TITUS
Ramayana
Part No. 353
Chapter: 28
Adhyāya
28
Verse: 1
Halfverse: a
hanumān
api
vikrāntaḥ
sarvaṃ
śuśrāva
tattvataḥ
hanumān
api
vikrāntaḥ
sarvaṃ
śuśrāva
tattvataḥ
/
Halfverse: c
sītāyās
trijaṭāyāś
ca
rākṣasīnāṃ
ca
tarjanam
sītāyās
trijaṭāyāś
ca
rākṣasīnāṃ
ca
tarjanam
/1/
Verse: 2
Halfverse: a
avekṣamāṇas
tāṃ
devīṃ
devatām
iva
nandane
avekṣamāṇas
tāṃ
devīṃ
devatām
iva
nandane
/
Halfverse: c
tato
bahuvidʰāṃ
cintāṃ
cintayām
āsa
vānaraḥ
tato
bahu-vidʰāṃ
cintāṃ
cintayām
āsa
vānaraḥ
/2/
Verse: 3
Halfverse: a
yāṃ
kapīnāṃ
sahasrāṇi
subahūny
ayutāni
ca
yāṃ
kapīnāṃ
sahasrāṇi
subahūny
ayutāni
ca
/
Halfverse: c
dikṣu
sarvāsu
mārgante
seyam
āsāditā
mayā
dikṣu
sarvāsu
mārgante
sā
_iyam
āsāditā
mayā
/3/
Verse: 4
Halfverse: a
cāreṇa
tu
suyuktena
śatroḥ
śaktim
avekṣitā
cāreṇa
tu
suyuktena
śatroḥ
śaktim
avekṣitā
/
Halfverse: c
gūḍʰena
caratā
tāvad
avekṣitam
idaṃ
mayā
gūḍʰena
caratā
tāvad
avekṣitam
idaṃ
mayā
/4/
Verse: 5
Halfverse: a
rākṣasānāṃ
viśeṣaś
ca
purī
ceyam
avekṣitā
rākṣasānāṃ
viśeṣaś
ca
purī
ca
_iyam
avekṣitā
/
Halfverse: c
rākṣasādʰipater
asya
prabʰāvo
rāvaṇasya
ca
rākṣasa
_adʰipater
asya
prabʰāvo
rāvaṇasya
ca
/5/
Verse: 6
Halfverse: a
yuktaṃ
tasyāprameyasya
sarvasattvadayāvataḥ
yuktaṃ
tasya
_aprameyasya
sarva-sattva-dayāvataḥ
/
Halfverse: c
samāśvāsayituṃ
bʰāryāṃ
patidarśanakāṅkṣiṇīm
samāśvāsayituṃ
bʰāryāṃ
patidarśana-kāṅkṣiṇīm
/6/
Verse: 7
Halfverse: a
aham
āśvāsayāmy
enāṃ
pūrṇacandranibʰānanām
aham
āśvāsayāmy
enāṃ
pūrṇa-candra-nibʰa
_ānanām
/
Halfverse: c
adr̥ṣṭaduḥkʰāṃ
duḥkʰasya
na
hy
antam
adʰigaccʰatīm
adr̥ṣṭa-duḥkʰāṃ
duḥkʰasya
na
hy
antam
adʰigaccʰatīm
/7/
Verse: 8
Halfverse: a
yadi
hy
aham
imāṃ
devīṃ
śokopahatacetanām
yadi
hy
aham
imāṃ
devīṃ
śoka
_upahata-cetanām
/
Halfverse: c
anāśvāsya
gamiṣyāmi
doṣavad
gamanaṃ
bʰavet
anāśvāsya
gamiṣyāmi
doṣavad
gamanaṃ
bʰavet
/8/
Verse: 9
Halfverse: a
gate
hi
mayi
tatreyaṃ
rājaputrī
yaśasvinī
gate
hi
mayi
tatra
_iyaṃ
rāja-putrī
yaśasvinī
/
Halfverse: c
paritrāṇam
avindantī
jānakī
jīvitaṃ
tyajet
paritrāṇam
avindantī
jānakī
jīvitaṃ
tyajet
/9/
Verse: 10
Halfverse: a
mayā
ca
sa
mahābāhuḥ
pūrṇacandranibʰānanaḥ
mayā
ca
sa
mahā-bāhuḥ
pūrṇa-candra-nibʰa
_ānanaḥ
/
Halfverse: c
samāśvāsayituṃ
nyāyyaḥ
sītādarśanalālasaḥ
samāśvāsayituṃ
nyāyyaḥ
sītā-darśana-lālasaḥ
/10/
Verse: 11
Halfverse: a
niśācarīṇāṃ
pratyakṣam
akṣamaṃ
cābʰibʰāṣaṇam
niśā-carīṇāṃ
pratyakṣam
akṣamaṃ
ca
_abʰibʰāṣaṇam
/
Halfverse: c
katʰaṃ
nu
kʰalu
kartavyam
idaṃ
kr̥ccʰra
gato
hy
aham
katʰaṃ
nu
kʰalu
kartavyam
idaṃ
kr̥ccʰra
gato
hy
aham
/11/
Verse: 12
Halfverse: a
anena
rātriśeṣeṇa
yadi
nāśvāsyate
mayā
anena
rātri-śeṣeṇa
yadi
na
_āśvāsyate
mayā
/
Halfverse: c
sarvatʰā
nāsti
saṃdehaḥ
parityakṣyati
jīvitam
sarvatʰā
na
_asti
saṃdehaḥ
parityakṣyati
jīvitam
/12/
Verse: 13
Halfverse: a
rāmaś
ca
yadi
pr̥ccʰen
māṃ
kiṃ
māṃ
sītābravīd
vacaḥ
rāmaś
ca
yadi
pr̥ccʰen
māṃ
kiṃ
māṃ
sītā
_abravīd
vacaḥ
/
Halfverse: c
kim
ahaṃ
taṃ
pratibrūyām
asaṃbʰāṣya
sumadʰyamām
kim
ahaṃ
taṃ
pratibrūyām
asaṃbʰāṣya
sumadʰyamām
/13/
Verse: 14
Halfverse: a
sītāsaṃdeśarahitaṃ
mām
itas
tvarayā
gatam
sītā-saṃdeśa-rahitaṃ
mām
itas
tvarayā
gatam
/
Halfverse: c
nirdahed
api
kākutstʰaḥ
kruddʰas
tīvreṇa
cakṣuṣā
nirdahed
api
kākutstʰaḥ
kruddʰas
tīvreṇa
cakṣuṣā
/14/
Verse: 15
Halfverse: a
yadi
ced
yojayiṣyāmi
bʰartāraṃ
rāmakāraṇāt
yadi
ced
yojayiṣyāmi
bʰartāraṃ
rāma-kāraṇāt
/
Halfverse: c
vyartʰam
āgamanaṃ
tasya
sasainyasya
bʰaviṣyati
vyartʰam
āgamanaṃ
tasya
sasainyasya
bʰaviṣyati
/15/
Verse: 16
Halfverse: a
antaraṃ
tv
aham
āsādya
rākṣasīnām
iha
stʰitaḥ
antaraṃ
tv
aham
āsādya
rākṣasīnām
iha
stʰitaḥ
/
Halfverse: c
śanair
āśvāsayiṣyāmi
saṃtāpabahulām
imām
śanair
āśvāsayiṣyāmi
saṃtāpa-bahulām
imām
/16/
Verse: 17
Halfverse: a
ahaṃ
hy
atitanuś
caiva
vanaraś
ca
viśeṣataḥ
ahaṃ
hy
atitanuś
caiva
vanaraś
ca
viśeṣataḥ
/
Halfverse: c
vācaṃ
codāhariṣyāmi
mānuṣīm
iha
saṃskr̥tām
vācaṃ
ca
_udāhariṣyāmi
mānuṣīm
iha
saṃskr̥tām
/17/
Verse: 18
Halfverse: a
yadi
vācaṃ
pradāsyāmi
dvijātir
iva
saṃskr̥tām
yadi
vācaṃ
pradāsyāmi
dvijātir
iva
saṃskr̥tām
/
Halfverse: c
rāvaṇaṃ
manyamānā
māṃ
sītā
bʰītā
bʰaviṣyati
rāvaṇaṃ
manyamānā
māṃ
sītā
bʰītā
bʰaviṣyati
/18/
Verse: 19
Halfverse: a
avaśyam
eva
vaktavyaṃ
mānuṣaṃ
vākyam
artʰavat
avaśyam
eva
vaktavyaṃ
mānuṣaṃ
vākyam
artʰavat
/
Halfverse: c
mayā
sāntvayituṃ
śakyā
nānyatʰeyam
aninditā
mayā
sāntvayituṃ
śakyā
na
_anyatʰā
_iyam
aninditā
/19/
Verse: 20
Halfverse: a
seyam
ālokya
me
rūpaṃ
jānakī
bʰāṣitaṃ
tatʰā
sā
_iyam
ālokya
me
rūpaṃ
jānakī
bʰāṣitaṃ
tatʰā
/
Halfverse: c
rakṣobʰis
trāsitā
pūrvaṃ
bʰūyas
trāsaṃ
gamiṣyati
rakṣobʰis
trāsitā
pūrvaṃ
bʰūyas
trāsaṃ
gamiṣyati
/20/
Verse: 21
Halfverse: a
tato
jātaparitrāsā
śabdaṃ
kuryān
manasvinī
tato
jāta-paritrāsā
śabdaṃ
kuryān
manasvinī
/
Halfverse: c
jānamānā
viśālākṣī
rāvaṇaṃ
kāmarūpiṇam
jānamānā
viśāla
_akṣī
rāvaṇaṃ
kāma-rūpiṇam
/21/
Verse: 22
Halfverse: a
sītayā
ca
kr̥te
śabde
sahasā
rākṣasīgaṇaḥ
sītayā
ca
kr̥te
śabde
sahasā
rākṣasī-gaṇaḥ
/
Halfverse: c
nānāpraharaṇo
gʰoraḥ
sameyād
antakopamaḥ
nānā-praharaṇo
gʰoraḥ
sameyād
antaka
_upamaḥ
/22/
Verse: 23
Halfverse: a
tato
māṃ
saṃparikṣipya
sarvato
vikr̥tānanāḥ
tato
māṃ
saṃparikṣipya
sarvato
vikr̥ta
_ānanāḥ
/
Halfverse: c
vadʰe
ca
grahaṇe
caiva
kuryur
yatnaṃ
yatʰābalam
vadʰe
ca
grahaṇe
caiva
kuryur
yatnaṃ
yatʰā-balam
/23/
Verse: 24
Halfverse: a
taṃ
māṃ
śākʰāḥ
praśākʰāś
ca
skandʰāṃś
cottamaśākʰinām
taṃ
māṃ
śākʰāḥ
praśākʰāś
ca
skandʰāṃś
ca
_uttama-śākʰinām
/
Halfverse: c
dr̥ṣṭvā
viparidʰāvantaṃ
bʰaveyur
bʰayaśaṅkitāḥ
dr̥ṣṭvā
viparidʰāvantaṃ
bʰaveyur
bʰaya-śaṅkitāḥ
/24/
Verse: 25
Halfverse: a
mama
rūpaṃ
ca
saṃprekṣya
vanaṃ
vicarato
mahat
mama
rūpaṃ
ca
saṃprekṣya
vanaṃ
vicarato
mahat
/
Halfverse: c
rākṣasyo
bʰayavitrastā
bʰaveyur
vikr̥tānanāḥ
rākṣasyo
bʰaya-vitrastā
bʰaveyur
vikr̥ta
_ānanāḥ
/25/
Verse: 26
Halfverse: a
tataḥ
kuryuḥ
samāhvānaṃ
rākṣasyo
rakṣasām
api
tataḥ
kuryuḥ
samāhvānaṃ
rākṣasyo
rakṣasām
api
/
Halfverse: c
rākṣasendraniyuktānāṃ
rākṣasendraniveśane
rākṣasa
_indra-niyuktānāṃ
rākṣasa
_indra-niveśane
/26/
Verse: 27
Halfverse: a
te
śūlaśaranistriṃśa
vividʰāyudʰapāṇayaḥ
te
śūla-śara-nistriṃśa
vividʰa
_āyudʰa-pāṇayaḥ
/
Halfverse: c
āpateyur
vimarde
'smin
vegenodvignakāriṇaḥ
āpateyur
vimarde
_asmin
vegena
_udvigna-kāriṇaḥ
/27/
Verse: 28
Halfverse: a
saṃkruddʰas
tais
tu
parito
vidʰaman
rakṣasāṃ
balam
saṃkruddʰas
tais
tu
parito
vidʰaman
rakṣasāṃ
balam
/
Halfverse: c
śaknuyāṃ
na
tu
saṃprāptuṃ
paraṃ
pāraṃ
mahodadʰeḥ
{!}
śaknuyāṃ
na
tu
saṃprāptuṃ
paraṃ
pāraṃ
mahā
_udadʰeḥ
/28/
{!}
Verse: 29
Halfverse: a
māṃ
vā
gr̥hṇīyur
āplutya
bahavaḥ
śīgʰrakāriṇaḥ
māṃ
vā
gr̥hṇīyur
āplutya
bahavaḥ
śīgʰra-kāriṇaḥ
/
Halfverse: c
syād
iyaṃ
cāgr̥hītārtʰā
mama
ca
grahaṇaṃ
bʰavet
syād
iyaṃ
ca
_agr̥hīta
_artʰā
mama
ca
grahaṇaṃ
bʰavet
/29/
Verse: 30
Halfverse: a
hiṃsābʰirucayo
hiṃsyur
imāṃ
vā
janakātmajām
hiṃsā
_abʰirucayo
hiṃsyur
imāṃ
vā
janaka
_ātmajām
/
Halfverse: c
vipannaṃ
syāt
tataḥ
kāryaṃ
rāmasugrīvayor
idam
vipannaṃ
syāt
tataḥ
kāryaṃ
rāma-sugrīvayor
idam
/30/
Verse: 31
Halfverse: a
uddeśe
naṣṭamārge
'smin
rākṣasaiḥ
parivārite
uddeśe
naṣṭa-mārge
_asmin
rākṣasaiḥ
parivārite
/
Halfverse: c
sāgareṇa
parikṣipte
gupte
vasati
jānakī
sāgareṇa
parikṣipte
gupte
vasati
jānakī
/31/
Verse: 32
Halfverse: a
viśaste
vā
gr̥hīte
vā
rakṣobʰir
mayi
saṃyuge
viśaste
vā
gr̥hīte
vā
rakṣobʰir
mayi
saṃyuge
/
Halfverse: c
nānyaṃ
paśyāmi
rāmasya
sahāyaṃ
kāryasādʰane
na
_anyaṃ
paśyāmi
rāmasya
sahāyaṃ
kārya-sādʰane
/32/
Verse: 33
Halfverse: a
vimr̥śaṃś
ca
na
paśyāmi
yo
hate
mayi
vānaraḥ
vimr̥śaṃś
ca
na
paśyāmi
yo
hate
mayi
vānaraḥ
/
Halfverse: c
śatayojanavistīrṇaṃ
laṅgʰayeta
mahodadʰim
śata-yojana-vistīrṇaṃ
laṅgʰayeta
mahā
_udadʰim
/33/
Verse: 34
Halfverse: a
kāmaṃ
hantuṃ
samartʰo
'smi
sahasrāṇy
api
rakṣasām
kāmaṃ
hantuṃ
samartʰo
_asmi
sahasrāṇy
api
rakṣasām
/
Halfverse: c
na
tu
śakṣyāmi
saṃprāptuṃ
paraṃ
pāraṃ
mahodadʰeḥ
na
tu
śakṣyāmi
saṃprāptuṃ
paraṃ
pāraṃ
mahā
_udadʰeḥ
/34/
Verse: 35
Halfverse: a
asatyāni
ca
yuddʰāni
saṃśayo
me
na
rocate
asatyāni
ca
yuddʰāni
saṃśayo
me
na
rocate
/
Halfverse: c
kaś
ca
niḥsaṃśayaṃ
kāryaṃ
kuryāt
prājñaḥ
sasaṃśayam
kaś
ca
niḥsaṃśayaṃ
kāryaṃ
kuryāt
prājñaḥ
sasaṃśayam
/35/
Verse: 36
Halfverse: a
eṣa
doṣo
mahān
hi
syān
mama
sītābʰibʰāṣaṇe
eṣa
doṣo
mahān
hi
syān
mama
sītā
_abʰibʰāṣaṇe
/
Halfverse: c
prāṇatyāgaś
ca
vaidehyā
bʰaved
anabʰibʰāṣaṇe
prāṇa-tyāgaś
ca
vaidehyā
bʰaved
anabʰibʰāṣaṇe
/36/
Verse: 37
Halfverse: a
bʰūtāś
cārtʰā
vinaśyanti
deśakālavirodʰitāḥ
bʰūtāś
ca
_artʰā
vinaśyanti
deśa-kāla-virodʰitāḥ
/
Halfverse: c
viklavaṃ
dūtam
āsādya
tamaḥ
sūryodaye
yatʰā
viklavaṃ
dūtam
āsādya
tamaḥ
sūrya
_udaye
yatʰā
/37/
Verse: 38
Halfverse: a
artʰānartʰāntare
buddʰir
niścitāpi
na
śobʰate
artʰa
_anartʰa
_antare
buddʰir
niścitā
_api
na
śobʰate
/
Halfverse: c
gʰātayanti
hi
kāryāṇi
dūtāḥ
paṇḍitamāninaḥ
gʰātayanti
hi
kāryāṇi
dūtāḥ
paṇḍita-māninaḥ
/38/
Verse: 39
Halfverse: a
na
vinaśyet
katʰaṃ
kāryaṃ
vaiklavyaṃ
na
katʰaṃ
bʰavet
na
vinaśyet
katʰaṃ
kāryaṃ
vaiklavyaṃ
na
katʰaṃ
bʰavet
/
Halfverse: c
laṅgʰanaṃ
ca
samudrasya
katʰaṃ
nu
na
vr̥tʰā
bʰavet
laṅgʰanaṃ
ca
samudrasya
katʰaṃ
nu
na
vr̥tʰā
bʰavet
/39/
Verse: 40
Halfverse: a
katʰaṃ
nu
kʰalu
vākyaṃ
me
śr̥ṇuyān
nodvijeta
ca
katʰaṃ
nu
kʰalu
vākyaṃ
me
śr̥ṇuyān
na
_udvijeta
ca
/
Halfverse: c
iti
saṃcintya
hanumāṃś
cakāra
matimān
matim
iti
saṃcintya
hanumāṃś
cakāra
matimān
matim
/40/
Verse: 41
Halfverse: a
rāmam
akliṣṭakarmāṇaṃ
svabandʰum
anukīrtayan
rāmam
akliṣṭa-karmāṇaṃ
sva-bandʰum
anukīrtayan
/
Halfverse: c
nainām
udvejayiṣyāmi
tad
bandʰugatamānasām
na
_enām
udvejayiṣyāmi
tad
bandʰu-gata-mānasām
/41/
Verse: 42
Halfverse: a
ikṣvākūṇāṃ
variṣṭʰasya
rāmasya
viditātmanaḥ
ikṣvākūṇāṃ
variṣṭʰasya
rāmasya
vidita
_ātmanaḥ
/
Halfverse: c
śubʰāni
dʰarmayuktāni
vacanāni
samarpayan
śubʰāni
dʰarma-yuktāni
vacanāni
samarpayan
/42/
Verse: 43
Halfverse: a
śrāvayiṣyāmi
sarvāṇi
madʰurāṃ
prabruvan
giram
śrāvayiṣyāmi
sarvāṇi
madʰurāṃ
prabruvan
giram
/
Halfverse: c
śraddʰāsyati
yatʰā
hīyaṃ
tatʰā
sarvaṃ
samādadʰe
śraddʰāsyati
yatʰā
hi
_iyaṃ
tatʰā
sarvaṃ
samādadʰe
/43/
Verse: 44
Halfverse: a
iti
sa
bahuvidʰaṃ
mahānubʰāvo
jagatipateḥ
pramadām
avekṣamāṇaḥ
iti
sa
bahu-vidʰaṃ
mahā
_anubʰāvo
jagati-pateḥ
pramadām
avekṣamāṇaḥ
/
Halfverse: c
madʰuram
avitatʰaṃ
jagāda
vākyaṃ
drumaviṭapāntaram
āstʰito
hanūmān
madʰuram
avitatʰaṃ
jagāda
vākyaṃ
druma-viṭapa
_antaram
āstʰito
hanūmān
/44/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.