TITUS
Ramayana
Part No. 360
Chapter: 35
Adhyāya
35
Verse: 1
Halfverse: a
sītā
tadvacanaṃ
śrutvā
pūrṇacandranibʰānanā
sītā
tad-vacanaṃ
śrutvā
pūrṇa-candra-nibʰa
_ānanā
/
Halfverse: c
hanūmantam
uvācedaṃ
dʰarmārtʰasahitaṃ
vacaḥ
hanūmantam
uvāca
_idaṃ
dʰarma
_artʰa-sahitaṃ
vacaḥ
/1/
Verse: 2
Halfverse: a
amr̥taṃ
viṣasaṃsr̥ṣṭaṃ
tvayā
vānarabʰāṣitam
amr̥taṃ
viṣa-saṃsr̥ṣṭaṃ
tvayā
vānara-bʰāṣitam
/
Halfverse: c
yac
ca
nānyamanā
rāmo
yac
ca
śokaparāyaṇaḥ
yac
ca
na
_anya-manā
rāmo
yac
ca
śoka-parāyaṇaḥ
/2/
Verse: 3
Halfverse: a
aiśvarye
vā
suvistīrṇe
vyasane
vā
sudāruṇe
aiśvarye
vā
suvistīrṇe
vyasane
vā
sudāruṇe
/
Halfverse: c
rajjveva
puruṣaṃ
baddʰvā
kr̥tāntaḥ
parikarṣati
rajjvā
_iva
puruṣaṃ
baddʰvā
kr̥ta
_antaḥ
parikarṣati
/3/
Verse: 4
Halfverse: a
vidʰir
nūnam
asaṃhāryaḥ
prāṇināṃ
plavagottama
vidʰir
nūnam
asaṃhāryaḥ
prāṇināṃ
plavaga
_uttama
/
Halfverse: c
saumitriṃ
māṃ
ca
rāmaṃ
ca
vyasanaiḥ
paśya
mohitān
saumitriṃ
māṃ
ca
rāmaṃ
ca
vyasanaiḥ
paśya
mohitān
/4/
Verse: 5
Halfverse: a
śokasyāsya
kadā
pāraṃ
rāgʰavo
'dʰigamiṣyati
śokasya
_asya
kadā
pāraṃ
rāgʰavo
_adʰigamiṣyati
/
Halfverse: c
plavamānaḥ
pariśrānto
hatanauḥ
sāgare
yatʰā
plavamānaḥ
pariśrānto
hata-nauḥ
sāgare
yatʰā
/5/
Verse: 6
Halfverse: a
rākṣasānāṃ
kṣayaṃ
kr̥tvā
sūdayitvā
ca
rāvaṇam
rākṣasānāṃ
kṣayaṃ
kr̥tvā
sūdayitvā
ca
rāvaṇam
/
Halfverse: c
laṅkām
unmūlitāṃ
kr̥tvā
kadā
drakṣyati
māṃ
patiḥ
laṅkām
unmūlitāṃ
kr̥tvā
kadā
drakṣyati
māṃ
patiḥ
/6/
Verse: 7
Halfverse: a
sa
vācyaḥ
saṃtvarasveti
yāvad
eva
na
pūryate
sa
vācyaḥ
saṃtvarasva
_iti
yāvad
eva
na
pūryate
/
Halfverse: c
ayaṃ
saṃvatsaraḥ
kālas
tāvad
dʰi
mama
jīvitam
ayaṃ
saṃvatsaraḥ
kālas
tāvadd^hi
mama
jīvitam
/7/
Verse: 8
Halfverse: a
vartate
daśamo
māso
dvau
tu
śeṣau
plavaṃgama
vartate
daśamo
māso
dvau
tu
śeṣau
plavaṃ-gama
/
Halfverse: c
rāvaṇena
nr̥śaṃsena
samayo
yaḥ
kr̥to
mama
rāvaṇena
nr̥śaṃsena
samayo
yaḥ
kr̥to
mama
/8/
Verse: 9
Halfverse: a
vibʰīṣaṇena
ca
bʰrātrā
mama
niryātanaṃ
prati
vibʰīṣaṇena
ca
bʰrātrā
mama
niryātanaṃ
prati
/
Halfverse: c
anunītaḥ
prayatnena
na
ca
tat
kurute
matim
anunītaḥ
prayatnena
na
ca
tat
kurute
matim
/9/
Verse: 10
Halfverse: a
mama
pratipradānaṃ
hi
rāvaṇasya
na
rocate
mama
pratipradānaṃ
hi
rāvaṇasya
na
rocate
/
Halfverse: c
rāvaṇaṃ
mārgate
saṃkʰye
mr̥tyuḥ
kālavaśaṃ
gatam
rāvaṇaṃ
mārgate
saṃkʰye
mr̥tyuḥ
kāla-vaśaṃ
gatam
/10/
Verse: 11
Halfverse: a
jyeṣṭʰā
kanyānalā
nama
vibʰīṣaṇasutā
kape
jyeṣṭʰā
kanyā
_analā
nama
vibʰīṣaṇa-sutā
kape
/
Halfverse: c
tayā
mamaitad
ākʰyātaṃ
mātrā
prahitayā
svayam
tayā
mama
_etad
ākʰyātaṃ
mātrā
prahitayā
svayam
/11/
Verse: 12
Halfverse: a
avindʰyo
nāma
medʰāvī
vidvān
rākṣasapuṃgavaḥ
avindʰyo
nāma
medʰāvī
vidvān
rākṣasa-puṃgavaḥ
/
Halfverse: c
dʰr̥timāñ
śīlavān
vr̥ddʰo
rāvaṇasya
susaṃmataḥ
dʰr̥timān
śīlavān
vr̥ddʰo
rāvaṇasya
susaṃmataḥ
/12/
Verse: 13
Halfverse: a
rāmāt
kṣayam
anuprāptaṃ
rakṣasāṃ
pratyacodayat
rāmāt
kṣayam
anuprāptaṃ
rakṣasāṃ
pratyacodayat
/
Halfverse: c
na
ca
tasyāpi
duṣṭātmā
śr̥ṇoti
vacanaṃ
hitam
na
ca
tasya
_api
duṣṭa
_ātmā
śr̥ṇoti
vacanaṃ
hitam
/13/
Verse: 14
Halfverse: a
āśaṃseti
hariśreṣṭʰa
kṣipraṃ
māṃ
prāpsyate
patiḥ
āśaṃsa
_iti
hari-śreṣṭʰa
kṣipraṃ
māṃ
prāpsyate
patiḥ
/
Halfverse: c
antarātmā
hi
me
śuddʰas
tasmiṃś
ca
bahavo
guṇāḥ
antar-ātmā
hi
me
śuddʰas
tasmiṃś
ca
bahavo
guṇāḥ
/14/
Verse: 15
Halfverse: a
utsāhaḥ
pauruṣaṃ
sattvam
ānr̥śaṃsyaṃ
kr̥tajñatā
utsāhaḥ
pauruṣaṃ
sattvam
ānr̥śaṃsyaṃ
kr̥tajñatā
/
Halfverse: c
vikramaś
ca
prabʰāvaś
ca
santi
vānararāgʰave
vikramaś
ca
prabʰāvaś
ca
santi
vānara-rāgʰave
/15/
Verse: 16
Halfverse: a
caturdaśasahasrāṇi
rākṣasānāṃ
jagʰāna
yaḥ
caturdaśa-sahasrāṇi
rākṣasānāṃ
jagʰāna
yaḥ
/
Halfverse: c
janastʰāne
vinā
bʰrātrā
śatruḥ
kas
tasya
nodvijet
jana-stʰāne
vinā
bʰrātrā
śatruḥ
kas
tasya
na
_udvijet
/16/
Verse: 17
Halfverse: a
na
sa
śakyas
tulayituṃ
vyasanaiḥ
puruṣarṣabʰaḥ
na
sa
śakyas
tulayituṃ
vyasanaiḥ
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
ahaṃ
tasyānubʰāvajñā
śakrasyeva
pulomajā
ahaṃ
tasya
_anubʰāvajñā
śakrasya
_iva
pulomajā
/17/
Verse: 18
Halfverse: a
śarajālāṃśumāñ
śūraḥ
kape
rāmadivākaraḥ
śara-jāla
_aṃśumān
śūraḥ
kape
rāma-divā-karaḥ
/
Halfverse: c
śatrurakṣomayaṃ
toyam
upaśoṣaṃ
nayiṣyati
śatru-rakṣomayaṃ
toyam
upaśoṣaṃ
nayiṣyati
/18/
Verse: 19
Halfverse: a
iti
saṃjalpamānāṃ
tāṃ
rāmārtʰe
śokakarśitām
iti
saṃjalpamānāṃ
tāṃ
rāma
_artʰe
śoka-karśitām
/
Halfverse: c
aśrusaṃpūrṇavadanām
uvāca
hanumān
kapiḥ
aśru-saṃpūrṇa-vadanām
uvāca
hanumān
kapiḥ
/19/
Verse: 20
Halfverse: a
śrutvaiva
tu
vaco
mahyaṃ
kṣipram
eṣyati
rāgʰavaḥ
śrutvā
_eva
tu
vaco
mahyaṃ
kṣipram
eṣyati
rāgʰavaḥ
/
Halfverse: c
camūṃ
prakarṣan
mahatīṃ
haryr̥kṣagaṇasaṃkulām
camūṃ
prakarṣan
mahatīṃ
hary-r̥kṣa-gaṇa-saṃkulām
/20/
Verse: 21
Halfverse: a
atʰa
vā
mocayiṣyāmi
tām
adyaiva
hi
rākṣasāt
atʰavā
mocayiṣyāmi
tām
adya
_eva
hi
rākṣasāt
/
Halfverse: c
asmād
duḥkʰād
upāroha
mama
pr̥ṣṭʰam
anindite
asmād
duḥkʰād
upāroha
mama
pr̥ṣṭʰam
anindite
/21/
Verse: 22
Halfverse: a
tvaṃ
hi
pr̥ṣṭʰagatāṃ
kr̥tvā
saṃtariṣyāmi
sāgaram
tvaṃ
hi
pr̥ṣṭʰa-gatāṃ
kr̥tvā
saṃtariṣyāmi
sāgaram
/
Halfverse: c
śaktir
asti
hi
me
voḍʰuṃ
laṅkām
api
sarāvaṇām
śaktir
asti
hi
me
voḍʰuṃ
laṅkām
api
sarāvaṇām
/22/
Verse: 23
Halfverse: a
ahaṃ
prasravaṇastʰāya
rāgʰavāyādya
maitʰili
ahaṃ
prasravaṇastʰāya
rāgʰavāya
_adya
maitʰili
/
Halfverse: c
prāpayiṣyāmi
śakrāya
havyaṃ
hutam
ivānalaḥ
prāpayiṣyāmi
śakrāya
havyaṃ
hutam
iva
_analaḥ
/23/
Verse: 24
Halfverse: a
drakṣyasy
adyaiva
vaidehi
rāgʰavaṃ
sahalakṣmaṇam
drakṣyasy
adya
_eva
vaidehi
rāgʰavaṃ
saha-lakṣmaṇam
/
Halfverse: c
vyavasāya
samāyuktaṃ
viṣṇuṃ
daityavadʰe
yatʰā
vyavasāya
samāyuktaṃ
viṣṇuṃ
daitya-vadʰe
yatʰā
/24/
Verse: 25
Halfverse: a
tvaddarśanakr̥totsāham
āśramastʰaṃ
mahābalam
tvad-darśana-kr̥ta
_utsāham
āśramastʰaṃ
mahā-balam
/
Halfverse: c
puraṃdaram
ivāsīnaṃ
nāgarājasya
mūrdʰani
puraṃdaram
iva
_āsīnaṃ
nāga-rājasya
mūrdʰani
/25/
Verse: 26
Halfverse: a
pr̥ṣṭʰam
āroha
me
devi
mā
vikāṅkṣasva
śobʰane
pr̥ṣṭʰam
āroha
me
devi
mā
vikāṅkṣasva
śobʰane
/
Halfverse: c
yogam
anviccʰa
rāmeṇa
śaśāṅkeneva
rohiṇī
yogam
anviccʰa
rāmeṇa
śaśa
_aṅkena
_iva
rohiṇī
/26/
Verse: 27
Halfverse: a
katʰayantīva
candreṇa
sūryeṇeva
suvarcalā
katʰayanti
_iva
candreṇa
sūryeṇa
_iva
suvarcalā
/
Halfverse: c
matpr̥ṣṭʰam
adʰiruhya
tvaṃ
tarākāśamahārṇavam
mat-pr̥ṣṭʰam
adʰiruhya
tvaṃ
tara
_ākāśa-mahā
_arṇavam
/27/
{?}
Verse: 28
Halfverse: a
na
hi
me
saṃprayātasya
tvām
ito
nayato
'ṅgane
na
hi
me
saṃprayātasya
tvām
ito
nayato
_aṅgane
/
Halfverse: c
anugantuṃ
gatiṃ
śaktāḥ
sarve
laṅkānivāsinaḥ
anugantuṃ
gatiṃ
śaktāḥ
sarve
laṅkā-nivāsinaḥ
/28/
Verse: 29
Halfverse: a
yatʰaivāham
iha
prāptas
tatʰaivāham
asaṃśayam
yatʰā
_eva
_aham
iha
prāptas
tatʰaiva
_aham
asaṃśayam
/
Halfverse: c
yāsyāmi
paśya
vaidehi
tvām
udyamya
vihāyasaṃ
yāsyāmi
paśya
vaidehi
tvām
udyamya
vihāyasaṃ
/29/
Verse: 30
Halfverse: a
maitʰilī
tu
hariśreṣṭʰāc
cʰrutvā
vacanam
adbʰutam
maitʰilī
tu
hari-śreṣṭʰāt
śrutvā
vacanam
adbʰutam
/
Halfverse: c
harṣavismitasarvāṅgī
hanūmantam
atʰābravīt
harṣa-vismita-sarva
_aṅgī
hanūmantam
atʰa
_abravīt
/30/
Verse: 31
Halfverse: a
hanūman
dūram
adʰvanaṃ
katʰaṃ
māṃ
voḍʰum
iccʰasi
hanūman
dūram
adʰvanaṃ
katʰaṃ
māṃ
voḍʰum
iccʰasi
/
Halfverse: c
tad
eva
kʰalu
te
manye
kapitvaṃ
hariyūtʰapa
tad
eva
kʰalu
te
manye
kapitvaṃ
hari-yūtʰapa
/31/
Verse: 32
Halfverse: a
katʰaṃ
vālpaśarīras
tvaṃ
mām
ito
netum
iccʰasi
katʰaṃ
vā
_alpa-śarīras
tvaṃ
mām
ito
netum
iccʰasi
/
Halfverse: c
sakāśaṃ
mānavendrasya
bʰartur
me
plavagarṣabʰa
sakāśaṃ
mānava
_indrasya
bʰartur
me
plavaga-r̥ṣabʰa
/32/
Verse: 33
Halfverse: a
sītāyā
vacanaṃ
śrutvā
hanūmān
mārutātmajaḥ
sītāyā
vacanaṃ
śrutvā
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
cintayām
āsa
lakṣmīvān
navaṃ
paribʰavaṃ
kr̥tam
cintayām
āsa
lakṣmīvān
navaṃ
paribʰavaṃ
kr̥tam
/33/
Verse: 34
Halfverse: a
na
me
jānāti
sattvaṃ
vā
prabʰāvaṃ
vāsitekṣaṇā
na
me
jānāti
sattvaṃ
vā
prabʰāvaṃ
vā
_asita
_īkṣaṇā
/
Halfverse: c
tasmāt
paśyatu
vaidehī
yad
rūpaṃ
mama
kāmataḥ
tasmāt
paśyatu
vaidehī
yad
rūpaṃ
mama
kāmataḥ
/34/
Verse: 35
Halfverse: a
iti
saṃcintya
hanumāṃs
tadā
plavagasattamaḥ
iti
saṃcintya
hanumāṃs
tadā
plavaga-sattamaḥ
/
Halfverse: c
darśayām
āsa
vaidehyāḥ
svarūpam
arimardanaḥ
darśayām
āsa
vaidehyāḥ
svarūpam
ari-mardanaḥ
/35/
Verse: 36
Halfverse: a
sa
tasmāt
pādapād
dʰīmān
āplutya
plavagarṣabʰaḥ
sa
tasmāt
pādapād
dʰīmān
āplutya
plavaga-r̥ṣabʰaḥ
/
Halfverse: c
tato
vardʰitum
ārebʰe
sītāpratyayakāraṇāt
tato
vardʰitum
ārebʰe
sītā-pratyaya-kāraṇāt
/36/
Verse: 37
Halfverse: a
merumandārasaṃkāśo
babʰau
dīptānalaprabʰaḥ
meru-mandāra-saṃkāśo
babʰau
dīpta
_anala-prabʰaḥ
/
Halfverse: c
agrato
vyavatastʰe
ca
sītāyā
vānararṣabʰaḥ
agrato
vyavatastʰe
ca
sītāyā
vānara-r̥ṣabʰaḥ
/37/
Verse: 38
Halfverse: a
hariḥ
parvatasaṃkāśas
tāmravaktro
mahābalaḥ
hariḥ
parvata-saṃkāśas
tāmra-vaktro
mahā-balaḥ
/
Halfverse: c
vajradaṃṣṭranakʰo
bʰīmo
vaidehīm
idam
abravīt
vajra-daṃṣṭra-nakʰo
bʰīmo
vaidehīm
idam
abravīt
/38/
Verse: 39
Halfverse: a
saparvatavanoddeśāṃ
sāṭṭaprākāratoraṇām
saparvata-vana
_uddeśāṃ
sāṭṭa-prākāra-toraṇām
/
Halfverse: c
laṅkām
imāṃ
sanatʰāṃ
vā
nayituṃ
śaktir
asti
me
laṅkām
imāṃ
sanatʰāṃ
vā
nayituṃ
śaktir
asti
me
/39/
Verse: 40
Halfverse: a
tad
avastʰāpya
tāṃ
buddʰir
alaṃ
devi
vikāṅkṣayā
tad
avastʰāpya
tāṃ
buddʰir
alaṃ
devi
vikāṅkṣayā
/
Halfverse: c
viśokaṃ
kuru
vaidehi
rāgʰavaṃ
sahalakṣmaṇam
viśokaṃ
kuru
vaidehi
rāgʰavaṃ
saha-lakṣmaṇam
/40/
Verse: 41
Halfverse: a
taṃ
dr̥ṣṭvācalasaṃkāśam
uvāca
janakātmajā
taṃ
dr̥ṣṭvā
_acala-saṃkāśam
uvāca
janaka
_ātmajā
/
Halfverse: c
padmapatraviśālākṣī
mārutasyaurasaṃ
sutam
padma-patra-viśāla
_akṣī
mārutasya
_aurasaṃ
sutam
/41/
Verse: 42
Halfverse: a
tava
sattvaṃ
balaṃ
caiva
vijānāmi
mahākape
tava
sattvaṃ
balaṃ
caiva
vijānāmi
mahā-kape
/
Halfverse: c
vāyor
iva
gatiṃ
cāpi
tejaś
cāgnir
ivādbʰutam
vāyor
iva
gatiṃ
ca
_api
tejaś
ca
_agnir
iva
_adbʰutam
/42/
Verse: 43
Halfverse: a
prākr̥to
'nyaḥ
katʰaṃ
cemāṃ
bʰūmim
āgantum
arhati
prākr̥to
_anyaḥ
katʰaṃ
ca
_imāṃ
bʰūmim
āgantum
arhati
/
Halfverse: c
udadʰer
aprameyasya
pāraṃ
vānarapuṃgava
udadʰer
aprameyasya
pāraṃ
vānara-puṃgava
/43/
Verse: 44
Halfverse: a
jānāmi
gamane
śaktiṃ
nayane
cāpi
te
mama
jānāmi
gamane
śaktiṃ
nayane
ca
_api
te
mama
/
Halfverse: c
avaśyaṃ
sāmpradʰāryāśu
kāryasiddʰir
ihātmanaḥ
avaśyaṃ
sāmpradʰārya
_āśu
kārya-siddʰir
iha
_ātmanaḥ
/44/
Verse: 45
Halfverse: a
ayuktaṃ
tu
kapiśreṣṭʰa
mayā
gantuṃ
tvayā
saha
ayuktaṃ
tu
kapi-śreṣṭʰa
mayā
gantuṃ
tvayā
saha
/
Halfverse: c
vāyuvegasavegasya
vego
māṃ
mohayet
tava
vāyu-vega-savegasya
vego
māṃ
mohayet
tava
/45/
Verse: 46
Halfverse: a
aham
ākāśam
āsaktā
upary
upari
sāgaram
aham
ākāśam
āsaktā
upary
upari
sāgaram
/
Halfverse: c
prapateyaṃ
hi
te
pr̥ṣṭʰād
bʰayād
vegena
gaccʰataḥ
prapateyaṃ
hi
te
pr̥ṣṭʰād
bʰayād
vegena
gaccʰataḥ
/46/
Verse: 47
Halfverse: a
patitā
sāgare
cāhaṃ
timinakrajʰaṣākule
patitā
sāgare
ca
_ahaṃ
timi-nakra-jʰaṣa
_ākule
/
Halfverse: c
bʰayeyam
āśu
vivaśā
yādasām
annam
uttamam
bʰayeyam
āśu
vivaśā
yādasām
annam
uttamam
/47/
Verse: 48
Halfverse: a
na
ca
śakṣye
tvayā
sārdʰaṃ
gantuṃ
śatruvināśana
na
ca
śakṣye
tvayā
sārdʰaṃ
gantuṃ
śatru-vināśana
/
Halfverse: c
kalatravati
saṃdehas
tvayy
api
syād
asaṃśayam
kalatravati
saṃdehas
tvayy
api
syād
asaṃśayam
/48/
Verse: 49
Halfverse: a
hriyamāṇāṃ
tu
māṃ
dr̥ṣṭvā
rākṣasā
bʰīmavikramāḥ
hriyamāṇāṃ
tu
māṃ
dr̥ṣṭvā
rākṣasā
bʰīma-vikramāḥ
/
Halfverse: c
anugaccʰeyur
ādiṣṭā
rāvaṇena
durātmanā
anugaccʰeyur
ādiṣṭā
rāvaṇena
durātmanā
/49/
Verse: 50
Halfverse: a
tais
tvaṃ
parivr̥taḥ
śūraiḥ
śūlam
udgara
pāṇibʰiḥ
tais
tvaṃ
parivr̥taḥ
śūraiḥ
śūlam
udgara
pāṇibʰiḥ
/
Halfverse: c
bʰaves
tvaṃ
saṃśayaṃ
prāpto
mayā
vīra
kalatravān
bʰaves
tvaṃ
saṃśayaṃ
prāpto
mayā
vīra
kalatravān
/50/
Verse: 51
Halfverse: a
sāyudʰā
bahavo
vyomni
rākṣasās
tvaṃ
nirāyudʰaḥ
sāyudʰā
bahavo
vyomni
rākṣasās
tvaṃ
nirāyudʰaḥ
/
Halfverse: c
katʰaṃ
śakṣyasi
saṃyātuṃ
māṃ
caiva
parirakṣitum
katʰaṃ
śakṣyasi
saṃyātuṃ
māṃ
caiva
parirakṣitum
/51/
Verse: 52
Halfverse: a
yudʰyamānasya
rakṣobʰis
tatas
taiḥ
krūrakarmabʰiḥ
yudʰyamānasya
rakṣobʰis
tatas
taiḥ
krūra-karmabʰiḥ
/
Halfverse: c
prapateyaṃ
hi
te
pr̥ṣṭʰad
bʰayārtā
kapisattama
prapateyaṃ
hi
te
pr̥ṣṭʰad
bʰaya
_ārtā
kapi-sattama
/52/
Verse: 53
Halfverse: a
atʰa
rakṣāṃsi
bʰīmāni
mahānti
balavanti
ca
atʰa
rakṣāṃsi
bʰīmāni
mahānti
balavanti
ca
/
Halfverse: c
katʰaṃ
cit
sāmparāye
tvāṃ
jayeyuḥ
kapisattama
katʰaṃcit
sāmparāye
tvāṃ
jayeyuḥ
kapi-sattama
/53/
Verse: 54
Halfverse: a
atʰa
vā
yudʰyamānasya
pateyaṃ
vimukʰasya
te
atʰavā
yudʰyamānasya
pateyaṃ
vimukʰasya
te
/
Halfverse: c
patitāṃ
ca
gr̥hītvā
māṃ
nayeyuḥ
pāparākṣasāḥ
patitāṃ
ca
gr̥hītvā
māṃ
nayeyuḥ
pāpa-rākṣasāḥ
/54/
Verse: 55
Halfverse: a
māṃ
vā
hareyus
tvaddʰastād
viśaseyur
atʰāpi
vā
māṃ
vā
hareyus
tvadd-hastād
viśaseyur
atʰa
_api
vā
/
Halfverse: c
avyavastʰau
hi
dr̥śyete
yuddʰe
jayaparājayau
avyavastʰau
hi
dr̥śyete
yuddʰe
jaya-parājayau
/55/
Verse: 56
Halfverse: a
ahaṃ
vāpi
vipadyeyaṃ
rakṣobʰir
abʰitarjitā
ahaṃ
vā
_api
vipadyeyaṃ
rakṣobʰir
abʰitarjitā
/
Halfverse: c
tvatprayatno
hariśreṣṭʰa
bʰaven
niṣpʰala
eva
tu
tvat-prayatno
hari-śreṣṭʰa
bʰaven
niṣpʰala
eva
tu
/56/
Verse: 57
Halfverse: a
kāmaṃ
tvam
api
paryāpto
nihantuṃ
sarvarākṣasān
kāmaṃ
tvam
api
paryāpto
nihantuṃ
sarva-rākṣasān
/
Halfverse: c
rāgʰavasya
yaśo
hīyet
tvayā
śastais
tu
rākṣasaiḥ
rāgʰavasya
yaśo
hīyet
tvayā
śastais
tu
rākṣasaiḥ
/57/
Verse: 58
Halfverse: a
atʰa
vādāya
rakṣāṃsi
nyasyeyuḥ
saṃvr̥te
hi
mām
atʰavā
_ādāya
rakṣāṃsi
nyasyeyuḥ
saṃvr̥te
hi
mām
/
Halfverse: c
yatra
te
nābʰijānīyur
harayo
nāpi
rāgʰavaḥ
yatra
te
na
_abʰijānīyur
harayo
na
_api
rāgʰavaḥ
/58/
Verse: 59
Halfverse: a
ārambʰas
tu
madartʰo
'yaṃ
tatas
tava
nirartʰakaḥ
ārambʰas
tu
mad-artʰo
_ayaṃ
tatas
tava
nirartʰakaḥ
/
Halfverse: c
tvayā
hi
saha
rāmasya
mahān
āgamane
guṇaḥ
tvayā
hi
saha
rāmasya
mahān
āgamane
guṇaḥ
/59/
Verse: 60
Halfverse: a
mayi
jīvitam
āyattaṃ
rāgʰavasya
mahātmanaḥ
mayi
jīvitam
āyattaṃ
rāgʰavasya
mahātmanaḥ
/
Halfverse: c
bʰrātr̥̄ṇāṃ
ca
mahābāho
tava
rājakulasya
ca
bʰrātr̥̄ṇāṃ
ca
mahā-bāho
tava
rāja-kulasya
ca
/60/
Verse: 61
Halfverse: a
tau
nirāśau
madartʰe
tu
śokasaṃtāpakarśitau
tau
nirāśau
mad-artʰe
tu
śoka-saṃtāpa-karśitau
/
Halfverse: c
saha
sarvarkṣaharibʰis
tyakṣyataḥ
prāṇasaṃgraham
saha
sarva-r̥kṣa-haribʰis
tyakṣyataḥ
prāṇa-saṃgraham
/61/
Verse: 62
Halfverse: a
bʰartur
bʰaktiṃ
puraskr̥tya
rāmād
anyasya
vānara
bʰartur
bʰaktiṃ
puras-kr̥tya
rāmād
anyasya
vānara
/
Halfverse: c
nāhaṃ
spraṣṭuṃ
padā
gātram
iccʰeyaṃ
vānarottama
na
_ahaṃ
spraṣṭuṃ
padā
gātram
iccʰeyaṃ
vānara
_uttama
/62/
Verse: 63
Halfverse: a
yad
ahaṃ
gātrasaṃsparśaṃ
rāvaṇasya
gatā
balāt
yad
ahaṃ
gātra-saṃsparśaṃ
rāvaṇasya
gatā
balāt
/
Halfverse: c
anīśā
kiṃ
kariṣyāmi
vinātʰā
vivaśā
satī
anīśā
kiṃ
kariṣyāmi
vinātʰā
vivaśā
satī
/63/
Verse: 64
Halfverse: a
yadi
rāmo
daśagrīvam
iha
hatvā
sarākṣasaṃ
yadi
rāmo
daśagrīvam
iha
hatvā
sarākṣasaṃ
/
Halfverse: c
mām
ito
gr̥hya
gaccʰeta
tat
tasya
sadr̥śaṃ
bʰavet
mām
ito
gr̥hya
gaccʰeta
tat
tasya
sadr̥śaṃ
bʰavet
/64/
Verse: 65
Halfverse: a
śrutā
hi
dr̥ṣṭāś
ca
mayā
parākramā
śrutā
hi
dr̥ṣṭāś
ca
mayā
parākramā
śrutā
hi
dr̥ṣṭāś
ca
mayā
parākramā
śrutā
hi
dr̥ṣṭāś
ca
mayā
parākramā
/
{Gem}
Halfverse: b
mahātmanas
tasya
raṇāvamardinaḥ
mahātmanas
tasya
raṇāvamardinaḥ
mahātmanas
tasya
raṇa
_avamardinaḥ
mahātmanas
tasya
raṇa
_avamardinaḥ
/
{Gem}
Halfverse: c
na
devagandʰarvabʰujaṃgarākṣasā
na
devagandʰarvabʰujaṃgarākṣasā
na
deva-gandʰarva-bʰujaṃga-rākṣasā
na
deva-gandʰarva-bʰujaṃga-rākṣasā
/
{Gem}
Halfverse: d
bʰavanti
rāmeṇa
samā
hi
saṃyuge
bʰavanti
rāmeṇa
samā
hi
saṃyuge
bʰavanti
rāmeṇa
samā
hi
saṃyuge
bʰavanti
rāmeṇa
samā
hi
saṃyuge
/65/
{Gem}
Verse: 66
Halfverse: a
samīkṣya
taṃ
saṃyati
citrakārmukaṃ
samīkṣya
taṃ
saṃyati
citrakārmukaṃ
samīkṣya
taṃ
saṃyati
citra-kārmukaṃ
samīkṣya
taṃ
saṃyati
citra-kārmukaṃ
/
{Gem}
Halfverse: b
mahābalaṃ
vāsavatulyavikramam
mahābalaṃ
vāsavatulyavikramam
mahā-balaṃ
vāsava-tulya-vikramam
mahā-balaṃ
vāsava-tulya-vikramam
/
{Gem}
Halfverse: c
salakṣmaṇaṃ
ko
viṣaheta
rāgʰavaṃ
salakṣmaṇaṃ
ko
viṣaheta
rāgʰavaṃ
salakṣmaṇaṃ
ko
viṣaheta
rāgʰavaṃ
salakṣmaṇaṃ
ko
viṣaheta
rāgʰavaṃ
/
{Gem}
Halfverse: d
hutāśanaṃ
dīptam
ivānileritam
hutāśanaṃ
dīptam
ivānileritam
huta
_aśanaṃ
dīptam
iva
_anila
_īritam
huta
_aśanaṃ
dīptam
iva
_anila
_īritam
/66/
{Gem}
Verse: 67
Halfverse: a
salakṣmaṇaṃ
rāgʰavam
ājimardanaṃ
salakṣmaṇaṃ
rāgʰavam
ājimardanaṃ
salakṣmaṇaṃ
rāgʰavam
āji-mardanaṃ
salakṣmaṇaṃ
rāgʰavam
āji-mardanaṃ
/
{Gem}
Halfverse: b
diśāgajaṃ
mattam
iva
vyavastʰitam
diśāgajaṃ
mattam
iva
vyavastʰitam
diśā-gajaṃ
mattam
iva
vyavastʰitam
diśā-gajaṃ
mattam
iva
vyavastʰitam
/
{Gem}
Halfverse: c
saheta
ko
vānaramukʰya
saṃyuge
saheta
ko
vānaramukʰya
saṃyuge
saheta
ko
vānara-mukʰya
saṃyuge
saheta
ko
vānara-mukʰya
saṃyuge
/
{Gem}
Halfverse: d
yugāntasūryapratimaṃ
śarārciṣam
yugāntasūryapratimaṃ
śarārciṣam
yuga
_anta-sūrya-pratimaṃ
śara
_arciṣam
yuga
_anta-sūrya-pratimaṃ
śara
_arciṣam
/67/
{Gem}
Verse: 68
Halfverse: a
sa
me
hariśreṣṭʰa
salakṣmaṇaṃ
patiṃ
sa
me
hariśreṣṭʰa
salakṣmaṇaṃ
patiṃ
sa
me
hari-śreṣṭʰa
salakṣmaṇaṃ
patiṃ
sa
me
hari-śreṣṭʰa
salakṣmaṇaṃ
patiṃ
/
{Gem}
Halfverse: b
sayūtʰapaṃ
kṣipram
ihopapādaya
sayūtʰapaṃ
kṣipram
ihopapādaya
sayūtʰapaṃ
kṣipram
iha
_upapādaya
sayūtʰapaṃ
kṣipram
iha
_upapādaya
/
{Gem}
Halfverse: c
cirāya
rāmaṃ
prati
śokakarśitāṃ
cirāya
rāmaṃ
prati
śokakarśitāṃ
cirāya
rāmaṃ
prati
śoka-karśitāṃ
cirāya
rāmaṃ
prati
śoka-karśitāṃ
/
{Gem}
Halfverse: d
kuruṣva
māṃ
vānaramukʰya
harṣitām
kuruṣva
māṃ
vānaramukʰya
harṣitām
kuruṣva
māṃ
vānara-mukʰya
harṣitām
kuruṣva
māṃ
vānara-mukʰya
harṣitām
/68/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.