TITUS
Ramayana
Part No. 358
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1 
Halfverse: a    tāṃ tu rāma katʰāṃ śrutvā   vaidehī vānararṣabʰāt
   
tāṃ tu rāma katʰāṃ śrutvā   vaidehī vānara-r̥ṣabʰāt /
Halfverse: c    
uvāca vacanaṃ sāntvam   idaṃ madʰurayā girā
   
uvāca vacanaṃ sāntvam   idaṃ madʰurayā girā /1/

Verse: 2 
Halfverse: a    
kva te rāmeṇa saṃsargaḥ   katʰaṃ jānāsi lakṣmaṇam
   
kva te rāmeṇa saṃsargaḥ   katʰaṃ jānāsi lakṣmaṇam /
Halfverse: c    
vānarāṇāṃ narāṇāṃ ca   katʰam āsīt samāgamaḥ
   
vānarāṇāṃ narāṇāṃ ca   katʰam āsīt samāgamaḥ /2/

Verse: 3 
Halfverse: a    
yāni rāmasya liṅgāni   lakṣmaṇasya ca vānara
   
yāni rāmasya liṅgāni   lakṣmaṇasya ca vānara /
Halfverse: c    
tāni bʰūyaḥ samācakṣva   na māṃ śokaḥ samāviśet
   
tāni bʰūyaḥ samācakṣva   na māṃ śokaḥ samāviśet /3/

Verse: 4 
Halfverse: a    
kīdr̥śaṃ tasya saṃstʰānaṃ   rūpaṃ rāmasya kīdr̥śam
   
kīdr̥śaṃ tasya saṃstʰānaṃ   rūpaṃ rāmasya kīdr̥śam /
Halfverse: c    
katʰam ūrū katʰaṃ bāhū   lakṣmaṇasya ca śaṃsa me
   
katʰam ūrū katʰaṃ bāhū   lakṣmaṇasya ca śaṃsa me /4/

Verse: 5 
Halfverse: a    
evam uktas tu vaidehyā   hanūmān mārutātmajaḥ
   
evam uktas tu vaidehyā   hanūmān māruta_ātmajaḥ /
Halfverse: c    
tato rāmaṃ yatʰātattvam   ākʰyātum upacakrame
   
tato rāmaṃ yatʰā-tattvam   ākʰyātum upacakrame /5/

Verse: 6 
Halfverse: a    
jānantī bata diṣṭyā māṃ   vaidehi paripr̥ccʰasi
   
jānantī bata diṣṭyā māṃ   vaidehi paripr̥ccʰasi /
Halfverse: c    
bʰartuḥ kamalapatrākṣi   saṃkʰyānaṃ lakṣmaṇasya ca
   
bʰartuḥ kamala-patra_akṣi   saṃkʰyānaṃ lakṣmaṇasya ca /6/

Verse: 7 
Halfverse: a    
yāni rāmasya cihnāni   lakṣmaṇasya ca yāni vai
   
yāni rāmasya cihnāni   lakṣmaṇasya ca yāni vai /
Halfverse: c    
lakṣitāni viśālākṣi   vadataḥ śr̥ṇu tāni me
   
lakṣitāni viśāla_akṣi   vadataḥ śr̥ṇu tāni me /7/

Verse: 8 
Halfverse: a    
rāmaḥ kamalapatrākṣaḥ   sarvabʰūtamanoharaḥ
   
rāmaḥ kamala-patra_akṣaḥ   sarva-bʰūta-mano-haraḥ /
Halfverse: c    
rūpadākṣiṇyasaṃpannaḥ   prasūto janakātmaje
   
rūpa-dākṣiṇya-saṃpannaḥ   prasūto janaka_ātmaje /8/

Verse: 9 
Halfverse: a    
tejasādityasaṃkāśaḥ   kṣamayā pr̥tʰivīsamaḥ
   
tejasā_āditya-saṃkāśaḥ   kṣamayā pr̥tʰivī-samaḥ /
Halfverse: c    
br̥haspatisamo buddʰyā   yaśasā vāsavopamaḥ
   
br̥haspati-samo buddʰyā   yaśasā vāsava_upamaḥ /9/

Verse: 10 
Halfverse: a    
rakṣitā jīvalokasya   svajanasya ca rakṣitā
   
rakṣitā jīva-lokasya   sva-janasya ca rakṣitā /
Halfverse: c    
rakṣitā svasya vr̥ttasya   dʰarmasya ca paraṃtapaḥ
   
rakṣitā svasya vr̥ttasya   dʰarmasya ca paraṃ-tapaḥ /10/

Verse: 11 
Halfverse: a    
rāmo bʰāmini lokasya   cāturvarṇyasya rakṣitā
   
rāmo bʰāmini lokasya   cāturvarṇyasya rakṣitā /
Halfverse: c    
maryādānāṃ ca lokasya   kartā kārayitā ca saḥ
   
maryādānāṃ ca lokasya   kartā kārayitā ca saḥ /11/

Verse: 12 
Halfverse: a    
arciṣmān arcito 'tyartʰaṃ   brahmacaryavrate stʰitaḥ
   
arciṣmān arcito_atyartʰaṃ   brahma-carya-vrate stʰitaḥ /
Halfverse: c    
sādʰūnām upakārajñaḥ   pracārajñaś ca karmaṇām
   
sādʰūnām upakārajñaḥ   pracārajñaś ca karmaṇām /12/

Verse: 13 
Halfverse: a    
rājavidyāvinītaś ca   brāhmaṇānām upāsitā
   
rāja-vidyā-vinītaś ca   brāhmaṇānām upāsitā /
Halfverse: c    
śrutavāñ śīlasaṃpanno   vinītaś ca paraṃtapaḥ
   
śrutavān śīla-saṃpanno   vinītaś ca paraṃ-tapaḥ /13/

Verse: 14 
Halfverse: a    
yajurvedavinītaś ca   vedavidbʰiḥ supūjitaḥ
   
yajur-veda-vinītaś ca   vedavidbʰiḥ supūjitaḥ /
Halfverse: c    
dʰanurvede ca vede ca   vedāṅgeṣu ca niṣṭʰitaḥ
   
dʰanur-vede ca vede ca   veda_aṅgeṣu ca niṣṭʰitaḥ /14/

Verse: 15 
Halfverse: a    
vipulāṃso mahābāhuḥ   kambugrīvaḥ śubʰānanaḥ
   
vipula_aṃso mahā-bāhuḥ   kambu-grīvaḥ śubʰa_ānanaḥ /
Halfverse: c    
gūḍʰajatruḥ sutāmrākṣo   rāmo devi janaiḥ śrutaḥ
   
gūḍʰa-jatruḥ sutāmra_akṣo   rāmo devi janaiḥ śrutaḥ /15/

Verse: 16 
Halfverse: a    
dundubʰisvananirgʰoṣaḥ   snigdʰavarṇaḥ pratāpavān
   
dundubʰi-svana-nirgʰoṣaḥ   snigdʰa-varṇaḥ pratāpavān /
Halfverse: c    
samaḥ samavibʰaktāṅgo   varṇaṃ śyāmaṃ samāśritaḥ
   
samaḥ sama-vibʰakta_aṅgo   varṇaṃ śyāmaṃ samāśritaḥ /16/

Verse: 17 
Halfverse: a    
tristʰiras tripralambaś ca   trisamas triṣu connataḥ
   
tristʰiras tripralambaś ca   trisamas triṣu ca_unnataḥ /
Halfverse: c    
trivalīvāṃs tryavanataś   caturvyaṅgas triśīrṣavān {!}
   
trivalīvāṃs tryavanataś   catur-vyaṅgas triśīrṣavān /17/ {!}

Verse: 18 
Halfverse: a    
catuṣkalaś caturlekʰaś   catuṣkiṣkuś catuḥsamaḥ
   
catuṣ-kalaś catur-lekʰaś   catuṣ-kiṣkuś catuḥ-samaḥ /
Halfverse: c    
caturdaśasamadvandvaś   caturdaṣṭaś caturgatiḥ
   
caturdaśa-sama-dvandvaś   catur-daṣṭaś catur-gatiḥ /18/

Verse: 19 
Halfverse: a    
mahauṣṭʰahanunāsaś ca   pañcasnigdʰo 'ṣṭavaṃśavān
   
mahā_oṣṭʰa-hanu-nāsaś ca   pañca-snigdʰo_aṣṭa-vaṃśavān /
Halfverse: c    
daśapadmo daśabr̥hat   tribʰir vyāpto dviśuklavān
   
daśa-padmo daśa-br̥hat   tribʰir vyāpto dvi-śuklavān /
Halfverse: e    
ṣaḍunnato navatanus   tribʰir vyāpnoti rāgʰavaḥ
   
ṣaḍ-unnato nava-tanus   tribʰir vyāpnoti rāgʰavaḥ /19/

Verse: 20 
Halfverse: a    
satyadʰarmaparaḥ śrīmān   saṃgrahānugrahe rataḥ
   
satya-dʰarma-paraḥ śrīmān   saṃgraha_anugrahe rataḥ /
Halfverse: c    
deśakālavibʰāgajñaḥ   sarvalokapriyaṃvadaḥ
   
deśa-kāla-vibʰāgajñaḥ   sarva-loka-priyaṃ-vadaḥ /20/

Verse: 21 
Halfverse: a    
bʰrātā ca tasya dvaimātraḥ   saumitrir aparājitaḥ
   
bʰrātā ca tasya dvaimātraḥ   saumitrir aparājitaḥ /
Halfverse: c    
anurāgeṇa rūpeṇa   guṇaiś caiva tatʰāvidʰaḥ
   
anurāgeṇa rūpeṇa   guṇaiś caiva tatʰā-vidʰaḥ /21/ {!}

Verse: 22 
Halfverse: a    
tvām eva mārgamāṇo tau   vicarantau vasuṃdʰarām
   
tvām eva mārgamāṇo tau   vicarantau vasuṃ-dʰarām /
Halfverse: c    
dadarśatur mr̥gapatiṃ   pūrvajenāvaropitam
   
dadarśatur mr̥ga-patiṃ   pūrvajena_avaropitam /22/

Verse: 23 
Halfverse: a    
r̥śyamūkasya pr̥ṣṭʰe tu   bahupādapasaṃkule
   
r̥śyamūkasya pr̥ṣṭʰe tu   bahu-pādapa-saṃkule /
Halfverse: c    
bʰrātur bʰāryārtam āsīnaṃ   sugrīvaṃ priyadarśanam
   
bʰrātur bʰārya_ārtam āsīnaṃ   sugrīvaṃ priya-darśanam /23/

Verse: 24 
Halfverse: a    
vayaṃ tu harirājaṃ taṃ   sugrīvaṃ satyasaṃgaram
   
vayaṃ tu hari-rājaṃ taṃ   sugrīvaṃ satya-saṃgaram /
Halfverse: c    
paricaryāmahe rājyāt   pūrvajenāvaropitam
   
paricaryāmahe rājyāt   pūrvajena_avaropitam /24/

Verse: 25 
Halfverse: a    
tatas tau cīravasanau   dʰanuḥpravarapāṇinau
   
tatas tau cīra-vasanau   dʰanuḥ-pravara-pāṇinau /
Halfverse: c    
r̥śyamūkasya śailasya   ramyaṃ deśam upāgatau
   
r̥śyamūkasya śailasya   ramyaṃ deśam upāgatau /25/

Verse: 26 
Halfverse: a    
sa tau dr̥ṣṭvā naravyāgʰrau   dʰanvinau vānararṣabʰaḥ
   
sa tau dr̥ṣṭvā nara-vyāgʰrau   dʰanvinau vānara-r̥ṣabʰaḥ /
Halfverse: c    
abʰipluto gires tasya   śikʰaraṃ bʰayamohitaḥ
   
abʰipluto gires tasya   śikʰaraṃ bʰaya-mohitaḥ /26/

Verse: 27 
Halfverse: a    
tataḥ sa śikʰare tasmin   vānarendro vyavastʰitaḥ
   
tataḥ sa śikʰare tasmin   vānara_indro vyavastʰitaḥ /
Halfverse: c    
tayoḥ samīpaṃ mām eva   preṣayām āsa satvaraḥ
   
tayoḥ samīpaṃ mām eva   preṣayām āsa satvaraḥ /27/

Verse: 28 
Halfverse: a    
tāv ahaṃ puruṣavyāgʰrau   sugrīvavacanāt prabʰū
   
tāv ahaṃ puruṣa-vyāgʰrau   sugrīva-vacanāt prabʰū /
Halfverse: c    
rūpalakṣaṇasaṃpannau   kr̥tāñjalir upastʰitaḥ
   
rūpa-lakṣaṇa-saṃpannau   kr̥ta_añjalir upastʰitaḥ /28/

Verse: 29 
Halfverse: a    
tau parijñātatattvārtʰau   mayā prītisamanvitau
   
tau parijñāta-tattva_artʰau   mayā prīti-samanvitau /
Halfverse: c    
pr̥ṣṭʰam āropya taṃ deśaṃ   prāpitau puruṣarṣabʰau
   
pr̥ṣṭʰam āropya taṃ deśaṃ   prāpitau puruṣa-r̥ṣabʰau /29/

Verse: 30 
Halfverse: a    
niveditau ca tattvena   sugrīvāya mahātmane
   
niveditau ca tattvena   sugrīvāya mahātmane /
Halfverse: c    
tayor anyonyasaṃbʰāṣād   bʰr̥śaṃ prītir ajāyata
   
tayor anyonya-saṃbʰāṣād   bʰr̥śaṃ prītir ajāyata /30/

Verse: 31 
Halfverse: a    
tatra tau kīrtisaṃpannau   harīśvaranareśvarau
   
tatra tau kīrti-saṃpannau   hari_īśvara-nara_īśvarau /
Halfverse: c    
parasparakr̥tāśvāsau   katʰayā pūrvavr̥ttayā
   
paraspara-kr̥ta_āśvāsau   katʰayā pūrva-vr̥ttayā /31/

Verse: 32 
Halfverse: a    
taṃ tataḥ sāntvayām āsa   sugrīvaṃ lakṣmaṇāgrajaḥ
   
taṃ tataḥ sāntvayām āsa   sugrīvaṃ lakṣmaṇa_āgrajaḥ /
Halfverse: c    
strīhetor vālinā bʰrātrā   nirastam uru tejasā
   
strī-hetor vālinā bʰrātrā   nirastam uru tejasā /32/

Verse: 33 
Halfverse: a    
tatas tvan nāśajaṃ śokaṃ   rāmasyākliṣṭakarmaṇaḥ
   
tatas tvan nāśajaṃ śokaṃ   rāmasya_akliṣṭa-karmaṇaḥ /
Halfverse: c    
lakṣmaṇo vānarendrāya   sugrīvāya nyavedayat
   
lakṣmaṇo vānara_indrāya   sugrīvāya nyavedayat /33/

Verse: 34 
Halfverse: a    
sa śrutvā vānarendras tu   lakṣmaṇeneritaṃ vacaḥ
   
sa śrutvā vānara_indras tu   lakṣmaṇena_īritaṃ vacaḥ /
Halfverse: c    
tadāsīn niṣprabʰo 'tyartʰaṃ   grahagrasta ivāṃśumān
   
tadā_āsīn niṣprabʰo_atyartʰaṃ   graha-grasta iva_aṃśumān /34/

Verse: 35 
Halfverse: a    
tatas tvadgātraśobʰīni   rakṣasā hriyamāṇayā
   
tatas tvad-gātra-śobʰīni   rakṣasā hriyamāṇayā /
Halfverse: c    
yāny ābʰaraṇajālāni   pātitāni mahītale
   
yāny ābʰaraṇa-jālāni   pātitāni mahī-tale /35/

Verse: 36 
Halfverse: a    
tāni sarvāṇi rāmāya   ānīya hariyūtʰapāḥ
   
tāni sarvāṇi rāmāya   ānīya hari-yūtʰapāḥ /
Halfverse: c    
saṃhr̥ṣṭā darśayām āsur   gatiṃ tu na vidus tava
   
saṃhr̥ṣṭā darśayām āsur   gatiṃ tu na vidus tava /36/

Verse: 37 
Halfverse: a    
tāni rāmāya dattāni   mayaivopahr̥tāni ca
   
tāni rāmāya dattāni   mayā_eva_upahr̥tāni ca /
Halfverse: c    
svanavanty avakīrṇanti   tasmin vihatacetasi
   
svanavanty avakīrṇanti   tasmin vihata-cetasi /37/

Verse: 38 
Halfverse: a    
tāny aṅke darśanīyāni   kr̥tvā bahuvidʰaṃ tataḥ
   
tāny aṅke darśanīyāni   kr̥tvā bahu-vidʰaṃ tataḥ /
Halfverse: c    
tena devaprakāśena   devena paridevitam
   
tena deva-prakāśena   devena paridevitam /38/

Verse: 39 
Halfverse: a    
paśyatas tasyā rudatas   tāmyataś ca punaḥ punaḥ
   
paśyatas tasyā rudatas   tāmyataś ca punaḥ punaḥ /
Halfverse: c    
prādīpayan dāśaratʰes   tāni śokahutāśanam
   
prādīpayan dāśaratʰes   tāni śoka-huta_aśanam /39/

Verse: 40 
Halfverse: a    
śayitaṃ ca ciraṃ tena   duḥkʰārtena mahātmanā
   
śayitaṃ ca ciraṃ tena   duḥkʰa_ārtena mahātmanā /
Halfverse: c    
mayāpi vividʰair vākyaiḥ   kr̥ccʰrād uttʰāpitaḥ punaḥ
   
mayā_api vividʰair vākyaiḥ   kr̥ccʰrād uttʰāpitaḥ punaḥ /40/

Verse: 41 
Halfverse: a    
tāni dr̥ṣṭvā mahārhāṇi   darśayitvā muhur muhuḥ
   
tāni dr̥ṣṭvā mahā_arhāṇi   darśayitvā muhur muhuḥ /
Halfverse: c    
rāgʰavaḥ sahasaumitriḥ   sugrīve sa nyavedayat
   
rāgʰavaḥ saha-saumitriḥ   sugrīve sa nyavedayat /41/

Verse: 42 
Halfverse: a    
sa tavādarśanād ārye   rāgʰavaḥ paritapyate
   
sa tava_adarśanād ārye   rāgʰavaḥ paritapyate /
Halfverse: c    
mahatā jvalatā nityam   agninevāgniparvataḥ
   
mahatā jvalatā nityam   agninā_iva_agni-parvataḥ /42/

Verse: 43 
Halfverse: a    
tvatkr̥te tam anidrā ca   śokaś cintā ca rāgʰavam
   
tvat-kr̥te tam anidrā ca   śokaś cintā ca rāgʰavam /
Halfverse: c    
tāpayanti mahātmānam   agnyagāram ivāgnayaḥ
   
tāpayanti mahātmānam   agny-agāram iva_agnayaḥ /43/

Verse: 44 
Halfverse: a    
tavādarśanaśokena   rāgʰavaḥ pravicālyate
   
tava_adarśana-śokena   rāgʰavaḥ pravicālyate /
Halfverse: c    
mahatā bʰūmikampena   mahān iva śiloccayaḥ
   
mahatā bʰūmi-kampena   mahān iva śilā_uccayaḥ /44/

Verse: 45 
Halfverse: a    
kānānāni suramyāṇi   nadīprasravaṇāni ca
   
kānānāni suramyāṇi   nadī-prasravaṇāni ca /
Halfverse: c    
caran na ratim āpnoti   tvam apaśyan nr̥pātmaje
   
caran na ratim āpnoti   tvam apaśyan nr̥pa_ātmaje /45/

Verse: 46 
Halfverse: a    
sa tvāṃ manujaśārdūlaḥ   kṣipraṃ prāpsyati rāgʰavaḥ
   
sa tvāṃ manuja-śārdūlaḥ   kṣipraṃ prāpsyati rāgʰavaḥ /
Halfverse: c    
samitrabāndʰavaṃ hatvā   rāvaṇaṃ janakātmaje
   
samitra-bāndʰavaṃ hatvā   rāvaṇaṃ janaka_ātmaje /46/

Verse: 47 
Halfverse: a    
sahitau rāmasugrīvāv   ubʰāv akurutāṃ tadā
   
sahitau rāma-sugrīvāv   ubʰāv akurutāṃ tadā /
Halfverse: c    
samayaṃ vālinaṃ hantuṃ   tava cānveṣaṇaṃ tatʰā
   
samayaṃ vālinaṃ hantuṃ   tava ca_anveṣaṇaṃ tatʰā /47/

Verse: 48 
Halfverse: a    
tato nihatya tarasā   rāmo vālinam āhave
   
tato nihatya tarasā   rāmo vālinam āhave /
Halfverse: c    
sarvarkṣaharisaṃgʰānāṃ   sugrīvam akarot patim
   
sarva-r̥kṣa-hari-saṃgʰānāṃ   sugrīvam akarot patim /48/ {!}

Verse: 49 
Halfverse: a    
rāmasugrīvayor aikyaṃ   devy evaṃ samajāyata
   
rāma-sugrīvayor aikyaṃ   devy evaṃ samajāyata /
Halfverse: c    
hanūmantaṃ ca māṃ viddʰi   tayor dūtam ihāgatam
   
hanūmantaṃ ca māṃ viddʰi   tayor dūtam iha_āgatam /49/

Verse: 50 
Halfverse: a    
svarājyaṃ prāpya sugrīvaḥ   samanīya mahāharīn
   
sva-rājyaṃ prāpya sugrīvaḥ   samanīya mahā-harīn /
Halfverse: c    
tvadartʰaṃ preṣayām āsa   diśo daśa mahābalān
   
tvad-artʰaṃ preṣayām āsa   diśo daśa mahā-balān /50/

Verse: 51 
Halfverse: a    
ādiṣṭā vānarendreṇa   sugrīveṇa mahaujasaḥ
   
ādiṣṭā vānara_indreṇa   sugrīveṇa mahā_ojasaḥ /
Halfverse: c    
adrirājapratīkāśāḥ   sarvataḥ prastʰitā mahīm
   
adri-rāja-pratīkāśāḥ   sarvataḥ prastʰitā mahīm /51/

Verse: 52 
Halfverse: a    
aṅgado nāma lakṣmīvān   vālisūnur mahābalaḥ
   
aṅgado nāma lakṣmīvān   vāli-sūnur mahā-balaḥ /
Halfverse: c    
prastʰitaḥ kapiśārdūlas   tribʰāgabalasaṃvr̥taḥ
   
prastʰitaḥ kapi-śārdūlas   tribʰāga-bala-saṃvr̥taḥ /52/

Verse: 53 
Halfverse: a    
teṣāṃ no vipranaṣṭānāṃ   vindʰye parvatasattame
   
teṣāṃ no vipranaṣṭānāṃ   vindʰye parvata-sattame /
Halfverse: c    
bʰr̥śaṃ śokaparītanām   ahorātragaṇā gatāḥ
   
bʰr̥śaṃ śoka-parītanām   aho-rātra-gaṇā gatāḥ /53/

Verse: 54 
Halfverse: a    
te vayaṃ kāryanairāśyāt   kālasyātikrameṇa ca
   
te vayaṃ kārya-nairāśyāt   kālasya_atikrameṇa ca /
Halfverse: c    
bʰayāc ca kapirājasya   prāṇāṃs tyaktuṃ vyavastʰitāḥ
   
bʰayāc ca kapi-rājasya   prāṇāṃs tyaktuṃ vyavastʰitāḥ /54/

Verse: 55 
Halfverse: a    
vicitya vanadurgāṇi   giriprasravaṇāni ca
   
vicitya vana-durgāṇi   giri-prasravaṇāni ca /
Halfverse: c    
anāsādya padaṃ devyāḥ   prāṇāṃs tyaktuṃ vyavastʰitāḥ
   
anāsādya padaṃ devyāḥ   prāṇāṃs tyaktuṃ vyavastʰitāḥ /55/

Verse: 56 
Halfverse: a    
bʰr̥śaṃ śokārṇave magnaḥ   paryadevayad aṅgadaḥ
   
bʰr̥śaṃ śoka_arṇave magnaḥ   paryadevayad aṅgadaḥ /
Halfverse: c    
tava nāśaṃ ca vaidehi   vālinaś ca tatʰā vadʰam
   
tava nāśaṃ ca vaidehi   vālinaś ca tatʰā vadʰam /
Halfverse: e    
prāyopaveśam asmākaṃ   maraṇaṃ ca jaṭāyuṣaḥ
   
prāya_upaveśam asmākaṃ   maraṇaṃ ca jaṭāyuṣaḥ /56/

Verse: 57 
Halfverse: a    
teṣāṃ naḥ svāmisaṃdeśān   nirāśānāṃ mumūrṣatām
   
teṣāṃ naḥ svāmi-saṃdeśān   nirāśānāṃ mumūrṣatām /
Halfverse: c    
kāryahetor ivāyātaḥ   śakunir vīryavān mahān
   
kārya-hetor iva_āyātaḥ   śakunir vīryavān mahān /57/

Verse: 58 
Halfverse: a    
gr̥dʰrarājasya sodaryaḥ   saṃpātir nāma gr̥dʰrarāṭ
   
gr̥dʰra-rājasya sodaryaḥ   saṃpātir nāma gr̥dʰra-rāṭ /
Halfverse: c    
śrutvā bʰrātr̥vadʰaṃ kopād   idaṃ vacanam abravīt
   
śrutvā bʰrātr̥-vadʰaṃ kopād   idaṃ vacanam abravīt /58/

Verse: 59 
Halfverse: a    
yavīyān kena me bʰrātā   hataḥ kva ca vināśitaḥ
   
yavīyān kena me bʰrātā   hataḥ kva ca vināśitaḥ /
Halfverse: c    
etad ākʰyātum iccʰāmi   bʰavadbʰir vānarottamāḥ
   
etad ākʰyātum iccʰāmi   bʰavadbʰir vānara_uttamāḥ /59/

Verse: 60 
Halfverse: a    
aṅgado 'katʰayat tasya   janastʰāne mahad vadʰam
   
aṅgado_akatʰayat tasya   jana-stʰāne mahad vadʰam /
Halfverse: c    
rakṣasā bʰīmarūpeṇa   tvām uddiśya yatʰātatʰam
   
rakṣasā bʰīma-rūpeṇa   tvām uddiśya yatʰā-tatʰam /60/

Verse: 61 
Halfverse: a    
jaṭāyos tu vadʰaṃ śrutvā   duhhitaḥ so 'ruṇātmajaḥ
   
jaṭāyos tu vadʰaṃ śrutvā   duhhitaḥ so_aruṇa_ātmajaḥ /
Halfverse: c    
tvām āha sa varārohe   vasantīṃ rāvaṇālaye
   
tvām āha sa vara_ārohe   vasantīṃ rāvaṇa_ālaye /61/

Verse: 62 
Halfverse: a    
tasya tadvacanaṃ śrutvā   saṃpāteḥ prītivardʰanam
   
tasya tad-vacanaṃ śrutvā   saṃpāteḥ prīti-vardʰanam /
Halfverse: c    
aṅgadapramukʰāḥ sarve   tataḥ saṃprastʰitā vayam
   
aṅgada-pramukʰāḥ sarve   tataḥ saṃprastʰitā vayam /
Halfverse: e    
tvaddarśanakr̥totsāhā   hr̥ṣṭās tuṣṭāḥ plavaṃgamāḥ
   
tvad-darśana-kr̥ta_utsāhā   hr̥ṣṭās tuṣṭāḥ plavaṃ-gamāḥ /62/

Verse: 63 
Halfverse: a    
atʰāhaṃ harisainyasya   sāgaraṃ dr̥śya sīdataḥ
   
atʰa_ahaṃ hari-sainyasya   sāgaraṃ dr̥śya sīdataḥ /
Halfverse: c    
vyavadʰūya bʰayaṃ tīvraṃ   yojanānāṃ śataṃ plutaḥ
   
vyavadʰūya bʰayaṃ tīvraṃ   yojanānāṃ śataṃ plutaḥ /63/

Verse: 64 
Halfverse: a    
laṅkā cāpi mayā rātrau   praviṣṭā rākṣasākulā
   
laṅkā ca_api mayā rātrau   praviṣṭā rākṣasa_ākulā /
Halfverse: c    
rāvaṇaś ca mayā dr̥ṣṭas   tvaṃ ca śokanipīḍitā
   
rāvaṇaś ca mayā dr̥ṣṭas   tvaṃ ca śoka-nipīḍitā /64/

Verse: 65 
Halfverse: a    
etat te sarvam ākʰyātaṃ   yatʰāvr̥ttam anindite
   
etat te sarvam ākʰyātaṃ   yatʰā-vr̥ttam anindite /
Halfverse: c    
abʰibʰāṣasva māṃ devi   dūto dāśaratʰer aham
   
abʰibʰāṣasva māṃ devi   dūto dāśaratʰer aham /65/

Verse: 66 
Halfverse: a    
tvaṃ māṃ rāmakr̥todyogaṃ   tvannimittam ihāgatam
   
tvaṃ māṃ rāma-kr̥ta_udyogaṃ   tvan-nimittam iha_āgatam /
Halfverse: c    
sugrīva sacivaṃ devi   budʰyasva pavanātmajam
   
sugrīva sacivaṃ devi   budʰyasva pavana_ātmajam /66/

Verse: 67 
Halfverse: a    
kuśalī tava kākutstʰaḥ   sarvaśastrabʰr̥tāṃ varaḥ
   
kuśalī tava kākutstʰaḥ   sarva-śastrabʰr̥tāṃ varaḥ /
Halfverse: c    
guror ārādʰane yukto   lakṣmaṇaś ca sulakṣaṇaḥ
   
guror ārādʰane yukto   lakṣmaṇaś ca sulakṣaṇaḥ /67/

Verse: 68 
Halfverse: a    
tasya vīryavato devi   bʰartus tava hite rataḥ
   
tasya vīryavato devi   bʰartus tava hite rataḥ /
Halfverse: c    
aham ekas tu saṃprāptaḥ   sugrīvavacanād iha
   
aham ekas tu saṃprāptaḥ   sugrīva-vacanād iha /68/

Verse: 69 
Halfverse: a    
mayeyam asahāyena   caratā kāmarūpiṇā
   
mayā_iyam asahāyena   caratā kāma-rūpiṇā /
Halfverse: c    
dakṣiṇā dig anukrāntā   tvanmārgavicayaiṣiṇā
   
dakṣiṇā dig anukrāntā   tvan-mārga-vicaya_eṣiṇā /69/

Verse: 70 
Halfverse: a    
diṣṭyāhaṃ harisainyānāṃ   tvannāśam anuśocatām
   
diṣṭyā_ahaṃ hari-sainyānāṃ   tvan-nāśam anuśocatām /
Halfverse: c    
apaneṣyāmi saṃtāpaṃ   tavābʰigamaśaṃsanāt
   
apaneṣyāmi saṃtāpaṃ   tava_abʰigama-śaṃsanāt /70/

Verse: 71 
Halfverse: a    
diṣṭyā hi na mama vyartʰaṃ   devi sāgaralaṅgʰanam
   
diṣṭyā hi na mama vyartʰaṃ   devi sāgara-laṅgʰanam /
Halfverse: c    
prāpsyāmy aham idaṃ diṣṭyā   tvaddarśanakr̥taṃ yaśaḥ
   
prāpsyāmy aham idaṃ diṣṭyā   tvad-darśana-kr̥taṃ yaśaḥ /71/

Verse: 72 
Halfverse: a    
rāgʰavaś ca mahāvīryaḥ   kṣipraṃ tvām abʰipatsyate
   
rāgʰavaś ca mahā-vīryaḥ   kṣipraṃ tvām abʰipatsyate /
Halfverse: c    
samitrabāndʰavaṃ hatvā   rāvaṇaṃ rākṣasādʰipam
   
samitra-bāndʰavaṃ hatvā   rāvaṇaṃ rākṣasa_adʰipam /72/

Verse: 73 
Halfverse: a    
kaurajo nāma vaidehi   girīṇām uttamo giriḥ
   
kaurajo nāma vaidehi   girīṇām uttamo giriḥ /
Halfverse: c    
tato gaccʰati gokarṇaṃ   parvataṃ kesarī hariḥ
   
tato gaccʰati go-karṇaṃ   parvataṃ kesarī hariḥ /73/

Verse: 74 
Halfverse: a    
sa ca devarṣibʰir dr̥ṣṭaḥ   pitā mama mahākapiḥ
   
sa ca deva-r̥ṣibʰir dr̥ṣṭaḥ   pitā mama mahā-kapiḥ /
Halfverse: c    
tīrtʰe nadīpateḥ puṇye   śambasādanam uddʰarat
   
tīrtʰe nadī-pateḥ puṇye   śamba-sādanam uddʰarat /74/

Verse: 75 
Halfverse: a    
tasyāhaṃ hariṇaḥ kṣetre   jāto vātena maitʰili
   
tasya_ahaṃ hariṇaḥ kṣetre   jāto vātena maitʰili /
Halfverse: c    
hanūmān iti vikʰyāto   loke svenaiva karmaṇā
   
hanūmān iti vikʰyāto   loke svena_eva karmaṇā /
Halfverse: e    
viśvāsārtʰaṃ tu vaidehi   bʰartur uktā mayā guṇāḥ
   
viśvāsa_artʰaṃ tu vaidehi   bʰartur uktā mayā guṇāḥ /75/

Verse: 76 
Halfverse: a    
evaṃ viśvāsitā sītā   hetubʰiḥ śokakarśitā
   
evaṃ viśvāsitā sītā   hetubʰiḥ śoka-karśitā /
Halfverse: c    
upapannair abʰijñānair   dūtaṃ tam avagaccʰati
   
upapannair abʰijñānair   dūtaṃ tam avagaccʰati /76/

Verse: 77 
Halfverse: a    
atulaṃ ca gatā harṣaṃ   praharṣeṇa tu jānakī
   
atulaṃ ca gatā harṣaṃ   praharṣeṇa tu jānakī /
Halfverse: c    
netrābʰyāṃ vakrapakṣmābʰyāṃ   mumocānandajaṃ jalam
   
netrābʰyāṃ vakra-pakṣmābʰyāṃ   mumoca_ānandajaṃ jalam /77/

Verse: 78 
Halfverse: a    
cāru tac cānanaṃ tasyās   tāmraśuklāyatekṣaṇam
   
cāru tac ca_ānanaṃ tasyās   tāmra-śukla_āyata_īkṣaṇam /
Halfverse: c    
aśobʰata viśālākṣyā   rāhumukta ivoḍurāṭ
   
aśobʰata viśāla_akṣyā   rāhu-mukta iva_uḍu-rāṭ /
Halfverse: e    
hanūmantaṃ kapiṃ vyaktaṃ   manyate nānyatʰeti
   
hanūmantaṃ kapiṃ vyaktaṃ   manyate na_anyatʰā_iti /78/

Verse: 79 
Halfverse: a    
atʰovāca hanūmāṃs tām   uttaraṃ priyadarśanām
   
atʰa_uvāca hanūmāṃs tām   uttaraṃ priya-darśanām /79/

Verse: 80 


Halfverse: a    
hate 'sure saṃyati śambasādane    hate 'sure saṃyati śambasādane
   
hate_asure saṃyati śamba-sādane    hate_asure saṃyati śamba-sādane / {Gem}
Halfverse: b    
kapipravīreṇa maharṣicodanāt    kapipravīreṇa maharṣicodanāt
   
kapi-pravīreṇa maharṣi-codanāt    kapi-pravīreṇa maharṣi-codanāt / {Gem}
Halfverse: c    
tato 'smi vāyuprabʰavo hi maitʰili    tato 'smi vāyuprabʰavo hi maitʰili
   
tato_asmi vāyu-prabʰavo hi maitʰili    tato_asmi vāyu-prabʰavo hi maitʰili / {Gem}
Halfverse: d    
prabʰāvatas tatpratimaś ca vānaraḥ    prabʰāvatas tatpratimaś ca vānaraḥ
   
prabʰāvatas tat-pratimaś ca vānaraḥ    prabʰāvatas tat-pratimaś ca vānaraḥ /80/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.