitā
prāg
api
sādʰu-siddʰaiḥ
/
{Gem}
Halfverse: c
vātātapaklāntam
iva
pranaṣṭaṃ
vātātapaklāntam
iva
pranaṣṭaṃ
vāta
_ātapa-klāntam
iva
pranaṣṭaṃ
vāta
_ātapa-klāntam
iva
pranaṣṭaṃ
/
{Gem}
Halfverse: d
varṣeṇa
bījaṃ
pratisaṃjaharṣa
varṣeṇa
bījaṃ
pratisaṃjaharṣa
varṣeṇa
bījaṃ
pratisaṃjaharṣa
varṣeṇa
bījaṃ
pratisaṃjaharṣa
/6/
{Gem}
Verse: 7
Halfverse: a
tasyāḥ
punar
bimbapʰalopamauṣṭʰaṃ
tasyāḥ
punar
bimbapʰalopamauṣṭʰaṃ
tasyāḥ
punar
bimba-pʰala
_upama
_oṣṭʰaṃ
tasyāḥ
punar
bimba-pʰala
_upama
_oṣṭʰaṃ
/
{Gem}
Halfverse: b
svakṣibʰrukeśāntam
arālapakṣma
svakṣibʰrukeśāntam
arālapakṣma
svakṣi-bʰru-keśa
_antam
arāla-pakṣma
svakṣi-bʰru-keśa
_antam
arāla-pakṣma
/
{Gem}
Halfverse: c
vaktraṃ
babʰāse
sitaśukladaṃṣṭraṃ
vaktraṃ
babʰāse
sitaśukladaṃṣṭraṃ
vaktraṃ
babʰāse
sita-śukla-daṃṣṭraṃ
vaktraṃ
babʰāse
sita-śukla-daṃṣṭraṃ
/
{Gem}
Halfverse: d
rāhor
mukʰāc
candra
iva
pramuktaḥ
rāhor
mukʰāc
candra
iva
pramuktaḥ
rāhor
mukʰāc
candra
iva
pramuktaḥ
rāhor
mukʰāc
candra
iva
pramuktaḥ
/7/
{Gem}
Verse: 8
Halfverse: a
sā
vītaśokā
vyapanītatandrī
sā
vītaśokā
vyapanītatandrī
sā
vīta-śokā
vyapanīta-tandrī
sā
vīta-śokā
vyapanīta-tandrī
/
{Gem}
Halfverse: b
śāntajvarā
harṣavibuddʰasattvā
śāntajvarā
harṣavibuddʰasattvā
śānta-jvarā
harṣa-vibuddʰa-sattvā
śānta-jvarā
harṣa-vibuddʰa-sattvā
/
{Gem}
Halfverse: c
aśobʰatāryā
vadanena
śukle
aśobʰatāryā
vadanena
śukle
aśobʰata
_āryā
vadanena
śukle
aśobʰata
_āryā
vadanena
śukle
/
{Gem}
Halfverse: d
śītānśunā
rātrir
ivoditena
śītānśunā
rātrir
ivoditena
śīta
_anśunā
rātrir
iva
_uditena
śīta
_anśunā
rātrir
iva
_uditena
/8/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.