TITUS
Ramayana
Part No. 356
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1 
Halfverse: a    tām abravīn mahātejā   hanūmān mārutātmajaḥ
   
tām abravīn mahā-tejā   hanūmān māruta_ātmajaḥ /
Halfverse: c    
śirasy añjalim ādʰāya   sītāṃ madʰurayā girā
   
śirasy añjalim ādʰāya   sītāṃ madʰurayā girā /1/

Verse: 2 
Halfverse: a    
nu padmapalāśākṣī   kliṣṭakauśeyavāsinī
   
nu padma-palāśa_akṣī   kliṣṭa-kauśeya-vāsinī /
Halfverse: c    
drumasya śākʰām ālambya   tiṣṭʰasi tvam aninditā
   
drumasya śākʰām ālambya   tiṣṭʰasi tvam aninditā /2/

Verse: 3 
Halfverse: a    
kimartʰaṃ tava netrābʰyāṃ   vāri sravati śokajam
   
kim-artʰaṃ tava netrābʰyāṃ   vāri sravati śokajam /
Halfverse: c    
puṇḍarīkapalāśābʰyāṃ   viprakīrṇam ivodakam
   
puṇḍarīka-palāśābʰyāṃ   viprakīrṇam iva_udakam /3/

Verse: 4 
Halfverse: a    
surāṇām asurāṇāṃ ca   nāgagandʰarvarakṣasām
   
surāṇām asurāṇāṃ ca   nāga-gandʰarva-rakṣasām /
Halfverse: c    
yakṣāṇāṃ kiṃnarāṇāṃ ca    tvaṃ bʰavasi śobʰane
   
yakṣāṇāṃ kiṃnarāṇāṃ ca    tvaṃ bʰavasi śobʰane /4/

Verse: 5 
Halfverse: a    
tvaṃ bʰavasi rudrāṇāṃ   marutāṃ varānane
   
tvaṃ bʰavasi rudrāṇāṃ   marutāṃ vara_ānane /
Halfverse: c    
vasūnāṃ varārohe   devatā pratibʰāsi me
   
vasūnāṃ vara_ārohe   devatā pratibʰāsi me /5/

Verse: 6 
Halfverse: a    
kiṃ nu candramasā hīnā   patitā vibudʰālayāt
   
kiṃ nu candramasā hīnā   patitā vibudʰa_ālayāt /
Halfverse: c    
rohiṇī jyotiṣāṃ śreṣṭʰā   śreṣṭʰā sarvaguṇānvitā
   
rohiṇī jyotiṣāṃ śreṣṭʰā   śreṣṭʰā sarva-guṇa_anvitā /6/

Verse: 7 
Halfverse: a    
kopād yadi mohād   bʰartāram asitekṣaṇā
   
kopād yadi mohād   bʰartāram asita_īkṣaṇā /
Halfverse: c    
vasiṣṭʰaṃ kopayitvā tvaṃ   nāsi kalyāṇy arundʰatī
   
vasiṣṭʰaṃ kopayitvā tvaṃ   na_asi kalyāṇy arundʰatī /7/

Verse: 8 
Halfverse: a    
ko nau putraḥ pitā bʰrāta   bʰartā te sumadʰyame
   
ko nau putraḥ pitā bʰrāta   bʰartā te sumadʰyame /
Halfverse: c    
asmāl lokād amuṃ lokaṃ   gataṃ tvam anuśocasi
   
asmāl lokād amuṃ lokaṃ   gataṃ tvam anuśocasi /8/

Verse: 9 
Halfverse: a    
vyañjanāni hi te yāni   lakṣaṇāni ca lakṣaye
   
vyañjanāni hi te yāni   lakṣaṇāni ca lakṣaye /
Halfverse: c    
mahiṣī bʰūmipālasya   rājakanyāsi me matā
   
mahiṣī bʰūmi-pālasya   rāja-kanyā_asi me matā /9/

Verse: 10 
Halfverse: a    
rāvaṇena janastʰānād   balād apahr̥tā yadi
   
rāvaṇena jana-stʰānād   balād apahr̥tā yadi /
Halfverse: c    
sītā tvam asi bʰadraṃ te   tan mamācakṣva pr̥ccʰataḥ
   
sītā tvam asi bʰadraṃ te   tan mama_ācakṣva pr̥ccʰataḥ /10/

Verse: 11 
Halfverse: a    
tasya vacanaṃ śrutvā   rāmakīrtanaharṣitā
   
tasya vacanaṃ śrutvā   rāma-kīrtana-harṣitā /
Halfverse: c    
uvāca vākyaṃ vaidehī   hanūmantaṃ drumāśritam
   
uvāca vākyaṃ vaidehī   hanūmantaṃ druma_āśritam /11/

Verse: 12 
Halfverse: a    
duhitā janakasyāhaṃ   vaidehasya mahātmanaḥ
   
duhitā janakasya_ahaṃ   vaidehasya mahātmanaḥ /
Halfverse: c    
sītā ca nāma nāmnāhaṃ   bʰāryā rāmasya dʰīmataḥ
   
sītā ca nāma nāmnā_ahaṃ   bʰāryā rāmasya dʰīmataḥ /12/

Verse: 13 
Halfverse: a    
samā dvādaśa tatrāhaṃ   rāgʰavasya niveśane
   
samā dvādaśa tatra_ahaṃ   rāgʰavasya niveśane /
Halfverse: c    
bʰuñjānā mānuṣān bʰogān   sarvakāmasamr̥ddʰinī
   
bʰuñjānā mānuṣān bʰogān   sarva-kāma-samr̥ddʰinī /13/

Verse: 14 
Halfverse: a    
tatas trayodaśe varṣe   rājyenekṣvākunandanam
   
tatas trayodaśe varṣe   rājyena_ikṣvāku-nandanam /
Halfverse: c    
abʰiṣecayituṃ rājā   sopādʰyāyaḥ pracakrame
   
abʰiṣecayituṃ rājā   sa_upādʰyāyaḥ pracakrame /14/

Verse: 15 
Halfverse: a    
tasmin saṃbʰriyamāṇe tu   rāgʰavasyābʰiṣecane
   
tasmin saṃbʰriyamāṇe tu   rāgʰavasya_abʰiṣecane /
Halfverse: c    
kaikeyī nāma bʰartāraṃ   devī vacanam abravīt
   
kaikeyī nāma bʰartāraṃ   devī vacanam abravīt /15/

Verse: 16 
Halfverse: a    
na pibeyaṃ na kʰādeyaṃ   pratyahaṃ mama bʰojanam
   
na pibeyaṃ na kʰādeyaṃ   pratyahaṃ mama bʰojanam /
Halfverse: c    
eṣa me jīvitasyānto   rāmo yady abʰiṣicyate
   
eṣa me jīvitasya_anto   rāmo yady abʰiṣicyate /16/

Verse: 17 
Halfverse: a    
yat tad uktaṃ tvayā vākyaṃ   prītyā nr̥patisattama
   
yat tad uktaṃ tvayā vākyaṃ   prītyā nr̥pati-sattama /
Halfverse: c    
tac cen na vitatʰaṃ kāryaṃ   vanaṃ gaccʰatu rāgʰavaḥ
   
tac cen na vitatʰaṃ kāryaṃ   vanaṃ gaccʰatu rāgʰavaḥ /17/

Verse: 18 
Halfverse: a    
sa rājā satyavāg devyā   varadānam anusmaran
   
sa rājā satya-vāg devyā   vara-dānam anusmaran /
Halfverse: c    
mumoha vacanaṃ śrutvā   kaikeyyāḥ krūram apriyam
   
mumoha vacanaṃ śrutvā   kaikeyyāḥ krūram apriyam /18/

Verse: 19 
Halfverse: a    
tatas tu stʰaviro rājā   satyadʰarme vyavastʰitaḥ
   
tatas tu stʰaviro rājā   satya-dʰarme vyavastʰitaḥ /
Halfverse: c    
jyeṣṭʰaṃ yaśasvinaṃ putraṃ   rudan rājyam ayācata
   
jyeṣṭʰaṃ yaśasvinaṃ putraṃ   rudan rājyam ayācata /19/

Verse: 20 
Halfverse: a    
sa pitur vacanaṃ śrīmān   abʰiṣekāt paraṃ priyam
   
sa pitur vacanaṃ śrīmān   abʰiṣekāt paraṃ priyam /
Halfverse: c    
manasā pūrvam āsādya   vācā pratigr̥hītavān
   
manasā pūrvam āsādya   vācā pratigr̥hītavān /20/

Verse: 21 
Halfverse: a    
dadyān na pratigr̥hṇīyān   na brūyat kiṃ cid apriyam
   
dadyān na pratigr̥hṇīyān   na brūyat kiṃcid apriyam /
Halfverse: c    
api jīvitahetor hi   rāmaḥ satyaparākramaḥ
   
api jīvita-hetor hi   rāmaḥ satya-parākramaḥ /21/

Verse: 22 
Halfverse: a    
sa vihāyottarīyāṇi   mahārhāṇi mahāyaśāḥ
   
sa vihāya_uttarīyāṇi   mahā_arhāṇi mahā-yaśāḥ /
Halfverse: c    
visr̥jya manasā rājyaṃ   jananyai māṃ samādiśat
   
visr̥jya manasā rājyaṃ   jananyai māṃ samādiśat /22/

Verse: 23 
Halfverse: a    
sāhaṃ tasyāgratas tūrṇaṃ   prastʰitā vanacāriṇī
   
_ahaṃ tasya_agratas tūrṇaṃ   prastʰitā vana-cāriṇī /
Halfverse: c    
na hi me tena hīnāyā   vāsaḥ svarge 'pi rocate
   
na hi me tena hīnāyā   vāsaḥ svarge_api rocate /23/

Verse: 24 
Halfverse: a    
prāg eva tu mahābʰāgaḥ   saumitrir mitranandanaḥ
   
prāg eva tu mahā-bʰāgaḥ   saumitrir mitra-nandanaḥ /
Halfverse: c    
pūrvajasyānuyātrārtʰe   drumacīrair alaṃkr̥taḥ
   
pūrvajasya_anuyātrā_artʰe   druma-cīrair alaṃkr̥taḥ /24/

Verse: 25 
Halfverse: a    
te vayaṃ bʰartur ādeśaṃ   bahu mānyadr̥ḍʰavratāḥ
   
te vayaṃ bʰartur ādeśaṃ   bahu mānya-dr̥ḍʰa-vratāḥ /
Halfverse: c    
praviṣṭāḥ sma purād dr̥ṣṭaṃ   vanaṃ gambʰīradarśanam
   
praviṣṭāḥ sma purād dr̥ṣṭaṃ   vanaṃ gambʰīra-darśanam /25/

Verse: 26 
Halfverse: a    
vasato daṇḍakāraṇye   tasyāham amitaujasaḥ
   
vasato daṇḍaka_araṇye   tasya_aham amita_ojasaḥ /
Halfverse: c    
rakṣasāpahr̥tā bʰāryā   rāvaṇena durātmanā
   
rakṣasā_apahr̥tā bʰāryā   rāvaṇena durātmanā /26/

Verse: 27 
Halfverse: a    
dvau māsau tena me kālo   jīvitānugrahaḥ kr̥taḥ
   
dvau māsau tena me kālo   jīvita_anugrahaḥ kr̥taḥ /
Halfverse: c    
ūrdʰvaṃ dvābʰyāṃ tu māsābʰyāṃ   tatas tyakṣyāmi jīvitam
   
ūrdʰvaṃ dvābʰyāṃ tu māsābʰyāṃ   tatas tyakṣyāmi jīvitam /27/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.