TITUS
Ramayana
Part No. 358
Chapter: 33
Adhyāya
33
Verse: 1
Halfverse: a
tāṃ
tu
rāma
katʰāṃ
śrutvā
vaidehī
vānararṣabʰāt
tāṃ
tu
rāma
katʰāṃ
śrutvā
vaidehī
vānara-r̥ṣabʰāt
/
Halfverse: c
uvāca
vacanaṃ
sāntvam
idaṃ
madʰurayā
girā
uvāca
vacanaṃ
sāntvam
idaṃ
madʰurayā
girā
/1/
Verse: 2
Halfverse: a
kva
te
rāmeṇa
saṃsargaḥ
katʰaṃ
jānāsi
lakṣmaṇam
kva
te
rāmeṇa
saṃsargaḥ
katʰaṃ
jānāsi
lakṣmaṇam
/
Halfverse: c
vānarāṇāṃ
narāṇāṃ
ca
katʰam
āsīt
samāgamaḥ
vānarāṇāṃ
narāṇāṃ
ca
katʰam
āsīt
samāgamaḥ
/2/
Verse: 3
Halfverse: a
yāni
rāmasya
liṅgāni
lakṣmaṇasya
ca
vānara
yāni
rāmasya
liṅgāni
lakṣmaṇasya
ca
vānara
/
Halfverse: c
tāni
bʰūyaḥ
samācakṣva
na
māṃ
śokaḥ
samāviśet
tāni
bʰūyaḥ
samācakṣva
na
māṃ
śokaḥ
samāviśet
/3/
Verse: 4
Halfverse: a
kīdr̥śaṃ
tasya
saṃstʰānaṃ
rūpaṃ
rāmasya
kīdr̥śam
kīdr̥śaṃ
tasya
saṃstʰānaṃ
rūpaṃ
rāmasya
kīdr̥śam
/
Halfverse: c
katʰam
ūrū
katʰaṃ
bāhū
lakṣmaṇasya
ca
śaṃsa
me
katʰam
ūrū
katʰaṃ
bāhū
lakṣmaṇasya
ca
śaṃsa
me
/4/
Verse: 5
Halfverse: a
evam
uktas
tu
vaidehyā
hanūmān
mārutātmajaḥ
evam
uktas
tu
vaidehyā
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
tato
rāmaṃ
yatʰātattvam
ākʰyātum
upacakrame
tato
rāmaṃ
yatʰā-tattvam
ākʰyātum
upacakrame
/5/
Verse: 6
Halfverse: a
jānantī
bata
diṣṭyā
māṃ
vaidehi
paripr̥ccʰasi
jānantī
bata
diṣṭyā
māṃ
vaidehi
paripr̥ccʰasi
/
Halfverse: c
bʰartuḥ
kamalapatrākṣi
saṃkʰyānaṃ
lakṣmaṇasya
ca
bʰartuḥ
kamala-patra
_akṣi
saṃkʰyānaṃ
lakṣmaṇasya
ca
/6/
Verse: 7
Halfverse: a
yāni
rāmasya
cihnāni
lakṣmaṇasya
ca
yāni
vai
yāni
rāmasya
cihnāni
lakṣmaṇasya
ca
yāni
vai
/
Halfverse: c
lakṣitāni
viśālākṣi
vadataḥ
śr̥ṇu
tāni
me
lakṣitāni
viśāla
_akṣi
vadataḥ
śr̥ṇu
tāni
me
/7/
Verse: 8
Halfverse: a
rāmaḥ
kamalapatrākṣaḥ
sarvabʰūtamanoharaḥ
rāmaḥ
kamala-patra
_akṣaḥ
sarva-bʰūta-mano-haraḥ
/
Halfverse: c
rūpadākṣiṇyasaṃpannaḥ
prasūto
janakātmaje
rūpa-dākṣiṇya-saṃpannaḥ
prasūto
janaka
_ātmaje
/8/
Verse: 9
Halfverse: a
tejasādityasaṃkāśaḥ
kṣamayā
pr̥tʰivīsamaḥ
tejasā
_āditya-saṃkāśaḥ
kṣamayā
pr̥tʰivī-samaḥ
/
Halfverse: c
br̥haspatisamo
buddʰyā
yaśasā
vāsavopamaḥ
br̥haspati-samo
buddʰyā
yaśasā
vāsava
_upamaḥ
/9/
Verse: 10
Halfverse: a
rakṣitā
jīvalokasya
svajanasya
ca
rakṣitā
rakṣitā
jīva-lokasya
sva-janasya
ca
rakṣitā
/
Halfverse: c
rakṣitā
svasya
vr̥ttasya
dʰarmasya
ca
paraṃtapaḥ
rakṣitā
svasya
vr̥ttasya
dʰarmasya
ca
paraṃ-tapaḥ
/10/
Verse: 11
Halfverse: a
rāmo
bʰāmini
lokasya
cāturvarṇyasya
rakṣitā
rāmo
bʰāmini
lokasya
cāturvarṇyasya
rakṣitā
/
Halfverse: c
maryādānāṃ
ca
lokasya
kartā
kārayitā
ca
saḥ
maryādānāṃ
ca
lokasya
kartā
kārayitā
ca
saḥ
/11/
Verse: 12
Halfverse: a
arciṣmān
arcito
'tyartʰaṃ
brahmacaryavrate
stʰitaḥ
arciṣmān
arcito
_atyartʰaṃ
brahma-carya-vrate
stʰitaḥ
/
Halfverse: c
sādʰūnām
upakārajñaḥ
pracārajñaś
ca
karmaṇām
sādʰūnām
upakārajñaḥ
pracārajñaś
ca
karmaṇām
/12/
Verse: 13
Halfverse: a
rājavidyāvinītaś
ca
brāhmaṇānām
upāsitā
rāja-vidyā-vinītaś
ca
brāhmaṇānām
upāsitā
/
Halfverse: c
śrutavāñ
śīlasaṃpanno
vinītaś
ca
paraṃtapaḥ
śrutavān
śīla-saṃpanno
vinītaś
ca
paraṃ-tapaḥ
/13/
Verse: 14
Halfverse: a
yajurvedavinītaś
ca
vedavidbʰiḥ
supūjitaḥ
yajur-veda-vinītaś
ca
vedavidbʰiḥ
supūjitaḥ
/
Halfverse: c
dʰanurvede
ca
vede
ca
vedāṅgeṣu
ca
niṣṭʰitaḥ
dʰanur-vede
ca
vede
ca
veda
_aṅgeṣu
ca
niṣṭʰitaḥ
/14/
Verse: 15
Halfverse: a
vipulāṃso
mahābāhuḥ
kambugrīvaḥ
śubʰānanaḥ
vipula
_aṃso
mahā-bāhuḥ
kambu-grīvaḥ
śubʰa
_ānanaḥ
/
Halfverse: c
gūḍʰajatruḥ
sutāmrākṣo
rāmo
devi
janaiḥ
śrutaḥ
gūḍʰa-jatruḥ
sutāmra
_akṣo
rāmo
devi
janaiḥ
śrutaḥ
/15/
Verse: 16
Halfverse: a
dundubʰisvananirgʰoṣaḥ
snigdʰavarṇaḥ
pratāpavān
dundubʰi-svana-nirgʰoṣaḥ
snigdʰa-varṇaḥ
pratāpavān
/
Halfverse: c
samaḥ
samavibʰaktāṅgo
varṇaṃ
śyāmaṃ
samāśritaḥ
samaḥ
sama-vibʰakta
_aṅgo
varṇaṃ
śyāmaṃ
samāśritaḥ
/16/
Verse: 17
Halfverse: a
tristʰiras
tripralambaś
ca
trisamas
triṣu
connataḥ
tristʰiras
tripralambaś
ca
trisamas
triṣu
ca
_unnataḥ
/
Halfverse: c
trivalīvāṃs
tryavanataś
caturvyaṅgas
triśīrṣavān
{!}
trivalīvāṃs
tryavanataś
catur-vyaṅgas
triśīrṣavān
/17/
{!}
Verse: 18
Halfverse: a
catuṣkalaś
caturlekʰaś
catuṣkiṣkuś
catuḥsamaḥ
catuṣ-kalaś
catur-lekʰaś
catuṣ-kiṣkuś
catuḥ-samaḥ
/
Halfverse: c
caturdaśasamadvandvaś
caturdaṣṭaś
caturgatiḥ
caturdaśa-sama-dvandvaś
catur-daṣṭaś
catur-gatiḥ
/18/
Verse: 19
Halfverse: a
mahauṣṭʰahanunāsaś
ca
pañcasnigdʰo
'ṣṭavaṃśavān
mahā
_oṣṭʰa-hanu-nāsaś
ca
pañca-snigdʰo
_aṣṭa-vaṃśavān
/
Halfverse: c
daśapadmo
daśabr̥hat
tribʰir
vyāpto
dviśuklavān
daśa-padmo
daśa-br̥hat
tribʰir
vyāpto
dvi-śuklavān
/
Halfverse: e
ṣaḍunnato
navatanus
tribʰir
vyāpnoti
rāgʰavaḥ
ṣaḍ-unnato
nava-tanus
tribʰir
vyāpnoti
rāgʰavaḥ
/19/
Verse: 20
Halfverse: a
satyadʰarmaparaḥ
śrīmān
saṃgrahānugrahe
rataḥ
satya-dʰarma-paraḥ
śrīmān
saṃgraha
_anugrahe
rataḥ
/
Halfverse: c
deśakālavibʰāgajñaḥ
sarvalokapriyaṃvadaḥ
deśa-kāla-vibʰāgajñaḥ
sarva-loka-priyaṃ-vadaḥ
/20/
Verse: 21
Halfverse: a
bʰrātā
ca
tasya
dvaimātraḥ
saumitrir
aparājitaḥ
bʰrātā
ca
tasya
dvaimātraḥ
saumitrir
aparājitaḥ
/
Halfverse: c
anurāgeṇa
rūpeṇa
guṇaiś
caiva
tatʰāvidʰaḥ
anurāgeṇa
rūpeṇa
guṇaiś
caiva
tatʰā-vidʰaḥ
/21/
{!}
Verse: 22
Halfverse: a
tvām
eva
mārgamāṇo
tau
vicarantau
vasuṃdʰarām
tvām
eva
mārgamāṇo
tau
vicarantau
vasuṃ-dʰarām
/
Halfverse: c
dadarśatur
mr̥gapatiṃ
pūrvajenāvaropitam
dadarśatur
mr̥ga-patiṃ
pūrvajena
_avaropitam
/22/
Verse: 23
Halfverse: a
r̥śyamūkasya
pr̥ṣṭʰe
tu
bahupādapasaṃkule
r̥śyamūkasya
pr̥ṣṭʰe
tu
bahu-pādapa-saṃkule
/
Halfverse: c
bʰrātur
bʰāryārtam
āsīnaṃ
sugrīvaṃ
priyadarśanam
bʰrātur
bʰārya
_ārtam
āsīnaṃ
sugrīvaṃ
priya-darśanam
/23/
Verse: 24
Halfverse: a
vayaṃ
tu
harirājaṃ
taṃ
sugrīvaṃ
satyasaṃgaram
vayaṃ
tu
hari-rājaṃ
taṃ
sugrīvaṃ
satya-saṃgaram
/
Halfverse: c
paricaryāmahe
rājyāt
pūrvajenāvaropitam
paricaryāmahe
rājyāt
pūrvajena
_avaropitam
/24/
Verse: 25
Halfverse: a
tatas
tau
cīravasanau
dʰanuḥpravarapāṇinau
tatas
tau
cīra-vasanau
dʰanuḥ-pravara-pāṇinau
/
Halfverse: c
r̥śyamūkasya
śailasya
ramyaṃ
deśam
upāgatau
r̥śyamūkasya
śailasya
ramyaṃ
deśam
upāgatau
/25/
Verse: 26
Halfverse: a
sa
tau
dr̥ṣṭvā
naravyāgʰrau
dʰanvinau
vānararṣabʰaḥ
sa
tau
dr̥ṣṭvā
nara-vyāgʰrau
dʰanvinau
vānara-r̥ṣabʰaḥ
/
Halfverse: c
abʰipluto
gires
tasya
śikʰaraṃ
bʰayamohitaḥ
abʰipluto
gires
tasya
śikʰaraṃ
bʰaya-mohitaḥ
/26/
Verse: 27
Halfverse: a
tataḥ
sa
śikʰare
tasmin
vānarendro
vyavastʰitaḥ
tataḥ
sa
śikʰare
tasmin
vānara
_indro
vyavastʰitaḥ
/
Halfverse: c
tayoḥ
samīpaṃ
mām
eva
preṣayām
āsa
satvaraḥ
tayoḥ
samīpaṃ
mām
eva
preṣayām
āsa
satvaraḥ
/27/
Verse: 28
Halfverse: a
tāv
ahaṃ
puruṣavyāgʰrau
sugrīvavacanāt
prabʰū
tāv
ahaṃ
puruṣa-vyāgʰrau
sugrīva-vacanāt
prabʰū
/
Halfverse: c
rūpalakṣaṇasaṃpannau
kr̥tāñjalir
upastʰitaḥ
rūpa-lakṣaṇa-saṃpannau
kr̥ta
_añjalir
upastʰitaḥ
/28/
Verse: 29
Halfverse: a
tau
parijñātatattvārtʰau
mayā
prītisamanvitau
tau
parijñāta-tattva
_artʰau
mayā
prīti-samanvitau
/
Halfverse: c
pr̥ṣṭʰam
āropya
taṃ
deśaṃ
prāpitau
puruṣarṣabʰau
pr̥ṣṭʰam
āropya
taṃ
deśaṃ
prāpitau
puruṣa-r̥ṣabʰau
/29/
Verse: 30
Halfverse: a
niveditau
ca
tattvena
sugrīvāya
mahātmane
niveditau
ca
tattvena
sugrīvāya
mahātmane
/
Halfverse: c
tayor
anyonyasaṃbʰāṣād
bʰr̥śaṃ
prītir
ajāyata
tayor
anyonya-saṃbʰāṣād
bʰr̥śaṃ
prītir
ajāyata
/30/
Verse: 31
Halfverse: a
tatra
tau
kīrtisaṃpannau
harīśvaranareśvarau
tatra
tau
kīrti-saṃpannau
hari
_īśvara-nara
_īśvarau
/
Halfverse: c
parasparakr̥tāśvāsau
katʰayā
pūrvavr̥ttayā
paraspara-kr̥ta
_āśvāsau
katʰayā
pūrva-vr̥ttayā
/31/
Verse: 32
Halfverse: a
taṃ
tataḥ
sāntvayām
āsa
sugrīvaṃ
lakṣmaṇāgrajaḥ
taṃ
tataḥ
sāntvayām
āsa
sugrīvaṃ
lakṣmaṇa
_āgrajaḥ
/
Halfverse: c
strīhetor
vālinā
bʰrātrā
nirastam
uru
tejasā
strī-hetor
vālinā
bʰrātrā
nirastam
uru
tejasā
/32/
Verse: 33
Halfverse: a
tatas
tvan
nāśajaṃ
śokaṃ
rāmasyākliṣṭakarmaṇaḥ
tatas
tvan
nāśajaṃ
śokaṃ
rāmasya
_akliṣṭa-karmaṇaḥ
/
Halfverse: c
lakṣmaṇo
vānarendrāya
sugrīvāya
nyavedayat
lakṣmaṇo
vānara
_indrāya
sugrīvāya
nyavedayat
/33/
Verse: 34
Halfverse: a
sa
śrutvā
vānarendras
tu
lakṣmaṇeneritaṃ
vacaḥ
sa
śrutvā
vānara
_indras
tu
lakṣmaṇena
_īritaṃ
vacaḥ
/
Halfverse: c
tadāsīn
niṣprabʰo
'tyartʰaṃ
grahagrasta
ivāṃśumān
tadā
_āsīn
niṣprabʰo
_atyartʰaṃ
graha-grasta
iva
_aṃśumān
/34/
Verse: 35
Halfverse: a
tatas
tvadgātraśobʰīni
rakṣasā
hriyamāṇayā
tatas
tvad-gātra-śobʰīni
rakṣasā
hriyamāṇayā
/
Halfverse: c
yāny
ābʰaraṇajālāni
pātitāni
mahītale
yāny
ābʰaraṇa-jālāni
pātitāni
mahī-tale
/35/
Verse: 36
Halfverse: a
tāni
sarvāṇi
rāmāya
ānīya
hariyūtʰapāḥ
tāni
sarvāṇi
rāmāya
ānīya
hari-yūtʰapāḥ
/
Halfverse: c
saṃhr̥ṣṭā
darśayām
āsur
gatiṃ
tu
na
vidus
tava
saṃhr̥ṣṭā
darśayām
āsur
gatiṃ
tu
na
vidus
tava
/36/
Verse: 37
Halfverse: a
tāni
rāmāya
dattāni
mayaivopahr̥tāni
ca
tāni
rāmāya
dattāni
mayā
_eva
_upahr̥tāni
ca
/
Halfverse: c
svanavanty
avakīrṇanti
tasmin
vihatacetasi
svanavanty
avakīrṇanti
tasmin
vihata-cetasi
/37/
Verse: 38
Halfverse: a
tāny
aṅke
darśanīyāni
kr̥tvā
bahuvidʰaṃ
tataḥ
tāny
aṅke
darśanīyāni
kr̥tvā
bahu-vidʰaṃ
tataḥ
/
Halfverse: c
tena
devaprakāśena
devena
paridevitam
tena
deva-prakāśena
devena
paridevitam
/38/
Verse: 39
Halfverse: a
paśyatas
tasyā
rudatas
tāmyataś
ca
punaḥ
punaḥ
paśyatas
tasyā
rudatas
tāmyataś
ca
punaḥ
punaḥ
/
Halfverse: c
prādīpayan
dāśaratʰes
tāni
śokahutāśanam
prādīpayan
dāśaratʰes
tāni
śoka-huta
_aśanam
/39/
Verse: 40
Halfverse: a
śayitaṃ
ca
ciraṃ
tena
duḥkʰārtena
mahātmanā
śayitaṃ
ca
ciraṃ
tena
duḥkʰa
_ārtena
mahātmanā
/
Halfverse: c
mayāpi
vividʰair
vākyaiḥ
kr̥ccʰrād
uttʰāpitaḥ
punaḥ
mayā
_api
vividʰair
vākyaiḥ
kr̥ccʰrād
uttʰāpitaḥ
punaḥ
/40/
Verse: 41
Halfverse: a
tāni
dr̥ṣṭvā
mahārhāṇi
darśayitvā
muhur
muhuḥ
tāni
dr̥ṣṭvā
mahā
_arhāṇi
darśayitvā
muhur
muhuḥ
/
Halfverse: c
rāgʰavaḥ
sahasaumitriḥ
sugrīve
sa
nyavedayat
rāgʰavaḥ
saha-saumitriḥ
sugrīve
sa
nyavedayat
/41/
Verse: 42
Halfverse: a
sa
tavādarśanād
ārye
rāgʰavaḥ
paritapyate
sa
tava
_adarśanād
ārye
rāgʰavaḥ
paritapyate
/
Halfverse: c
mahatā
jvalatā
nityam
agninevāgniparvataḥ
mahatā
jvalatā
nityam
agninā
_iva
_agni-parvataḥ
/42/
Verse: 43
Halfverse: a
tvatkr̥te
tam
anidrā
ca
śokaś
cintā
ca
rāgʰavam
tvat-kr̥te
tam
anidrā
ca
śokaś
cintā
ca
rāgʰavam
/
Halfverse: c
tāpayanti
mahātmānam
agnyagāram
ivāgnayaḥ
tāpayanti
mahātmānam
agny-agāram
iva
_agnayaḥ
/43/
Verse: 44
Halfverse: a
tavādarśanaśokena
rāgʰavaḥ
pravicālyate
tava
_adarśana-śokena
rāgʰavaḥ
pravicālyate
/
Halfverse: c
mahatā
bʰūmikampena
mahān
iva
śiloccayaḥ
mahatā
bʰūmi-kampena
mahān
iva
śilā
_uccayaḥ
/44/
Verse: 45
Halfverse: a
kānānāni
suramyāṇi
nadīprasravaṇāni
ca
kānānāni
suramyāṇi
nadī-prasravaṇāni
ca
/
Halfverse: c
caran
na
ratim
āpnoti
tvam
apaśyan
nr̥pātmaje
caran
na
ratim
āpnoti
tvam
apaśyan
nr̥pa
_ātmaje
/45/
Verse: 46
Halfverse: a
sa
tvāṃ
manujaśārdūlaḥ
kṣipraṃ
prāpsyati
rāgʰavaḥ
sa
tvāṃ
manuja-śārdūlaḥ
kṣipraṃ
prāpsyati
rāgʰavaḥ
/
Halfverse: c
samitrabāndʰavaṃ
hatvā
rāvaṇaṃ
janakātmaje
samitra-bāndʰavaṃ
hatvā
rāvaṇaṃ
janaka
_ātmaje
/46/
Verse: 47
Halfverse: a
sahitau
rāmasugrīvāv
ubʰāv
akurutāṃ
tadā
sahitau
rāma-sugrīvāv
ubʰāv
akurutāṃ
tadā
/
Halfverse: c
samayaṃ
vālinaṃ
hantuṃ
tava
cānveṣaṇaṃ
tatʰā
samayaṃ
vālinaṃ
hantuṃ
tava
ca
_anveṣaṇaṃ
tatʰā
/47/
Verse: 48
Halfverse: a
tato
nihatya
tarasā
rāmo
vālinam
āhave
tato
nihatya
tarasā
rāmo
vālinam
āhave
/
Halfverse: c
sarvarkṣaharisaṃgʰānāṃ
sugrīvam
akarot
patim
sarva-r̥kṣa-hari-saṃgʰānāṃ
sugrīvam
akarot
patim
/48/
{!}
Verse: 49
Halfverse: a
rāmasugrīvayor
aikyaṃ
devy
evaṃ
samajāyata
rāma-sugrīvayor
aikyaṃ
devy
evaṃ
samajāyata
/
Halfverse: c
hanūmantaṃ
ca
māṃ
viddʰi
tayor
dūtam
ihāgatam
hanūmantaṃ
ca
māṃ
viddʰi
tayor
dūtam
iha
_āgatam
/49/
Verse: 50
Halfverse: a
svarājyaṃ
prāpya
sugrīvaḥ
samanīya
mahāharīn
sva-rājyaṃ
prāpya
sugrīvaḥ
samanīya
mahā-harīn
/
Halfverse: c
tvadartʰaṃ
preṣayām
āsa
diśo
daśa
mahābalān
tvad-artʰaṃ
preṣayām
āsa
diśo
daśa
mahā-balān
/50/
Verse: 51
Halfverse: a
ādiṣṭā
vānarendreṇa
sugrīveṇa
mahaujasaḥ
ādiṣṭā
vānara
_indreṇa
sugrīveṇa
mahā
_ojasaḥ
/
Halfverse: c
adrirājapratīkāśāḥ
sarvataḥ
prastʰitā
mahīm
adri-rāja-pratīkāśāḥ
sarvataḥ
prastʰitā
mahīm
/51/
Verse: 52
Halfverse: a
aṅgado
nāma
lakṣmīvān
vālisūnur
mahābalaḥ
aṅgado
nāma
lakṣmīvān
vāli-sūnur
mahā-balaḥ
/
Halfverse: c
prastʰitaḥ
kapiśārdūlas
tribʰāgabalasaṃvr̥taḥ
prastʰitaḥ
kapi-śārdūlas
tribʰāga-bala-saṃvr̥taḥ
/52/
Verse: 53
Halfverse: a
teṣāṃ
no
vipranaṣṭānāṃ
vindʰye
parvatasattame
teṣāṃ
no
vipranaṣṭānāṃ
vindʰye
parvata-sattame
/
Halfverse: c
bʰr̥śaṃ
śokaparītanām
ahorātragaṇā
gatāḥ
bʰr̥śaṃ
śoka-parītanām
aho-rātra-gaṇā
gatāḥ
/53/
Verse: 54
Halfverse: a
te
vayaṃ
kāryanairāśyāt
kālasyātikrameṇa
ca
te
vayaṃ
kārya-nairāśyāt
kālasya
_atikrameṇa
ca
/
Halfverse: c
bʰayāc
ca
kapirājasya
prāṇāṃs
tyaktuṃ
vyavastʰitāḥ
bʰayāc
ca
kapi-rājasya
prāṇāṃs
tyaktuṃ
vyavastʰitāḥ
/54/
Verse: 55
Halfverse: a
vicitya
vanadurgāṇi
giriprasravaṇāni
ca
vicitya
vana-durgāṇi
giri-prasravaṇāni
ca
/
Halfverse: c
anāsādya
padaṃ
devyāḥ
prāṇāṃs
tyaktuṃ
vyavastʰitāḥ
anāsādya
padaṃ
devyāḥ
prāṇāṃs
tyaktuṃ
vyavastʰitāḥ
/55/
Verse: 56
Halfverse: a
bʰr̥śaṃ
śokārṇave
magnaḥ
paryadevayad
aṅgadaḥ
bʰr̥śaṃ
śoka
_arṇave
magnaḥ
paryadevayad
aṅgadaḥ
/
Halfverse: c
tava
nāśaṃ
ca
vaidehi
vālinaś
ca
tatʰā
vadʰam
tava
nāśaṃ
ca
vaidehi
vālinaś
ca
tatʰā
vadʰam
/
Halfverse: e
prāyopaveśam
asmākaṃ
maraṇaṃ
ca
jaṭāyuṣaḥ
prāya
_upaveśam
asmākaṃ
maraṇaṃ
ca
jaṭāyuṣaḥ
/56/
Verse: 57
Halfverse: a
teṣāṃ
naḥ
svāmisaṃdeśān
nirāśānāṃ
mumūrṣatām
teṣāṃ
naḥ
svāmi-saṃdeśān
nirāśānāṃ
mumūrṣatām
/
Halfverse: c
kāryahetor
ivāyātaḥ
śakunir
vīryavān
mahān
kārya-hetor
iva
_āyātaḥ
śakunir
vīryavān
mahān
/57/
Verse: 58
Halfverse: a
gr̥dʰrarājasya
sodaryaḥ
saṃpātir
nāma
gr̥dʰrarāṭ
gr̥dʰra-rājasya
sodaryaḥ
saṃpātir
nāma
gr̥dʰra-rāṭ
/
Halfverse: c
śrutvā
bʰrātr̥vadʰaṃ
kopād
idaṃ
vacanam
abravīt
śrutvā
bʰrātr̥-vadʰaṃ
kopād
idaṃ
vacanam
abravīt
/58/
Verse: 59
Halfverse: a
yavīyān
kena
me
bʰrātā
hataḥ
kva
ca
vināśitaḥ
yavīyān
kena
me
bʰrātā
hataḥ
kva
ca
vināśitaḥ
/
Halfverse: c
etad
ākʰyātum
iccʰāmi
bʰavadbʰir
vānarottamāḥ
etad
ākʰyātum
iccʰāmi
bʰavadbʰir
vānara
_uttamāḥ
/59/
Verse: 60
Halfverse: a
aṅgado
'katʰayat
tasya
janastʰāne
mahad
vadʰam
aṅgado
_akatʰayat
tasya
jana-stʰāne
mahad
vadʰam
/
Halfverse: c
rakṣasā
bʰīmarūpeṇa
tvām
uddiśya
yatʰātatʰam
rakṣasā
bʰīma-rūpeṇa
tvām
uddiśya
yatʰā-tatʰam
/60/
Verse: 61
Halfverse: a
jaṭāyos
tu
vadʰaṃ
śrutvā
duhhitaḥ
so
'ruṇātmajaḥ
jaṭāyos
tu
vadʰaṃ
śrutvā
duhhitaḥ
so
_aruṇa
_ātmajaḥ
/
Halfverse: c
tvām
āha
sa
varārohe
vasantīṃ
rāvaṇālaye
tvām
āha
sa
vara
_ārohe
vasantīṃ
rāvaṇa
_ālaye
/61/
Verse: 62
Halfverse: a
tasya
tadvacanaṃ
śrutvā
saṃpāteḥ
prītivardʰanam
tasya
tad-vacanaṃ
śrutvā
saṃpāteḥ
prīti-vardʰanam
/
Halfverse: c
aṅgadapramukʰāḥ
sarve
tataḥ
saṃprastʰitā
vayam
aṅgada-pramukʰāḥ
sarve
tataḥ
saṃprastʰitā
vayam
/
Halfverse: e
tvaddarśanakr̥totsāhā
hr̥ṣṭās
tuṣṭāḥ
plavaṃgamāḥ
tvad-darśana-kr̥ta
_utsāhā
hr̥ṣṭās
tuṣṭāḥ
plavaṃ-gamāḥ
/62/
Verse: 63
Halfverse: a
atʰāhaṃ
harisainyasya
sāgaraṃ
dr̥śya
sīdataḥ
atʰa
_ahaṃ
hari-sainyasya
sāgaraṃ
dr̥śya
sīdataḥ
/
Halfverse: c
vyavadʰūya
bʰayaṃ
tīvraṃ
yojanānāṃ
śataṃ
plutaḥ
vyavadʰūya
bʰayaṃ
tīvraṃ
yojanānāṃ
śataṃ
plutaḥ
/63/
Verse: 64
Halfverse: a
laṅkā
cāpi
mayā
rātrau
praviṣṭā
rākṣasākulā
laṅkā
ca
_api
mayā
rātrau
praviṣṭā
rākṣasa
_ākulā
/
Halfverse: c
rāvaṇaś
ca
mayā
dr̥ṣṭas
tvaṃ
ca
śokanipīḍitā
rāvaṇaś
ca
mayā
dr̥ṣṭas
tvaṃ
ca
śoka-nipīḍitā
/64/
Verse: 65
Halfverse: a
etat
te
sarvam
ākʰyātaṃ
yatʰāvr̥ttam
anindite
etat
te
sarvam
ākʰyātaṃ
yatʰā-vr̥ttam
anindite
/
Halfverse: c
abʰibʰāṣasva
māṃ
devi
dūto
dāśaratʰer
aham
abʰibʰāṣasva
māṃ
devi
dūto
dāśaratʰer
aham
/65/
Verse: 66
Halfverse: a
tvaṃ
māṃ
rāmakr̥todyogaṃ
tvannimittam
ihāgatam
tvaṃ
māṃ
rāma-kr̥ta
_udyogaṃ
tvan-nimittam
iha
_āgatam
/
Halfverse: c
sugrīva
sacivaṃ
devi
budʰyasva
pavanātmajam
sugrīva
sacivaṃ
devi
budʰyasva
pavana
_ātmajam
/66/
Verse: 67
Halfverse: a
kuśalī
tava
kākutstʰaḥ
sarvaśastrabʰr̥tāṃ
varaḥ
kuśalī
tava
kākutstʰaḥ
sarva-śastrabʰr̥tāṃ
varaḥ
/
Halfverse: c
guror
ārādʰane
yukto
lakṣmaṇaś
ca
sulakṣaṇaḥ
guror
ārādʰane
yukto
lakṣmaṇaś
ca
sulakṣaṇaḥ
/67/
Verse: 68
Halfverse: a
tasya
vīryavato
devi
bʰartus
tava
hite
rataḥ
tasya
vīryavato
devi
bʰartus
tava
hite
rataḥ
/
Halfverse: c
aham
ekas
tu
saṃprāptaḥ
sugrīvavacanād
iha
aham
ekas
tu
saṃprāptaḥ
sugrīva-vacanād
iha
/68/
Verse: 69
Halfverse: a
mayeyam
asahāyena
caratā
kāmarūpiṇā
mayā
_iyam
asahāyena
caratā
kāma-rūpiṇā
/
Halfverse: c
dakṣiṇā
dig
anukrāntā
tvanmārgavicayaiṣiṇā
dakṣiṇā
dig
anukrāntā
tvan-mārga-vicaya
_eṣiṇā
/69/
Verse: 70
Halfverse: a
diṣṭyāhaṃ
harisainyānāṃ
tvannāśam
anuśocatām
diṣṭyā
_ahaṃ
hari-sainyānāṃ
tvan-nāśam
anuśocatām
/
Halfverse: c
apaneṣyāmi
saṃtāpaṃ
tavābʰigamaśaṃsanāt
apaneṣyāmi
saṃtāpaṃ
tava
_abʰigama-śaṃsanāt
/70/
Verse: 71
Halfverse: a
diṣṭyā
hi
na
mama
vyartʰaṃ
devi
sāgaralaṅgʰanam
diṣṭyā
hi
na
mama
vyartʰaṃ
devi
sāgara-laṅgʰanam
/
Halfverse: c
prāpsyāmy
aham
idaṃ
diṣṭyā
tvaddarśanakr̥taṃ
yaśaḥ
prāpsyāmy
aham
idaṃ
diṣṭyā
tvad-darśana-kr̥taṃ
yaśaḥ
/71/
Verse: 72
Halfverse: a
rāgʰavaś
ca
mahāvīryaḥ
kṣipraṃ
tvām
abʰipatsyate
rāgʰavaś
ca
mahā-vīryaḥ
kṣipraṃ
tvām
abʰipatsyate
/
Halfverse: c
samitrabāndʰavaṃ
hatvā
rāvaṇaṃ
rākṣasādʰipam
samitra-bāndʰavaṃ
hatvā
rāvaṇaṃ
rākṣasa
_adʰipam
/72/
Verse: 73
Halfverse: a
kaurajo
nāma
vaidehi
girīṇām
uttamo
giriḥ
kaurajo
nāma
vaidehi
girīṇām
uttamo
giriḥ
/
Halfverse: c
tato
gaccʰati
gokarṇaṃ
parvataṃ
kesarī
hariḥ
tato
gaccʰati
go-karṇaṃ
parvataṃ
kesarī
hariḥ
/73/
Verse: 74
Halfverse: a
sa
ca
devarṣibʰir
dr̥ṣṭaḥ
pitā
mama
mahākapiḥ
sa
ca
deva-r̥ṣibʰir
dr̥ṣṭaḥ
pitā
mama
mahā-kapiḥ
/
Halfverse: c
tīrtʰe
nadīpateḥ
puṇye
śambasādanam
uddʰarat
tīrtʰe
nadī-pateḥ
puṇye
śamba-sādanam
uddʰarat
/74/
Verse: 75
Halfverse: a
tasyāhaṃ
hariṇaḥ
kṣetre
jāto
vātena
maitʰili
tasya
_ahaṃ
hariṇaḥ
kṣetre
jāto
vātena
maitʰili
/
Halfverse: c
hanūmān
iti
vikʰyāto
loke
svenaiva
karmaṇā
hanūmān
iti
vikʰyāto
loke
svena
_eva
karmaṇā
/
Halfverse: e
viśvāsārtʰaṃ
tu
vaidehi
bʰartur
uktā
mayā
guṇāḥ
viśvāsa
_artʰaṃ
tu
vaidehi
bʰartur
uktā
mayā
guṇāḥ
/75/
Verse: 76
Halfverse: a
evaṃ
viśvāsitā
sītā
hetubʰiḥ
śokakarśitā
evaṃ
viśvāsitā
sītā
hetubʰiḥ
śoka-karśitā
/
Halfverse: c
upapannair
abʰijñānair
dūtaṃ
tam
avagaccʰati
upapannair
abʰijñānair
dūtaṃ
tam
avagaccʰati
/76/
Verse: 77
Halfverse: a
atulaṃ
ca
gatā
harṣaṃ
praharṣeṇa
tu
jānakī
atulaṃ
ca
gatā
harṣaṃ
praharṣeṇa
tu
jānakī
/
Halfverse: c
netrābʰyāṃ
vakrapakṣmābʰyāṃ
mumocānandajaṃ
jalam
netrābʰyāṃ
vakra-pakṣmābʰyāṃ
mumoca
_ānandajaṃ
jalam
/77/
Verse: 78
Halfverse: a
cāru
tac
cānanaṃ
tasyās
tāmraśuklāyatekṣaṇam
cāru
tac
ca
_ānanaṃ
tasyās
tāmra-śukla
_āyata
_īkṣaṇam
/
Halfverse: c
aśobʰata
viśālākṣyā
rāhumukta
ivoḍurāṭ
aśobʰata
viśāla
_akṣyā
rāhu-mukta
iva
_uḍu-rāṭ
/
Halfverse: e
hanūmantaṃ
kapiṃ
vyaktaṃ
manyate
nānyatʰeti
sā
hanūmantaṃ
kapiṃ
vyaktaṃ
manyate
na
_anyatʰā
_iti
sā
/78/
Verse: 79
Halfverse: a
atʰovāca
hanūmāṃs
tām
uttaraṃ
priyadarśanām
atʰa
_uvāca
hanūmāṃs
tām
uttaraṃ
priya-darśanām
/79/
Verse: 80
Halfverse: a
hate
'sure
saṃyati
śambasādane
hate
'sure
saṃyati
śambasādane
hate
_asure
saṃyati
śamba-sādane
hate
_asure
saṃyati
śamba-sādane
/
{Gem}
Halfverse: b
kapipravīreṇa
maharṣicodanāt
kapipravīreṇa
maharṣicodanāt
kapi-pravīreṇa
maharṣi-codanāt
kapi-pravīreṇa
maharṣi-codanāt
/
{Gem}
Halfverse: c
tato
'smi
vāyuprabʰavo
hi
maitʰili
tato
'smi
vāyuprabʰavo
hi
maitʰili
tato
_asmi
vāyu-prabʰavo
hi
maitʰili
tato
_asmi
vāyu-prabʰavo
hi
maitʰili
/
{Gem}
Halfverse: d
prabʰāvatas
tatpratimaś
ca
vānaraḥ
prabʰāvatas
tatpratimaś
ca
vānaraḥ
prabʰāvatas
tat-pratimaś
ca
vānaraḥ
prabʰāvatas
tat-pratimaś
ca
vānaraḥ
/80/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.