TITUS
Ramayana
Part No. 361
Previous part

Chapter: 36 
Adhyāya 36


Verse: 1 
Halfverse: a    tataḥ sa kapiśārdūlas   tena vākyena harṣitaḥ
   
tataḥ sa kapi-śārdūlas   tena vākyena harṣitaḥ /
Halfverse: c    
sītām uvāca tac cʰrutvā   vākyaṃ vākyaviśāradaḥ
   
sītām uvāca tat śrutvā   vākyaṃ vākya-viśāradaḥ /1/

Verse: 2 
Halfverse: a    
yuktarūpaṃ tvayā devi   bʰāṣitaṃ śubʰadarśane
   
yukta-rūpaṃ tvayā devi   bʰāṣitaṃ śubʰa-darśane /
Halfverse: c    
sadr̥śaṃ strīsvabʰāvasya   sādʰvīnāṃ vinayasya ca
   
sadr̥śaṃ strī-svabʰāvasya   sādʰvīnāṃ vinayasya ca /2/

Verse: 3 
Halfverse: a    
strītvaṃ na tu samartʰaṃ hi   sāgaraṃ vyativartitum
   
strītvaṃ na tu samartʰaṃ hi   sāgaraṃ vyativartitum /
Halfverse: c    
mām adʰiṣṭʰāya vistīrṇaṃ   śatayojanam āyatam
   
mām adʰiṣṭʰāya vistīrṇaṃ   śata-yojanam āyatam /3/

Verse: 4 
Halfverse: a    
dvitīyaṃ kāraṇaṃ yac ca   bravīṣi vinayānvite
   
dvitīyaṃ kāraṇaṃ yac ca   bravīṣi vinaya_anvite /
Halfverse: c    
rāmād anyasya nārhāmi   saṃsparśam iti jānaki
   
rāmād anyasya na_arhāmi   saṃsparśam iti jānaki /4/

Verse: 5 
Halfverse: a    
etat te devi sadr̥śaṃ   patnyās tasya mahātmanaḥ
   
etat te devi sadr̥śaṃ   patnyās tasya mahātmanaḥ /
Halfverse: c    
hy anyā tvām r̥te devi   brūyād vacanam īdr̥śam
   
hy anyā tvām r̥te devi   brūyād vacanam īdr̥śam /5/

Verse: 6 
Halfverse: a    
śroṣyate caiva kākutstʰaḥ   sarvaṃ niravaśeṣataḥ
   
śroṣyate caiva kākutstʰaḥ   sarvaṃ niravaśeṣataḥ /
Halfverse: c    
ceṣṭitaṃ yat tvayā devi   bʰāṣitaṃ mama cāgrataḥ
   
ceṣṭitaṃ yat tvayā devi   bʰāṣitaṃ mama ca_agrataḥ /6/

Verse: 7 
Halfverse: a    
kāraṇair bahubʰir devi   rāma priyacikīrṣayā
   
kāraṇair bahubʰir devi   rāma priya-cikīrṣayā /
Halfverse: c    
snehapraskannamanasā   mayaitat samudīritam
   
sneha-praskanna-manasā   mayā_etat samudīritam /7/

Verse: 8 
Halfverse: a    
laṅkāyā duṣpraveśatvād   dustaratvān mahodadʰeḥ
   
laṅkāyā duṣpraveśatvād   dustaratvān mahā_udadʰeḥ /
Halfverse: c    
sāmartʰyād ātmanaś caiva   mayaitat samudāhr̥tam
   
sāmartʰyād ātmanaś caiva   mayā_etat samudāhr̥tam /8/

Verse: 9 
Halfverse: a    
iccʰāmi tvāṃ samānetum   adyaiva ragʰubandʰunā
   
iccʰāmi tvāṃ samānetum   adya_eva ragʰu-bandʰunā /
Halfverse: c    
gurusnehena bʰaktyā ca   nānyatʰā tad udāhr̥tam
   
guru-snehena bʰaktyā ca   na_anyatʰā tad udāhr̥tam /9/

Verse: 10 
Halfverse: a    
yadi notsahase yātuṃ   mayā sārdʰam anindite
   
yadi na_utsahase yātuṃ   mayā sārdʰam anindite /
Halfverse: c    
abʰijñānaṃ prayaccʰa tvaṃ   jānīyād rāgʰavo hi yat
   
abʰijñānaṃ prayaccʰa tvaṃ   jānīyād rāgʰavo hi yat /10/

Verse: 11 
Halfverse: a    
evam uktā hanumatā   sītā surasutopamā
   
evam uktā hanumatā   sītā sura-suta_upamā /
Halfverse: c    
uvāca vacanaṃ mandaṃ   bāṣpapragratʰitākṣaram
   
uvāca vacanaṃ mandaṃ   bāṣpa-pragratʰita_akṣaram /11/

Verse: 12 
Halfverse: a    
idaṃ śreṣṭʰam abʰijñānaṃ   brūyās tvaṃ tu mama priyam
   
idaṃ śreṣṭʰam abʰijñānaṃ   brūyās tvaṃ tu mama priyam /
Halfverse: c    
śailasya citrakūṭasya   pāde pūrvottare tadā
   
śailasya citra-kūṭasya   pāde pūrva_uttare tadā /12/

Verse: 13 
Halfverse: a    
tāpasāśramavāsinyāḥ   prājyamūlapʰalodake
   
tāpasa_āśrama-vāsinyāḥ   prājya-mūla-pʰala_udake /
Halfverse: c    
tasmin siddʰāśrame deśe   mandākinyā adūrataḥ
   
tasmin siddʰa_āśrame deśe   mandākinyā adūrataḥ /13/

Verse: 14 
Halfverse: a    
tasyopavanaṣaṇḍeṣu   nānāpuṣpasugandʰiṣu
   
tasya_upavana-ṣaṇḍeṣu   nānā-puṣpa-sugandʰiṣu /
Halfverse: c    
vihr̥tya salilaklinnā   tavāṅke samupāviśam
   
vihr̥tya salila-klinnā   tava_aṅke samupāviśam /14/

Verse: 15 
Halfverse: a    
paryāyeṇa prasuptaś ca   mamāṅke bʰaratāgrajaḥ
   
paryāyeṇa prasuptaś ca   mama_aṅke bʰarata_agrajaḥ /15/ {ab only}

Verse: 16 
Halfverse: a    
tato māṃsasamāyukto   vāyasaḥ paryatuṇḍayat
   
tato māṃsa-samāyukto   vāyasaḥ paryatuṇḍayat /
Halfverse: c    
tam ahaṃ loṣṭam udyamya   vārayāmi sma vāyasaṃ
   
tam ahaṃ loṣṭam udyamya   vārayāmi sma vāyasaṃ /16/

Verse: 17 
Halfverse: a    
dārayan sa ca māṃ kākas   tatraiva parilīyate
   
dārayan sa ca māṃ kākas   tatra_eva parilīyate /
Halfverse: c    
na cāpy uparaman māṃsād   bʰakṣārtʰī balibʰojanaḥ
   
na ca_apy uparaman māṃsād   bʰakṣa_artʰī bali-bʰojanaḥ /17/

Verse: 18 
Halfverse: a    
utkarṣantyāṃ ca raśanāṃ   kruddʰāyāṃ mayi pakṣiṇe
   
utkarṣantyāṃ ca raśanāṃ   kruddʰāyāṃ mayi pakṣiṇe /
Halfverse: c    
sraṃsamāne ca vasane   tato dr̥ṣṭā tvayā hy aham
   
sraṃsamāne ca vasane   tato dr̥ṣṭā tvayā hy aham /18/

Verse: 19 
Halfverse: a    
tvayā vihasitā cāhaṃ   kruddʰā saṃlajjitā tadā
   
tvayā vihasitā ca_ahaṃ   kruddʰā saṃlajjitā tadā /
Halfverse: c    
bʰakṣya gr̥ddʰena kālena   dāritā tvām upāgatā
   
bʰakṣya gr̥ddʰena kālena   dāritā tvām upāgatā /19/

Verse: 20 
Halfverse: a    
āsīnasya ca te śrāntā   punar utsaṅgam āviśam
   
āsīnasya ca te śrāntā   punar utsaṅgam āviśam /
Halfverse: c    
krudʰyantī ca prahr̥ṣṭena   tvayāhaṃ parisāntvitā
   
krudʰyantī ca prahr̥ṣṭena   tvayā_ahaṃ parisāntvitā /20/

Verse: 21 
Halfverse: a    
bāṣpapūrṇamukʰī mandaṃ   cakṣuṣī parimārjatī
   
bāṣpa-pūrṇa-mukʰī mandaṃ   cakṣuṣī parimārjatī /
Halfverse: c    
lakṣitāhaṃ tvayā nātʰa   vāyasena prakopitā
   
lakṣitā_ahaṃ tvayā nātʰa   vāyasena prakopitā /21/

Verse: 22 
Halfverse: a    
āśīviṣa iva kruddʰaḥ   śvasān vākyam abʰāṣatʰāḥ
   
āśī-viṣa iva kruddʰaḥ   śvasān vākyam abʰāṣatʰāḥ /
Halfverse: c    
kena te nāganāsoru   vikṣataṃ vai stanāntaram
   
kena te nāga-nāsa_ūru   vikṣataṃ vai stana_antaram /
Halfverse: e    
kaḥ krīḍati saroṣeṇa   pañcavaktreṇa bʰoginā
   
kaḥ krīḍati saroṣeṇa   pañca-vaktreṇa bʰoginā /22/

Verse: 23 
Halfverse: a    
vīkṣamāṇas tatas taṃ vai   vāyasaṃ samavaikṣatʰāḥ
   
vīkṣamāṇas tatas taṃ vai   vāyasaṃ samavaikṣatʰāḥ /
Halfverse: c    
nakʰaiḥ sarudʰirais tīkṣṇair   mām evābʰimukʰaṃ stʰitam
   
nakʰaiḥ sarudʰirais tīkṣṇair   mām eva_abʰimukʰaṃ stʰitam /23/

Verse: 24 
Halfverse: a    
putraḥ kila sa śakrasya   vāyasaḥ patatāṃ varaḥ
   
putraḥ kila sa śakrasya   vāyasaḥ patatāṃ varaḥ /
Halfverse: c    
dʰarāntaracaraḥ śīgʰraṃ   pavanasya gatau samaḥ
   
dʰarā_antara-caraḥ śīgʰraṃ   pavanasya gatau samaḥ /24/

Verse: 25 
Halfverse: a    
tatas tasmin mahābāhuḥ   kopasaṃvartitekṣaṇaḥ
   
tatas tasmin mahā-bāhuḥ   kopa-saṃvartita_īkṣaṇaḥ /
Halfverse: c    
vāyase kr̥tavān krūrāṃ   matiṃ matimatāṃ vara
   
vāyase kr̥tavān krūrāṃ   matiṃ matimatāṃ vara /25/

Verse: 26 
Halfverse: a    
sa darbʰasaṃstarād gr̥hya   brahmaṇo 'streṇa yojayaḥ
   
sa darbʰa-saṃstarād gr̥hya   brahmaṇo_astreṇa yojayaḥ /
Halfverse: c    
sa dīpta iva kālāgnir   jajvālābʰimukʰo dvijam
   
sa dīpta iva kāla_agnir   jajvāla_abʰimukʰo dvijam /26/

Verse: 27 
Halfverse: a    
cikṣepitʰa pradīptāṃ tām   iṣīkāṃ vāyasaṃ prati
   
cikṣepitʰa pradīptāṃ tām   iṣīkāṃ vāyasaṃ prati /
Halfverse: c    
anusr̥ṣṭas tadā kālo   jagāma vividʰāṃ gatim
   
anusr̥ṣṭas tadā kālo   jagāma vividʰāṃ gatim /
Halfverse: e    
trāṇakāma imaṃ lokaṃ   sarvaṃ vai vicacāra ha
   
trāṇa-kāma imaṃ lokaṃ   sarvaṃ vai vicacāra ha /27/

Verse: 28 
Halfverse: a    
sa pitrā ca parityaktaḥ   suraiḥ sarvair maharṣibʰiḥ
   
sa pitrā ca parityaktaḥ   suraiḥ sarvair maharṣibʰiḥ /
Halfverse: c    
trīm̐l lokān saṃparikramya   tvām eva śaraṇaṃ gataḥ
   
trīm̐l lokān saṃparikramya   tvām eva śaraṇaṃ gataḥ /28/

Verse: 29 
Halfverse: a    
taṃ tvaṃ nipatitaṃ bʰūmau   śaraṇyaḥ śaraṇāgatam
   
taṃ tvaṃ nipatitaṃ bʰūmau   śaraṇyaḥ śaraṇā-gatam /
Halfverse: c    
vadʰārham api kākutstʰa   kr̥payā paryapālayaḥ
   
vadʰa_arham api kākutstʰa   kr̥payā paryapālayaḥ /
Halfverse: e    
na śarma labdʰvā lokeṣu   tvām eva śaraṇaṃ gataḥ
   
na śarma labdʰvā lokeṣu   tvām eva śaraṇaṃ gataḥ /29/

Verse: 30 
Halfverse: a    
paridyūnaṃ viṣaṇṇaṃ ca   sa tvam āyāntam uktavān
   
paridyūnaṃ viṣaṇṇaṃ ca   sa tvam āyāntam uktavān /
Halfverse: c    
mogʰaṃ kartuṃ na śakyaṃ tu   brāhmam astraṃ tad ucyatām
   
mogʰaṃ kartuṃ na śakyaṃ tu   brāhmam astraṃ tad ucyatām /30/

Verse: 31 
Halfverse: a    
tatas tasyākṣi kākasya   hinasti sma sa dakṣiṇam
   
tatas tasya_akṣi kākasya   hinasti sma sa dakṣiṇam /31/ {ab only}

Verse: 32 
Halfverse: a    
sa te tadā namaskr̥tvā   rājñe daśaratʰāya ca
   
sa te tadā namas-kr̥tvā   rājñe daśaratʰāya ca /
Halfverse: c    
tvayā vīra visr̥ṣṭas tu   pratipede svam ālayam
   
tvayā vīra visr̥ṣṭas tu   pratipede svam ālayam /32/

Verse: 33 
Halfverse: a    
matkr̥te kākamātre 'pi   brahmāstraṃ samudīritam
   
mat-kr̥te kāka-mātre_api   brahma_astraṃ samudīritam /
Halfverse: c    
kasmād yo māṃ harat tvattaḥ   kṣamase taṃ mahīpate
   
kasmād yo māṃ harat tvattaḥ   kṣamase taṃ mahī-pate /33/ {?}

Verse: 34 
Halfverse: a    
sa kuruṣva mahotsāhaṃ   kr̥pāṃ mayi nararṣabʰa
   
sa kuruṣva mahā_utsāhaṃ   kr̥pāṃ mayi nara-r̥ṣabʰa /
Halfverse: c    
ānr̥śaṃsyaṃ paro dʰarmas   tvatta eva mayā śrutaḥ
   
ānr̥śaṃsyaṃ paro dʰarmas   tvatta eva mayā śrutaḥ /34/

Verse: 35 
Halfverse: a    
jānāmi tvāṃ mahāvīryaṃ   mahotsāhaṃ mahābalam
   
jānāmi tvāṃ mahā-vīryaṃ   mahā_utsāhaṃ mahā-balam /
Halfverse: c    
apārapāram akṣobʰyaṃ   gāmbʰīryāt sāgaropamam
   
apāra-pāram akṣobʰyaṃ   gāmbʰīryāt sāgara_upamam /
Halfverse: e    
bʰartāraṃ sasamudrāyā   dʰaraṇyā vāsavopamam
   
bʰartāraṃ sasamudrāyā   dʰaraṇyā vāsava_upamam /35/

Verse: 36 
Halfverse: a    
evam astravidāṃ śreṣṭʰaḥ   sattvavān balavān api
   
evam astravidāṃ śreṣṭʰaḥ   sattvavān balavān api /
Halfverse: c    
kimartʰam astraṃ rakṣaḥsu   na yojayasi rāgʰava
   
kim-artʰam astraṃ rakṣaḥsu   na yojayasi rāgʰava /36/

Verse: 37 
Halfverse: a    
na nāgā nāpi gandʰarvā   nāsurā na marudgaṇāḥ
   
na nāgā na_api gandʰarvā   na_asurā na marud-gaṇāḥ /
Halfverse: c    
rāmasya samare vegaṃ   śaktāḥ prati samādʰitum
   
rāmasya samare vegaṃ   śaktāḥ prati samādʰitum /37/

Verse: 38 
Halfverse: a    
tasyā vīryavataḥ kaś cid   yady asti mayi saṃbʰramaḥ
   
tasyā vīryavataḥ kaścid   yady asti mayi saṃbʰramaḥ /
Halfverse: c    
kimartʰaṃ na śarais tīkṣṇaiḥ   kṣayaṃ nayati rākṣasān
   
kim-artʰaṃ na śarais tīkṣṇaiḥ   kṣayaṃ nayati rākṣasān /38/

Verse: 39 
Halfverse: a    
bʰrātur ādeśam ādāya   lakṣmaṇo paraṃtapaḥ
   
bʰrātur ādeśam ādāya   lakṣmaṇo paraṃ-tapaḥ /
Halfverse: c    
kasya hetor na māṃ vīraḥ   paritrāti mahābalaḥ
   
kasya hetor na māṃ vīraḥ   paritrāti mahā-balaḥ /39/

Verse: 40 
Halfverse: a    
yadi tau puruṣavyāgʰrau   vāyvindrasamatejasau
   
yadi tau puruṣa-vyāgʰrau   vāyv-indra-sama-tejasau /
Halfverse: c    
surāṇām api durdʰarṣo   kimartʰaṃ mām upekṣataḥ
   
surāṇām api durdʰarṣo   kim-artʰaṃ mām upekṣataḥ /40/

Verse: 41 
Halfverse: a    
mamaiva duṣkr̥taṃ kiṃ cin   mahad asti na saṃśayaḥ
   
mama_eva duṣkr̥taṃ kiṃcin   mahad asti na saṃśayaḥ /
Halfverse: c    
samartʰāv api tau yan māṃ   nāvekṣete paraṃtapau
   
samartʰāv api tau yan māṃ   na_avekṣete paraṃ-tapau /41/

Verse: 42 
Halfverse: a    
kausalyā lokabʰartāraṃ   suṣuve yaṃ manasvinī
   
kausalyā loka-bʰartāraṃ   suṣuve yaṃ manasvinī /
Halfverse: c    
taṃ mamārtʰe sukʰaṃ pr̥ccʰa   śirasā cābʰivādaya
   
taṃ mama_artʰe sukʰaṃ pr̥ccʰa   śirasā ca_abʰivādaya /42/

Verse: 43 
Halfverse: a    
srajaś ca sarvaratnāni   priyā yāś ca varāṅganāḥ
   
srajaś ca sarva-ratnāni   priyā yāś ca vara_aṅganāḥ /
Halfverse: c    
aiśvaryaṃ ca viśālāyāṃ   pr̥tʰivyām api durlabʰam
   
aiśvaryaṃ ca viśālāyāṃ   pr̥tʰivyām api durlabʰam /43/

Verse: 44 
Halfverse: a    
pitaraṃ mātaraṃ caiva   saṃmānyābʰiprasādya ca
   
pitaraṃ mātaraṃ caiva   saṃmānya_abʰiprasādya ca /
Halfverse: c    
anupravrajito rāmaṃ   sumitrā yena suprajāḥ
   
anupravrajito rāmaṃ   sumitrā yena suprajāḥ /
Halfverse: e    
ānukūlyena dʰarmātmā   tyaktvā sukʰam anuttamam
   
ānukūlyena dʰarma_ātmā   tyaktvā sukʰam anuttamam /44/

Verse: 45 
Halfverse: a    
anugaccʰati kākutstʰaṃ   bʰrātaraṃ pālayan vane
   
anugaccʰati kākutstʰaṃ   bʰrātaraṃ pālayan vane /
Halfverse: c    
siṃhaskandʰo mahābāhur   manasvī priyadarśanaḥ
   
siṃha-skandʰo mahā-bāhur   manasvī priya-darśanaḥ /45/

Verse: 46 
Halfverse: a    
pitr̥vad vartate rāme   mātr̥van māṃ samācaran
   
pitr̥vad vartate rāme   mātr̥van māṃ samācaran /
Halfverse: c    
hriyamāṇāṃ tadā vīro   na tu māṃ veda lakṣmaṇaḥ
   
hriyamāṇāṃ tadā vīro   na tu māṃ veda lakṣmaṇaḥ /46/

Verse: 47 
Halfverse: a    
vr̥ddʰopasevī lakṣmīvāñ   śakto na bahubʰāṣitā
   
vr̥ddʰa_upasevī lakṣmīvān   śakto na bahu-bʰāṣitā /
Halfverse: c    
rājaputraḥ priyaśreṣṭʰaḥ   sadr̥śaḥ śvaśurasya me
   
rāja-putraḥ priya-śreṣṭʰaḥ   sadr̥śaḥ śvaśurasya me /47/

Verse: 48 
Halfverse: a    
mattaḥ priyataro nityaṃ   bʰrātā rāmasya lakṣmaṇaḥ
   
mattaḥ priyataro nityaṃ   bʰrātā rāmasya lakṣmaṇaḥ /
Halfverse: c    
niyukto dʰuri yasyāṃ tu   tām udvahati vīryavān
   
niyukto dʰuri yasyāṃ tu   tām udvahati vīryavān /48/

Verse: 49 
Halfverse: a    
yaṃ dr̥ṣṭvā rāgʰavo naiva   vr̥ddʰam āryam anusmarat
   
yaṃ dr̥ṣṭvā rāgʰavo na_eva   vr̥ddʰam āryam anusmarat /
Halfverse: c    
sa mamārtʰāya kuśalaṃ   vaktavyo vacanān mama
   
sa mama_artʰāya kuśalaṃ   vaktavyo vacanān mama /
Halfverse: e    
mr̥dur nityaṃ śucir dakṣaḥ   priyo rāmasya lakṣmaṇaḥ
   
mr̥dur nityaṃ śucir dakṣaḥ   priyo rāmasya lakṣmaṇaḥ /49/

Verse: 50 
Halfverse: a    
idaṃ brūyāś ca me nātʰaṃ   śūraṃ rāmaṃ punaḥ punaḥ
   
idaṃ brūyāś ca me nātʰaṃ   śūraṃ rāmaṃ punaḥ punaḥ /
Halfverse: c    
jīvitaṃ dʰārayiṣyāmi   māsaṃ daśaratʰātmaja
   
jīvitaṃ dʰārayiṣyāmi   māsaṃ daśaratʰa_ātmaja /
Halfverse: e    
ūrdʰvaṃ māsān na jīveyaṃ   satyenāhaṃ bravīmi te
   
ūrdʰvaṃ māsān na jīveyaṃ   satyena_ahaṃ bravīmi te /50/

Verse: 51 
Halfverse: a    
rāvaṇenoparuddʰāṃ māṃ   nikr̥tyā pāpakarmaṇā
   
rāvaṇena_uparuddʰāṃ māṃ   nikr̥tyā pāpa-karmaṇā /
Halfverse: c    
trātum arhasi vīra tvaṃ   pātālād iva kauśikīm
   
trātum arhasi vīra tvaṃ   pātālād iva kauśikīm /51/

Verse: 52 
Halfverse: a    
tato vastragataṃ muktvā   divyaṃ cūḍāmaṇiṃ śubʰam
   
tato vastra-gataṃ muktvā   divyaṃ cūḍā-maṇiṃ śubʰam /
Halfverse: c    
pradeyo rāgʰavāyeti   sītā hanumate dadau
   
pradeyo rāgʰavāya_iti   sītā hanumate dadau /52/

Verse: 53 
Halfverse: a    
pratigr̥hya tato vīro   maṇiratnam anuttamam
   
pratigr̥hya tato vīro   maṇi-ratnam anuttamam /
Halfverse: c    
aṅgulyā yojayām āsa   na hy asyā prābʰavad bʰujaḥ
   
aṅgulyā yojayām āsa   na hy asyā prābʰavad bʰujaḥ /53/

Verse: 54 
Halfverse: a    
maṇiratnaṃ kapivaraḥ   pratigr̥hyābʰivādya ca
   
maṇi-ratnaṃ kapi-varaḥ   pratigr̥hya_abʰivādya ca /
Halfverse: c    
sītāṃ pradakṣiṇaṃ kr̥tvā   praṇataḥ pārśvataḥ stʰitaḥ
   
sītāṃ pradakṣiṇaṃ kr̥tvā   praṇataḥ pārśvataḥ stʰitaḥ /54/

Verse: 55 
Halfverse: a    
harṣeṇa mahatā yuktaḥ   sītādarśanajena saḥ
   
harṣeṇa mahatā yuktaḥ   sītā-darśanajena saḥ /
Halfverse: c    
hr̥dayena gato rāmaṃ   śarīreṇa tu viṣṭʰitaḥ
   
hr̥dayena gato rāmaṃ   śarīreṇa tu viṣṭʰitaḥ /55/

Verse: 56 
Halfverse: a    
maṇivaram upagr̥hya   taṃ mahārhaṃ janakanr̥pātmajayā dʰr̥taṃ prabʰāvāt
   
maṇi-varam upagr̥hya   taṃ mahā_arhaṃ janaka-nr̥pa_ātmajayā dʰr̥taṃ prabʰāvāt /
Halfverse: c    
girivarapavanāvadʰūtamuktaḥ   sukʰitamanāḥ pratisaṃkramaṃ prapede
   
giri-vara-pavana_avadʰūta-muktaḥ   sukʰita-manāḥ pratisaṃkramaṃ prapede /56/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.