TITUS
Ramayana
Part No. 361
Chapter: 36
Adhyāya
36
Verse: 1
Halfverse: a
tataḥ
sa
kapiśārdūlas
tena
vākyena
harṣitaḥ
tataḥ
sa
kapi-śārdūlas
tena
vākyena
harṣitaḥ
/
Halfverse: c
sītām
uvāca
tac
cʰrutvā
vākyaṃ
vākyaviśāradaḥ
sītām
uvāca
tat
śrutvā
vākyaṃ
vākya-viśāradaḥ
/1/
Verse: 2
Halfverse: a
yuktarūpaṃ
tvayā
devi
bʰāṣitaṃ
śubʰadarśane
yukta-rūpaṃ
tvayā
devi
bʰāṣitaṃ
śubʰa-darśane
/
Halfverse: c
sadr̥śaṃ
strīsvabʰāvasya
sādʰvīnāṃ
vinayasya
ca
sadr̥śaṃ
strī-svabʰāvasya
sādʰvīnāṃ
vinayasya
ca
/2/
Verse: 3
Halfverse: a
strītvaṃ
na
tu
samartʰaṃ
hi
sāgaraṃ
vyativartitum
strītvaṃ
na
tu
samartʰaṃ
hi
sāgaraṃ
vyativartitum
/
Halfverse: c
mām
adʰiṣṭʰāya
vistīrṇaṃ
śatayojanam
āyatam
mām
adʰiṣṭʰāya
vistīrṇaṃ
śata-yojanam
āyatam
/3/
Verse: 4
Halfverse: a
dvitīyaṃ
kāraṇaṃ
yac
ca
bravīṣi
vinayānvite
dvitīyaṃ
kāraṇaṃ
yac
ca
bravīṣi
vinaya
_anvite
/
Halfverse: c
rāmād
anyasya
nārhāmi
saṃsparśam
iti
jānaki
rāmād
anyasya
na
_arhāmi
saṃsparśam
iti
jānaki
/4/
Verse: 5
Halfverse: a
etat
te
devi
sadr̥śaṃ
patnyās
tasya
mahātmanaḥ
etat
te
devi
sadr̥śaṃ
patnyās
tasya
mahātmanaḥ
/
Halfverse: c
kā
hy
anyā
tvām
r̥te
devi
brūyād
vacanam
īdr̥śam
kā
hy
anyā
tvām
r̥te
devi
brūyād
vacanam
īdr̥śam
/5/
Verse: 6
Halfverse: a
śroṣyate
caiva
kākutstʰaḥ
sarvaṃ
niravaśeṣataḥ
śroṣyate
caiva
kākutstʰaḥ
sarvaṃ
niravaśeṣataḥ
/
Halfverse: c
ceṣṭitaṃ
yat
tvayā
devi
bʰāṣitaṃ
mama
cāgrataḥ
ceṣṭitaṃ
yat
tvayā
devi
bʰāṣitaṃ
mama
ca
_agrataḥ
/6/
Verse: 7
Halfverse: a
kāraṇair
bahubʰir
devi
rāma
priyacikīrṣayā
kāraṇair
bahubʰir
devi
rāma
priya-cikīrṣayā
/
Halfverse: c
snehapraskannamanasā
mayaitat
samudīritam
sneha-praskanna-manasā
mayā
_etat
samudīritam
/7/
Verse: 8
Halfverse: a
laṅkāyā
duṣpraveśatvād
dustaratvān
mahodadʰeḥ
laṅkāyā
duṣpraveśatvād
dustaratvān
mahā
_udadʰeḥ
/
Halfverse: c
sāmartʰyād
ātmanaś
caiva
mayaitat
samudāhr̥tam
sāmartʰyād
ātmanaś
caiva
mayā
_etat
samudāhr̥tam
/8/
Verse: 9
Halfverse: a
iccʰāmi
tvāṃ
samānetum
adyaiva
ragʰubandʰunā
iccʰāmi
tvāṃ
samānetum
adya
_eva
ragʰu-bandʰunā
/
Halfverse: c
gurusnehena
bʰaktyā
ca
nānyatʰā
tad
udāhr̥tam
guru-snehena
bʰaktyā
ca
na
_anyatʰā
tad
udāhr̥tam
/9/
Verse: 10
Halfverse: a
yadi
notsahase
yātuṃ
mayā
sārdʰam
anindite
yadi
na
_utsahase
yātuṃ
mayā
sārdʰam
anindite
/
Halfverse: c
abʰijñānaṃ
prayaccʰa
tvaṃ
jānīyād
rāgʰavo
hi
yat
abʰijñānaṃ
prayaccʰa
tvaṃ
jānīyād
rāgʰavo
hi
yat
/10/
Verse: 11
Halfverse: a
evam
uktā
hanumatā
sītā
surasutopamā
evam
uktā
hanumatā
sītā
sura-suta
_upamā
/
Halfverse: c
uvāca
vacanaṃ
mandaṃ
bāṣpapragratʰitākṣaram
uvāca
vacanaṃ
mandaṃ
bāṣpa-pragratʰita
_akṣaram
/11/
Verse: 12
Halfverse: a
idaṃ
śreṣṭʰam
abʰijñānaṃ
brūyās
tvaṃ
tu
mama
priyam
idaṃ
śreṣṭʰam
abʰijñānaṃ
brūyās
tvaṃ
tu
mama
priyam
/
Halfverse: c
śailasya
citrakūṭasya
pāde
pūrvottare
tadā
śailasya
citra-kūṭasya
pāde
pūrva
_uttare
tadā
/12/
Verse: 13
Halfverse: a
tāpasāśramavāsinyāḥ
prājyamūlapʰalodake
tāpasa
_āśrama-vāsinyāḥ
prājya-mūla-pʰala
_udake
/
Halfverse: c
tasmin
siddʰāśrame
deśe
mandākinyā
adūrataḥ
tasmin
siddʰa
_āśrame
deśe
mandākinyā
adūrataḥ
/13/
Verse: 14
Halfverse: a
tasyopavanaṣaṇḍeṣu
nānāpuṣpasugandʰiṣu
tasya
_upavana-ṣaṇḍeṣu
nānā-puṣpa-sugandʰiṣu
/
Halfverse: c
vihr̥tya
salilaklinnā
tavāṅke
samupāviśam
vihr̥tya
salila-klinnā
tava
_aṅke
samupāviśam
/14/
Verse: 15
Halfverse: a
paryāyeṇa
prasuptaś
ca
mamāṅke
bʰaratāgrajaḥ
paryāyeṇa
prasuptaś
ca
mama
_aṅke
bʰarata
_agrajaḥ
/15/
{ab
only}
Verse: 16
Halfverse: a
tato
māṃsasamāyukto
vāyasaḥ
paryatuṇḍayat
tato
māṃsa-samāyukto
vāyasaḥ
paryatuṇḍayat
/
Halfverse: c
tam
ahaṃ
loṣṭam
udyamya
vārayāmi
sma
vāyasaṃ
tam
ahaṃ
loṣṭam
udyamya
vārayāmi
sma
vāyasaṃ
/16/
Verse: 17
Halfverse: a
dārayan
sa
ca
māṃ
kākas
tatraiva
parilīyate
dārayan
sa
ca
māṃ
kākas
tatra
_eva
parilīyate
/
Halfverse: c
na
cāpy
uparaman
māṃsād
bʰakṣārtʰī
balibʰojanaḥ
na
ca
_apy
uparaman
māṃsād
bʰakṣa
_artʰī
bali-bʰojanaḥ
/17/
Verse: 18
Halfverse: a
utkarṣantyāṃ
ca
raśanāṃ
kruddʰāyāṃ
mayi
pakṣiṇe
utkarṣantyāṃ
ca
raśanāṃ
kruddʰāyāṃ
mayi
pakṣiṇe
/
Halfverse: c
sraṃsamāne
ca
vasane
tato
dr̥ṣṭā
tvayā
hy
aham
sraṃsamāne
ca
vasane
tato
dr̥ṣṭā
tvayā
hy
aham
/18/
Verse: 19
Halfverse: a
tvayā
vihasitā
cāhaṃ
kruddʰā
saṃlajjitā
tadā
tvayā
vihasitā
ca
_ahaṃ
kruddʰā
saṃlajjitā
tadā
/
Halfverse: c
bʰakṣya
gr̥ddʰena
kālena
dāritā
tvām
upāgatā
bʰakṣya
gr̥ddʰena
kālena
dāritā
tvām
upāgatā
/19/
Verse: 20
Halfverse: a
āsīnasya
ca
te
śrāntā
punar
utsaṅgam
āviśam
āsīnasya
ca
te
śrāntā
punar
utsaṅgam
āviśam
/
Halfverse: c
krudʰyantī
ca
prahr̥ṣṭena
tvayāhaṃ
parisāntvitā
krudʰyantī
ca
prahr̥ṣṭena
tvayā
_ahaṃ
parisāntvitā
/20/
Verse: 21
Halfverse: a
bāṣpapūrṇamukʰī
mandaṃ
cakṣuṣī
parimārjatī
bāṣpa-pūrṇa-mukʰī
mandaṃ
cakṣuṣī
parimārjatī
/
Halfverse: c
lakṣitāhaṃ
tvayā
nātʰa
vāyasena
prakopitā
lakṣitā
_ahaṃ
tvayā
nātʰa
vāyasena
prakopitā
/21/
Verse: 22
Halfverse: a
āśīviṣa
iva
kruddʰaḥ
śvasān
vākyam
abʰāṣatʰāḥ
āśī-viṣa
iva
kruddʰaḥ
śvasān
vākyam
abʰāṣatʰāḥ
/
Halfverse: c
kena
te
nāganāsoru
vikṣataṃ
vai
stanāntaram
kena
te
nāga-nāsa
_ūru
vikṣataṃ
vai
stana
_antaram
/
Halfverse: e
kaḥ
krīḍati
saroṣeṇa
pañcavaktreṇa
bʰoginā
kaḥ
krīḍati
saroṣeṇa
pañca-vaktreṇa
bʰoginā
/22/
Verse: 23
Halfverse: a
vīkṣamāṇas
tatas
taṃ
vai
vāyasaṃ
samavaikṣatʰāḥ
vīkṣamāṇas
tatas
taṃ
vai
vāyasaṃ
samavaikṣatʰāḥ
/
Halfverse: c
nakʰaiḥ
sarudʰirais
tīkṣṇair
mām
evābʰimukʰaṃ
stʰitam
nakʰaiḥ
sarudʰirais
tīkṣṇair
mām
eva
_abʰimukʰaṃ
stʰitam
/23/
Verse: 24
Halfverse: a
putraḥ
kila
sa
śakrasya
vāyasaḥ
patatāṃ
varaḥ
putraḥ
kila
sa
śakrasya
vāyasaḥ
patatāṃ
varaḥ
/
Halfverse: c
dʰarāntaracaraḥ
śīgʰraṃ
pavanasya
gatau
samaḥ
dʰarā
_antara-caraḥ
śīgʰraṃ
pavanasya
gatau
samaḥ
/24/
Verse: 25
Halfverse: a
tatas
tasmin
mahābāhuḥ
kopasaṃvartitekṣaṇaḥ
tatas
tasmin
mahā-bāhuḥ
kopa-saṃvartita
_īkṣaṇaḥ
/
Halfverse: c
vāyase
kr̥tavān
krūrāṃ
matiṃ
matimatāṃ
vara
vāyase
kr̥tavān
krūrāṃ
matiṃ
matimatāṃ
vara
/25/
Verse: 26
Halfverse: a
sa
darbʰasaṃstarād
gr̥hya
brahmaṇo
'streṇa
yojayaḥ
sa
darbʰa-saṃstarād
gr̥hya
brahmaṇo
_astreṇa
yojayaḥ
/
Halfverse: c
sa
dīpta
iva
kālāgnir
jajvālābʰimukʰo
dvijam
sa
dīpta
iva
kāla
_agnir
jajvāla
_abʰimukʰo
dvijam
/26/
Verse: 27
Halfverse: a
cikṣepitʰa
pradīptāṃ
tām
iṣīkāṃ
vāyasaṃ
prati
cikṣepitʰa
pradīptāṃ
tām
iṣīkāṃ
vāyasaṃ
prati
/
Halfverse: c
anusr̥ṣṭas
tadā
kālo
jagāma
vividʰāṃ
gatim
anusr̥ṣṭas
tadā
kālo
jagāma
vividʰāṃ
gatim
/
Halfverse: e
trāṇakāma
imaṃ
lokaṃ
sarvaṃ
vai
vicacāra
ha
trāṇa-kāma
imaṃ
lokaṃ
sarvaṃ
vai
vicacāra
ha
/27/
Verse: 28
Halfverse: a
sa
pitrā
ca
parityaktaḥ
suraiḥ
sarvair
maharṣibʰiḥ
sa
pitrā
ca
parityaktaḥ
suraiḥ
sarvair
maharṣibʰiḥ
/
Halfverse: c
trīm̐l
lokān
saṃparikramya
tvām
eva
śaraṇaṃ
gataḥ
trīm̐l
lokān
saṃparikramya
tvām
eva
śaraṇaṃ
gataḥ
/28/
Verse: 29
Halfverse: a
taṃ
tvaṃ
nipatitaṃ
bʰūmau
śaraṇyaḥ
śaraṇāgatam
taṃ
tvaṃ
nipatitaṃ
bʰūmau
śaraṇyaḥ
śaraṇā-gatam
/
Halfverse: c
vadʰārham
api
kākutstʰa
kr̥payā
paryapālayaḥ
vadʰa
_arham
api
kākutstʰa
kr̥payā
paryapālayaḥ
/
Halfverse: e
na
śarma
labdʰvā
lokeṣu
tvām
eva
śaraṇaṃ
gataḥ
na
śarma
labdʰvā
lokeṣu
tvām
eva
śaraṇaṃ
gataḥ
/29/
Verse: 30
Halfverse: a
paridyūnaṃ
viṣaṇṇaṃ
ca
sa
tvam
āyāntam
uktavān
paridyūnaṃ
viṣaṇṇaṃ
ca
sa
tvam
āyāntam
uktavān
/
Halfverse: c
mogʰaṃ
kartuṃ
na
śakyaṃ
tu
brāhmam
astraṃ
tad
ucyatām
mogʰaṃ
kartuṃ
na
śakyaṃ
tu
brāhmam
astraṃ
tad
ucyatām
/30/
Verse: 31
Halfverse: a
tatas
tasyākṣi
kākasya
hinasti
sma
sa
dakṣiṇam
tatas
tasya
_akṣi
kākasya
hinasti
sma
sa
dakṣiṇam
/31/
{ab
only}
Verse: 32
Halfverse: a
sa
te
tadā
namaskr̥tvā
rājñe
daśaratʰāya
ca
sa
te
tadā
namas-kr̥tvā
rājñe
daśaratʰāya
ca
/
Halfverse: c
tvayā
vīra
visr̥ṣṭas
tu
pratipede
svam
ālayam
tvayā
vīra
visr̥ṣṭas
tu
pratipede
svam
ālayam
/32/
Verse: 33
Halfverse: a
matkr̥te
kākamātre
'pi
brahmāstraṃ
samudīritam
mat-kr̥te
kāka-mātre
_api
brahma
_astraṃ
samudīritam
/
Halfverse: c
kasmād
yo
māṃ
harat
tvattaḥ
kṣamase
taṃ
mahīpate
kasmād
yo
māṃ
harat
tvattaḥ
kṣamase
taṃ
mahī-pate
/33/
{?}
Verse: 34
Halfverse: a
sa
kuruṣva
mahotsāhaṃ
kr̥pāṃ
mayi
nararṣabʰa
sa
kuruṣva
mahā
_utsāhaṃ
kr̥pāṃ
mayi
nara-r̥ṣabʰa
/
Halfverse: c
ānr̥śaṃsyaṃ
paro
dʰarmas
tvatta
eva
mayā
śrutaḥ
ānr̥śaṃsyaṃ
paro
dʰarmas
tvatta
eva
mayā
śrutaḥ
/34/
Verse: 35
Halfverse: a
jānāmi
tvāṃ
mahāvīryaṃ
mahotsāhaṃ
mahābalam
jānāmi
tvāṃ
mahā-vīryaṃ
mahā
_utsāhaṃ
mahā-balam
/
Halfverse: c
apārapāram
akṣobʰyaṃ
gāmbʰīryāt
sāgaropamam
apāra-pāram
akṣobʰyaṃ
gāmbʰīryāt
sāgara
_upamam
/
Halfverse: e
bʰartāraṃ
sasamudrāyā
dʰaraṇyā
vāsavopamam
bʰartāraṃ
sasamudrāyā
dʰaraṇyā
vāsava
_upamam
/35/
Verse: 36
Halfverse: a
evam
astravidāṃ
śreṣṭʰaḥ
sattvavān
balavān
api
evam
astravidāṃ
śreṣṭʰaḥ
sattvavān
balavān
api
/
Halfverse: c
kimartʰam
astraṃ
rakṣaḥsu
na
yojayasi
rāgʰava
kim-artʰam
astraṃ
rakṣaḥsu
na
yojayasi
rāgʰava
/36/
Verse: 37
Halfverse: a
na
nāgā
nāpi
gandʰarvā
nāsurā
na
marudgaṇāḥ
na
nāgā
na
_api
gandʰarvā
na
_asurā
na
marud-gaṇāḥ
/
Halfverse: c
rāmasya
samare
vegaṃ
śaktāḥ
prati
samādʰitum
rāmasya
samare
vegaṃ
śaktāḥ
prati
samādʰitum
/37/
Verse: 38
Halfverse: a
tasyā
vīryavataḥ
kaś
cid
yady
asti
mayi
saṃbʰramaḥ
tasyā
vīryavataḥ
kaścid
yady
asti
mayi
saṃbʰramaḥ
/
Halfverse: c
kimartʰaṃ
na
śarais
tīkṣṇaiḥ
kṣayaṃ
nayati
rākṣasān
kim-artʰaṃ
na
śarais
tīkṣṇaiḥ
kṣayaṃ
nayati
rākṣasān
/38/
Verse: 39
Halfverse: a
bʰrātur
ādeśam
ādāya
lakṣmaṇo
vā
paraṃtapaḥ
bʰrātur
ādeśam
ādāya
lakṣmaṇo
vā
paraṃ-tapaḥ
/
Halfverse: c
kasya
hetor
na
māṃ
vīraḥ
paritrāti
mahābalaḥ
kasya
hetor
na
māṃ
vīraḥ
paritrāti
mahā-balaḥ
/39/
Verse: 40
Halfverse: a
yadi
tau
puruṣavyāgʰrau
vāyvindrasamatejasau
yadi
tau
puruṣa-vyāgʰrau
vāyv-indra-sama-tejasau
/
Halfverse: c
surāṇām
api
durdʰarṣo
kimartʰaṃ
mām
upekṣataḥ
surāṇām
api
durdʰarṣo
kim-artʰaṃ
mām
upekṣataḥ
/40/
Verse: 41
Halfverse: a
mamaiva
duṣkr̥taṃ
kiṃ
cin
mahad
asti
na
saṃśayaḥ
mama
_eva
duṣkr̥taṃ
kiṃcin
mahad
asti
na
saṃśayaḥ
/
Halfverse: c
samartʰāv
api
tau
yan
māṃ
nāvekṣete
paraṃtapau
samartʰāv
api
tau
yan
māṃ
na
_avekṣete
paraṃ-tapau
/41/
Verse: 42
Halfverse: a
kausalyā
lokabʰartāraṃ
suṣuve
yaṃ
manasvinī
kausalyā
loka-bʰartāraṃ
suṣuve
yaṃ
manasvinī
/
Halfverse: c
taṃ
mamārtʰe
sukʰaṃ
pr̥ccʰa
śirasā
cābʰivādaya
taṃ
mama
_artʰe
sukʰaṃ
pr̥ccʰa
śirasā
ca
_abʰivādaya
/42/
Verse: 43
Halfverse: a
srajaś
ca
sarvaratnāni
priyā
yāś
ca
varāṅganāḥ
srajaś
ca
sarva-ratnāni
priyā
yāś
ca
vara
_aṅganāḥ
/
Halfverse: c
aiśvaryaṃ
ca
viśālāyāṃ
pr̥tʰivyām
api
durlabʰam
aiśvaryaṃ
ca
viśālāyāṃ
pr̥tʰivyām
api
durlabʰam
/43/
Verse: 44
Halfverse: a
pitaraṃ
mātaraṃ
caiva
saṃmānyābʰiprasādya
ca
pitaraṃ
mātaraṃ
caiva
saṃmānya
_abʰiprasādya
ca
/
Halfverse: c
anupravrajito
rāmaṃ
sumitrā
yena
suprajāḥ
anupravrajito
rāmaṃ
sumitrā
yena
suprajāḥ
/
Halfverse: e
ānukūlyena
dʰarmātmā
tyaktvā
sukʰam
anuttamam
ānukūlyena
dʰarma
_ātmā
tyaktvā
sukʰam
anuttamam
/44/
Verse: 45
Halfverse: a
anugaccʰati
kākutstʰaṃ
bʰrātaraṃ
pālayan
vane
anugaccʰati
kākutstʰaṃ
bʰrātaraṃ
pālayan
vane
/
Halfverse: c
siṃhaskandʰo
mahābāhur
manasvī
priyadarśanaḥ
siṃha-skandʰo
mahā-bāhur
manasvī
priya-darśanaḥ
/45/
Verse: 46
Halfverse: a
pitr̥vad
vartate
rāme
mātr̥van
māṃ
samācaran
pitr̥vad
vartate
rāme
mātr̥van
māṃ
samācaran
/
Halfverse: c
hriyamāṇāṃ
tadā
vīro
na
tu
māṃ
veda
lakṣmaṇaḥ
hriyamāṇāṃ
tadā
vīro
na
tu
māṃ
veda
lakṣmaṇaḥ
/46/
Verse: 47
Halfverse: a
vr̥ddʰopasevī
lakṣmīvāñ
śakto
na
bahubʰāṣitā
vr̥ddʰa
_upasevī
lakṣmīvān
śakto
na
bahu-bʰāṣitā
/
Halfverse: c
rājaputraḥ
priyaśreṣṭʰaḥ
sadr̥śaḥ
śvaśurasya
me
rāja-putraḥ
priya-śreṣṭʰaḥ
sadr̥śaḥ
śvaśurasya
me
/47/
Verse: 48
Halfverse: a
mattaḥ
priyataro
nityaṃ
bʰrātā
rāmasya
lakṣmaṇaḥ
mattaḥ
priyataro
nityaṃ
bʰrātā
rāmasya
lakṣmaṇaḥ
/
Halfverse: c
niyukto
dʰuri
yasyāṃ
tu
tām
udvahati
vīryavān
niyukto
dʰuri
yasyāṃ
tu
tām
udvahati
vīryavān
/48/
Verse: 49
Halfverse: a
yaṃ
dr̥ṣṭvā
rāgʰavo
naiva
vr̥ddʰam
āryam
anusmarat
yaṃ
dr̥ṣṭvā
rāgʰavo
na
_eva
vr̥ddʰam
āryam
anusmarat
/
Halfverse: c
sa
mamārtʰāya
kuśalaṃ
vaktavyo
vacanān
mama
sa
mama
_artʰāya
kuśalaṃ
vaktavyo
vacanān
mama
/
Halfverse: e
mr̥dur
nityaṃ
śucir
dakṣaḥ
priyo
rāmasya
lakṣmaṇaḥ
mr̥dur
nityaṃ
śucir
dakṣaḥ
priyo
rāmasya
lakṣmaṇaḥ
/49/
Verse: 50
Halfverse: a
idaṃ
brūyāś
ca
me
nātʰaṃ
śūraṃ
rāmaṃ
punaḥ
punaḥ
idaṃ
brūyāś
ca
me
nātʰaṃ
śūraṃ
rāmaṃ
punaḥ
punaḥ
/
Halfverse: c
jīvitaṃ
dʰārayiṣyāmi
māsaṃ
daśaratʰātmaja
jīvitaṃ
dʰārayiṣyāmi
māsaṃ
daśaratʰa
_ātmaja
/
Halfverse: e
ūrdʰvaṃ
māsān
na
jīveyaṃ
satyenāhaṃ
bravīmi
te
ūrdʰvaṃ
māsān
na
jīveyaṃ
satyena
_ahaṃ
bravīmi
te
/50/
Verse: 51
Halfverse: a
rāvaṇenoparuddʰāṃ
māṃ
nikr̥tyā
pāpakarmaṇā
rāvaṇena
_uparuddʰāṃ
māṃ
nikr̥tyā
pāpa-karmaṇā
/
Halfverse: c
trātum
arhasi
vīra
tvaṃ
pātālād
iva
kauśikīm
trātum
arhasi
vīra
tvaṃ
pātālād
iva
kauśikīm
/51/
Verse: 52
Halfverse: a
tato
vastragataṃ
muktvā
divyaṃ
cūḍāmaṇiṃ
śubʰam
tato
vastra-gataṃ
muktvā
divyaṃ
cūḍā-maṇiṃ
śubʰam
/
Halfverse: c
pradeyo
rāgʰavāyeti
sītā
hanumate
dadau
pradeyo
rāgʰavāya
_iti
sītā
hanumate
dadau
/52/
Verse: 53
Halfverse: a
pratigr̥hya
tato
vīro
maṇiratnam
anuttamam
pratigr̥hya
tato
vīro
maṇi-ratnam
anuttamam
/
Halfverse: c
aṅgulyā
yojayām
āsa
na
hy
asyā
prābʰavad
bʰujaḥ
aṅgulyā
yojayām
āsa
na
hy
asyā
prābʰavad
bʰujaḥ
/53/
Verse: 54
Halfverse: a
maṇiratnaṃ
kapivaraḥ
pratigr̥hyābʰivādya
ca
maṇi-ratnaṃ
kapi-varaḥ
pratigr̥hya
_abʰivādya
ca
/
Halfverse: c
sītāṃ
pradakṣiṇaṃ
kr̥tvā
praṇataḥ
pārśvataḥ
stʰitaḥ
sītāṃ
pradakṣiṇaṃ
kr̥tvā
praṇataḥ
pārśvataḥ
stʰitaḥ
/54/
Verse: 55
Halfverse: a
harṣeṇa
mahatā
yuktaḥ
sītādarśanajena
saḥ
harṣeṇa
mahatā
yuktaḥ
sītā-darśanajena
saḥ
/
Halfverse: c
hr̥dayena
gato
rāmaṃ
śarīreṇa
tu
viṣṭʰitaḥ
hr̥dayena
gato
rāmaṃ
śarīreṇa
tu
viṣṭʰitaḥ
/55/
Verse: 56
Halfverse: a
maṇivaram
upagr̥hya
taṃ
mahārhaṃ
janakanr̥pātmajayā
dʰr̥taṃ
prabʰāvāt
maṇi-varam
upagr̥hya
taṃ
mahā
_arhaṃ
janaka-nr̥pa
_ātmajayā
dʰr̥taṃ
prabʰāvāt
/
Halfverse: c
girivarapavanāvadʰūtamuktaḥ
sukʰitamanāḥ
pratisaṃkramaṃ
prapede
giri-vara-pavana
_avadʰūta-muktaḥ
sukʰita-manāḥ
pratisaṃkramaṃ
prapede
/56/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.