TITUS
Ramayana
Part No. 354
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1 
Halfverse: a    evaṃ bahuvidʰāṃ cintāṃ   cintayitva mahākapiḥ
   
evaṃ bahu-vidʰāṃ cintāṃ   cintayitva mahā-kapiḥ /
Halfverse: c    
saṃśrave madʰuraṃ vākyaṃ   vaidehyā vyājahāra ha
   
saṃśrave madʰuraṃ vākyaṃ   vaidehyā vyājahāra ha /1/

Verse: 2 
Halfverse: a    
rājā daśaratʰo nāma   ratʰakuñjaravājinām
   
rājā daśaratʰo nāma   ratʰa-kuñjara-vājinām /
Halfverse: c    
puṇyaśīlo mahākīrtir   r̥jur āsīn mahāyaśāḥ
   
puṇya-śīlo mahā-kīrtir   r̥jur āsīn mahā-yaśāḥ /
Halfverse: e    
cakravartikule jātaḥ   puraṃdarasamo bale
   
cakra-varti-kule jātaḥ   puraṃ-dara-samo bale /2/

Verse: 3 
Halfverse: a    
ahiṃsāratir akṣudro   gʰr̥ṇī satyaparākramaḥ
   
ahiṃsā-ratir akṣudro   gʰr̥ṇī satya-parākramaḥ /
Halfverse: c    
mukʰyaś cekṣvākuvaṃśasya   lakṣmīvām̐l lakṣmivardʰanaḥ
   
mukʰyaś ca_ikṣvāku-vaṃśasya   lakṣmīvām̐l lakṣmi-vardʰanaḥ /3/

Verse: 4 
Halfverse: a    
pārtʰivavyañjanair yuktaḥ   pr̥tʰuśrīḥ pārtʰivarṣabʰaḥ
   
pārtʰiva-vyañjanair yuktaḥ   pr̥tʰu-śrīḥ pārtʰiva-r̥ṣabʰaḥ /
Halfverse: c    
pr̥tʰivyāṃ caturantayāṃ   viśrutaḥ sukʰadaḥ sukʰī
   
pr̥tʰivyāṃ catur-antayāṃ   viśrutaḥ sukʰadaḥ sukʰī /4/

Verse: 5 
Halfverse: a    
tasya putraḥ priyo jyeṣṭʰas   tārādʰipanibʰānanaḥ
   
tasya putraḥ priyo jyeṣṭʰas   tārā_adʰipa-nibʰa_ānanaḥ /
Halfverse: c    
rāmo nāma viśeṣajñaḥ   śreṣṭʰaḥ sarvadʰanuṣmatām
   
rāmo nāma viśeṣajñaḥ   śreṣṭʰaḥ sarva-dʰanuṣmatām /5/

Verse: 6 
Halfverse: a    
rakṣitā svasya vr̥ttasya   svajanasyāpi rakṣitā
   
rakṣitā svasya vr̥ttasya   sva-janasya_api rakṣitā /
Halfverse: c    
rakṣitā jīvalokasya   dʰarmasya ca paraṃtapaḥ
   
rakṣitā jīva-lokasya   dʰarmasya ca paraṃ-tapaḥ /6/

Verse: 7 
Halfverse: a    
tasya satyābʰisaṃdʰasya   vr̥ddʰasya vacanāt pituḥ
   
tasya satya_abʰisaṃdʰasya   vr̥ddʰasya vacanāt pituḥ /
Halfverse: c    
sabʰāryaḥ saha ca bʰrātrā   vīraḥ pravrajito vanam
   
sabʰāryaḥ saha ca bʰrātrā   vīraḥ pravrajito vanam /7/

Verse: 8 
Halfverse: a    
tena tatra mahāraṇye   mr̥gayāṃ paridʰāvatā
   
tena tatra mahā_araṇye   mr̥gayāṃ paridʰāvatā /
Halfverse: c    
janastʰānavadʰaṃ śrutvā   hatau ca kʰaradūṣaṇau
   
jana-stʰāna-vadʰaṃ śrutvā   hatau ca kʰara-dūṣaṇau /
Halfverse: e    
tatas tv amarṣāpahr̥tā   jānakī rāvaṇena tu
   
tatas tv amarṣa_apahr̥tā   jānakī rāvaṇena tu /8/

Verse: 9 
Halfverse: a    
yatʰārūpāṃ yatʰāvarṇāṃ   yatʰālakṣmīṃ viniścitām
   
yatʰā-rūpāṃ yatʰā-varṇāṃ   yatʰā-lakṣmīṃ viniścitām /
Halfverse: c    
aśrauṣaṃ rāgʰavasyāhaṃ   seyam āsāditā mayā
   
aśrauṣaṃ rāgʰavasya_ahaṃ   _iyam āsāditā mayā /9/

Verse: 10 
Halfverse: a    
virarāmaivam uktvāsau   vācaṃ vānarapuṃgavaḥ
   
virarāma_evam uktvā_asau   vācaṃ vānara-puṃgavaḥ /
Halfverse: c    
jānakī cāpi tac cʰrutvā   vismayaṃ paramaṃ gatā
   
jānakī ca_api tat śrutvā   vismayaṃ paramaṃ gatā /10/

Verse: 11 
Halfverse: a    
tataḥ vakrakeśāntā   sukeśī keśasaṃvr̥tam
   
tataḥ vakra-keśa_antā   sukeśī keśa-saṃvr̥tam /
Halfverse: c    
unnamya vadanaṃ bʰīruḥ   śiṃśapāvr̥kṣam aikṣata
   
unnamya vadanaṃ bʰīruḥ   śiṃśapā-vr̥kṣam aikṣata /11/

Verse: 12 


Halfverse: a    
tiryag ūrdʰvaṃ ca tatʰāpy adʰastān    tiryag ūrdʰvaṃ ca tatʰāpy adʰastān
   
tiryag ūrdʰvaṃ ca tatʰā_apy adʰastān    tiryag ūrdʰvaṃ ca tatʰā_apy adʰastān / {Gem}
Halfverse: b    
nirīkṣamāṇā tam acintya buddʰim    nirīkṣamāṇā tam acintya buddʰim
   
nirīkṣamāṇā tam acintya buddʰim    nirīkṣamāṇā tam acintya buddʰim / {Gem}
Halfverse: c    
dadarśa piṅgādʰipater amātyaṃ    dadarśa piṅgādʰipater amātyaṃ
   
dadarśa piṅga_adʰipater amātyaṃ    dadarśa piṅga_adʰipater amātyaṃ / {Gem}
Halfverse: d    
vātātmajaṃ sūryam ivodayastʰam    vātātmajaṃ sūryam ivodayastʰam
   
vāta_ātmajaṃ sūryam iva_udayastʰam    vāta_ātmajaṃ sūryam iva_udayastʰam /12/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.