TITUS
Ramayana
Part No. 359
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1 
Halfverse: a    bʰūya eva mahātejā   hanūmān mārutātmajaḥ
   
bʰūya eva mahā-tejā   hanūmān māruta_ātmajaḥ /
Halfverse: c    
abravīt praśritaṃ vākyaṃ   sītāpratyayakāraṇāt
   
abravīt praśritaṃ vākyaṃ   sītā-pratyaya-kāraṇāt /1/

Verse: 2 
Halfverse: a    
vānaro 'haṃ mahābʰāge   dūto rāmasya dʰīmataḥ
   
vānaro_ahaṃ mahā-bʰāge   dūto rāmasya dʰīmataḥ /
Halfverse: c    
rāmanāmāṅkitaṃ cedaṃ   paśya devy aṅgulīyakam
   
rāma-nāma_aṅkitaṃ ca_idaṃ   paśya devy aṅgulīyakam /
Halfverse: e    
samāśvasihi bʰadraṃ te   kṣīṇaduḥkʰapʰalā hy asi
   
samāśvasihi bʰadraṃ te   kṣīṇa-duḥkʰa-pʰalā hy asi /2/

Verse: 3 
Halfverse: a    
gr̥hītvā prekṣamāṇā    bʰartuḥ karavibʰūṣaṇam
   
gr̥hītvā prekṣamāṇā    bʰartuḥ kara-vibʰūṣaṇam /
Halfverse: c    
bʰartāram iva saṃprāptā   jānakī muditābʰavat
   
bʰartāram iva saṃprāptā   jānakī muditā_abʰavat /3/

Verse: 4 
Halfverse: a    
cāru tad vadanaṃ tasyās   tāmraśuklāyatekṣaṇam
   
cāru tad vadanaṃ tasyās   tāmra-śukla_āyata_īkṣaṇam /
Halfverse: c    
babʰūva praharṣodagraṃ   rāhumukta ivoḍurāṭ
   
babʰūva praharṣa_udagraṃ   rāhu-mukta iva_uḍu-rāṭ /4/

Verse: 5 
Halfverse: a    
tataḥ hrīmatī bālā   bʰartuḥ saṃdeśaharṣitā
   
tataḥ hrīmatī bālā   bʰartuḥ saṃdeśa-harṣitā /
Halfverse: c    
parituṣṭā priyaṃ śrutvā   prāśaṃsata mahākapim {!}
   
parituṣṭā priyaṃ śrutvā   prāśaṃsata mahā-kapim /5/ {!}

Verse: 6 
Halfverse: a    
vikrāntas tvaṃ samartʰas tvaṃ   prājñas tvaṃ vānarottama
   
vikrāntas tvaṃ samartʰas tvaṃ   prājñas tvaṃ vānara_uttama /
Halfverse: c    
yenedaṃ rākṣasapadaṃ   tvayaikena pradʰarṣitam
   
yena_idaṃ rākṣasa-padaṃ   tvayā_ekena pradʰarṣitam /6/

Verse: 7 
Halfverse: a    
śatayojanavistīrṇaḥ   sāgaro makarālayaḥ
   
śata-yojana-vistīrṇaḥ   sāgaro makara_ālayaḥ /
Halfverse: c    
vikramaślāgʰanīyena   kramatā goṣpadīkr̥taḥ
   
vikrama-ślāgʰanīyena   kramatā goṣpadī-kr̥taḥ /7/

Verse: 8 
Halfverse: a    
na hi tvāṃ prākr̥taṃ manye   vanaraṃ vanararṣabʰa
   
na hi tvāṃ prākr̥taṃ manye   vanaraṃ vanara-r̥ṣabʰa /
Halfverse: c    
yasya te nāsti saṃtrāso   rāvaṇān nāpi saṃbʰramaḥ
   
yasya te na_asti saṃtrāso   rāvaṇān na_api saṃbʰramaḥ /8/

Verse: 9 
Halfverse: a    
arhase ca kapiśreṣṭʰa   mayā samabʰibʰāṣitum
   
arhase ca kapi-śreṣṭʰa   mayā samabʰibʰāṣitum /
Halfverse: c    
yady asi preṣitas tena   rāmeṇa viditātmanā
   
yady asi preṣitas tena   rāmeṇa vidita_ātmanā /9/

Verse: 10 
Halfverse: a    
preṣayiṣyati durdʰarṣo   rāmo na hy aparīkṣitam
   
preṣayiṣyati durdʰarṣo   rāmo na hy aparīkṣitam /
Halfverse: c    
parākramam avijñāya   matsakāśaṃ viśeṣataḥ
   
parākramam avijñāya   mat-sakāśaṃ viśeṣataḥ /10/

Verse: 11 
Halfverse: a    
diṣṭyā ca kuśalī rāmo   dʰarmātmā dʰarmavatsalaḥ
   
diṣṭyā ca kuśalī rāmo   dʰarma_ātmā dʰarma-vatsalaḥ /
Halfverse: c    
lakṣmaṇaś ca mahātejāḥ   sumitrānandavardʰanaḥ
   
lakṣmaṇaś ca mahā-tejāḥ   sumitra_ānanda-vardʰanaḥ /11/

Verse: 12 
Halfverse: a    
kuśalī yadi kākutstʰaḥ   kiṃ nu sāgaramekʰalām
   
kuśalī yadi kākutstʰaḥ   kiṃ nu sāgara-mekʰalām /
Halfverse: c    
mahīṃ dahati kopena   yugāntāgnir ivottʰitaḥ
   
mahīṃ dahati kopena   yuga_anta_agnir iva_uttʰitaḥ /12/

Verse: 13 
Halfverse: a    
atʰa śaktimantau tau   surāṇām api nigrahe
   
atʰavā śaktimantau tau   surāṇām api nigrahe /
Halfverse: c    
mamaiva tu na duḥkʰānām   asti manye viparyayaḥ
   
mama_eva tu na duḥkʰānām   asti manye viparyayaḥ /13/

Verse: 14 
Halfverse: a    
kac cic ca vyatʰate rāmaḥ   kac cin na paripatyate
   
kaccic ca vyatʰate rāmaḥ   kaccin na paripatyate /
Halfverse: c    
uttarāṇi ca kāryāṇi   kurute puruṣottamaḥ
   
uttarāṇi ca kāryāṇi   kurute puruṣa_uttamaḥ /14/

Verse: 15 
Halfverse: a    
kac cin na dīnaḥ saṃbʰrāntaḥ   kāryeṣu ca na muhyati
   
kaccin na dīnaḥ saṃbʰrāntaḥ   kāryeṣu ca na muhyati /
Halfverse: c    
kac cin puruṣakāryāṇi   kurute nr̥pateḥ sutaḥ
   
kaccin puruṣa-kāryāṇi   kurute nr̥pateḥ sutaḥ /15/

Verse: 16 
Halfverse: a    
dvividʰaṃ trividʰopāyam   upāyam api sevate
   
dvividʰaṃ trividʰa_upāyam   upāyam api sevate /
Halfverse: c    
vijigīṣuḥ suhr̥t kac cin   mitreṣu ca paraṃtapaḥ
   
vijigīṣuḥ suhr̥t kaccin   mitreṣu ca paraṃ-tapaḥ /16/

Verse: 17 
Halfverse: a    
kac cin mitrāṇi labʰate   mitraiś cāpy abʰigamyate
   
kaccin mitrāṇi labʰate   mitraiś ca_apy abʰigamyate /
Halfverse: c    
kac cit kalyāṇamitraś ca   mitraiś cāpi puraskr̥taḥ
   
kaccit kalyāṇa-mitraś ca   mitraiś ca_api puras-kr̥taḥ /17/

Verse: 18 
Halfverse: a    
kac cid āśāsti devānāṃ   prasādaṃ pārtʰivātmajaḥ
   
kaccit āśāsti devānāṃ   prasādaṃ pārtʰiva_ātmajaḥ /
Halfverse: c    
kac cit puruṣakāraṃ ca   daivaṃ ca pratipadyate
   
kaccit puruṣa-kāraṃ ca   daivaṃ ca pratipadyate /18/

Verse: 19 
Halfverse: a    
kac cin na vigatasneho   vivāsān mayi rāgʰavaḥ
   
kaccin na vigata-sneho   vivāsān mayi rāgʰavaḥ /
Halfverse: c    
kac cin māṃ vyasanād asmān   mokṣayiṣyati vānaraḥ
   
kaccin māṃ vyasanād asmān   mokṣayiṣyati vānaraḥ /19/

Verse: 20 
Halfverse: a    
sukʰānām ucito nityam   asukʰānām anūcitaḥ
   
sukʰānām ucito nityam   asukʰānām anūcitaḥ /
Halfverse: c    
duḥkʰam uttaram āsādya   kac cid rāmo na sīdati
   
duḥkʰam uttaram āsādya   kaccid rāmo na sīdati /20/

Verse: 21 
Halfverse: a    
kausalyāyās tatʰā kac cit   sumitrāyās tatʰaiva ca
   
kausalyāyās tatʰā kaccit   sumitrāyās tatʰaiva ca /
Halfverse: c    
abʰīkṣṇaṃ śrūyate kac cit   kuśalaṃ bʰaratasya ca
   
abʰīkṣṇaṃ śrūyate kaccit   kuśalaṃ bʰaratasya ca /21/

Verse: 22 
Halfverse: a    
mannimittena mānārhaḥ   kac cic cʰokena rāgʰavaḥ
   
man-nimittena māna_arhaḥ   kaccit śokena rāgʰavaḥ /
Halfverse: c    
kac cin nānyamanā rāmaḥ   kac cin māṃ tārayiṣyati
   
kaccin na_anya-manā rāmaḥ   kaccin māṃ tārayiṣyati /22/

Verse: 23 
Halfverse: a    
kac cid akṣāuhiṇīṃ bʰīmāṃ   bʰarato bʰrātr̥vatsalaḥ
   
kaccid akṣāuhiṇīṃ bʰīmāṃ   bʰarato bʰrātr̥-vatsalaḥ /
Halfverse: c    
dʰvajinīṃ mantribʰir guptāṃ   preṣayiṣyati matkr̥te
   
dʰvajinīṃ mantribʰir guptāṃ   preṣayiṣyati mat-kr̥te /23/

Verse: 24 
Halfverse: a    
vānarādʰipatiḥ śrīmān   sugrīvaḥ kac cid eṣyati
   
vānara_adʰipatiḥ śrīmān   sugrīvaḥ kaccid eṣyati /
Halfverse: c    
matkr̥te haribʰir vīrair   vr̥to dantanakʰāyudʰaiḥ
   
mat-kr̥te haribʰir vīrair   vr̥to danta-nakʰa_āyudʰaiḥ /24/

Verse: 25 
Halfverse: a    
kac cic ca lakṣmaṇaḥ śūraḥ   sumitrānandavardʰanaḥ
   
kaccic ca lakṣmaṇaḥ śūraḥ   sumitrā_ānanda-vardʰanaḥ /
Halfverse: c    
astravic cʰarajālena   rākṣasān vidʰamiṣyati
   
astravit śara-jālena   rākṣasān vidʰamiṣyati /25/

Verse: 26 
Halfverse: a    
raudreṇa kac cid astreṇa   rāmeṇa nihataṃ raṇe
   
raudreṇa kaccid astreṇa   rāmeṇa nihataṃ raṇe /
Halfverse: c    
drakṣyāmy alpena kālena   rāvaṇaṃ sasuhr̥jjanam
   
drakṣyāmy alpena kālena   rāvaṇaṃ sasuhr̥j-janam /26/

Verse: 27 


Halfverse: a    
kac cin na tad dʰemasamānavarṇaṃ    kac cin na tad dʰemasamānavarṇaṃ
   
kaccin na tadd^hema-samāna-varṇaṃ    kaccin na tadd^hema-samāna-varṇaṃ / {Gem}
Halfverse: b    
tasyānanaṃ padmasamānagandʰi    tasyānanaṃ padmasamānagandʰi
   
tasya_ānanaṃ padma-samāna-gandʰi    tasya_ānanaṃ padma-samāna-gandʰi / {Gem}
Halfverse: c    
mayā vinā śuṣyati śokadīnaṃ    mayā vinā śuṣyati śokadīnaṃ
   
mayā vinā śuṣyati śoka-dīnaṃ    mayā vinā śuṣyati śoka-dīnaṃ / {Gem}
Halfverse: d    
jalakṣaye padmam ivātapena    jalakṣaye padmam ivātapena
   
jala-kṣaye padmam iva_ātapena    jala-kṣaye padmam iva_ātapena /27/ {Gem}

Verse: 28 
Halfverse: a    
dʰarmāpadeśāt tyajataś ca rājyāṃ    dʰarmāpadeśāt tyajataś ca rājyāṃ
   
dʰarma_apadeśāt tyajataś ca rājyāṃ    dʰarma_apadeśāt tyajataś ca rājyāṃ / {Gem}
Halfverse: b    
māṃ cāpy araṇyaṃ nayataḥ padātim    māṃ cāpy araṇyaṃ nayataḥ padātim
   
māṃ ca_apy araṇyaṃ nayataḥ padātim    māṃ ca_apy araṇyaṃ nayataḥ padātim / {Gem}
Halfverse: c    
nāsīd vyatʰā yasya na bʰīr na śokaḥ    nāsīd vyatʰā yasya na bʰīr na śokaḥ
   
na_āsīd vyatʰā yasya na bʰīr na śokaḥ    na_āsīd vyatʰā yasya na bʰīr na śokaḥ / {Gem}
Halfverse: d    
kac cit sa dʰairyaṃ hr̥daye karoti    kac cit sa dʰairyaṃ hr̥daye karoti
   
kaccit sa dʰairyaṃ hr̥daye karoti    kaccit sa dʰairyaṃ hr̥daye karoti /28/ {Gem}

Verse: 29 
Halfverse: a    
na cāsya mātā na pitā na cānyaḥ    na cāsya mātā na pitā na cānyaḥ
   
na ca_asya mātā    na pitā na ca_anyaḥ    na ca_asya mātā na pitā na ca_anyaḥ / {Gem}
Halfverse: b    
snehād viśiṣṭo 'sti mayā samo     snehād viśiṣṭo 'sti mayā samo
   
snehād viśiṣṭo_asti mayā samo     snehād viśiṣṭo_asti mayā samo / {Gem}
Halfverse: c    
tāvad dʰy ahaṃ dūtajijīviṣeyaṃ    tāvad dʰy ahaṃ dūtajijīviṣeyaṃ
   
tāvadd^hy ahaṃ dūta-jijīviṣeyaṃ    tāvadd^hy ahaṃ dūta-jijīviṣeyaṃ / {Gem}
Halfverse: d    
yāvat pravr̥ttiṃ śr̥ṇuyāṃ priyasya    yāvat pravr̥ttiṃ śr̥ṇuyāṃ priyasya
   
yāvat pravr̥ttiṃ śr̥ṇuyāṃ priyasya    yāvat pravr̥ttiṃ śr̥ṇuyāṃ priyasya /29/ {Gem}

Verse: 30 
Halfverse: a    
itīva devī vacanaṃ mahārtʰaṃ    itīva devī vacanaṃ mahārtʰaṃ
   
iti_iva devī vacanaṃ mahā_artʰaṃ    iti_iva devī vacanaṃ mahā_artʰaṃ / {Gem}
Halfverse: b    
taṃ vānarendraṃ madʰurārtʰam uktvā    taṃ vānarendraṃ madʰurārtʰam uktvā
   
taṃ vānara_indraṃ madʰura_artʰam uktvā    taṃ vānara_indraṃ madʰura_artʰam uktvā / {Gem}
Halfverse: c    
śrotuṃ punas tasya vaco 'bʰirāmaṃ    śrotuṃ punas tasya vaco 'bʰirāmaṃ
   
śrotuṃ punas tasya vaco_abʰirāmaṃ    śrotuṃ punas tasya vaco_abʰirāmaṃ / {Gem}
Halfverse: d    
rāmārtʰayuktaṃ virarāma rāmā    rāmārtʰayuktaṃ virarāma rāmā
   
rāma_artʰa-yuktaṃ virarāma rāmā    rāma_artʰa-yuktaṃ virarāma rāmā /30/ {Gem}

Verse: 31 


Halfverse: a    
sītāyā vacanaṃ śrutvā   mārutir bʰīmavikramaḥ
   
sītāyā vacanaṃ śrutvā   mārutir bʰīma-vikramaḥ /
Halfverse: c    
śirasy añjalim ādʰāya   vākyam uttaram abravīt
   
śirasy añjalim ādʰāya   vākyam uttaram abravīt /31/

Verse: 32 
Halfverse: a    
na tvām ihastʰāṃ jānīte   rāmaḥ kamalalocanaḥ
   
na tvām ihastʰāṃ jānīte   rāmaḥ kamala-locanaḥ /
Halfverse: c    
śrutvaiva tu vaco mahyaṃ   kṣipram eṣyati rāgʰavaḥ
   
śrutvā_eva tu vaco mahyaṃ   kṣipram eṣyati rāgʰavaḥ /32/

Verse: 33 
Halfverse: a    
camūṃ prakarṣan mahatīṃ   haryr̥ṣkagaṇasaṃkulām
   
camūṃ prakarṣan mahatīṃ   hary-r̥ṣka-gaṇa-saṃkulām /
Halfverse: c    
viṣṭambʰayitvā bāṇaugʰair   akṣobʰyaṃ varuṇālayam
   
viṣṭambʰayitvā bāṇa_ogʰair   akṣobʰyaṃ varuṇa_ālayam /
Halfverse: e    
kariṣyati purīṃ laṅkāṃ   kākutstʰaḥ śāntarākṣasām
   
kariṣyati purīṃ laṅkāṃ   kākutstʰaḥ śānta-rākṣasām /33/

Verse: 34 
Halfverse: a    
tatra yady antarā mr̥tyur   yadi devāḥ sahāsurāḥ
   
tatra yady antarā mr̥tyur   yadi devāḥ saha_asurāḥ /
Halfverse: c    
stʰāsyanti patʰi rāmasya   sa tān api vadʰiṣyati
   
stʰāsyanti patʰi rāmasya   sa tān api vadʰiṣyati /34/

Verse: 35 
Halfverse: a    
tavādarśanajenārye   śokena sa pariplutaḥ
   
tava_adarśanajena_ārye   śokena sa pariplutaḥ /
Halfverse: c    
na śarma labʰate rāmaḥ   siṃhārdita iva dvipaḥ
   
na śarma labʰate rāmaḥ   siṃha_ardita iva dvipaḥ /35/

Verse: 36 
Halfverse: a    
dardareṇa ca te devi   śape mūlapʰalena ca
   
dardareṇa ca te devi   śape mūla-pʰalena ca /
Halfverse: c    
malayena ca vindʰyena   meruṇā mandareṇa ca
   
malayena ca vindʰyena   meruṇā mandareṇa ca /36/

Verse: 37 
Halfverse: a    
yatʰā sunayanaṃ valgu   bimbauṣṭʰaṃ cārukuṇḍalam
   
yatʰā sunayanaṃ valgu   bimba_oṣṭʰaṃ cāru-kuṇḍalam /
Halfverse: c    
mukʰaṃ drakṣyasi rāmasya   pūrṇacandram ivoditam
   
mukʰaṃ drakṣyasi rāmasya   pūrṇa-candram iva_uditam /37/

Verse: 38 
Halfverse: a    
kṣipraṃ drakṣyasi vaidehi   rāmaṃ prasravaṇe girau
   
kṣipraṃ drakṣyasi vaidehi   rāmaṃ prasravaṇe girau /
Halfverse: c    
śatakratum ivāsīnaṃ   nākapr̥ṣṭʰasya mūrdʰani
   
śata-kratum iva_āsīnaṃ   nāka-pr̥ṣṭʰasya mūrdʰani /38/

Verse: 39 
Halfverse: a    
na māṃsaṃ rāgʰavo bʰuṅkte   na cāpi madʰusevate
   
na māṃsaṃ rāgʰavo bʰuṅkte   na ca_api madʰu-sevate /
Halfverse: c    
vanyaṃ suvihitaṃ nityaṃ   bʰaktam aśnāti pañcamam
   
vanyaṃ suvihitaṃ nityaṃ   bʰaktam aśnāti pañcamam /39/

Verse: 40 
Halfverse: a    
naiva daṃśān na maśakān   na kīṭān na sarīsr̥pān
   
na_eva daṃśān na maśakān   na kīṭān na sarī-sr̥pān /
Halfverse: c    
rāgʰavo 'panayed gatrāt   tvadgatenāntarātmanā
   
rāgʰavo_apanayed gatrāt   tvad-gatena_antar-ātmanā /40/

Verse: 41 
Halfverse: a    
nityaṃ dʰyānaparo rāmo   nityaṃ śokaparāyaṇaḥ
   
nityaṃ dʰyāna-paro rāmo   nityaṃ śoka-parāyaṇaḥ /
Halfverse: c    
nānyac cintayate kiṃ cit   sa tu kāmavaśaṃ gataḥ
   
na_anyac cintayate kiṃcit   sa tu kāma-vaśaṃ gataḥ /41/

Verse: 42 
Halfverse: a    
anidraḥ satataṃ rāmaḥ   supto 'pi ca narottamaḥ
   
anidraḥ satataṃ rāmaḥ   supto_api ca nara_uttamaḥ /
Halfverse: c    
sīteti madʰurāṃ vāṇīṃ   vyāharan pratibudʰyate
   
sīteti madʰurāṃ vāṇīṃ   vyāharan pratibudʰyate /42/ {sīte_iti}

Verse: 43 
Halfverse: a    
dr̥ṣṭvā pʰalaṃ puṣpaṃ    yac cānyat strīmanoharam
   
dr̥ṣṭvā pʰalaṃ puṣpaṃ    yac ca_anyat strī-mano-haram /
Halfverse: c    
bahuśo priyety evaṃ   śvasaṃs tvām abʰibʰāṣate
   
bahuśo priyety evaṃ   śvasaṃs tvām abʰibʰāṣate /43/ {priye_iti}

Verse: 44 


Halfverse: a    
sa devi nityaṃ paritapyamānas    sa devi nityaṃ paritapyamānas
   
sa devi nityaṃ paritapyamānas    sa devi nityaṃ paritapyamānas / {Gem}
Halfverse: b    
tvām eva sītety abʰibʰāṣamāṇaḥ    tvām eva sītety abʰibʰāṣamāṇaḥ
   
tvām eva sītety abʰibʰāṣamāṇaḥ    tvām eva sītety abʰibʰāṣamāṇaḥ / {sīte_ity} {Gem}
Halfverse: c    
dʰr̥tavrato rājasuto mahātmā    dʰr̥tavrato rājasuto mahātmā
   
dʰr̥ta-vrato rāja-suto mahātmā    dʰr̥ta-vrato rāja-suto mahātmā / {Gem}
Halfverse: d    
tavaiva lābʰāya kr̥taprayatnaḥ    tavaiva lābʰāya kr̥taprayatnaḥ
   
tava_eva lābʰāya kr̥ta-prayatnaḥ    tava_eva lābʰāya kr̥ta-prayatnaḥ /44/ {Gem}

Verse: 45 
Halfverse: a    
rāmasaṃkīrtanavītaśokā    rāmasaṃkīrtanavītaśokā
   
rāma-saṃkīrtana-vīta-śokā    rāma-saṃkīrtana-vīta-śokā / {Gem}
Halfverse: b    
rāmasya śokena samānaśokā    rāmasya śokena samānaśokā
   
rāmasya śokena samāna-śokā    rāmasya śokena samāna-śokā / {Gem}
Halfverse: c    
śaranmukʰenāmbudaśeṣacandrā    śaranmukʰenāmbudaśeṣacandrā
   
śaran-mukʰena_ambuda-śeṣa-candrā    śaran-mukʰena_ambuda-śeṣa-candrā / {Gem}
Halfverse: d    
niśeva vaidehasutā babʰūva    niśeva vaidehasutā babʰūva
   
niśā_iva vaideha-sutā babʰūva    niśā_iva vaideha-sutā babʰūva /45/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.