TITUS
Ramayana
Part No. 355
Chapter: 30
Adhyāya
30
Verse: 1
Halfverse: a
tataḥ
śākʰāntare
līnaṃ
dr̥ṣṭvā
calitamānasā
tataḥ
śākʰā
_antare
līnaṃ
dr̥ṣṭvā
calita-mānasā
/
Halfverse: c
sā
dadarśa
kapiṃ
tatra
praśritaṃ
priyavādinam
sā
dadarśa
kapiṃ
tatra
praśritaṃ
priya-vādinam
/1/
Verse: 2
Halfverse: a
sā
tu
dr̥ṣṭvā
hariśreṣṭʰaṃ
vinītavad
upastʰitam
sā
tu
dr̥ṣṭvā
hari-śreṣṭʰaṃ
vinītavad
upastʰitam
/
Halfverse: c
maitʰilī
cintayām
āsa
svapno
'yam
iti
bʰāminī
maitʰilī
cintayām
āsa
svapno
_ayam
iti
bʰāminī
/2/
Verse: 3
Halfverse: a
sā
taṃ
samīkṣyaiva
bʰr̥śaṃ
visaṃjñā
sā
taṃ
samīkṣyaiva
bʰr̥śaṃ
visaṃjñā
sā
taṃ
samīkṣya
_eva
bʰr̥śaṃ
visaṃjñā
sā
taṃ
samīkṣya
_eva
bʰr̥śaṃ
visaṃjñā
/
{Gem}
Halfverse: b
gatāsukalpeva
babʰūva
sītā
gatāsukalpeva
babʰūva
sītā
gata
_asu-kalpā
_iva
babʰūva
sītā
gata
_asu-kalpā
_iva
babʰūva
sītā
/
{Gem}
Halfverse: c
cireṇa
saṃjñāṃ
pratilabʰya
caiva
cireṇa
saṃjñāṃ
pratilabʰya
caiva
cireṇa
saṃjñāṃ
pratilabʰya
caiva
cireṇa
saṃjñāṃ
pratilabʰya
caiva
/
{Gem}
Halfverse: d
vicintayām
āsa
viśālanetrā
vicintayām
āsa
viśālanetrā
vicintayām
āsa
viśāla-netrā
vicintayām
āsa
viśāla-netrā
/3/
{Gem}
Verse: 4
Halfverse: a
svapno
mayāyaṃ
vikr̥to
'dya
dr̥ṣṭaḥ
svapno
mayāyaṃ
vikr̥to
'dya
dr̥ṣṭaḥ
svapno
mayā
_ayaṃ
vikr̥to
_adya
dr̥ṣṭaḥ
svapno
mayā
_ayaṃ
vikr̥to
_adya
dr̥ṣṭaḥ
/
{Gem}
Halfverse: b
śākʰāmr̥gaḥ
śāstragaṇair
niṣiddʰaḥ
śākʰāmr̥gaḥ
śāstragaṇair
niṣiddʰaḥ
śākʰā-mr̥gaḥ
śāstra-gaṇair
niṣiddʰaḥ
śākʰā-mr̥gaḥ
śāstra-gaṇair
niṣiddʰaḥ
/
{Gem}
Halfverse: c
svasty
astu
rāmāya
salakṣmaṇāya
svasty
astu
rāmāya
salakṣmaṇāya
svasty
astu
rāmāya
salakṣmaṇāya
svasty
astu
rāmāya
salakṣmaṇāya
/
{Gem}
Halfverse: d
tatʰā
pitur
me
janakasya
rājñaḥ
tatʰā
pitur
me
janakasya
rājñaḥ
tatʰā
pitur
me
janakasya
rājñaḥ
tatʰā
pitur
me
janakasya
rājñaḥ
/4/
{Gem}
Verse: 5
Halfverse: a
svapno
'pi
nāyaṃ
na
hi
me
'sti
nidrā
svapno
'pi
nāyaṃ
na
hi
me
'sti
nidrā
svapno
_api
na
_ayaṃ
na
hi
me
_asti
nidrā
svapno
_api
na
_ayaṃ
na
hi
me
_asti
nidrā
/
{Gem}
Halfverse: b
śokena
duḥkʰena
ca
pīḍitāyāḥ
śokena
duḥkʰena
ca
pīḍitāyāḥ
śokena
duḥkʰena
ca
pīḍitāyāḥ
śokena
duḥkʰena
ca
pīḍitāyāḥ
/
{Gem}
Halfverse: c
sukʰaṃ
hi
me
nāsti
yato
'smi
hīnā
sukʰaṃ
hi
me
nāsti
yato
'smi
hīnā
sukʰaṃ
hi
me
na
_asti
yato
_asmi
hīnā
sukʰaṃ
hi
me
na
_asti
yato
_asmi
hīnā
/
{Gem}
Halfverse: d
tenendupūrṇapratimānanena
tenendupūrṇapratimānanena
tena
_indu-pūrṇa-pratima
_ānanena
tena
_indu-pūrṇa-pratima
_ānanena
/5/
{Gem}
Verse: 6
Halfverse: a
ahaṃ
hi
tasyādya
mano
bʰavena
ahaṃ
hi
tasyādya
mano
bʰavena
ahaṃ
hi
tasya
_adya
mano
bʰavena
ahaṃ
hi
tasya
_adya
mano
bʰavena
/
{Gem}
Halfverse: b
saṃpīḍitā
tad
gatasarvabʰāvā
saṃpīḍitā
tad
gatasarvabʰāvā
saṃpīḍitā
tad
gata-sarva-bʰāvā
saṃpīḍitā
tad
gata-sarva-bʰāvā
/
{Gem}
Halfverse: c
vicintayantī
satataṃ
tam
eva
vicintayantī
satataṃ
tam
eva
vicintayantī
satataṃ
tam
eva
vicintayantī
satataṃ
tam
eva
/
{Gem}
Halfverse: d
tatʰaiva
paśyāmi
tatʰā
śr̥ṇomi
tatʰaiva
paśyāmi
tatʰā
śr̥ṇomi
tatʰaiva
paśyāmi
tatʰā
śr̥ṇomi
tatʰaiva
paśyāmi
tatʰā
śr̥ṇomi
/6/
{Gem}
Verse: 7
Halfverse: a
manoratʰaḥ
syād
iti
cintayāmi
manoratʰaḥ
syād
iti
cintayāmi
mano-ratʰaḥ
syād
iti
cintayāmi
mano-ratʰaḥ
syād
iti
cintayāmi
/
{Gem}
Halfverse: b
tatʰāpi
buddʰyā
ca
vitarkayāmi
tatʰāpi
buddʰyā
ca
vitarkayāmi
tatʰā
_api
buddʰyā
ca
vitarkayāmi
tatʰā
_api
buddʰyā
ca
vitarkayāmi
/
{Gem}
Halfverse: c
kiṃ
kāraṇaṃ
tasya
hi
nāsti
rūpaṃ
kiṃ
kāraṇaṃ
tasya
hi
nāsti
rūpaṃ
kiṃ
kāraṇaṃ
tasya
hi
na
_asti
rūpaṃ
kiṃ
kāraṇaṃ
tasya
hi
na
_asti
rūpaṃ
/
{Gem}
Halfverse: d
suvyaktarūpaś
ca
vadaty
ayaṃ
mām
suvyaktarūpaś
ca
vadaty
ayaṃ
mām
suvyakta-rūpaś
ca
vadaty
ayaṃ
mām
suvyakta-rūpaś
ca
vadaty
ayaṃ
mām
/7/
{Gem}
Verse: 8
Halfverse: a
namo
'stu
vācaspataye
savajriṇe
namo
'stu
vācaspataye
savajriṇe
namo
_astu
vācas-pataye
savajriṇe
namo
_astu
vācas-pataye
savajriṇe
/
{Gem}
Halfverse: b
svayambʰuve
caiva
hutāśanāya
svayambʰuve
caiva
hutāśanāya
svayambʰuve
caiva
huta
_aśanāya
svayambʰuve
caiva
huta
_aśanāya
/
{Gem}
Halfverse: c
anena
coktaṃ
yad
idaṃ
mamāgrato
anena
coktaṃ
yad
idaṃ
mamāgrato
anena
ca
_uktaṃ
yad
idaṃ
mama
_agrato
anena
ca
_uktaṃ
yad
idaṃ
mama
_agrato
/
{Gem}
Halfverse: d
vanaukasā
tac
ca
tatʰāstu
nānyatʰā
vanaukasā
tac
ca
tatʰāstu
nānyatʰā
vana
_okasā
tac
ca
tatʰā
_astu
na
_anyatʰā
vana
_okasā
tac
ca
tatʰā
_astu
na
_anyatʰā
/8/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.