TITUS
Ramayana
Part No. 356
Chapter: 31
Adhyāya
31
Verse: 1
Halfverse: a
tām
abravīn
mahātejā
hanūmān
mārutātmajaḥ
tām
abravīn
mahā-tejā
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
śirasy
añjalim
ādʰāya
sītāṃ
madʰurayā
girā
śirasy
añjalim
ādʰāya
sītāṃ
madʰurayā
girā
/1/
Verse: 2
Halfverse: a
kā
nu
padmapalāśākṣī
kliṣṭakauśeyavāsinī
kā
nu
padma-palāśa
_akṣī
kliṣṭa-kauśeya-vāsinī
/
Halfverse: c
drumasya
śākʰām
ālambya
tiṣṭʰasi
tvam
aninditā
drumasya
śākʰām
ālambya
tiṣṭʰasi
tvam
aninditā
/2/
Verse: 3
Halfverse: a
kimartʰaṃ
tava
netrābʰyāṃ
vāri
sravati
śokajam
kim-artʰaṃ
tava
netrābʰyāṃ
vāri
sravati
śokajam
/
Halfverse: c
puṇḍarīkapalāśābʰyāṃ
viprakīrṇam
ivodakam
puṇḍarīka-palāśābʰyāṃ
viprakīrṇam
iva
_udakam
/3/
Verse: 4
Halfverse: a
surāṇām
asurāṇāṃ
ca
nāgagandʰarvarakṣasām
surāṇām
asurāṇāṃ
ca
nāga-gandʰarva-rakṣasām
/
Halfverse: c
yakṣāṇāṃ
kiṃnarāṇāṃ
ca
kā
tvaṃ
bʰavasi
śobʰane
yakṣāṇāṃ
kiṃnarāṇāṃ
ca
kā
tvaṃ
bʰavasi
śobʰane
/4/
Verse: 5
Halfverse: a
kā
tvaṃ
bʰavasi
rudrāṇāṃ
marutāṃ
vā
varānane
kā
tvaṃ
bʰavasi
rudrāṇāṃ
marutāṃ
vā
vara
_ānane
/
Halfverse: c
vasūnāṃ
vā
varārohe
devatā
pratibʰāsi
me
vasūnāṃ
vā
vara
_ārohe
devatā
pratibʰāsi
me
/5/
Verse: 6
Halfverse: a
kiṃ
nu
candramasā
hīnā
patitā
vibudʰālayāt
kiṃ
nu
candramasā
hīnā
patitā
vibudʰa
_ālayāt
/
Halfverse: c
rohiṇī
jyotiṣāṃ
śreṣṭʰā
śreṣṭʰā
sarvaguṇānvitā
rohiṇī
jyotiṣāṃ
śreṣṭʰā
śreṣṭʰā
sarva-guṇa
_anvitā
/6/
Verse: 7
Halfverse: a
kopād
vā
yadi
vā
mohād
bʰartāram
asitekṣaṇā
kopād
vā
yadi
vā
mohād
bʰartāram
asita
_īkṣaṇā
/
Halfverse: c
vasiṣṭʰaṃ
kopayitvā
tvaṃ
nāsi
kalyāṇy
arundʰatī
vasiṣṭʰaṃ
kopayitvā
tvaṃ
na
_asi
kalyāṇy
arundʰatī
/7/
Verse: 8
Halfverse: a
ko
nau
putraḥ
pitā
bʰrāta
bʰartā
vā
te
sumadʰyame
ko
nau
putraḥ
pitā
bʰrāta
bʰartā
vā
te
sumadʰyame
/
Halfverse: c
asmāl
lokād
amuṃ
lokaṃ
gataṃ
tvam
anuśocasi
asmāl
lokād
amuṃ
lokaṃ
gataṃ
tvam
anuśocasi
/8/
Verse: 9
Halfverse: a
vyañjanāni
hi
te
yāni
lakṣaṇāni
ca
lakṣaye
vyañjanāni
hi
te
yāni
lakṣaṇāni
ca
lakṣaye
/
Halfverse: c
mahiṣī
bʰūmipālasya
rājakanyāsi
me
matā
mahiṣī
bʰūmi-pālasya
rāja-kanyā
_asi
me
matā
/9/
Verse: 10
Halfverse: a
rāvaṇena
janastʰānād
balād
apahr̥tā
yadi
rāvaṇena
jana-stʰānād
balād
apahr̥tā
yadi
/
Halfverse: c
sītā
tvam
asi
bʰadraṃ
te
tan
mamācakṣva
pr̥ccʰataḥ
sītā
tvam
asi
bʰadraṃ
te
tan
mama
_ācakṣva
pr̥ccʰataḥ
/10/
Verse: 11
Halfverse: a
sā
tasya
vacanaṃ
śrutvā
rāmakīrtanaharṣitā
sā
tasya
vacanaṃ
śrutvā
rāma-kīrtana-harṣitā
/
Halfverse: c
uvāca
vākyaṃ
vaidehī
hanūmantaṃ
drumāśritam
uvāca
vākyaṃ
vaidehī
hanūmantaṃ
druma
_āśritam
/11/
Verse: 12
Halfverse: a
duhitā
janakasyāhaṃ
vaidehasya
mahātmanaḥ
duhitā
janakasya
_ahaṃ
vaidehasya
mahātmanaḥ
/
Halfverse: c
sītā
ca
nāma
nāmnāhaṃ
bʰāryā
rāmasya
dʰīmataḥ
sītā
ca
nāma
nāmnā
_ahaṃ
bʰāryā
rāmasya
dʰīmataḥ
/12/
Verse: 13
Halfverse: a
samā
dvādaśa
tatrāhaṃ
rāgʰavasya
niveśane
samā
dvādaśa
tatra
_ahaṃ
rāgʰavasya
niveśane
/
Halfverse: c
bʰuñjānā
mānuṣān
bʰogān
sarvakāmasamr̥ddʰinī
bʰuñjānā
mānuṣān
bʰogān
sarva-kāma-samr̥ddʰinī
/13/
Verse: 14
Halfverse: a
tatas
trayodaśe
varṣe
rājyenekṣvākunandanam
tatas
trayodaśe
varṣe
rājyena
_ikṣvāku-nandanam
/
Halfverse: c
abʰiṣecayituṃ
rājā
sopādʰyāyaḥ
pracakrame
abʰiṣecayituṃ
rājā
sa
_upādʰyāyaḥ
pracakrame
/14/
Verse: 15
Halfverse: a
tasmin
saṃbʰriyamāṇe
tu
rāgʰavasyābʰiṣecane
tasmin
saṃbʰriyamāṇe
tu
rāgʰavasya
_abʰiṣecane
/
Halfverse: c
kaikeyī
nāma
bʰartāraṃ
devī
vacanam
abravīt
kaikeyī
nāma
bʰartāraṃ
devī
vacanam
abravīt
/15/
Verse: 16
Halfverse: a
na
pibeyaṃ
na
kʰādeyaṃ
pratyahaṃ
mama
bʰojanam
na
pibeyaṃ
na
kʰādeyaṃ
pratyahaṃ
mama
bʰojanam
/
Halfverse: c
eṣa
me
jīvitasyānto
rāmo
yady
abʰiṣicyate
eṣa
me
jīvitasya
_anto
rāmo
yady
abʰiṣicyate
/16/
Verse: 17
Halfverse: a
yat
tad
uktaṃ
tvayā
vākyaṃ
prītyā
nr̥patisattama
yat
tad
uktaṃ
tvayā
vākyaṃ
prītyā
nr̥pati-sattama
/
Halfverse: c
tac
cen
na
vitatʰaṃ
kāryaṃ
vanaṃ
gaccʰatu
rāgʰavaḥ
tac
cen
na
vitatʰaṃ
kāryaṃ
vanaṃ
gaccʰatu
rāgʰavaḥ
/17/
Verse: 18
Halfverse: a
sa
rājā
satyavāg
devyā
varadānam
anusmaran
sa
rājā
satya-vāg
devyā
vara-dānam
anusmaran
/
Halfverse: c
mumoha
vacanaṃ
śrutvā
kaikeyyāḥ
krūram
apriyam
mumoha
vacanaṃ
śrutvā
kaikeyyāḥ
krūram
apriyam
/18/
Verse: 19
Halfverse: a
tatas
tu
stʰaviro
rājā
satyadʰarme
vyavastʰitaḥ
tatas
tu
stʰaviro
rājā
satya-dʰarme
vyavastʰitaḥ
/
Halfverse: c
jyeṣṭʰaṃ
yaśasvinaṃ
putraṃ
rudan
rājyam
ayācata
jyeṣṭʰaṃ
yaśasvinaṃ
putraṃ
rudan
rājyam
ayācata
/19/
Verse: 20
Halfverse: a
sa
pitur
vacanaṃ
śrīmān
abʰiṣekāt
paraṃ
priyam
sa
pitur
vacanaṃ
śrīmān
abʰiṣekāt
paraṃ
priyam
/
Halfverse: c
manasā
pūrvam
āsādya
vācā
pratigr̥hītavān
manasā
pūrvam
āsādya
vācā
pratigr̥hītavān
/20/
Verse: 21
Halfverse: a
dadyān
na
pratigr̥hṇīyān
na
brūyat
kiṃ
cid
apriyam
dadyān
na
pratigr̥hṇīyān
na
brūyat
kiṃcid
apriyam
/
Halfverse: c
api
jīvitahetor
hi
rāmaḥ
satyaparākramaḥ
api
jīvita-hetor
hi
rāmaḥ
satya-parākramaḥ
/21/
Verse: 22
Halfverse: a
sa
vihāyottarīyāṇi
mahārhāṇi
mahāyaśāḥ
sa
vihāya
_uttarīyāṇi
mahā
_arhāṇi
mahā-yaśāḥ
/
Halfverse: c
visr̥jya
manasā
rājyaṃ
jananyai
māṃ
samādiśat
visr̥jya
manasā
rājyaṃ
jananyai
māṃ
samādiśat
/22/
Verse: 23
Halfverse: a
sāhaṃ
tasyāgratas
tūrṇaṃ
prastʰitā
vanacāriṇī
sā
_ahaṃ
tasya
_agratas
tūrṇaṃ
prastʰitā
vana-cāriṇī
/
Halfverse: c
na
hi
me
tena
hīnāyā
vāsaḥ
svarge
'pi
rocate
na
hi
me
tena
hīnāyā
vāsaḥ
svarge
_api
rocate
/23/
Verse: 24
Halfverse: a
prāg
eva
tu
mahābʰāgaḥ
saumitrir
mitranandanaḥ
prāg
eva
tu
mahā-bʰāgaḥ
saumitrir
mitra-nandanaḥ
/
Halfverse: c
pūrvajasyānuyātrārtʰe
drumacīrair
alaṃkr̥taḥ
pūrvajasya
_anuyātrā
_artʰe
druma-cīrair
alaṃkr̥taḥ
/24/
Verse: 25
Halfverse: a
te
vayaṃ
bʰartur
ādeśaṃ
bahu
mānyadr̥ḍʰavratāḥ
te
vayaṃ
bʰartur
ādeśaṃ
bahu
mānya-dr̥ḍʰa-vratāḥ
/
Halfverse: c
praviṣṭāḥ
sma
purād
dr̥ṣṭaṃ
vanaṃ
gambʰīradarśanam
praviṣṭāḥ
sma
purād
dr̥ṣṭaṃ
vanaṃ
gambʰīra-darśanam
/25/
Verse: 26
Halfverse: a
vasato
daṇḍakāraṇye
tasyāham
amitaujasaḥ
vasato
daṇḍaka
_araṇye
tasya
_aham
amita
_ojasaḥ
/
Halfverse: c
rakṣasāpahr̥tā
bʰāryā
rāvaṇena
durātmanā
rakṣasā
_apahr̥tā
bʰāryā
rāvaṇena
durātmanā
/26/
Verse: 27
Halfverse: a
dvau
māsau
tena
me
kālo
jīvitānugrahaḥ
kr̥taḥ
dvau
māsau
tena
me
kālo
jīvita
_anugrahaḥ
kr̥taḥ
/
Halfverse: c
ūrdʰvaṃ
dvābʰyāṃ
tu
māsābʰyāṃ
tatas
tyakṣyāmi
jīvitam
ūrdʰvaṃ
dvābʰyāṃ
tu
māsābʰyāṃ
tatas
tyakṣyāmi
jīvitam
/27/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.