TITUS
Ramayana
Part No. 359
Chapter: 34
Adhyāya
34
Verse: 1
Halfverse: a
bʰūya
eva
mahātejā
hanūmān
mārutātmajaḥ
bʰūya
eva
mahā-tejā
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
abravīt
praśritaṃ
vākyaṃ
sītāpratyayakāraṇāt
abravīt
praśritaṃ
vākyaṃ
sītā-pratyaya-kāraṇāt
/1/
Verse: 2
Halfverse: a
vānaro
'haṃ
mahābʰāge
dūto
rāmasya
dʰīmataḥ
vānaro
_ahaṃ
mahā-bʰāge
dūto
rāmasya
dʰīmataḥ
/
Halfverse: c
rāmanāmāṅkitaṃ
cedaṃ
paśya
devy
aṅgulīyakam
rāma-nāma
_aṅkitaṃ
ca
_idaṃ
paśya
devy
aṅgulīyakam
/
Halfverse: e
samāśvasihi
bʰadraṃ
te
kṣīṇaduḥkʰapʰalā
hy
asi
samāśvasihi
bʰadraṃ
te
kṣīṇa-duḥkʰa-pʰalā
hy
asi
/2/
Verse: 3
Halfverse: a
gr̥hītvā
prekṣamāṇā
sā
bʰartuḥ
karavibʰūṣaṇam
gr̥hītvā
prekṣamāṇā
sā
bʰartuḥ
kara-vibʰūṣaṇam
/
Halfverse: c
bʰartāram
iva
saṃprāptā
jānakī
muditābʰavat
bʰartāram
iva
saṃprāptā
jānakī
muditā
_abʰavat
/3/
Verse: 4
Halfverse: a
cāru
tad
vadanaṃ
tasyās
tāmraśuklāyatekṣaṇam
cāru
tad
vadanaṃ
tasyās
tāmra-śukla
_āyata
_īkṣaṇam
/
Halfverse: c
babʰūva
praharṣodagraṃ
rāhumukta
ivoḍurāṭ
babʰūva
praharṣa
_udagraṃ
rāhu-mukta
iva
_uḍu-rāṭ
/4/
Verse: 5
Halfverse: a
tataḥ
sā
hrīmatī
bālā
bʰartuḥ
saṃdeśaharṣitā
tataḥ
sā
hrīmatī
bālā
bʰartuḥ
saṃdeśa-harṣitā
/
Halfverse: c
parituṣṭā
priyaṃ
śrutvā
prāśaṃsata
mahākapim
{!}
parituṣṭā
priyaṃ
śrutvā
prāśaṃsata
mahā-kapim
/5/
{!}
Verse: 6
Halfverse: a
vikrāntas
tvaṃ
samartʰas
tvaṃ
prājñas
tvaṃ
vānarottama
vikrāntas
tvaṃ
samartʰas
tvaṃ
prājñas
tvaṃ
vānara
_uttama
/
Halfverse: c
yenedaṃ
rākṣasapadaṃ
tvayaikena
pradʰarṣitam
yena
_idaṃ
rākṣasa-padaṃ
tvayā
_ekena
pradʰarṣitam
/6/
Verse: 7
Halfverse: a
śatayojanavistīrṇaḥ
sāgaro
makarālayaḥ
śata-yojana-vistīrṇaḥ
sāgaro
makara
_ālayaḥ
/
Halfverse: c
vikramaślāgʰanīyena
kramatā
goṣpadīkr̥taḥ
vikrama-ślāgʰanīyena
kramatā
goṣpadī-kr̥taḥ
/7/
Verse: 8
Halfverse: a
na
hi
tvāṃ
prākr̥taṃ
manye
vanaraṃ
vanararṣabʰa
na
hi
tvāṃ
prākr̥taṃ
manye
vanaraṃ
vanara-r̥ṣabʰa
/
Halfverse: c
yasya
te
nāsti
saṃtrāso
rāvaṇān
nāpi
saṃbʰramaḥ
yasya
te
na
_asti
saṃtrāso
rāvaṇān
na
_api
saṃbʰramaḥ
/8/
Verse: 9
Halfverse: a
arhase
ca
kapiśreṣṭʰa
mayā
samabʰibʰāṣitum
arhase
ca
kapi-śreṣṭʰa
mayā
samabʰibʰāṣitum
/
Halfverse: c
yady
asi
preṣitas
tena
rāmeṇa
viditātmanā
yady
asi
preṣitas
tena
rāmeṇa
vidita
_ātmanā
/9/
Verse: 10
Halfverse: a
preṣayiṣyati
durdʰarṣo
rāmo
na
hy
aparīkṣitam
preṣayiṣyati
durdʰarṣo
rāmo
na
hy
aparīkṣitam
/
Halfverse: c
parākramam
avijñāya
matsakāśaṃ
viśeṣataḥ
parākramam
avijñāya
mat-sakāśaṃ
viśeṣataḥ
/10/
Verse: 11
Halfverse: a
diṣṭyā
ca
kuśalī
rāmo
dʰarmātmā
dʰarmavatsalaḥ
diṣṭyā
ca
kuśalī
rāmo
dʰarma
_ātmā
dʰarma-vatsalaḥ
/
Halfverse: c
lakṣmaṇaś
ca
mahātejāḥ
sumitrānandavardʰanaḥ
lakṣmaṇaś
ca
mahā-tejāḥ
sumitra
_ānanda-vardʰanaḥ
/11/
Verse: 12
Halfverse: a
kuśalī
yadi
kākutstʰaḥ
kiṃ
nu
sāgaramekʰalām
kuśalī
yadi
kākutstʰaḥ
kiṃ
nu
sāgara-mekʰalām
/
Halfverse: c
mahīṃ
dahati
kopena
yugāntāgnir
ivottʰitaḥ
mahīṃ
dahati
kopena
yuga
_anta
_agnir
iva
_uttʰitaḥ
/12/
Verse: 13
Halfverse: a
atʰa
vā
śaktimantau
tau
surāṇām
api
nigrahe
atʰavā
śaktimantau
tau
surāṇām
api
nigrahe
/
Halfverse: c
mamaiva
tu
na
duḥkʰānām
asti
manye
viparyayaḥ
mama
_eva
tu
na
duḥkʰānām
asti
manye
viparyayaḥ
/13/
Verse: 14
Halfverse: a
kac
cic
ca
vyatʰate
rāmaḥ
kac
cin
na
paripatyate
kaccic
ca
vyatʰate
rāmaḥ
kaccin
na
paripatyate
/
Halfverse: c
uttarāṇi
ca
kāryāṇi
kurute
puruṣottamaḥ
uttarāṇi
ca
kāryāṇi
kurute
puruṣa
_uttamaḥ
/14/
Verse: 15
Halfverse: a
kac
cin
na
dīnaḥ
saṃbʰrāntaḥ
kāryeṣu
ca
na
muhyati
kaccin
na
dīnaḥ
saṃbʰrāntaḥ
kāryeṣu
ca
na
muhyati
/
Halfverse: c
kac
cin
puruṣakāryāṇi
kurute
nr̥pateḥ
sutaḥ
kaccin
puruṣa-kāryāṇi
kurute
nr̥pateḥ
sutaḥ
/15/
Verse: 16
Halfverse: a
dvividʰaṃ
trividʰopāyam
upāyam
api
sevate
dvividʰaṃ
trividʰa
_upāyam
upāyam
api
sevate
/
Halfverse: c
vijigīṣuḥ
suhr̥t
kac
cin
mitreṣu
ca
paraṃtapaḥ
vijigīṣuḥ
suhr̥t
kaccin
mitreṣu
ca
paraṃ-tapaḥ
/16/
Verse: 17
Halfverse: a
kac
cin
mitrāṇi
labʰate
mitraiś
cāpy
abʰigamyate
kaccin
mitrāṇi
labʰate
mitraiś
ca
_apy
abʰigamyate
/
Halfverse: c
kac
cit
kalyāṇamitraś
ca
mitraiś
cāpi
puraskr̥taḥ
kaccit
kalyāṇa-mitraś
ca
mitraiś
ca
_api
puras-kr̥taḥ
/17/
Verse: 18
Halfverse: a
kac
cid
āśāsti
devānāṃ
prasādaṃ
pārtʰivātmajaḥ
kaccit
āśāsti
devānāṃ
prasādaṃ
pārtʰiva
_ātmajaḥ
/
Halfverse: c
kac
cit
puruṣakāraṃ
ca
daivaṃ
ca
pratipadyate
kaccit
puruṣa-kāraṃ
ca
daivaṃ
ca
pratipadyate
/18/
Verse: 19
Halfverse: a
kac
cin
na
vigatasneho
vivāsān
mayi
rāgʰavaḥ
kaccin
na
vigata-sneho
vivāsān
mayi
rāgʰavaḥ
/
Halfverse: c
kac
cin
māṃ
vyasanād
asmān
mokṣayiṣyati
vānaraḥ
kaccin
māṃ
vyasanād
asmān
mokṣayiṣyati
vānaraḥ
/19/
Verse: 20
Halfverse: a
sukʰānām
ucito
nityam
asukʰānām
anūcitaḥ
sukʰānām
ucito
nityam
asukʰānām
anūcitaḥ
/
Halfverse: c
duḥkʰam
uttaram
āsādya
kac
cid
rāmo
na
sīdati
duḥkʰam
uttaram
āsādya
kaccid
rāmo
na
sīdati
/20/
Verse: 21
Halfverse: a
kausalyāyās
tatʰā
kac
cit
sumitrāyās
tatʰaiva
ca
kausalyāyās
tatʰā
kaccit
sumitrāyās
tatʰaiva
ca
/
Halfverse: c
abʰīkṣṇaṃ
śrūyate
kac
cit
kuśalaṃ
bʰaratasya
ca
abʰīkṣṇaṃ
śrūyate
kaccit
kuśalaṃ
bʰaratasya
ca
/21/
Verse: 22
Halfverse: a
mannimittena
mānārhaḥ
kac
cic
cʰokena
rāgʰavaḥ
man-nimittena
māna
_arhaḥ
kaccit
śokena
rāgʰavaḥ
/
Halfverse: c
kac
cin
nānyamanā
rāmaḥ
kac
cin
māṃ
tārayiṣyati
kaccin
na
_anya-manā
rāmaḥ
kaccin
māṃ
tārayiṣyati
/22/
Verse: 23
Halfverse: a
kac
cid
akṣāuhiṇīṃ
bʰīmāṃ
bʰarato
bʰrātr̥vatsalaḥ
kaccid
akṣāuhiṇīṃ
bʰīmāṃ
bʰarato
bʰrātr̥-vatsalaḥ
/
Halfverse: c
dʰvajinīṃ
mantribʰir
guptāṃ
preṣayiṣyati
matkr̥te
dʰvajinīṃ
mantribʰir
guptāṃ
preṣayiṣyati
mat-kr̥te
/23/
Verse: 24
Halfverse: a
vānarādʰipatiḥ
śrīmān
sugrīvaḥ
kac
cid
eṣyati
vānara
_adʰipatiḥ
śrīmān
sugrīvaḥ
kaccid
eṣyati
/
Halfverse: c
matkr̥te
haribʰir
vīrair
vr̥to
dantanakʰāyudʰaiḥ
mat-kr̥te
haribʰir
vīrair
vr̥to
danta-nakʰa
_āyudʰaiḥ
/24/
Verse: 25
Halfverse: a
kac
cic
ca
lakṣmaṇaḥ
śūraḥ
sumitrānandavardʰanaḥ
kaccic
ca
lakṣmaṇaḥ
śūraḥ
sumitrā
_ānanda-vardʰanaḥ
/
Halfverse: c
astravic
cʰarajālena
rākṣasān
vidʰamiṣyati
astravit
śara-jālena
rākṣasān
vidʰamiṣyati
/25/
Verse: 26
Halfverse: a
raudreṇa
kac
cid
astreṇa
rāmeṇa
nihataṃ
raṇe
raudreṇa
kaccid
astreṇa
rāmeṇa
nihataṃ
raṇe
/
Halfverse: c
drakṣyāmy
alpena
kālena
rāvaṇaṃ
sasuhr̥jjanam
drakṣyāmy
alpena
kālena
rāvaṇaṃ
sasuhr̥j-janam
/26/
Verse: 27
Halfverse: a
kac
cin
na
tad
dʰemasamānavarṇaṃ
kac
cin
na
tad
dʰemasamānavarṇaṃ
kaccin
na
tadd^hema-samāna-varṇaṃ
kaccin
na
tadd^hema-samāna-varṇaṃ
/
{Gem}
Halfverse: b
tasyānanaṃ
padmasamānagandʰi
tasyānanaṃ
padmasamānagandʰi
tasya
_ānanaṃ
padma-samāna-gandʰi
tasya
_ānanaṃ
padma-samāna-gandʰi
/
{Gem}
Halfverse: c
mayā
vinā
śuṣyati
śokadīnaṃ
mayā
vinā
śuṣyati
śokadīnaṃ
mayā
vinā
śuṣyati
śoka-dīnaṃ
mayā
vinā
śuṣyati
śoka-dīnaṃ
/
{Gem}
Halfverse: d
jalakṣaye
padmam
ivātapena
jalakṣaye
padmam
ivātapena
jala-kṣaye
padmam
iva
_ātapena
jala-kṣaye
padmam
iva
_ātapena
/27/
{Gem}
Verse: 28
Halfverse: a
dʰarmāpadeśāt
tyajataś
ca
rājyāṃ
dʰarmāpadeśāt
tyajataś
ca
rājyāṃ
dʰarma
_apadeśāt
tyajataś
ca
rājyāṃ
dʰarma
_apadeśāt
tyajataś
ca
rājyāṃ
/
{Gem}
Halfverse: b
māṃ
cāpy
araṇyaṃ
nayataḥ
padātim
māṃ
cāpy
araṇyaṃ
nayataḥ
padātim
māṃ
ca
_apy
araṇyaṃ
nayataḥ
padātim
māṃ
ca
_apy
araṇyaṃ
nayataḥ
padātim
/
{Gem}
Halfverse: c
nāsīd
vyatʰā
yasya
na
bʰīr
na
śokaḥ
nāsīd
vyatʰā
yasya
na
bʰīr
na
śokaḥ
na
_āsīd
vyatʰā
yasya
na
bʰīr
na
śokaḥ
na
_āsīd
vyatʰā
yasya
na
bʰīr
na
śokaḥ
/
{Gem}
Halfverse: d
kac
cit
sa
dʰairyaṃ
hr̥daye
karoti
kac
cit
sa
dʰairyaṃ
hr̥daye
karoti
kaccit
sa
dʰairyaṃ
hr̥daye
karoti
kaccit
sa
dʰairyaṃ
hr̥daye
karoti
/28/
{Gem}
Verse: 29
Halfverse: a
na
cāsya
mātā
na
pitā
na
cānyaḥ
na
cāsya
mātā
na
pitā
na
cānyaḥ
na
ca
_asya
mātā
na
pitā
na
ca
_anyaḥ
na
ca
_asya
mātā
na
pitā
na
ca
_anyaḥ
/
{Gem}
Halfverse: b
snehād
viśiṣṭo
'sti
mayā
samo
vā
snehād
viśiṣṭo
'sti
mayā
samo
vā
snehād
viśiṣṭo
_asti
mayā
samo
vā
snehād
viśiṣṭo
_asti
mayā
samo
vā
/
{Gem}
Halfverse: c
tāvad
dʰy
ahaṃ
dūtajijīviṣeyaṃ
tāvad
dʰy
ahaṃ
dūtajijīviṣeyaṃ
tāvadd^hy
ahaṃ
dūta-jijīviṣeyaṃ
tāvadd^hy
ahaṃ
dūta-jijīviṣeyaṃ
/
{Gem}
Halfverse: d
yāvat
pravr̥ttiṃ
śr̥ṇuyāṃ
priyasya
yāvat
pravr̥ttiṃ
śr̥ṇuyāṃ
priyasya
yāvat
pravr̥ttiṃ
śr̥ṇuyāṃ
priyasya
yāvat
pravr̥ttiṃ
śr̥ṇuyāṃ
priyasya
/29/
{Gem}
Verse: 30
Halfverse: a
itīva
devī
vacanaṃ
mahārtʰaṃ
itīva
devī
vacanaṃ
mahārtʰaṃ
iti
_iva
devī
vacanaṃ
mahā
_artʰaṃ
iti
_iva
devī
vacanaṃ
mahā
_artʰaṃ
/
{Gem}
Halfverse: b
taṃ
vānarendraṃ
madʰurārtʰam
uktvā
taṃ
vānarendraṃ
madʰurārtʰam
uktvā
taṃ
vānara
_indraṃ
madʰura
_artʰam
uktvā
taṃ
vānara
_indraṃ
madʰura
_artʰam
uktvā
/
{Gem}
Halfverse: c
śrotuṃ
punas
tasya
vaco
'bʰirāmaṃ
śrotuṃ
punas
tasya
vaco
'bʰirāmaṃ
śrotuṃ
punas
tasya
vaco
_abʰirāmaṃ
śrotuṃ
punas
tasya
vaco
_abʰirāmaṃ
/
{Gem}
Halfverse: d
rāmārtʰayuktaṃ
virarāma
rāmā
rāmārtʰayuktaṃ
virarāma
rāmā
rāma
_artʰa-yuktaṃ
virarāma
rāmā
rāma
_artʰa-yuktaṃ
virarāma
rāmā
/30/
{Gem}
Verse: 31
Halfverse: a
sītāyā
vacanaṃ
śrutvā
mārutir
bʰīmavikramaḥ
sītāyā
vacanaṃ
śrutvā
mārutir
bʰīma-vikramaḥ
/
Halfverse: c
śirasy
añjalim
ādʰāya
vākyam
uttaram
abravīt
śirasy
añjalim
ādʰāya
vākyam
uttaram
abravīt
/31/
Verse: 32
Halfverse: a
na
tvām
ihastʰāṃ
jānīte
rāmaḥ
kamalalocanaḥ
na
tvām
ihastʰāṃ
jānīte
rāmaḥ
kamala-locanaḥ
/
Halfverse: c
śrutvaiva
tu
vaco
mahyaṃ
kṣipram
eṣyati
rāgʰavaḥ
śrutvā
_eva
tu
vaco
mahyaṃ
kṣipram
eṣyati
rāgʰavaḥ
/32/
Verse: 33
Halfverse: a
camūṃ
prakarṣan
mahatīṃ
haryr̥ṣkagaṇasaṃkulām
camūṃ
prakarṣan
mahatīṃ
hary-r̥ṣka-gaṇa-saṃkulām
/
Halfverse: c
viṣṭambʰayitvā
bāṇaugʰair
akṣobʰyaṃ
varuṇālayam
viṣṭambʰayitvā
bāṇa
_ogʰair
akṣobʰyaṃ
varuṇa
_ālayam
/
Halfverse: e
kariṣyati
purīṃ
laṅkāṃ
kākutstʰaḥ
śāntarākṣasām
kariṣyati
purīṃ
laṅkāṃ
kākutstʰaḥ
śānta-rākṣasām
/33/
Verse: 34
Halfverse: a
tatra
yady
antarā
mr̥tyur
yadi
devāḥ
sahāsurāḥ
tatra
yady
antarā
mr̥tyur
yadi
devāḥ
saha
_asurāḥ
/
Halfverse: c
stʰāsyanti
patʰi
rāmasya
sa
tān
api
vadʰiṣyati
stʰāsyanti
patʰi
rāmasya
sa
tān
api
vadʰiṣyati
/34/
Verse: 35
Halfverse: a
tavādarśanajenārye
śokena
sa
pariplutaḥ
tava
_adarśanajena
_ārye
śokena
sa
pariplutaḥ
/
Halfverse: c
na
śarma
labʰate
rāmaḥ
siṃhārdita
iva
dvipaḥ
na
śarma
labʰate
rāmaḥ
siṃha
_ardita
iva
dvipaḥ
/35/
Verse: 36
Halfverse: a
dardareṇa
ca
te
devi
śape
mūlapʰalena
ca
dardareṇa
ca
te
devi
śape
mūla-pʰalena
ca
/
Halfverse: c
malayena
ca
vindʰyena
meruṇā
mandareṇa
ca
malayena
ca
vindʰyena
meruṇā
mandareṇa
ca
/36/
Verse: 37
Halfverse: a
yatʰā
sunayanaṃ
valgu
bimbauṣṭʰaṃ
cārukuṇḍalam
yatʰā
sunayanaṃ
valgu
bimba
_oṣṭʰaṃ
cāru-kuṇḍalam
/
Halfverse: c
mukʰaṃ
drakṣyasi
rāmasya
pūrṇacandram
ivoditam
mukʰaṃ
drakṣyasi
rāmasya
pūrṇa-candram
iva
_uditam
/37/
Verse: 38
Halfverse: a
kṣipraṃ
drakṣyasi
vaidehi
rāmaṃ
prasravaṇe
girau
kṣipraṃ
drakṣyasi
vaidehi
rāmaṃ
prasravaṇe
girau
/
Halfverse: c
śatakratum
ivāsīnaṃ
nākapr̥ṣṭʰasya
mūrdʰani
śata-kratum
iva
_āsīnaṃ
nāka-pr̥ṣṭʰasya
mūrdʰani
/38/
Verse: 39
Halfverse: a
na
māṃsaṃ
rāgʰavo
bʰuṅkte
na
cāpi
madʰusevate
na
māṃsaṃ
rāgʰavo
bʰuṅkte
na
ca
_api
madʰu-sevate
/
Halfverse: c
vanyaṃ
suvihitaṃ
nityaṃ
bʰaktam
aśnāti
pañcamam
vanyaṃ
suvihitaṃ
nityaṃ
bʰaktam
aśnāti
pañcamam
/39/
Verse: 40
Halfverse: a
naiva
daṃśān
na
maśakān
na
kīṭān
na
sarīsr̥pān
na
_eva
daṃśān
na
maśakān
na
kīṭān
na
sarī-sr̥pān
/
Halfverse: c
rāgʰavo
'panayed
gatrāt
tvadgatenāntarātmanā
rāgʰavo
_apanayed
gatrāt
tvad-gatena
_antar-ātmanā
/40/
Verse: 41
Halfverse: a
nityaṃ
dʰyānaparo
rāmo
nityaṃ
śokaparāyaṇaḥ
nityaṃ
dʰyāna-paro
rāmo
nityaṃ
śoka-parāyaṇaḥ
/
Halfverse: c
nānyac
cintayate
kiṃ
cit
sa
tu
kāmavaśaṃ
gataḥ
na
_anyac
cintayate
kiṃcit
sa
tu
kāma-vaśaṃ
gataḥ
/41/
Verse: 42
Halfverse: a
anidraḥ
satataṃ
rāmaḥ
supto
'pi
ca
narottamaḥ
anidraḥ
satataṃ
rāmaḥ
supto
_api
ca
nara
_uttamaḥ
/
Halfverse: c
sīteti
madʰurāṃ
vāṇīṃ
vyāharan
pratibudʰyate
sīteti
madʰurāṃ
vāṇīṃ
vyāharan
pratibudʰyate
/42/
{sīte
_iti}
Verse: 43
Halfverse: a
dr̥ṣṭvā
pʰalaṃ
vā
puṣpaṃ
vā
yac
cānyat
strīmanoharam
dr̥ṣṭvā
pʰalaṃ
vā
puṣpaṃ
vā
yac
ca
_anyat
strī-mano-haram
/
Halfverse: c
bahuśo
hā
priyety
evaṃ
śvasaṃs
tvām
abʰibʰāṣate
bahuśo
hā
priyety
evaṃ
śvasaṃs
tvām
abʰibʰāṣate
/43/
{priye
_iti}
Verse: 44
Halfverse: a
sa
devi
nityaṃ
paritapyamānas
sa
devi
nityaṃ
paritapyamānas
sa
devi
nityaṃ
paritapyamānas
sa
devi
nityaṃ
paritapyamānas
/
{Gem}
Halfverse: b
tvām
eva
sītety
abʰibʰāṣamāṇaḥ
tvām
eva
sītety
abʰibʰāṣamāṇaḥ
tvām
eva
sītety
abʰibʰāṣamāṇaḥ
tvām
eva
sītety
abʰibʰāṣamāṇaḥ
/
{sīte
_ity}
{Gem}
Halfverse: c
dʰr̥tavrato
rājasuto
mahātmā
dʰr̥tavrato
rājasuto
mahātmā
dʰr̥ta-vrato
rāja-suto
mahātmā
dʰr̥ta-vrato
rāja-suto
mahātmā
/
{Gem}
Halfverse: d
tavaiva
lābʰāya
kr̥taprayatnaḥ
tavaiva
lābʰāya
kr̥taprayatnaḥ
tava
_eva
lābʰāya
kr̥ta-prayatnaḥ
tava
_eva
lābʰāya
kr̥ta-prayatnaḥ
/44/
{Gem}
Verse: 45
Halfverse: a
sā
rāmasaṃkīrtanavītaśokā
sā
rāmasaṃkīrtanavītaśokā
sā
rāma-saṃkīrtana-vīta-śokā
sā
rāma-saṃkīrtana-vīta-śokā
/
{Gem}
Halfverse: b
rāmasya
śokena
samānaśokā
rāmasya
śokena
samānaśokā
rāmasya
śokena
samāna-śokā
rāmasya
śokena
samāna-śokā
/
{Gem}
Halfverse: c
śaranmukʰenāmbudaśeṣacandrā
śaranmukʰenāmbudaśeṣacandrā
śaran-mukʰena
_ambuda-śeṣa-candrā
śaran-mukʰena
_ambuda-śeṣa-candrā
/
{Gem}
Halfverse: d
niśeva
vaidehasutā
babʰūva
niśeva
vaidehasutā
babʰūva
niśā
_iva
vaideha-sutā
babʰūva
niśā
_iva
vaideha-sutā
babʰūva
/45/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.