TITUS
Ramayana
Part No. 353
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1 
Halfverse: a    hanumān api vikrāntaḥ   sarvaṃ śuśrāva tattvataḥ
   
hanumān api vikrāntaḥ   sarvaṃ śuśrāva tattvataḥ /
Halfverse: c    
sītāyās trijaṭāyāś ca   rākṣasīnāṃ ca tarjanam
   
sītāyās trijaṭāyāś ca   rākṣasīnāṃ ca tarjanam /1/

Verse: 2 
Halfverse: a    
avekṣamāṇas tāṃ devīṃ   devatām iva nandane
   
avekṣamāṇas tāṃ devīṃ   devatām iva nandane /
Halfverse: c    
tato bahuvidʰāṃ cintāṃ   cintayām āsa vānaraḥ
   
tato bahu-vidʰāṃ cintāṃ   cintayām āsa vānaraḥ /2/

Verse: 3 
Halfverse: a    
yāṃ kapīnāṃ sahasrāṇi   subahūny ayutāni ca
   
yāṃ kapīnāṃ sahasrāṇi   subahūny ayutāni ca /
Halfverse: c    
dikṣu sarvāsu mārgante   seyam āsāditā mayā
   
dikṣu sarvāsu mārgante   _iyam āsāditā mayā /3/

Verse: 4 
Halfverse: a    
cāreṇa tu suyuktena   śatroḥ śaktim avekṣitā
   
cāreṇa tu suyuktena   śatroḥ śaktim avekṣitā /
Halfverse: c    
gūḍʰena caratā tāvad   avekṣitam idaṃ mayā
   
gūḍʰena caratā tāvad   avekṣitam idaṃ mayā /4/

Verse: 5 
Halfverse: a    
rākṣasānāṃ viśeṣaś ca   purī ceyam avekṣitā
   
rākṣasānāṃ viśeṣaś ca   purī ca_iyam avekṣitā /
Halfverse: c    
rākṣasādʰipater asya   prabʰāvo rāvaṇasya ca
   
rākṣasa_adʰipater asya   prabʰāvo rāvaṇasya ca /5/

Verse: 6 
Halfverse: a    
yuktaṃ tasyāprameyasya   sarvasattvadayāvataḥ
   
yuktaṃ tasya_aprameyasya   sarva-sattva-dayāvataḥ /
Halfverse: c    
samāśvāsayituṃ bʰāryāṃ   patidarśanakāṅkṣiṇīm
   
samāśvāsayituṃ bʰāryāṃ   patidarśana-kāṅkṣiṇīm /6/

Verse: 7 
Halfverse: a    
aham āśvāsayāmy enāṃ   pūrṇacandranibʰānanām
   
aham āśvāsayāmy enāṃ   pūrṇa-candra-nibʰa_ānanām /
Halfverse: c    
adr̥ṣṭaduḥkʰāṃ duḥkʰasya   na hy antam adʰigaccʰatīm
   
adr̥ṣṭa-duḥkʰāṃ duḥkʰasya   na hy antam adʰigaccʰatīm /7/

Verse: 8 
Halfverse: a    
yadi hy aham imāṃ devīṃ   śokopahatacetanām
   
yadi hy aham imāṃ devīṃ   śoka_upahata-cetanām /
Halfverse: c    
anāśvāsya gamiṣyāmi   doṣavad gamanaṃ bʰavet
   
anāśvāsya gamiṣyāmi   doṣavad gamanaṃ bʰavet /8/

Verse: 9 
Halfverse: a    
gate hi mayi tatreyaṃ   rājaputrī yaśasvinī
   
gate hi mayi tatra_iyaṃ   rāja-putrī yaśasvinī /
Halfverse: c    
paritrāṇam avindantī   jānakī jīvitaṃ tyajet
   
paritrāṇam avindantī   jānakī jīvitaṃ tyajet /9/

Verse: 10 
Halfverse: a    
mayā ca sa mahābāhuḥ   pūrṇacandranibʰānanaḥ
   
mayā ca sa mahā-bāhuḥ   pūrṇa-candra-nibʰa_ānanaḥ /
Halfverse: c    
samāśvāsayituṃ nyāyyaḥ   sītādarśanalālasaḥ
   
samāśvāsayituṃ nyāyyaḥ   sītā-darśana-lālasaḥ /10/

Verse: 11 
Halfverse: a    
niśācarīṇāṃ pratyakṣam   akṣamaṃ cābʰibʰāṣaṇam
   
niśā-carīṇāṃ pratyakṣam   akṣamaṃ ca_abʰibʰāṣaṇam /
Halfverse: c    
katʰaṃ nu kʰalu kartavyam   idaṃ kr̥ccʰra gato hy aham
   
katʰaṃ nu kʰalu kartavyam   idaṃ kr̥ccʰra gato hy aham /11/

Verse: 12 
Halfverse: a    
anena rātriśeṣeṇa   yadi nāśvāsyate mayā
   
anena rātri-śeṣeṇa   yadi na_āśvāsyate mayā /
Halfverse: c    
sarvatʰā nāsti saṃdehaḥ   parityakṣyati jīvitam
   
sarvatʰā na_asti saṃdehaḥ   parityakṣyati jīvitam /12/

Verse: 13 
Halfverse: a    
rāmaś ca yadi pr̥ccʰen māṃ   kiṃ māṃ sītābravīd vacaḥ
   
rāmaś ca yadi pr̥ccʰen māṃ   kiṃ māṃ sītā_abravīd vacaḥ /
Halfverse: c    
kim ahaṃ taṃ pratibrūyām   asaṃbʰāṣya sumadʰyamām
   
kim ahaṃ taṃ pratibrūyām   asaṃbʰāṣya sumadʰyamām /13/

Verse: 14 
Halfverse: a    
sītāsaṃdeśarahitaṃ   mām itas tvarayā gatam
   
sītā-saṃdeśa-rahitaṃ   mām itas tvarayā gatam /
Halfverse: c    
nirdahed api kākutstʰaḥ   kruddʰas tīvreṇa cakṣuṣā
   
nirdahed api kākutstʰaḥ   kruddʰas tīvreṇa cakṣuṣā /14/

Verse: 15 
Halfverse: a    
yadi ced yojayiṣyāmi   bʰartāraṃ rāmakāraṇāt
   
yadi ced yojayiṣyāmi   bʰartāraṃ rāma-kāraṇāt /
Halfverse: c    
vyartʰam āgamanaṃ tasya   sasainyasya bʰaviṣyati
   
vyartʰam āgamanaṃ tasya   sasainyasya bʰaviṣyati /15/

Verse: 16 
Halfverse: a    
antaraṃ tv aham āsādya   rākṣasīnām iha stʰitaḥ
   
antaraṃ tv aham āsādya   rākṣasīnām iha stʰitaḥ /
Halfverse: c    
śanair āśvāsayiṣyāmi   saṃtāpabahulām imām
   
śanair āśvāsayiṣyāmi   saṃtāpa-bahulām imām /16/

Verse: 17 
Halfverse: a    
ahaṃ hy atitanuś caiva   vanaraś ca viśeṣataḥ
   
ahaṃ hy atitanuś caiva   vanaraś ca viśeṣataḥ /
Halfverse: c    
vācaṃ codāhariṣyāmi   mānuṣīm iha saṃskr̥tām
   
vācaṃ ca_udāhariṣyāmi   mānuṣīm iha saṃskr̥tām /17/

Verse: 18 
Halfverse: a    
yadi vācaṃ pradāsyāmi   dvijātir iva saṃskr̥tām
   
yadi vācaṃ pradāsyāmi   dvijātir iva saṃskr̥tām /
Halfverse: c    
rāvaṇaṃ manyamānā māṃ   sītā bʰītā bʰaviṣyati
   
rāvaṇaṃ manyamānā māṃ   sītā bʰītā bʰaviṣyati /18/

Verse: 19 
Halfverse: a    
avaśyam eva vaktavyaṃ   mānuṣaṃ vākyam artʰavat
   
avaśyam eva vaktavyaṃ   mānuṣaṃ vākyam artʰavat /
Halfverse: c    
mayā sāntvayituṃ śakyā   nānyatʰeyam aninditā
   
mayā sāntvayituṃ śakyā   na_anyatʰā_iyam aninditā /19/

Verse: 20 
Halfverse: a    
seyam ālokya me rūpaṃ   jānakī bʰāṣitaṃ tatʰā
   
_iyam ālokya me rūpaṃ   jānakī bʰāṣitaṃ tatʰā /
Halfverse: c    
rakṣobʰis trāsitā pūrvaṃ   bʰūyas trāsaṃ gamiṣyati
   
rakṣobʰis trāsitā pūrvaṃ   bʰūyas trāsaṃ gamiṣyati /20/

Verse: 21 
Halfverse: a    
tato jātaparitrāsā   śabdaṃ kuryān manasvinī
   
tato jāta-paritrāsā   śabdaṃ kuryān manasvinī /
Halfverse: c    
jānamānā viśālākṣī   rāvaṇaṃ kāmarūpiṇam
   
jānamānā viśāla_akṣī   rāvaṇaṃ kāma-rūpiṇam /21/

Verse: 22 
Halfverse: a    
sītayā ca kr̥te śabde   sahasā rākṣasīgaṇaḥ
   
sītayā ca kr̥te śabde   sahasā rākṣasī-gaṇaḥ /
Halfverse: c    
nānāpraharaṇo gʰoraḥ   sameyād antakopamaḥ
   
nānā-praharaṇo gʰoraḥ   sameyād antaka_upamaḥ /22/

Verse: 23 
Halfverse: a    
tato māṃ saṃparikṣipya   sarvato vikr̥tānanāḥ
   
tato māṃ saṃparikṣipya   sarvato vikr̥ta_ānanāḥ /
Halfverse: c    
vadʰe ca grahaṇe caiva   kuryur yatnaṃ yatʰābalam
   
vadʰe ca grahaṇe caiva   kuryur yatnaṃ yatʰā-balam /23/

Verse: 24 
Halfverse: a    
taṃ māṃ śākʰāḥ praśākʰāś ca   skandʰāṃś cottamaśākʰinām
   
taṃ māṃ śākʰāḥ praśākʰāś ca   skandʰāṃś ca_uttama-śākʰinām /
Halfverse: c    
dr̥ṣṭvā viparidʰāvantaṃ   bʰaveyur bʰayaśaṅkitāḥ
   
dr̥ṣṭvā viparidʰāvantaṃ   bʰaveyur bʰaya-śaṅkitāḥ /24/

Verse: 25 
Halfverse: a    
mama rūpaṃ ca saṃprekṣya   vanaṃ vicarato mahat
   
mama rūpaṃ ca saṃprekṣya   vanaṃ vicarato mahat /
Halfverse: c    
rākṣasyo bʰayavitrastā   bʰaveyur vikr̥tānanāḥ
   
rākṣasyo bʰaya-vitrastā   bʰaveyur vikr̥ta_ānanāḥ /25/

Verse: 26 
Halfverse: a    
tataḥ kuryuḥ samāhvānaṃ   rākṣasyo rakṣasām api
   
tataḥ kuryuḥ samāhvānaṃ   rākṣasyo rakṣasām api /
Halfverse: c    
rākṣasendraniyuktānāṃ   rākṣasendraniveśane
   
rākṣasa_indra-niyuktānāṃ   rākṣasa_indra-niveśane /26/

Verse: 27 
Halfverse: a    
te śūlaśaranistriṃśa   vividʰāyudʰapāṇayaḥ
   
te śūla-śara-nistriṃśa   vividʰa_āyudʰa-pāṇayaḥ /
Halfverse: c    
āpateyur vimarde 'smin   vegenodvignakāriṇaḥ
   
āpateyur vimarde_asmin   vegena_udvigna-kāriṇaḥ /27/

Verse: 28 
Halfverse: a    
saṃkruddʰas tais tu parito   vidʰaman rakṣasāṃ balam
   
saṃkruddʰas tais tu parito   vidʰaman rakṣasāṃ balam /
Halfverse: c    
śaknuyāṃ na tu saṃprāptuṃ   paraṃ pāraṃ mahodadʰeḥ {!}
   
śaknuyāṃ na tu saṃprāptuṃ   paraṃ pāraṃ mahā_udadʰeḥ /28/ {!}

Verse: 29 
Halfverse: a    
māṃ gr̥hṇīyur āplutya   bahavaḥ śīgʰrakāriṇaḥ
   
māṃ gr̥hṇīyur āplutya   bahavaḥ śīgʰra-kāriṇaḥ /
Halfverse: c    
syād iyaṃ cāgr̥hītārtʰā   mama ca grahaṇaṃ bʰavet
   
syād iyaṃ ca_agr̥hīta_artʰā   mama ca grahaṇaṃ bʰavet /29/

Verse: 30 
Halfverse: a    
hiṃsābʰirucayo hiṃsyur   imāṃ janakātmajām
   
hiṃsā_abʰirucayo hiṃsyur   imāṃ janaka_ātmajām /
Halfverse: c    
vipannaṃ syāt tataḥ kāryaṃ   rāmasugrīvayor idam
   
vipannaṃ syāt tataḥ kāryaṃ   rāma-sugrīvayor idam /30/

Verse: 31 
Halfverse: a    
uddeśe naṣṭamārge 'smin   rākṣasaiḥ parivārite
   
uddeśe naṣṭa-mārge_asmin   rākṣasaiḥ parivārite /
Halfverse: c    
sāgareṇa parikṣipte   gupte vasati jānakī
   
sāgareṇa parikṣipte   gupte vasati jānakī /31/

Verse: 32 
Halfverse: a    
viśaste gr̥hīte    rakṣobʰir mayi saṃyuge
   
viśaste gr̥hīte    rakṣobʰir mayi saṃyuge /
Halfverse: c    
nānyaṃ paśyāmi rāmasya   sahāyaṃ kāryasādʰane
   
na_anyaṃ paśyāmi rāmasya   sahāyaṃ kārya-sādʰane /32/

Verse: 33 
Halfverse: a    
vimr̥śaṃś ca na paśyāmi   yo hate mayi vānaraḥ
   
vimr̥śaṃś ca na paśyāmi   yo hate mayi vānaraḥ /
Halfverse: c    
śatayojanavistīrṇaṃ   laṅgʰayeta mahodadʰim
   
śata-yojana-vistīrṇaṃ   laṅgʰayeta mahā_udadʰim /33/

Verse: 34 
Halfverse: a    
kāmaṃ hantuṃ samartʰo 'smi   sahasrāṇy api rakṣasām
   
kāmaṃ hantuṃ samartʰo_asmi   sahasrāṇy api rakṣasām /
Halfverse: c    
na tu śakṣyāmi saṃprāptuṃ   paraṃ pāraṃ mahodadʰeḥ
   
na tu śakṣyāmi saṃprāptuṃ   paraṃ pāraṃ mahā_udadʰeḥ /34/

Verse: 35 
Halfverse: a    
asatyāni ca yuddʰāni   saṃśayo me na rocate
   
asatyāni ca yuddʰāni   saṃśayo me na rocate /
Halfverse: c    
kaś ca niḥsaṃśayaṃ kāryaṃ   kuryāt prājñaḥ sasaṃśayam
   
kaś ca niḥsaṃśayaṃ kāryaṃ   kuryāt prājñaḥ sasaṃśayam /35/

Verse: 36 
Halfverse: a    
eṣa doṣo mahān hi syān   mama sītābʰibʰāṣaṇe
   
eṣa doṣo mahān hi syān   mama sītā_abʰibʰāṣaṇe /
Halfverse: c    
prāṇatyāgaś ca vaidehyā   bʰaved anabʰibʰāṣaṇe
   
prāṇa-tyāgaś ca vaidehyā   bʰaved anabʰibʰāṣaṇe /36/

Verse: 37 
Halfverse: a    
bʰūtāś cārtʰā vinaśyanti   deśakālavirodʰitāḥ
   
bʰūtāś ca_artʰā vinaśyanti   deśa-kāla-virodʰitāḥ /
Halfverse: c    
viklavaṃ dūtam āsādya   tamaḥ sūryodaye yatʰā
   
viklavaṃ dūtam āsādya   tamaḥ sūrya_udaye yatʰā /37/

Verse: 38 
Halfverse: a    
artʰānartʰāntare buddʰir   niścitāpi na śobʰate
   
artʰa_anartʰa_antare buddʰir   niścitā_api na śobʰate /
Halfverse: c    
gʰātayanti hi kāryāṇi   dūtāḥ paṇḍitamāninaḥ
   
gʰātayanti hi kāryāṇi   dūtāḥ paṇḍita-māninaḥ /38/

Verse: 39 
Halfverse: a    
na vinaśyet katʰaṃ kāryaṃ   vaiklavyaṃ na katʰaṃ bʰavet
   
na vinaśyet katʰaṃ kāryaṃ   vaiklavyaṃ na katʰaṃ bʰavet /
Halfverse: c    
laṅgʰanaṃ ca samudrasya   katʰaṃ nu na vr̥tʰā bʰavet
   
laṅgʰanaṃ ca samudrasya   katʰaṃ nu na vr̥tʰā bʰavet /39/

Verse: 40 
Halfverse: a    
katʰaṃ nu kʰalu vākyaṃ me   śr̥ṇuyān nodvijeta ca
   
katʰaṃ nu kʰalu vākyaṃ me   śr̥ṇuyān na_udvijeta ca /
Halfverse: c    
iti saṃcintya hanumāṃś   cakāra matimān matim
   
iti saṃcintya hanumāṃś   cakāra matimān matim /40/

Verse: 41 
Halfverse: a    
rāmam akliṣṭakarmāṇaṃ   svabandʰum anukīrtayan
   
rāmam akliṣṭa-karmāṇaṃ   sva-bandʰum anukīrtayan /
Halfverse: c    
nainām udvejayiṣyāmi   tad bandʰugatamānasām
   
na_enām udvejayiṣyāmi   tad bandʰu-gata-mānasām /41/

Verse: 42 
Halfverse: a    
ikṣvākūṇāṃ variṣṭʰasya   rāmasya viditātmanaḥ
   
ikṣvākūṇāṃ variṣṭʰasya   rāmasya vidita_ātmanaḥ /
Halfverse: c    
śubʰāni dʰarmayuktāni   vacanāni samarpayan
   
śubʰāni dʰarma-yuktāni   vacanāni samarpayan /42/

Verse: 43 
Halfverse: a    
śrāvayiṣyāmi sarvāṇi   madʰurāṃ prabruvan giram
   
śrāvayiṣyāmi sarvāṇi   madʰurāṃ prabruvan giram /
Halfverse: c    
śraddʰāsyati yatʰā hīyaṃ   tatʰā sarvaṃ samādadʰe
   
śraddʰāsyati yatʰā hi_iyaṃ   tatʰā sarvaṃ samādadʰe /43/

Verse: 44 
Halfverse: a    
iti sa bahuvidʰaṃ mahānubʰāvo   jagatipateḥ pramadām avekṣamāṇaḥ
   
iti sa bahu-vidʰaṃ mahā_anubʰāvo   jagati-pateḥ pramadām avekṣamāṇaḥ /
Halfverse: c    
madʰuram avitatʰaṃ jagāda   vākyaṃ drumaviṭapāntaram āstʰito hanūmān
   
madʰuram avitatʰaṃ jagāda   vākyaṃ druma-viṭapa_antaram āstʰito hanūmān /44/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.