TITUS
Ramayana
Part No. 354
Chapter: 29
Adhyāya
29
Verse: 1
Halfverse: a
evaṃ
bahuvidʰāṃ
cintāṃ
cintayitva
mahākapiḥ
evaṃ
bahu-vidʰāṃ
cintāṃ
cintayitva
mahā-kapiḥ
/
Halfverse: c
saṃśrave
madʰuraṃ
vākyaṃ
vaidehyā
vyājahāra
ha
saṃśrave
madʰuraṃ
vākyaṃ
vaidehyā
vyājahāra
ha
/1/
Verse: 2
Halfverse: a
rājā
daśaratʰo
nāma
ratʰakuñjaravājinām
rājā
daśaratʰo
nāma
ratʰa-kuñjara-vājinām
/
Halfverse: c
puṇyaśīlo
mahākīrtir
r̥jur
āsīn
mahāyaśāḥ
puṇya-śīlo
mahā-kīrtir
r̥jur
āsīn
mahā-yaśāḥ
/
Halfverse: e
cakravartikule
jātaḥ
puraṃdarasamo
bale
cakra-varti-kule
jātaḥ
puraṃ-dara-samo
bale
/2/
Verse: 3
Halfverse: a
ahiṃsāratir
akṣudro
gʰr̥ṇī
satyaparākramaḥ
ahiṃsā-ratir
akṣudro
gʰr̥ṇī
satya-parākramaḥ
/
Halfverse: c
mukʰyaś
cekṣvākuvaṃśasya
lakṣmīvām̐l
lakṣmivardʰanaḥ
mukʰyaś
ca
_ikṣvāku-vaṃśasya
lakṣmīvām̐l
lakṣmi-vardʰanaḥ
/3/
Verse: 4
Halfverse: a
pārtʰivavyañjanair
yuktaḥ
pr̥tʰuśrīḥ
pārtʰivarṣabʰaḥ
pārtʰiva-vyañjanair
yuktaḥ
pr̥tʰu-śrīḥ
pārtʰiva-r̥ṣabʰaḥ
/
Halfverse: c
pr̥tʰivyāṃ
caturantayāṃ
viśrutaḥ
sukʰadaḥ
sukʰī
pr̥tʰivyāṃ
catur-antayāṃ
viśrutaḥ
sukʰadaḥ
sukʰī
/4/
Verse: 5
Halfverse: a
tasya
putraḥ
priyo
jyeṣṭʰas
tārādʰipanibʰānanaḥ
tasya
putraḥ
priyo
jyeṣṭʰas
tārā
_adʰipa-nibʰa
_ānanaḥ
/
Halfverse: c
rāmo
nāma
viśeṣajñaḥ
śreṣṭʰaḥ
sarvadʰanuṣmatām
rāmo
nāma
viśeṣajñaḥ
śreṣṭʰaḥ
sarva-dʰanuṣmatām
/5/
Verse: 6
Halfverse: a
rakṣitā
svasya
vr̥ttasya
svajanasyāpi
rakṣitā
rakṣitā
svasya
vr̥ttasya
sva-janasya
_api
rakṣitā
/
Halfverse: c
rakṣitā
jīvalokasya
dʰarmasya
ca
paraṃtapaḥ
rakṣitā
jīva-lokasya
dʰarmasya
ca
paraṃ-tapaḥ
/6/
Verse: 7
Halfverse: a
tasya
satyābʰisaṃdʰasya
vr̥ddʰasya
vacanāt
pituḥ
tasya
satya
_abʰisaṃdʰasya
vr̥ddʰasya
vacanāt
pituḥ
/
Halfverse: c
sabʰāryaḥ
saha
ca
bʰrātrā
vīraḥ
pravrajito
vanam
sabʰāryaḥ
saha
ca
bʰrātrā
vīraḥ
pravrajito
vanam
/7/
Verse: 8
Halfverse: a
tena
tatra
mahāraṇye
mr̥gayāṃ
paridʰāvatā
tena
tatra
mahā
_araṇye
mr̥gayāṃ
paridʰāvatā
/
Halfverse: c
janastʰānavadʰaṃ
śrutvā
hatau
ca
kʰaradūṣaṇau
jana-stʰāna-vadʰaṃ
śrutvā
hatau
ca
kʰara-dūṣaṇau
/
Halfverse: e
tatas
tv
amarṣāpahr̥tā
jānakī
rāvaṇena
tu
tatas
tv
amarṣa
_apahr̥tā
jānakī
rāvaṇena
tu
/8/
Verse: 9
Halfverse: a
yatʰārūpāṃ
yatʰāvarṇāṃ
yatʰālakṣmīṃ
viniścitām
yatʰā-rūpāṃ
yatʰā-varṇāṃ
yatʰā-lakṣmīṃ
viniścitām
/
Halfverse: c
aśrauṣaṃ
rāgʰavasyāhaṃ
seyam
āsāditā
mayā
aśrauṣaṃ
rāgʰavasya
_ahaṃ
sā
_iyam
āsāditā
mayā
/9/
Verse: 10
Halfverse: a
virarāmaivam
uktvāsau
vācaṃ
vānarapuṃgavaḥ
virarāma
_evam
uktvā
_asau
vācaṃ
vānara-puṃgavaḥ
/
Halfverse: c
jānakī
cāpi
tac
cʰrutvā
vismayaṃ
paramaṃ
gatā
jānakī
ca
_api
tat
śrutvā
vismayaṃ
paramaṃ
gatā
/10/
Verse: 11
Halfverse: a
tataḥ
sā
vakrakeśāntā
sukeśī
keśasaṃvr̥tam
tataḥ
sā
vakra-keśa
_antā
sukeśī
keśa-saṃvr̥tam
/
Halfverse: c
unnamya
vadanaṃ
bʰīruḥ
śiṃśapāvr̥kṣam
aikṣata
unnamya
vadanaṃ
bʰīruḥ
śiṃśapā-vr̥kṣam
aikṣata
/11/
Verse: 12
Halfverse: a
sā
tiryag
ūrdʰvaṃ
ca
tatʰāpy
adʰastān
sā
tiryag
ūrdʰvaṃ
ca
tatʰāpy
adʰastān
sā
tiryag
ūrdʰvaṃ
ca
tatʰā
_apy
adʰastān
sā
tiryag
ūrdʰvaṃ
ca
tatʰā
_apy
adʰastān
/
{Gem}
Halfverse: b
nirīkṣamāṇā
tam
acintya
buddʰim
nirīkṣamāṇā
tam
acintya
buddʰim
nirīkṣamāṇā
tam
acintya
buddʰim
nirīkṣamāṇā
tam
acintya
buddʰim
/
{Gem}
Halfverse: c
dadarśa
piṅgādʰipater
amātyaṃ
dadarśa
piṅgādʰipater
amātyaṃ
dadarśa
piṅga
_adʰipater
amātyaṃ
dadarśa
piṅga
_adʰipater
amātyaṃ
/
{Gem}
Halfverse: d
vātātmajaṃ
sūryam
ivodayastʰam
vātātmajaṃ
sūryam
ivodayastʰam
vāta
_ātmajaṃ
sūryam
iva
_udayastʰam
vāta
_ātmajaṃ
sūryam
iva
_udayastʰam
/12/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.