TITUS
Ramayana
Part No. 355
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1 
Halfverse: a    tataḥ śākʰāntare līnaṃ   dr̥ṣṭvā calitamānasā
   
tataḥ śākʰā_antare līnaṃ   dr̥ṣṭvā calita-mānasā /
Halfverse: c    
dadarśa kapiṃ tatra   praśritaṃ priyavādinam
   
dadarśa kapiṃ tatra   praśritaṃ priya-vādinam /1/

Verse: 2 
Halfverse: a    
tu dr̥ṣṭvā hariśreṣṭʰaṃ   vinītavad upastʰitam
   
tu dr̥ṣṭvā hari-śreṣṭʰaṃ   vinītavad upastʰitam /
Halfverse: c    
maitʰilī cintayām āsa   svapno 'yam iti bʰāminī
   
maitʰilī cintayām āsa   svapno_ayam iti bʰāminī /2/

Verse: 3 


Halfverse: a    
taṃ samīkṣyaiva bʰr̥śaṃ visaṃjñā    taṃ samīkṣyaiva bʰr̥śaṃ visaṃjñā
   
taṃ samīkṣya_eva bʰr̥śaṃ visaṃjñā    taṃ samīkṣya_eva bʰr̥śaṃ visaṃjñā / {Gem}
Halfverse: b    
gatāsukalpeva babʰūva sītā    gatāsukalpeva babʰūva sītā
   
gata_asu-kalpā_iva babʰūva sītā    gata_asu-kalpā_iva babʰūva sītā / {Gem}
Halfverse: c    
cireṇa saṃjñāṃ pratilabʰya caiva    cireṇa saṃjñāṃ pratilabʰya caiva
   
cireṇa saṃjñāṃ pratilabʰya caiva    cireṇa saṃjñāṃ pratilabʰya caiva / {Gem}
Halfverse: d    
vicintayām āsa viśālanetrā    vicintayām āsa viśālanetrā
   
vicintayām āsa viśāla-netrā    vicintayām āsa viśāla-netrā /3/ {Gem}

Verse: 4 
Halfverse: a    
svapno mayāyaṃ vikr̥to 'dya dr̥ṣṭaḥ    svapno mayāyaṃ vikr̥to 'dya dr̥ṣṭaḥ
   
svapno mayā_ayaṃ vikr̥to_adya dr̥ṣṭaḥ    svapno mayā_ayaṃ vikr̥to_adya dr̥ṣṭaḥ / {Gem}
Halfverse: b    
śākʰāmr̥gaḥ śāstragaṇair niṣiddʰaḥ    śākʰāmr̥gaḥ śāstragaṇair niṣiddʰaḥ
   
śākʰā-mr̥gaḥ śāstra-gaṇair niṣiddʰaḥ    śākʰā-mr̥gaḥ śāstra-gaṇair niṣiddʰaḥ / {Gem}
Halfverse: c    
svasty astu rāmāya salakṣmaṇāya    svasty astu rāmāya salakṣmaṇāya
   
svasty astu rāmāya salakṣmaṇāya    svasty astu rāmāya salakṣmaṇāya / {Gem}
Halfverse: d    
tatʰā pitur me janakasya rājñaḥ    tatʰā pitur me janakasya rājñaḥ
   
tatʰā pitur me janakasya rājñaḥ    tatʰā pitur me janakasya rājñaḥ /4/ {Gem}

Verse: 5 
Halfverse: a    
svapno 'pi nāyaṃ na hi me 'sti nidrā    svapno 'pi nāyaṃ na hi me 'sti nidrā
   
svapno_api na_ayaṃ na hi me_asti nidrā    svapno_api na_ayaṃ na hi me_asti nidrā / {Gem}
Halfverse: b    
śokena duḥkʰena ca pīḍitāyāḥ    śokena duḥkʰena ca pīḍitāyāḥ
   
śokena duḥkʰena ca pīḍitāyāḥ    śokena duḥkʰena ca pīḍitāyāḥ / {Gem}
Halfverse: c    
sukʰaṃ hi me nāsti yato 'smi hīnā    sukʰaṃ hi me nāsti yato 'smi hīnā
   
sukʰaṃ hi me na_asti yato_asmi hīnā    sukʰaṃ hi me na_asti yato_asmi hīnā / {Gem}
Halfverse: d    
tenendupūrṇapratimānanena    tenendupūrṇapratimānanena
   
tena_indu-pūrṇa-pratima_ānanena    tena_indu-pūrṇa-pratima_ānanena /5/ {Gem}

Verse: 6 
Halfverse: a    
ahaṃ hi tasyādya mano bʰavena    ahaṃ hi tasyādya mano bʰavena
   
ahaṃ hi tasya_adya mano bʰavena    ahaṃ hi tasya_adya mano bʰavena / {Gem}
Halfverse: b    
saṃpīḍitā tad gatasarvabʰāvā    saṃpīḍitā tad gatasarvabʰāvā
   
saṃpīḍitā tad gata-sarva-bʰāvā    saṃpīḍitā tad gata-sarva-bʰāvā / {Gem}
Halfverse: c    
vicintayantī satataṃ tam eva    vicintayantī satataṃ tam eva
   
vicintayantī satataṃ tam eva    vicintayantī satataṃ tam eva / {Gem}
Halfverse: d    
tatʰaiva paśyāmi tatʰā śr̥ṇomi    tatʰaiva paśyāmi tatʰā śr̥ṇomi
   
tatʰaiva paśyāmi tatʰā śr̥ṇomi    tatʰaiva paśyāmi tatʰā śr̥ṇomi /6/ {Gem}

Verse: 7 
Halfverse: a    
manoratʰaḥ syād iti cintayāmi    manoratʰaḥ syād iti cintayāmi
   
mano-ratʰaḥ syād iti cintayāmi    mano-ratʰaḥ syād iti cintayāmi / {Gem}
Halfverse: b    
tatʰāpi buddʰyā ca vitarkayāmi    tatʰāpi buddʰyā ca vitarkayāmi
   
tatʰā_api buddʰyā ca vitarkayāmi    tatʰā_api buddʰyā ca vitarkayāmi / {Gem}
Halfverse: c    
kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ    kiṃ kāraṇaṃ tasya hi nāsti rūpaṃ
   
kiṃ kāraṇaṃ tasya hi na_asti rūpaṃ    kiṃ kāraṇaṃ tasya hi na_asti rūpaṃ / {Gem}
Halfverse: d    
suvyaktarūpaś ca vadaty ayaṃ mām    suvyaktarūpaś ca vadaty ayaṃ mām
   
suvyakta-rūpaś ca vadaty ayaṃ mām    suvyakta-rūpaś ca vadaty ayaṃ mām /7/ {Gem}

Verse: 8 
Halfverse: a    
namo 'stu vācaspataye savajriṇe    namo 'stu vācaspataye savajriṇe
   
namo_astu vācas-pataye savajriṇe    namo_astu vācas-pataye savajriṇe / {Gem}
Halfverse: b    
svayambʰuve caiva hutāśanāya    svayambʰuve caiva hutāśanāya
   
svayambʰuve caiva huta_aśanāya    svayambʰuve caiva huta_aśanāya / {Gem}
Halfverse: c    
anena coktaṃ yad idaṃ mamāgrato    anena coktaṃ yad idaṃ mamāgrato
   
anena ca_uktaṃ yad idaṃ mama_agrato    anena ca_uktaṃ yad idaṃ mama_agrato / {Gem}
Halfverse: d    
vanaukasā tac ca tatʰāstu nānyatʰā    vanaukasā tac ca tatʰāstu nānyatʰā
   
vana_okasā tac ca tatʰā_astu na_anyatʰā    vana_okasā tac ca tatʰā_astu na_anyatʰā /8/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.