TITUS
Ramayana
Part No. 357
Chapter: 32
Adhyāya
32
Verse: 1
Halfverse: a
tasyās
tadvacanaṃ
śrutvā
hanūmān
hariyūtʰapaḥ
tasyās
tad-vacanaṃ
śrutvā
hanūmān
hari-yūtʰapaḥ
/
Halfverse: c
duḥkʰād
duḥkʰābʰibʰūtāyāḥ
sāntam
uttaram
abravīt
duḥkʰād
duḥkʰa
_abʰibʰūtāyāḥ
sāntam
uttaram
abravīt
/1/
Verse: 2
Halfverse: a
ahaṃ
rāmasya
saṃdeśād
devi
dūtas
tavāgataḥ
ahaṃ
rāmasya
saṃdeśād
devi
dūtas
tava
_āgataḥ
/
Halfverse: c
vaidehi
kuśalī
rāmas
tvāṃ
ca
kauśalam
abravīt
vaidehi
kuśalī
rāmas
tvāṃ
ca
kauśalam
abravīt
/2/
Verse: 3
Halfverse: a
yo
brāhmam
astraṃ
vedāṃś
ca
veda
vedavidāṃ
varaḥ
yo
brāhmam
astraṃ
vedāṃś
ca
veda
vedavidāṃ
varaḥ
/
Halfverse: c
sa
tvāṃ
dāśaratʰī
rāmo
devi
kauśalam
abravīt
sa
tvāṃ
dāśaratʰī
rāmo
devi
kauśalam
abravīt
/3/
Verse: 4
Halfverse: a
lakṣmaṇaś
ca
mahātejā
bʰartus
te
'nucaraḥ
priyaḥ
lakṣmaṇaś
ca
mahā-tejā
bʰartus
te
_anucaraḥ
priyaḥ
/
Halfverse: c
kr̥tavāñ
śokasaṃtaptaḥ
śirasā
te
'bʰivādanam
kr̥tavān
śoka-saṃtaptaḥ
śirasā
te
_abʰivādanam
/4/
Verse: 5
Halfverse: a
sā
tayoḥ
kuśalaṃ
devī
niśamya
narasiṃhayoḥ
sā
tayoḥ
kuśalaṃ
devī
niśamya
nara-siṃhayoḥ
/
Halfverse: c
prītisaṃhr̥ṣṭasarvāṅgī
hanūmāntam
atʰābravīt
prīti-saṃhr̥ṣṭa-sarva
_aṅgī
hanūmāntam
atʰa
_abravīt
/5/
Verse: 6
Halfverse: a
kalyāṇī
bata
gatʰeyaṃ
laukikī
pratibʰāti
me
kalyāṇī
bata
gatʰā
_iyaṃ
laukikī
pratibʰāti
me
/
Halfverse: c
ehi
jīvantam
ānado
naraṃ
varṣaśatād
api
ehi
jīvantam
ānado
naraṃ
varṣa-śatād
api
/6/
Verse: 7
Halfverse: a
tayoḥ
samāgame
tasmin
prītir
utpāditādbʰutā
tayoḥ
samāgame
tasmin
prītir
utpāditā
_adbʰutā
/
Halfverse: c
paraspareṇa
cālāpaṃ
viśvastau
tau
pracakratuḥ
paraspareṇa
ca
_ālāpaṃ
viśvastau
tau
pracakratuḥ
/7/
Verse: 8
Halfverse: a
tasyās
tadvacanaṃ
śrutvā
hanūmān
hariyūtʰapaḥ
tasyās
tad-vacanaṃ
śrutvā
hanūmān
hari-yūtʰapaḥ
/
Halfverse: c
sītāyāḥ
śokadīnāyāḥ
samīpam
upacakrame
sītāyāḥ
śoka-dīnāyāḥ
samīpam
upacakrame
/8/
Verse: 9
Halfverse: a
yatʰā
yatʰā
samīpaṃ
sa
hanūmān
upasarpati
yatʰā
yatʰā
samīpaṃ
sa
hanūmān
upasarpati
/
Halfverse: c
tatʰā
tatʰā
rāvaṇaṃ
sā
taṃ
sītā
pariśaṅkate
tatʰā
tatʰā
rāvaṇaṃ
sā
taṃ
sītā
pariśaṅkate
/9/
Verse: 10
Halfverse: a
aho
dʰig
dʰik
kr̥tam
idaṃ
katʰitaṃ
hi
yad
asya
me
aho
dʰig
dʰik
kr̥tam
idaṃ
katʰitaṃ
hi
yad
asya
me
/
{!}
Halfverse: c
rūpāntaram
upāgamya
sa
evāyaṃ
hi
rāvaṇaḥ
rūpa
_antaram
upāgamya
sa
eva
_ayaṃ
hi
rāvaṇaḥ
/10/
Verse: 11
Halfverse: a
tām
aśokasya
śākʰāṃ
sā
vimuktvā
śokakarśitā
tām
aśokasya
śākʰāṃ
sā
vimuktvā
śoka-karśitā
/
Halfverse: c
tasyām
evānavadyāṅgī
dʰaraṇyāṃ
samupāviśat
tasyām
eva
_anavadya
_aṅgī
dʰaraṇyāṃ
samupāviśat
/11/
Verse: 12
Halfverse: a
avandata
mahābāhus
tatas
tāṃ
janakātmajām
avandata
mahā-bāhus
tatas
tāṃ
janaka
_ātmajām
/
Halfverse: c
sā
cainaṃ
bʰayavitrastā
bʰūyo
naivābʰyudaikṣata
sā
ca
_enaṃ
bʰaya-vitrastā
bʰūyo
na
_eva
_abʰyudaikṣata
/12/
Verse: 13
Halfverse: a
taṃ
dr̥ṣṭvā
vandamānaṃ
tu
sītā
śaśinibʰānanā
taṃ
dr̥ṣṭvā
vandamānaṃ
tu
sītā
śaśi-nibʰa
_ānanā
/
Halfverse: c
abravīd
dīrgʰam
uccʰvasya
vānaraṃ
madʰurasvarā
abravīd
dīrgʰam
uccʰvasya
vānaraṃ
madʰura-svarā
/13/
Verse: 14
Halfverse: a
māyāṃ
praviṣṭo
māyāvī
yadi
tvaṃ
rāvaṇaḥ
svayam
māyāṃ
praviṣṭo
māyāvī
yadi
tvaṃ
rāvaṇaḥ
svayam
/
Halfverse: c
utpādayasi
me
bʰūyaḥ
saṃtāpaṃ
tan
na
śobʰanam
utpādayasi
me
bʰūyaḥ
saṃtāpaṃ
tan
na
śobʰanam
/14/
Verse: 15
Halfverse: a
svaṃ
parityajya
rūpaṃ
yaḥ
parivrājakarūpadʰr̥t
svaṃ
parityajya
rūpaṃ
yaḥ
parivrājaka-rūpadʰr̥t
/
Halfverse: c
janastʰāne
mayā
dr̥ṣṭas
tvaṃ
sa
evāsi
rāvaṇaḥ
jana-stʰāne
mayā
dr̥ṣṭas
tvaṃ
sa
eva
_asi
rāvaṇaḥ
/
Verse: 16
Halfverse: a
upavāsakr̥śāṃ
dīnāṃ
kāmarūpa
niśācara
upavāsa-kr̥śāṃ
dīnāṃ
kāma-rūpa
niśā-cara
/
Halfverse: c
saṃtāpayasi
māṃ
bʰūyaḥ
saṃtāpaṃ
tan
na
śobʰanam
saṃtāpayasi
māṃ
bʰūyaḥ
saṃtāpaṃ
tan
na
śobʰanam
/16/
Verse: 17
Halfverse: a
yadi
rāmasya
dūtas
tvam
āgato
bʰadram
astu
te
yadi
rāmasya
dūtas
tvam
āgato
bʰadram
astu
te
/
Halfverse: c
pr̥ccʰāmi
tvāṃ
hariśreṣṭʰa
priyā
rāma
katʰā
hi
me
pr̥ccʰāmi
tvāṃ
hari-śreṣṭʰa
priyā
rāma
katʰā
hi
me
/17/
Verse: 18
Halfverse: a
guṇān
rāmasya
katʰaya
priyasya
mama
vānara
guṇān
rāmasya
katʰaya
priyasya
mama
vānara
/
Halfverse: c
cittaṃ
harasi
me
saumya
nadīkūlaṃ
yatʰā
rayaḥ
cittaṃ
harasi
me
saumya
nadī-kūlaṃ
yatʰā
rayaḥ
/18/
Verse: 19
Halfverse: a
aho
svapnasya
sukʰatā
yāham
evaṃ
cirāhr̥tā
aho
svapnasya
sukʰatā
yā
_aham
evaṃ
cira
_āhr̥tā
/
Halfverse: c
preṣitaṃ
nāma
paśyāmi
rāgʰaveṇa
vanaukasaṃ
preṣitaṃ
nāma
paśyāmi
rāgʰaveṇa
vana
_okasaṃ
/19/
Verse: 20
Halfverse: a
svapne
'pi
yady
ahaṃ
vīraṃ
rāgʰavaṃ
sahalakṣmaṇam
svapne
_api
yady
ahaṃ
vīraṃ
rāgʰavaṃ
saha-lakṣmaṇam
/
Halfverse: c
paśyeyaṃ
nāvasīdeyaṃ
svapno
'pi
mama
matsarī
paśyeyaṃ
na
_avasīdeyaṃ
svapno
_api
mama
matsarī
/20/
Verse: 21
Halfverse: a
nāhaṃ
svapnam
imaṃ
manye
svapne
dr̥ṣṭvā
hi
vānaram
na
_ahaṃ
svapnam
imaṃ
manye
svapne
dr̥ṣṭvā
hi
vānaram
/
Halfverse: c
na
śakyo
'bʰyudayaḥ
prāptuṃ
prāptaś
cābʰyudayo
mama
na
śakyo
_abʰyudayaḥ
prāptuṃ
prāptaś
ca
_abʰyudayo
mama
/21/
Verse: 22
Halfverse: a
kiṃ
nu
syāc
cittamoho
'yaṃ
bʰaved
vātagatis
tv
iyam
kiṃ
nu
syāc
citta-moho
_ayaṃ
bʰaved
vāta-gatis
tv
iyam
/
Halfverse: c
unmādajo
vikāro
vā
syād
iyaṃ
mr̥gatr̥ṣṇikā
unmādajo
vikāro
vā
syād
iyaṃ
mr̥ga-tr̥ṣṇikā
/
Verse: 23
Halfverse: a
atʰa
vā
nāyam
unmādo
moho
'py
unmādalakṣmaṇaḥ
atʰavā
na
_ayam
unmādo
moho
_apy
unmāda-lakṣmaṇaḥ
/
Halfverse: c
saṃbudʰye
cāham
ātmānam
imaṃ
cāpi
vanaukasaṃ
saṃbudʰye
ca
_aham
ātmānam
imaṃ
ca
_api
vana
_okasaṃ
/23/
Verse: 24
Halfverse: a
ity
evaṃ
bahudʰā
sītā
saṃpradʰārya
balābalam
ity
evaṃ
bahudʰā
sītā
saṃpradʰārya
bala
_abalam
/
Halfverse: c
rakṣasāṃ
kāmarūpatvān
mene
taṃ
rākṣasādʰipam
rakṣasāṃ
kāma-rūpatvān
mene
taṃ
rākṣasa
_adʰipam
/24/
Verse: 25
Halfverse: a
etāṃ
buddʰiṃ
tadā
kr̥tvā
sītā
sā
tanumadʰyamā
etāṃ
buddʰiṃ
tadā
kr̥tvā
sītā
sā
tanu-madʰyamā
/
Halfverse: c
na
prativyājahārātʰa
vānaraṃ
janakātmajā
na
prativyājahāra
_atʰa
vānaraṃ
janaka
_ātmajā
/25/
Verse: 26
Halfverse: a
sītāyāś
cintitaṃ
buddʰvā
hanūmān
mārutātmajaḥ
sītāyāś
cintitaṃ
buddʰvā
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
śrotrānukūlair
vacanais
tadā
tāṃ
saṃpraharṣayat
śrotra
_anukūlair
vacanais
tadā
tāṃ
saṃpraharṣayat
/26/
Verse: 27
Halfverse: a
āditya
iva
tejasvī
lokakāntaḥ
śaśī
yatʰā
āditya
iva
tejasvī
loka-kāntaḥ
śaśī
yatʰā
/
Halfverse: c
rājā
sarvasya
lokasya
devo
vaiśravaṇo
yatʰā
rājā
sarvasya
lokasya
devo
vaiśravaṇo
yatʰā
/27/
Verse: 28
Halfverse: a
vikrameṇopapannaś
ca
yatʰā
viṣṇur
mahāyaśāḥ
vikrameṇa
_upapannaś
ca
yatʰā
viṣṇur
mahā-yaśāḥ
/
Halfverse: c
satyavādī
madʰuravāg
devo
vācaspatir
yatʰā
satya-vādī
madʰura-vāg
devo
vācaspatir
yatʰā
/28/
Verse: 29
Halfverse: a
rūpavān
subʰagaḥ
śrīmān
kandarpa
iva
mūrtimān
rūpavān
subʰagaḥ
śrīmān
kandarpa
iva
mūrtimān
/
Halfverse: c
stʰānakrodʰaprahartā
ca
śreṣṭʰo
loke
mahāratʰaḥ
stʰāna-krodʰa-prahartā
ca
śreṣṭʰo
loke
mahā-ratʰaḥ
/
Halfverse: e
bāhuccʰāyām
avaṣṭabdʰo
yasya
loko
mahātmanaḥ
bāhuc-cʰāyām
avaṣṭabdʰo
yasya
loko
mahātmanaḥ
/29/
Verse: 30
Halfverse: a
apakr̥ṣyāśramapadān
mr̥garūpeṇa
rāgʰavam
apakr̥ṣya
_āśrama-padān
mr̥ga-rūpeṇa
rāgʰavam
/
Halfverse: c
śūnye
yenāpanītāsi
tasya
drakṣyasi
yat
pʰalam
śūnye
yena
_apanītā
_asi
tasya
drakṣyasi
yat
pʰalam
/30/
Verse: 31
Halfverse: a
nacirād
rāvaṇaṃ
saṃkʰye
yo
vadʰiṣyati
vīryavān
nacirād
rāvaṇaṃ
saṃkʰye
yo
vadʰiṣyati
vīryavān
/
Halfverse: c
roṣapramuktair
iṣubʰir
jvaladbʰir
iva
pāvakaiḥ
roṣa-pramuktair
iṣubʰir
jvaladbʰir
iva
pāvakaiḥ
/31/
Verse: 32
Halfverse: a
tenāhaṃ
preṣito
dūtas
tvatsakāśam
ihāgataḥ
tena
_ahaṃ
preṣito
dūtas
tvat-sakāśam
iha
_āgataḥ
/
Halfverse: c
tvadviyogena
duḥkʰārtaḥ
sa
tvāṃ
kauśalam
abravīt
tvad-viyogena
duḥkʰa
_ārtaḥ
sa
tvāṃ
kauśalam
abravīt
/32/
Verse: 33
Halfverse: a
lakṣmaṇaś
ca
mahātejāḥ
sumitrānandavardʰanaḥ
lakṣmaṇaś
ca
mahā-tejāḥ
sumitra
_ānanda-vardʰanaḥ
/
Halfverse: c
abʰivādya
mahābāhuḥ
so
'pi
kauśalam
abravīt
abʰivādya
mahā-bāhuḥ
so
_api
kauśalam
abravīt
/33/
Verse: 34
Halfverse: a
rāmasya
ca
sakʰā
devi
sugrīvo
nāma
vānaraḥ
rāmasya
ca
sakʰā
devi
sugrīvo
nāma
vānaraḥ
/
Halfverse: c
rājā
vānaramukʰyānāṃ
sa
tvāṃ
kauśalam
abravīt
rājā
vānara-mukʰyānāṃ
sa
tvāṃ
kauśalam
abravīt
/34/
Verse: 35
Halfverse: a
nityaṃ
smarati
rāmas
tvāṃ
sasugrīvaḥ
salakṣmaṇaḥ
nityaṃ
smarati
rāmas
tvāṃ
sasugrīvaḥ
salakṣmaṇaḥ
/
Halfverse: c
diṣṭyā
jīvasi
vaidehi
rākṣasī
vaśam
āgatā
diṣṭyā
jīvasi
vaidehi
rākṣasī
vaśam
āgatā
/35/
Verse: 36
Halfverse: a
nacirād
drakṣyase
rāmaṃ
lakṣmaṇaṃ
ca
mahāratʰam
nacirād
drakṣyase
rāmaṃ
lakṣmaṇaṃ
ca
mahā-ratʰam
/
Halfverse: c
madʰye
vānarakoṭīnāṃ
sugrīvaṃ
cāmitaujasaṃ
madʰye
vānara-koṭīnāṃ
sugrīvaṃ
ca
_amita
_ojasaṃ
/36/
Verse: 37
Halfverse: a
ahaṃ
sugrīvasacivo
hanūmān
nāma
vānaraḥ
ahaṃ
sugrīva-sacivo
hanūmān
nāma
vānaraḥ
/
Halfverse: c
praviṣṭo
nagarīṃ
laṅkāṃ
laṅgʰayitvā
mahodadʰim
praviṣṭo
nagarīṃ
laṅkāṃ
laṅgʰayitvā
mahā
_udadʰim
/37/
Verse: 38
Halfverse: a
kr̥tvā
mūrdʰni
padanyāsaṃ
rāvaṇasya
durātmanaḥ
kr̥tvā
mūrdʰni
pada-nyāsaṃ
rāvaṇasya
durātmanaḥ
/
Halfverse: c
tvāṃ
draṣṭum
upayāto
'haṃ
samāśritya
parākramam
tvāṃ
draṣṭum
upayāto
_ahaṃ
samāśritya
parākramam
/38/
Verse: 39
Halfverse: a
nāham
asmi
tatʰā
devi
yatʰā
mām
avagaccʰasi
na
_aham
asmi
tatʰā
devi
yatʰā
mām
avagaccʰasi
/
Halfverse: c
viśaṅkā
tyajyatām
eṣā
śraddʰatsva
vadato
mama
viśaṅkā
tyajyatām
eṣā
śraddʰatsva
vadato
mama
/39/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.