TITUS
Ramayana
Part No. 360
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1 
Halfverse: a    sītā tadvacanaṃ śrutvā   pūrṇacandranibʰānanā
   
sītā tad-vacanaṃ śrutvā   pūrṇa-candra-nibʰa_ānanā /
Halfverse: c    
hanūmantam uvācedaṃ   dʰarmārtʰasahitaṃ vacaḥ
   
hanūmantam uvāca_idaṃ   dʰarma_artʰa-sahitaṃ vacaḥ /1/

Verse: 2 
Halfverse: a    
amr̥taṃ viṣasaṃsr̥ṣṭaṃ   tvayā vānarabʰāṣitam
   
amr̥taṃ viṣa-saṃsr̥ṣṭaṃ   tvayā vānara-bʰāṣitam /
Halfverse: c    
yac ca nānyamanā rāmo   yac ca śokaparāyaṇaḥ
   
yac ca na_anya-manā rāmo   yac ca śoka-parāyaṇaḥ /2/

Verse: 3 
Halfverse: a    
aiśvarye suvistīrṇe   vyasane sudāruṇe
   
aiśvarye suvistīrṇe   vyasane sudāruṇe /
Halfverse: c    
rajjveva puruṣaṃ baddʰvā   kr̥tāntaḥ parikarṣati
   
rajjvā_iva puruṣaṃ baddʰvā   kr̥ta_antaḥ parikarṣati /3/

Verse: 4 
Halfverse: a    
vidʰir nūnam asaṃhāryaḥ   prāṇināṃ plavagottama
   
vidʰir nūnam asaṃhāryaḥ   prāṇināṃ plavaga_uttama /
Halfverse: c    
saumitriṃ māṃ ca rāmaṃ ca   vyasanaiḥ paśya mohitān
   
saumitriṃ māṃ ca rāmaṃ ca   vyasanaiḥ paśya mohitān /4/

Verse: 5 
Halfverse: a    
śokasyāsya kadā pāraṃ   rāgʰavo 'dʰigamiṣyati
   
śokasya_asya kadā pāraṃ   rāgʰavo_adʰigamiṣyati /
Halfverse: c    
plavamānaḥ pariśrānto   hatanauḥ sāgare yatʰā
   
plavamānaḥ pariśrānto   hata-nauḥ sāgare yatʰā /5/

Verse: 6 
Halfverse: a    
rākṣasānāṃ kṣayaṃ kr̥tvā   sūdayitvā ca rāvaṇam
   
rākṣasānāṃ kṣayaṃ kr̥tvā   sūdayitvā ca rāvaṇam /
Halfverse: c    
laṅkām unmūlitāṃ kr̥tvā   kadā drakṣyati māṃ patiḥ
   
laṅkām unmūlitāṃ kr̥tvā   kadā drakṣyati māṃ patiḥ /6/

Verse: 7 
Halfverse: a    
sa vācyaḥ saṃtvarasveti   yāvad eva na pūryate
   
sa vācyaḥ saṃtvarasva_iti   yāvad eva na pūryate /
Halfverse: c    
ayaṃ saṃvatsaraḥ kālas   tāvad dʰi mama jīvitam
   
ayaṃ saṃvatsaraḥ kālas   tāvadd^hi mama jīvitam /7/

Verse: 8 
Halfverse: a    
vartate daśamo māso   dvau tu śeṣau plavaṃgama
   
vartate daśamo māso   dvau tu śeṣau plavaṃ-gama /
Halfverse: c    
rāvaṇena nr̥śaṃsena   samayo yaḥ kr̥to mama
   
rāvaṇena nr̥śaṃsena   samayo yaḥ kr̥to mama /8/

Verse: 9 
Halfverse: a    
vibʰīṣaṇena ca bʰrātrā   mama niryātanaṃ prati
   
vibʰīṣaṇena ca bʰrātrā   mama niryātanaṃ prati /
Halfverse: c    
anunītaḥ prayatnena   na ca tat kurute matim
   
anunītaḥ prayatnena   na ca tat kurute matim /9/

Verse: 10 
Halfverse: a    
mama pratipradānaṃ hi   rāvaṇasya na rocate
   
mama pratipradānaṃ hi   rāvaṇasya na rocate /
Halfverse: c    
rāvaṇaṃ mārgate saṃkʰye   mr̥tyuḥ kālavaśaṃ gatam
   
rāvaṇaṃ mārgate saṃkʰye   mr̥tyuḥ kāla-vaśaṃ gatam /10/

Verse: 11 
Halfverse: a    
jyeṣṭʰā kanyānalā nama   vibʰīṣaṇasutā kape
   
jyeṣṭʰā kanyā_analā nama   vibʰīṣaṇa-sutā kape /
Halfverse: c    
tayā mamaitad ākʰyātaṃ   mātrā prahitayā svayam
   
tayā mama_etad ākʰyātaṃ   mātrā prahitayā svayam /11/

Verse: 12 
Halfverse: a    
avindʰyo nāma medʰāvī   vidvān rākṣasapuṃgavaḥ
   
avindʰyo nāma medʰāvī   vidvān rākṣasa-puṃgavaḥ /
Halfverse: c    
dʰr̥timāñ śīlavān vr̥ddʰo   rāvaṇasya susaṃmataḥ
   
dʰr̥timān śīlavān vr̥ddʰo   rāvaṇasya susaṃmataḥ /12/

Verse: 13 
Halfverse: a    
rāmāt kṣayam anuprāptaṃ   rakṣasāṃ pratyacodayat
   
rāmāt kṣayam anuprāptaṃ   rakṣasāṃ pratyacodayat /
Halfverse: c    
na ca tasyāpi duṣṭātmā   śr̥ṇoti vacanaṃ hitam
   
na ca tasya_api duṣṭa_ātmā   śr̥ṇoti vacanaṃ hitam /13/

Verse: 14 
Halfverse: a    
āśaṃseti hariśreṣṭʰa   kṣipraṃ māṃ prāpsyate patiḥ
   
āśaṃsa_iti hari-śreṣṭʰa   kṣipraṃ māṃ prāpsyate patiḥ /
Halfverse: c    
antarātmā hi me śuddʰas   tasmiṃś ca bahavo guṇāḥ
   
antar-ātmā hi me śuddʰas   tasmiṃś ca bahavo guṇāḥ /14/

Verse: 15 
Halfverse: a    
utsāhaḥ pauruṣaṃ sattvam   ānr̥śaṃsyaṃ kr̥tajñatā
   
utsāhaḥ pauruṣaṃ sattvam   ānr̥śaṃsyaṃ kr̥tajñatā /
Halfverse: c    
vikramaś ca prabʰāvaś ca   santi vānararāgʰave
   
vikramaś ca prabʰāvaś ca   santi vānara-rāgʰave /15/

Verse: 16 
Halfverse: a    
caturdaśasahasrāṇi   rākṣasānāṃ jagʰāna yaḥ
   
caturdaśa-sahasrāṇi   rākṣasānāṃ jagʰāna yaḥ /
Halfverse: c    
janastʰāne vinā bʰrātrā   śatruḥ kas tasya nodvijet
   
jana-stʰāne vinā bʰrātrā   śatruḥ kas tasya na_udvijet /16/

Verse: 17 
Halfverse: a    
na sa śakyas tulayituṃ   vyasanaiḥ puruṣarṣabʰaḥ
   
na sa śakyas tulayituṃ   vyasanaiḥ puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
ahaṃ tasyānubʰāvajñā   śakrasyeva pulomajā
   
ahaṃ tasya_anubʰāvajñā   śakrasya_iva pulomajā /17/

Verse: 18 
Halfverse: a    
śarajālāṃśumāñ śūraḥ   kape rāmadivākaraḥ
   
śara-jāla_aṃśumān śūraḥ   kape rāma-divā-karaḥ /
Halfverse: c    
śatrurakṣomayaṃ toyam   upaśoṣaṃ nayiṣyati
   
śatru-rakṣomayaṃ toyam   upaśoṣaṃ nayiṣyati /18/

Verse: 19 
Halfverse: a    
iti saṃjalpamānāṃ tāṃ   rāmārtʰe śokakarśitām
   
iti saṃjalpamānāṃ tāṃ   rāma_artʰe śoka-karśitām /
Halfverse: c    
aśrusaṃpūrṇavadanām   uvāca hanumān kapiḥ
   
aśru-saṃpūrṇa-vadanām   uvāca hanumān kapiḥ /19/

Verse: 20 
Halfverse: a    
śrutvaiva tu vaco mahyaṃ   kṣipram eṣyati rāgʰavaḥ
   
śrutvā_eva tu vaco mahyaṃ   kṣipram eṣyati rāgʰavaḥ /
Halfverse: c    
camūṃ prakarṣan mahatīṃ   haryr̥kṣagaṇasaṃkulām
   
camūṃ prakarṣan mahatīṃ   hary-r̥kṣa-gaṇa-saṃkulām /20/

Verse: 21 
Halfverse: a    
atʰa mocayiṣyāmi   tām adyaiva hi rākṣasāt
   
atʰavā mocayiṣyāmi   tām adya_eva hi rākṣasāt /
Halfverse: c    
asmād duḥkʰād upāroha   mama pr̥ṣṭʰam anindite
   
asmād duḥkʰād upāroha   mama pr̥ṣṭʰam anindite /21/

Verse: 22 
Halfverse: a    
tvaṃ hi pr̥ṣṭʰagatāṃ kr̥tvā   saṃtariṣyāmi sāgaram
   
tvaṃ hi pr̥ṣṭʰa-gatāṃ kr̥tvā   saṃtariṣyāmi sāgaram /
Halfverse: c    
śaktir asti hi me voḍʰuṃ   laṅkām api sarāvaṇām
   
śaktir asti hi me voḍʰuṃ   laṅkām api sarāvaṇām /22/

Verse: 23 
Halfverse: a    
ahaṃ prasravaṇastʰāya   rāgʰavāyādya maitʰili
   
ahaṃ prasravaṇastʰāya   rāgʰavāya_adya maitʰili /
Halfverse: c    
prāpayiṣyāmi śakrāya   havyaṃ hutam ivānalaḥ
   
prāpayiṣyāmi śakrāya   havyaṃ hutam iva_analaḥ /23/

Verse: 24 
Halfverse: a    
drakṣyasy adyaiva vaidehi   rāgʰavaṃ sahalakṣmaṇam
   
drakṣyasy adya_eva vaidehi   rāgʰavaṃ saha-lakṣmaṇam /
Halfverse: c    
vyavasāya samāyuktaṃ   viṣṇuṃ daityavadʰe yatʰā
   
vyavasāya samāyuktaṃ   viṣṇuṃ daitya-vadʰe yatʰā /24/

Verse: 25 
Halfverse: a    
tvaddarśanakr̥totsāham   āśramastʰaṃ mahābalam
   
tvad-darśana-kr̥ta_utsāham   āśramastʰaṃ mahā-balam /
Halfverse: c    
puraṃdaram ivāsīnaṃ   nāgarājasya mūrdʰani
   
puraṃdaram iva_āsīnaṃ   nāga-rājasya mūrdʰani /25/

Verse: 26 
Halfverse: a    
pr̥ṣṭʰam āroha me devi    vikāṅkṣasva śobʰane
   
pr̥ṣṭʰam āroha me devi    vikāṅkṣasva śobʰane /
Halfverse: c    
yogam anviccʰa rāmeṇa   śaśāṅkeneva rohiṇī
   
yogam anviccʰa rāmeṇa   śaśa_aṅkena_iva rohiṇī /26/

Verse: 27 
Halfverse: a    
katʰayantīva candreṇa   sūryeṇeva suvarcalā
   
katʰayanti_iva candreṇa   sūryeṇa_iva suvarcalā /
Halfverse: c    
matpr̥ṣṭʰam adʰiruhya tvaṃ   tarākāśamahārṇavam
   
mat-pr̥ṣṭʰam adʰiruhya tvaṃ   tara_ākāśa-mahā_arṇavam /27/ {?}

Verse: 28 
Halfverse: a    
na hi me saṃprayātasya   tvām ito nayato 'ṅgane
   
na hi me saṃprayātasya   tvām ito nayato_aṅgane /
Halfverse: c    
anugantuṃ gatiṃ śaktāḥ   sarve laṅkānivāsinaḥ
   
anugantuṃ gatiṃ śaktāḥ   sarve laṅkā-nivāsinaḥ /28/

Verse: 29 
Halfverse: a    
yatʰaivāham iha prāptas   tatʰaivāham asaṃśayam
   
yatʰā_eva_aham iha prāptas   tatʰaiva_aham asaṃśayam /
Halfverse: c    
yāsyāmi paśya vaidehi   tvām udyamya vihāyasaṃ
   
yāsyāmi paśya vaidehi   tvām udyamya vihāyasaṃ /29/

Verse: 30 
Halfverse: a    
maitʰilī tu hariśreṣṭʰāc   cʰrutvā vacanam adbʰutam
   
maitʰilī tu hari-śreṣṭʰāt   śrutvā vacanam adbʰutam /
Halfverse: c    
harṣavismitasarvāṅgī   hanūmantam atʰābravīt
   
harṣa-vismita-sarva_aṅgī   hanūmantam atʰa_abravīt /30/

Verse: 31 
Halfverse: a    
hanūman dūram adʰvanaṃ   katʰaṃ māṃ voḍʰum iccʰasi
   
hanūman dūram adʰvanaṃ   katʰaṃ māṃ voḍʰum iccʰasi /
Halfverse: c    
tad eva kʰalu te manye   kapitvaṃ hariyūtʰapa
   
tad eva kʰalu te manye   kapitvaṃ hari-yūtʰapa /31/

Verse: 32 
Halfverse: a    
katʰaṃ vālpaśarīras tvaṃ   mām ito netum iccʰasi
   
katʰaṃ _alpa-śarīras tvaṃ   mām ito netum iccʰasi /
Halfverse: c    
sakāśaṃ mānavendrasya   bʰartur me plavagarṣabʰa
   
sakāśaṃ mānava_indrasya   bʰartur me plavaga-r̥ṣabʰa /32/

Verse: 33 
Halfverse: a    
sītāyā vacanaṃ śrutvā   hanūmān mārutātmajaḥ
   
sītāyā vacanaṃ śrutvā   hanūmān māruta_ātmajaḥ /
Halfverse: c    
cintayām āsa lakṣmīvān   navaṃ paribʰavaṃ kr̥tam
   
cintayām āsa lakṣmīvān   navaṃ paribʰavaṃ kr̥tam /33/

Verse: 34 
Halfverse: a    
na me jānāti sattvaṃ    prabʰāvaṃ vāsitekṣaṇā
   
na me jānāti sattvaṃ    prabʰāvaṃ _asita_īkṣaṇā /
Halfverse: c    
tasmāt paśyatu vaidehī   yad rūpaṃ mama kāmataḥ
   
tasmāt paśyatu vaidehī   yad rūpaṃ mama kāmataḥ /34/

Verse: 35 
Halfverse: a    
iti saṃcintya hanumāṃs   tadā plavagasattamaḥ
   
iti saṃcintya hanumāṃs   tadā plavaga-sattamaḥ /
Halfverse: c    
darśayām āsa vaidehyāḥ   svarūpam arimardanaḥ
   
darśayām āsa vaidehyāḥ   svarūpam ari-mardanaḥ /35/

Verse: 36 
Halfverse: a    
sa tasmāt pādapād dʰīmān   āplutya plavagarṣabʰaḥ
   
sa tasmāt pādapād dʰīmān   āplutya plavaga-r̥ṣabʰaḥ /
Halfverse: c    
tato vardʰitum ārebʰe   sītāpratyayakāraṇāt
   
tato vardʰitum ārebʰe   sītā-pratyaya-kāraṇāt /36/

Verse: 37 
Halfverse: a    
merumandārasaṃkāśo   babʰau dīptānalaprabʰaḥ
   
meru-mandāra-saṃkāśo   babʰau dīpta_anala-prabʰaḥ /
Halfverse: c    
agrato vyavatastʰe ca   sītāyā vānararṣabʰaḥ
   
agrato vyavatastʰe ca   sītāyā vānara-r̥ṣabʰaḥ /37/

Verse: 38 
Halfverse: a    
hariḥ parvatasaṃkāśas   tāmravaktro mahābalaḥ
   
hariḥ parvata-saṃkāśas   tāmra-vaktro mahā-balaḥ /
Halfverse: c    
vajradaṃṣṭranakʰo bʰīmo   vaidehīm idam abravīt
   
vajra-daṃṣṭra-nakʰo bʰīmo   vaidehīm idam abravīt /38/

Verse: 39 
Halfverse: a    
saparvatavanoddeśāṃ   sāṭṭaprākāratoraṇām
   
saparvata-vana_uddeśāṃ   sāṭṭa-prākāra-toraṇām /
Halfverse: c    
laṅkām imāṃ sanatʰāṃ    nayituṃ śaktir asti me
   
laṅkām imāṃ sanatʰāṃ    nayituṃ śaktir asti me /39/

Verse: 40 
Halfverse: a    
tad avastʰāpya tāṃ buddʰir   alaṃ devi vikāṅkṣayā
   
tad avastʰāpya tāṃ buddʰir   alaṃ devi vikāṅkṣayā /
Halfverse: c    
viśokaṃ kuru vaidehi   rāgʰavaṃ sahalakṣmaṇam
   
viśokaṃ kuru vaidehi   rāgʰavaṃ saha-lakṣmaṇam /40/

Verse: 41 
Halfverse: a    
taṃ dr̥ṣṭvācalasaṃkāśam   uvāca janakātmajā
   
taṃ dr̥ṣṭvā_acala-saṃkāśam   uvāca janaka_ātmajā /
Halfverse: c    
padmapatraviśālākṣī   mārutasyaurasaṃ sutam
   
padma-patra-viśāla_akṣī   mārutasya_aurasaṃ sutam /41/

Verse: 42 
Halfverse: a    
tava sattvaṃ balaṃ caiva   vijānāmi mahākape
   
tava sattvaṃ balaṃ caiva   vijānāmi mahā-kape /
Halfverse: c    
vāyor iva gatiṃ cāpi   tejaś cāgnir ivādbʰutam
   
vāyor iva gatiṃ ca_api   tejaś ca_agnir iva_adbʰutam /42/

Verse: 43 
Halfverse: a    
prākr̥to 'nyaḥ katʰaṃ cemāṃ   bʰūmim āgantum arhati
   
prākr̥to_anyaḥ katʰaṃ ca_imāṃ   bʰūmim āgantum arhati /
Halfverse: c    
udadʰer aprameyasya   pāraṃ vānarapuṃgava
   
udadʰer aprameyasya   pāraṃ vānara-puṃgava /43/

Verse: 44 
Halfverse: a    
jānāmi gamane śaktiṃ   nayane cāpi te mama
   
jānāmi gamane śaktiṃ   nayane ca_api te mama /
Halfverse: c    
avaśyaṃ sāmpradʰāryāśu   kāryasiddʰir ihātmanaḥ
   
avaśyaṃ sāmpradʰārya_āśu   kārya-siddʰir iha_ātmanaḥ /44/

Verse: 45 
Halfverse: a    
ayuktaṃ tu kapiśreṣṭʰa   mayā gantuṃ tvayā saha
   
ayuktaṃ tu kapi-śreṣṭʰa   mayā gantuṃ tvayā saha /
Halfverse: c    
vāyuvegasavegasya   vego māṃ mohayet tava
   
vāyu-vega-savegasya   vego māṃ mohayet tava /45/

Verse: 46 
Halfverse: a    
aham ākāśam āsaktā   upary upari sāgaram
   
aham ākāśam āsaktā   upary upari sāgaram /
Halfverse: c    
prapateyaṃ hi te pr̥ṣṭʰād   bʰayād vegena gaccʰataḥ
   
prapateyaṃ hi te pr̥ṣṭʰād   bʰayād vegena gaccʰataḥ /46/

Verse: 47 
Halfverse: a    
patitā sāgare cāhaṃ   timinakrajʰaṣākule
   
patitā sāgare ca_ahaṃ   timi-nakra-jʰaṣa_ākule /
Halfverse: c    
bʰayeyam āśu vivaśā   yādasām annam uttamam
   
bʰayeyam āśu vivaśā   yādasām annam uttamam /47/

Verse: 48 
Halfverse: a    
na ca śakṣye tvayā sārdʰaṃ   gantuṃ śatruvināśana
   
na ca śakṣye tvayā sārdʰaṃ   gantuṃ śatru-vināśana /
Halfverse: c    
kalatravati saṃdehas   tvayy api syād asaṃśayam
   
kalatravati saṃdehas   tvayy api syād asaṃśayam /48/

Verse: 49 
Halfverse: a    
hriyamāṇāṃ tu māṃ dr̥ṣṭvā   rākṣasā bʰīmavikramāḥ
   
hriyamāṇāṃ tu māṃ dr̥ṣṭvā   rākṣasā bʰīma-vikramāḥ /
Halfverse: c    
anugaccʰeyur ādiṣṭā   rāvaṇena durātmanā
   
anugaccʰeyur ādiṣṭā   rāvaṇena durātmanā /49/

Verse: 50 
Halfverse: a    
tais tvaṃ parivr̥taḥ śūraiḥ   śūlam udgara pāṇibʰiḥ
   
tais tvaṃ parivr̥taḥ śūraiḥ   śūlam udgara pāṇibʰiḥ /
Halfverse: c    
bʰaves tvaṃ saṃśayaṃ prāpto   mayā vīra kalatravān
   
bʰaves tvaṃ saṃśayaṃ prāpto   mayā vīra kalatravān /50/

Verse: 51 
Halfverse: a    
sāyudʰā bahavo vyomni   rākṣasās tvaṃ nirāyudʰaḥ
   
sāyudʰā bahavo vyomni   rākṣasās tvaṃ nirāyudʰaḥ /
Halfverse: c    
katʰaṃ śakṣyasi saṃyātuṃ   māṃ caiva parirakṣitum
   
katʰaṃ śakṣyasi saṃyātuṃ   māṃ caiva parirakṣitum /51/

Verse: 52 
Halfverse: a    
yudʰyamānasya rakṣobʰis   tatas taiḥ krūrakarmabʰiḥ
   
yudʰyamānasya rakṣobʰis   tatas taiḥ krūra-karmabʰiḥ /
Halfverse: c    
prapateyaṃ hi te pr̥ṣṭʰad   bʰayārtā kapisattama
   
prapateyaṃ hi te pr̥ṣṭʰad   bʰaya_ārtā kapi-sattama /52/

Verse: 53 
Halfverse: a    
atʰa rakṣāṃsi bʰīmāni   mahānti balavanti ca
   
atʰa rakṣāṃsi bʰīmāni   mahānti balavanti ca /
Halfverse: c    
katʰaṃ cit sāmparāye tvāṃ   jayeyuḥ kapisattama
   
katʰaṃcit sāmparāye tvāṃ   jayeyuḥ kapi-sattama /53/

Verse: 54 
Halfverse: a    
atʰa yudʰyamānasya   pateyaṃ vimukʰasya te
   
atʰavā yudʰyamānasya   pateyaṃ vimukʰasya te /
Halfverse: c    
patitāṃ ca gr̥hītvā māṃ   nayeyuḥ pāparākṣasāḥ
   
patitāṃ ca gr̥hītvā māṃ   nayeyuḥ pāpa-rākṣasāḥ /54/

Verse: 55 
Halfverse: a    
māṃ hareyus tvaddʰastād   viśaseyur atʰāpi
   
māṃ hareyus tvadd-hastād   viśaseyur atʰa_api /
Halfverse: c    
avyavastʰau hi dr̥śyete   yuddʰe jayaparājayau
   
avyavastʰau hi dr̥śyete   yuddʰe jaya-parājayau /55/

Verse: 56 
Halfverse: a    
ahaṃ vāpi vipadyeyaṃ   rakṣobʰir abʰitarjitā
   
ahaṃ _api vipadyeyaṃ   rakṣobʰir abʰitarjitā /
Halfverse: c    
tvatprayatno hariśreṣṭʰa   bʰaven niṣpʰala eva tu
   
tvat-prayatno hari-śreṣṭʰa   bʰaven niṣpʰala eva tu /56/

Verse: 57 
Halfverse: a    
kāmaṃ tvam api paryāpto   nihantuṃ sarvarākṣasān
   
kāmaṃ tvam api paryāpto   nihantuṃ sarva-rākṣasān /
Halfverse: c    
rāgʰavasya yaśo hīyet   tvayā śastais tu rākṣasaiḥ
   
rāgʰavasya yaśo hīyet   tvayā śastais tu rākṣasaiḥ /57/

Verse: 58 
Halfverse: a    
atʰa vādāya rakṣāṃsi   nyasyeyuḥ saṃvr̥te hi mām
   
atʰavā_ādāya rakṣāṃsi   nyasyeyuḥ saṃvr̥te hi mām /
Halfverse: c    
yatra te nābʰijānīyur   harayo nāpi rāgʰavaḥ
   
yatra te na_abʰijānīyur   harayo na_api rāgʰavaḥ /58/

Verse: 59 
Halfverse: a    
ārambʰas tu madartʰo 'yaṃ   tatas tava nirartʰakaḥ
   
ārambʰas tu mad-artʰo_ayaṃ   tatas tava nirartʰakaḥ /
Halfverse: c    
tvayā hi saha rāmasya   mahān āgamane guṇaḥ
   
tvayā hi saha rāmasya   mahān āgamane guṇaḥ /59/

Verse: 60 
Halfverse: a    
mayi jīvitam āyattaṃ   rāgʰavasya mahātmanaḥ
   
mayi jīvitam āyattaṃ   rāgʰavasya mahātmanaḥ /
Halfverse: c    
bʰrātr̥̄ṇāṃ ca mahābāho   tava rājakulasya ca
   
bʰrātr̥̄ṇāṃ ca mahā-bāho   tava rāja-kulasya ca /60/

Verse: 61 
Halfverse: a    
tau nirāśau madartʰe tu   śokasaṃtāpakarśitau
   
tau nirāśau mad-artʰe tu   śoka-saṃtāpa-karśitau /
Halfverse: c    
saha sarvarkṣaharibʰis   tyakṣyataḥ prāṇasaṃgraham
   
saha sarva-r̥kṣa-haribʰis   tyakṣyataḥ prāṇa-saṃgraham /61/

Verse: 62 
Halfverse: a    
bʰartur bʰaktiṃ puraskr̥tya   rāmād anyasya vānara
   
bʰartur bʰaktiṃ puras-kr̥tya   rāmād anyasya vānara /
Halfverse: c    
nāhaṃ spraṣṭuṃ padā gātram   iccʰeyaṃ vānarottama
   
na_ahaṃ spraṣṭuṃ padā gātram   iccʰeyaṃ vānara_uttama /62/

Verse: 63 
Halfverse: a    
yad ahaṃ gātrasaṃsparśaṃ   rāvaṇasya gatā balāt
   
yad ahaṃ gātra-saṃsparśaṃ   rāvaṇasya gatā balāt /
Halfverse: c    
anīśā kiṃ kariṣyāmi   vinātʰā vivaśā satī
   
anīśā kiṃ kariṣyāmi   vinātʰā vivaśā satī /63/

Verse: 64 
Halfverse: a    
yadi rāmo daśagrīvam   iha hatvā sarākṣasaṃ
   
yadi rāmo daśagrīvam   iha hatvā sarākṣasaṃ /
Halfverse: c    
mām ito gr̥hya gaccʰeta   tat tasya sadr̥śaṃ bʰavet
   
mām ito gr̥hya gaccʰeta   tat tasya sadr̥śaṃ bʰavet /64/

Verse: 65 


Halfverse: a    
śrutā hi dr̥ṣṭāś ca mayā parākramā    śrutā hi dr̥ṣṭāś ca mayā parākramā
   
śrutā hi dr̥ṣṭāś ca mayā parākramā    śrutā hi dr̥ṣṭāś ca mayā parākramā / {Gem}
Halfverse: b    
mahātmanas tasya raṇāvamardinaḥ    mahātmanas tasya raṇāvamardinaḥ
   
mahātmanas tasya raṇa_avamardinaḥ    mahātmanas tasya raṇa_avamardinaḥ / {Gem}
Halfverse: c    
na devagandʰarvabʰujaṃgarākṣasā    na devagandʰarvabʰujaṃgarākṣasā
   
na deva-gandʰarva-bʰujaṃga-rākṣasā    na deva-gandʰarva-bʰujaṃga-rākṣasā / {Gem}
Halfverse: d    
bʰavanti rāmeṇa samā hi saṃyuge    bʰavanti rāmeṇa samā hi saṃyuge
   
bʰavanti rāmeṇa samā hi saṃyuge    bʰavanti rāmeṇa samā hi saṃyuge /65/ {Gem}

Verse: 66 
Halfverse: a    
samīkṣya taṃ saṃyati citrakārmukaṃ    samīkṣya taṃ saṃyati citrakārmukaṃ
   
samīkṣya taṃ saṃyati citra-kārmukaṃ    samīkṣya taṃ saṃyati citra-kārmukaṃ / {Gem}
Halfverse: b    
mahābalaṃ vāsavatulyavikramam    mahābalaṃ vāsavatulyavikramam
   
mahā-balaṃ vāsava-tulya-vikramam    mahā-balaṃ vāsava-tulya-vikramam / {Gem}
Halfverse: c    
salakṣmaṇaṃ ko viṣaheta rāgʰavaṃ    salakṣmaṇaṃ ko viṣaheta rāgʰavaṃ
   
salakṣmaṇaṃ ko viṣaheta rāgʰavaṃ    salakṣmaṇaṃ ko viṣaheta rāgʰavaṃ / {Gem}
Halfverse: d    
hutāśanaṃ dīptam ivānileritam    hutāśanaṃ dīptam ivānileritam
   
huta_aśanaṃ dīptam iva_anila_īritam    huta_aśanaṃ dīptam iva_anila_īritam /66/ {Gem}

Verse: 67 
Halfverse: a    
salakṣmaṇaṃ rāgʰavam ājimardanaṃ    salakṣmaṇaṃ rāgʰavam ājimardanaṃ
   
salakṣmaṇaṃ rāgʰavam āji-mardanaṃ    salakṣmaṇaṃ rāgʰavam āji-mardanaṃ / {Gem}
Halfverse: b    
diśāgajaṃ mattam iva vyavastʰitam    diśāgajaṃ mattam iva vyavastʰitam
   
diśā-gajaṃ mattam iva vyavastʰitam    diśā-gajaṃ mattam iva vyavastʰitam / {Gem}
Halfverse: c    
saheta ko vānaramukʰya saṃyuge    saheta ko vānaramukʰya saṃyuge
   
saheta ko vānara-mukʰya saṃyuge    saheta ko vānara-mukʰya saṃyuge / {Gem}
Halfverse: d    
yugāntasūryapratimaṃ śarārciṣam    yugāntasūryapratimaṃ śarārciṣam
   
yuga_anta-sūrya-pratimaṃ śara_arciṣam    yuga_anta-sūrya-pratimaṃ śara_arciṣam /67/ {Gem}

Verse: 68 
Halfverse: a    
sa me hariśreṣṭʰa salakṣmaṇaṃ patiṃ    sa me hariśreṣṭʰa salakṣmaṇaṃ patiṃ
   
sa me hari-śreṣṭʰa salakṣmaṇaṃ patiṃ    sa me hari-śreṣṭʰa salakṣmaṇaṃ patiṃ / {Gem}
Halfverse: b    
sayūtʰapaṃ kṣipram ihopapādaya    sayūtʰapaṃ kṣipram ihopapādaya
   
sayūtʰapaṃ kṣipram iha_upapādaya    sayūtʰapaṃ kṣipram iha_upapādaya / {Gem}
Halfverse: c    
cirāya rāmaṃ prati śokakarśitāṃ    cirāya rāmaṃ prati śokakarśitāṃ
   
cirāya rāmaṃ prati śoka-karśitāṃ    cirāya rāmaṃ prati śoka-karśitāṃ / {Gem}
Halfverse: d    
kuruṣva māṃ vānaramukʰya harṣitām    kuruṣva māṃ vānaramukʰya harṣitām
   
kuruṣva māṃ vānara-mukʰya harṣitām    kuruṣva māṃ vānara-mukʰya harṣitām /68/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.