TITUS
Ramayana
Part No. 357
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1 
Halfverse: a    tasyās tadvacanaṃ śrutvā   hanūmān hariyūtʰapaḥ
   
tasyās tad-vacanaṃ śrutvā   hanūmān hari-yūtʰapaḥ /
Halfverse: c    
duḥkʰād duḥkʰābʰibʰūtāyāḥ   sāntam uttaram abravīt
   
duḥkʰād duḥkʰa_abʰibʰūtāyāḥ   sāntam uttaram abravīt /1/

Verse: 2 
Halfverse: a    
ahaṃ rāmasya saṃdeśād   devi dūtas tavāgataḥ
   
ahaṃ rāmasya saṃdeśād   devi dūtas tava_āgataḥ /
Halfverse: c    
vaidehi kuśalī rāmas   tvāṃ ca kauśalam abravīt
   
vaidehi kuśalī rāmas   tvāṃ ca kauśalam abravīt /2/

Verse: 3 
Halfverse: a    
yo brāhmam astraṃ vedāṃś ca   veda vedavidāṃ varaḥ
   
yo brāhmam astraṃ vedāṃś ca   veda vedavidāṃ varaḥ /
Halfverse: c    
sa tvāṃ dāśaratʰī rāmo   devi kauśalam abravīt
   
sa tvāṃ dāśaratʰī rāmo   devi kauśalam abravīt /3/

Verse: 4 
Halfverse: a    
lakṣmaṇaś ca mahātejā   bʰartus te 'nucaraḥ priyaḥ
   
lakṣmaṇaś ca mahā-tejā   bʰartus te_anucaraḥ priyaḥ /
Halfverse: c    
kr̥tavāñ śokasaṃtaptaḥ   śirasā te 'bʰivādanam
   
kr̥tavān śoka-saṃtaptaḥ   śirasā te_abʰivādanam /4/

Verse: 5 
Halfverse: a    
tayoḥ kuśalaṃ devī   niśamya narasiṃhayoḥ
   
tayoḥ kuśalaṃ devī   niśamya nara-siṃhayoḥ /
Halfverse: c    
prītisaṃhr̥ṣṭasarvāṅgī   hanūmāntam atʰābravīt
   
prīti-saṃhr̥ṣṭa-sarva_aṅgī   hanūmāntam atʰa_abravīt /5/

Verse: 6 
Halfverse: a    
kalyāṇī bata gatʰeyaṃ   laukikī pratibʰāti me
   
kalyāṇī bata gatʰā_iyaṃ   laukikī pratibʰāti me /
Halfverse: c    
ehi jīvantam ānado   naraṃ varṣaśatād api
   
ehi jīvantam ānado   naraṃ varṣa-śatād api /6/

Verse: 7 
Halfverse: a    
tayoḥ samāgame tasmin   prītir utpāditādbʰutā
   
tayoḥ samāgame tasmin   prītir utpāditā_adbʰutā /
Halfverse: c    
paraspareṇa cālāpaṃ   viśvastau tau pracakratuḥ
   
paraspareṇa ca_ālāpaṃ   viśvastau tau pracakratuḥ /7/

Verse: 8 
Halfverse: a    
tasyās tadvacanaṃ śrutvā   hanūmān hariyūtʰapaḥ
   
tasyās tad-vacanaṃ śrutvā   hanūmān hari-yūtʰapaḥ /
Halfverse: c    
sītāyāḥ śokadīnāyāḥ   samīpam upacakrame
   
sītāyāḥ śoka-dīnāyāḥ   samīpam upacakrame /8/

Verse: 9 
Halfverse: a    
yatʰā yatʰā samīpaṃ sa   hanūmān upasarpati
   
yatʰā yatʰā samīpaṃ sa   hanūmān upasarpati /
Halfverse: c    
tatʰā tatʰā rāvaṇaṃ    taṃ sītā pariśaṅkate
   
tatʰā tatʰā rāvaṇaṃ    taṃ sītā pariśaṅkate /9/

Verse: 10 
Halfverse: a    
aho dʰig dʰik kr̥tam idaṃ   katʰitaṃ hi yad asya me
   
aho dʰig dʰik kr̥tam idaṃ   katʰitaṃ hi yad asya me / {!}
Halfverse: c    
rūpāntaram upāgamya   sa evāyaṃ hi rāvaṇaḥ
   
rūpa_antaram upāgamya   sa eva_ayaṃ hi rāvaṇaḥ /10/

Verse: 11 
Halfverse: a    
tām aśokasya śākʰāṃ    vimuktvā śokakarśitā
   
tām aśokasya śākʰāṃ    vimuktvā śoka-karśitā /
Halfverse: c    
tasyām evānavadyāṅgī   dʰaraṇyāṃ samupāviśat
   
tasyām eva_anavadya_aṅgī   dʰaraṇyāṃ samupāviśat /11/

Verse: 12 
Halfverse: a    
avandata mahābāhus   tatas tāṃ janakātmajām
   
avandata mahā-bāhus   tatas tāṃ janaka_ātmajām /
Halfverse: c    
cainaṃ bʰayavitrastā   bʰūyo naivābʰyudaikṣata
   
ca_enaṃ bʰaya-vitrastā   bʰūyo na_eva_abʰyudaikṣata /12/

Verse: 13 
Halfverse: a    
taṃ dr̥ṣṭvā vandamānaṃ tu   sītā śaśinibʰānanā
   
taṃ dr̥ṣṭvā vandamānaṃ tu   sītā śaśi-nibʰa_ānanā /
Halfverse: c    
abravīd dīrgʰam uccʰvasya   vānaraṃ madʰurasvarā
   
abravīd dīrgʰam uccʰvasya   vānaraṃ madʰura-svarā /13/

Verse: 14 
Halfverse: a    
māyāṃ praviṣṭo māyāvī   yadi tvaṃ rāvaṇaḥ svayam
   
māyāṃ praviṣṭo māyāvī   yadi tvaṃ rāvaṇaḥ svayam /
Halfverse: c    
utpādayasi me bʰūyaḥ   saṃtāpaṃ tan na śobʰanam
   
utpādayasi me bʰūyaḥ   saṃtāpaṃ tan na śobʰanam /14/

Verse: 15 
Halfverse: a    
svaṃ parityajya rūpaṃ yaḥ   parivrājakarūpadʰr̥t
   
svaṃ parityajya rūpaṃ yaḥ   parivrājaka-rūpadʰr̥t /
Halfverse: c    
janastʰāne mayā dr̥ṣṭas   tvaṃ sa evāsi rāvaṇaḥ
   
jana-stʰāne mayā dr̥ṣṭas   tvaṃ sa eva_asi rāvaṇaḥ /

Verse: 16 
Halfverse: a    
upavāsakr̥śāṃ dīnāṃ   kāmarūpa niśācara
   
upavāsa-kr̥śāṃ dīnāṃ   kāma-rūpa niśā-cara /
Halfverse: c    
saṃtāpayasi māṃ bʰūyaḥ   saṃtāpaṃ tan na śobʰanam
   
saṃtāpayasi māṃ bʰūyaḥ   saṃtāpaṃ tan na śobʰanam /16/

Verse: 17 
Halfverse: a    
yadi rāmasya dūtas tvam   āgato bʰadram astu te
   
yadi rāmasya dūtas tvam   āgato bʰadram astu te /
Halfverse: c    
pr̥ccʰāmi tvāṃ hariśreṣṭʰa   priyā rāma katʰā hi me
   
pr̥ccʰāmi tvāṃ hari-śreṣṭʰa   priyā rāma katʰā hi me /17/

Verse: 18 
Halfverse: a    
guṇān rāmasya katʰaya   priyasya mama vānara
   
guṇān rāmasya katʰaya   priyasya mama vānara /
Halfverse: c    
cittaṃ harasi me saumya   nadīkūlaṃ yatʰā rayaḥ
   
cittaṃ harasi me saumya   nadī-kūlaṃ yatʰā rayaḥ /18/

Verse: 19 
Halfverse: a    
aho svapnasya sukʰatā   yāham evaṃ cirāhr̥tā
   
aho svapnasya sukʰatā   _aham evaṃ cira_āhr̥tā /
Halfverse: c    
preṣitaṃ nāma paśyāmi   rāgʰaveṇa vanaukasaṃ
   
preṣitaṃ nāma paśyāmi   rāgʰaveṇa vana_okasaṃ /19/

Verse: 20 
Halfverse: a    
svapne 'pi yady ahaṃ vīraṃ   rāgʰavaṃ sahalakṣmaṇam
   
svapne_api yady ahaṃ vīraṃ   rāgʰavaṃ saha-lakṣmaṇam /
Halfverse: c    
paśyeyaṃ nāvasīdeyaṃ   svapno 'pi mama matsarī
   
paśyeyaṃ na_avasīdeyaṃ   svapno_api mama matsarī /20/

Verse: 21 
Halfverse: a    
nāhaṃ svapnam imaṃ manye   svapne dr̥ṣṭvā hi vānaram
   
na_ahaṃ svapnam imaṃ manye   svapne dr̥ṣṭvā hi vānaram /
Halfverse: c    
na śakyo 'bʰyudayaḥ prāptuṃ   prāptaś cābʰyudayo mama
   
na śakyo_abʰyudayaḥ prāptuṃ   prāptaś ca_abʰyudayo mama /21/

Verse: 22 
Halfverse: a    
kiṃ nu syāc cittamoho 'yaṃ   bʰaved vātagatis tv iyam
   
kiṃ nu syāc citta-moho_ayaṃ   bʰaved vāta-gatis tv iyam /
Halfverse: c    
unmādajo vikāro    syād iyaṃ mr̥gatr̥ṣṇikā
   
unmādajo vikāro    syād iyaṃ mr̥ga-tr̥ṣṇikā /

Verse: 23 
Halfverse: a    
atʰa nāyam unmādo   moho 'py unmādalakṣmaṇaḥ
   
atʰavā na_ayam unmādo   moho_apy unmāda-lakṣmaṇaḥ /
Halfverse: c    
saṃbudʰye cāham ātmānam   imaṃ cāpi vanaukasaṃ
   
saṃbudʰye ca_aham ātmānam   imaṃ ca_api vana_okasaṃ /23/

Verse: 24 
Halfverse: a    
ity evaṃ bahudʰā sītā   saṃpradʰārya balābalam
   
ity evaṃ bahudʰā sītā   saṃpradʰārya bala_abalam /
Halfverse: c    
rakṣasāṃ kāmarūpatvān   mene taṃ rākṣasādʰipam
   
rakṣasāṃ kāma-rūpatvān   mene taṃ rākṣasa_adʰipam /24/

Verse: 25 
Halfverse: a    
etāṃ buddʰiṃ tadā kr̥tvā   sītā tanumadʰyamā
   
etāṃ buddʰiṃ tadā kr̥tvā   sītā tanu-madʰyamā /
Halfverse: c    
na prativyājahārātʰa   vānaraṃ janakātmajā
   
na prativyājahāra_atʰa   vānaraṃ janaka_ātmajā /25/

Verse: 26 
Halfverse: a    
sītāyāś cintitaṃ buddʰvā   hanūmān mārutātmajaḥ
   
sītāyāś cintitaṃ buddʰvā   hanūmān māruta_ātmajaḥ /
Halfverse: c    
śrotrānukūlair vacanais   tadā tāṃ saṃpraharṣayat
   
śrotra_anukūlair vacanais   tadā tāṃ saṃpraharṣayat /26/

Verse: 27 
Halfverse: a    
āditya iva tejasvī   lokakāntaḥ śaśī yatʰā
   
āditya iva tejasvī   loka-kāntaḥ śaśī yatʰā /
Halfverse: c    
rājā sarvasya lokasya   devo vaiśravaṇo yatʰā
   
rājā sarvasya lokasya   devo vaiśravaṇo yatʰā /27/

Verse: 28 
Halfverse: a    
vikrameṇopapannaś ca   yatʰā viṣṇur mahāyaśāḥ
   
vikrameṇa_upapannaś ca   yatʰā viṣṇur mahā-yaśāḥ /
Halfverse: c    
satyavādī madʰuravāg   devo vācaspatir yatʰā
   
satya-vādī madʰura-vāg   devo vācaspatir yatʰā /28/

Verse: 29 
Halfverse: a    
rūpavān subʰagaḥ śrīmān   kandarpa iva mūrtimān
   
rūpavān subʰagaḥ śrīmān   kandarpa iva mūrtimān /
Halfverse: c    
stʰānakrodʰaprahartā ca   śreṣṭʰo loke mahāratʰaḥ
   
stʰāna-krodʰa-prahartā ca   śreṣṭʰo loke mahā-ratʰaḥ /
Halfverse: e    
bāhuccʰāyām avaṣṭabdʰo   yasya loko mahātmanaḥ
   
bāhuc-cʰāyām avaṣṭabdʰo   yasya loko mahātmanaḥ /29/

Verse: 30 
Halfverse: a    
apakr̥ṣyāśramapadān   mr̥garūpeṇa rāgʰavam
   
apakr̥ṣya_āśrama-padān   mr̥ga-rūpeṇa rāgʰavam /
Halfverse: c    
śūnye yenāpanītāsi   tasya drakṣyasi yat pʰalam
   
śūnye yena_apanītā_asi   tasya drakṣyasi yat pʰalam /30/

Verse: 31 
Halfverse: a    
nacirād rāvaṇaṃ saṃkʰye   yo vadʰiṣyati vīryavān
   
nacirād rāvaṇaṃ saṃkʰye   yo vadʰiṣyati vīryavān /
Halfverse: c    
roṣapramuktair iṣubʰir   jvaladbʰir iva pāvakaiḥ
   
roṣa-pramuktair iṣubʰir   jvaladbʰir iva pāvakaiḥ /31/

Verse: 32 
Halfverse: a    
tenāhaṃ preṣito dūtas   tvatsakāśam ihāgataḥ
   
tena_ahaṃ preṣito dūtas   tvat-sakāśam iha_āgataḥ /
Halfverse: c    
tvadviyogena duḥkʰārtaḥ   sa tvāṃ kauśalam abravīt
   
tvad-viyogena duḥkʰa_ārtaḥ   sa tvāṃ kauśalam abravīt /32/

Verse: 33 
Halfverse: a    
lakṣmaṇaś ca mahātejāḥ   sumitrānandavardʰanaḥ
   
lakṣmaṇaś ca mahā-tejāḥ   sumitra_ānanda-vardʰanaḥ /
Halfverse: c    
abʰivādya mahābāhuḥ   so 'pi kauśalam abravīt
   
abʰivādya mahā-bāhuḥ   so_api kauśalam abravīt /33/

Verse: 34 
Halfverse: a    
rāmasya ca sakʰā devi   sugrīvo nāma vānaraḥ
   
rāmasya ca sakʰā devi   sugrīvo nāma vānaraḥ /
Halfverse: c    
rājā vānaramukʰyānāṃ   sa tvāṃ kauśalam abravīt
   
rājā vānara-mukʰyānāṃ   sa tvāṃ kauśalam abravīt /34/

Verse: 35 
Halfverse: a    
nityaṃ smarati rāmas tvāṃ   sasugrīvaḥ salakṣmaṇaḥ
   
nityaṃ smarati rāmas tvāṃ   sasugrīvaḥ salakṣmaṇaḥ /
Halfverse: c    
diṣṭyā jīvasi vaidehi   rākṣasī vaśam āgatā
   
diṣṭyā jīvasi vaidehi   rākṣasī vaśam āgatā /35/

Verse: 36 
Halfverse: a    
nacirād drakṣyase rāmaṃ   lakṣmaṇaṃ ca mahāratʰam
   
nacirād drakṣyase rāmaṃ   lakṣmaṇaṃ ca mahā-ratʰam /
Halfverse: c    
madʰye vānarakoṭīnāṃ   sugrīvaṃ cāmitaujasaṃ
   
madʰye vānara-koṭīnāṃ   sugrīvaṃ ca_amita_ojasaṃ /36/

Verse: 37 
Halfverse: a    
ahaṃ sugrīvasacivo   hanūmān nāma vānaraḥ
   
ahaṃ sugrīva-sacivo   hanūmān nāma vānaraḥ /
Halfverse: c    
praviṣṭo nagarīṃ laṅkāṃ   laṅgʰayitvā mahodadʰim
   
praviṣṭo nagarīṃ laṅkāṃ   laṅgʰayitvā mahā_udadʰim /37/

Verse: 38 
Halfverse: a    
kr̥tvā mūrdʰni padanyāsaṃ   rāvaṇasya durātmanaḥ
   
kr̥tvā mūrdʰni pada-nyāsaṃ   rāvaṇasya durātmanaḥ /
Halfverse: c    
tvāṃ draṣṭum upayāto 'haṃ   samāśritya parākramam
   
tvāṃ draṣṭum upayāto_ahaṃ   samāśritya parākramam /38/

Verse: 39 
Halfverse: a    
nāham asmi tatʰā devi   yatʰā mām avagaccʰasi
   
na_aham asmi tatʰā devi   yatʰā mām avagaccʰasi /
Halfverse: c    
viśaṅkā tyajyatām eṣā   śraddʰatsva vadato mama
   
viśaṅkā tyajyatām eṣā   śraddʰatsva vadato mama /39/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.