TITUS
Ramayana
Part No. 362
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1 
Halfverse: a    maṇiṃ dattvā tataḥ sītā   hanūmantam atʰābravīt
   
maṇiṃ dattvā tataḥ sītā   hanūmantam atʰa_abravīt /
Halfverse: c    
abʰijñānam abʰijñātam   etad rāmasya tattvataḥ
   
abʰijñānam abʰijñātam   etad rāmasya tattvataḥ /1/

Verse: 2 
Halfverse: a    
maṇiṃ tu dr̥ṣṭvā rāmo vai   trayāṇāṃ saṃsmariṣyati
   
maṇiṃ tu dr̥ṣṭvā rāmo vai   trayāṇāṃ saṃsmariṣyati /
Halfverse: c    
vīro jananyā mama ca   rājño daśaratʰasya ca
   
vīro jananyā mama ca   rājño daśaratʰasya ca /2/

Verse: 3 
Halfverse: a    
sa bʰūyas tvaṃ samutsāhe   codito harisattama
   
sa bʰūyas tvaṃ samutsāhe   codito hari-sattama /
Halfverse: c    
asmin kāryasamārambʰe   pracintaya yaduttaram
   
asmin kārya-samārambʰe   pracintaya yad-uttaram /3/

Verse: 4 
Halfverse: a    
tvam asmin kāryaniryoge   pramāṇaṃ harisattama
   
tvam asmin kārya-niryoge   pramāṇaṃ hari-sattama /
Halfverse: c    
tasya cintaya yo yatno   duḥkʰakṣayakaro bʰavet
   
tasya cintaya yo yatno   duḥkʰa-kṣaya-karo bʰavet /4/

Verse: 5 
Halfverse: a    
sa tatʰeti pratijñāya   mārutir bʰīmavikramaḥ
   
sa tatʰā_iti pratijñāya   mārutir bʰīma-vikramaḥ /
Halfverse: c    
śirasāvandya vaidehīṃ   gamanāyopacakrame
   
śirasā_āvandya vaidehīṃ   gamanāya_upacakrame /5/

Verse: 6 
Halfverse: a    
jñātvā saṃprastʰitaṃ devī   vānaraṃ mārutātmajam
   
jñātvā saṃprastʰitaṃ devī   vānaraṃ māruta_ātmajam /
Halfverse: c    
bāṣpagadgadayā vācā   maitʰilī vākyam abravīt
   
bāṣpa-gadgadayā vācā   maitʰilī vākyam abravīt /6/

Verse: 7 
Halfverse: a    
kuśalaṃ hanuman brūyāḥ   sahitau rāmalakṣmaṇau
   
kuśalaṃ hanuman brūyāḥ   sahitau rāma-lakṣmaṇau /
Halfverse: c    
sugrīvaṃ ca sahāmātyaṃ   vr̥ddʰān sarvāṃś ca vānarān
   
sugrīvaṃ ca saha_amātyaṃ   vr̥ddʰān sarvāṃś ca vānarān /7/

Verse: 8 
Halfverse: a    
yatʰā ca sa mahābāhur   māṃ tārayati rāgʰavaḥ
   
yatʰā ca sa mahā-bāhur   māṃ tārayati rāgʰavaḥ /
Halfverse: c    
asmād duḥkʰāmbusaṃrodʰāt   tvaṃ samādʰātum arhasi
   
asmād duḥkʰa_ambu-saṃrodʰāt   tvaṃ samādʰātum arhasi /8/

Verse: 9 
Halfverse: a    
jīvantīṃ māṃ yatʰā rāmaḥ   saṃbʰāvayati kīrtimān
   
jīvantīṃ māṃ yatʰā rāmaḥ   saṃbʰāvayati kīrtimān /
Halfverse: c    
tat tvayā hanuman vācyaṃ   vācā dʰarmam avāpnuhi
   
tat tvayā hanuman vācyaṃ   vācā dʰarmam avāpnuhi /9/

Verse: 10 
Halfverse: a    
nityam utsāhayuktāś ca   vācaḥ śrutvā mayeritāḥ
   
nityam utsāha-yuktāś ca   vācaḥ śrutvā mayā_īritāḥ /
Halfverse: c    
vardʰiṣyate dāśaratʰeḥ   pauruṣaṃ madavāptaye
   
vardʰiṣyate dāśaratʰeḥ   pauruṣaṃ mad-avāptaye /10/

Verse: 11 
Halfverse: a    
matsaṃdeśayutā vācas   tvattaḥ śrutvaiva rāgʰavaḥ
   
mat-saṃdeśa-yutā vācas   tvattaḥ śrutvā_eva rāgʰavaḥ /
Halfverse: c    
parākramavidʰiṃ vīro   vidʰivat saṃvidʰāsyati
   
parākrama-vidʰiṃ vīro   vidʰivat saṃvidʰāsyati /11/

Verse: 12 
Halfverse: a    
sītāyās tad vacaḥ śrutvā   hanumān mārutātmajaḥ
   
sītāyās tad vacaḥ śrutvā   hanumān māruta_ātmajaḥ /
Halfverse: c    
śirasy añjalim ādʰāya   vākyam uttaram abravīt
   
śirasy añjalim ādʰāya   vākyam uttaram abravīt /12/

Verse: 13 
Halfverse: a    
kṣipram eṣyati kākutstʰo   haryr̥kṣapravarair vr̥taḥ
   
kṣipram eṣyati kākutstʰo   hary-r̥kṣa-pravarair vr̥taḥ /
Halfverse: c    
yas te yudʰi vijityārīñ   śokaṃ vyapanayiṣyati
   
yas te yudʰi vijitya_arīn   śokaṃ vyapanayiṣyati /13/

Verse: 14 
Halfverse: a    
na hi paśyāmi martyeṣu   nāmareṣv asureṣu
   
na hi paśyāmi martyeṣu   na_amareṣv asureṣu /
Halfverse: c    
yas tasya vamato bāṇān   stʰātum utsahate 'grataḥ
   
yas tasya vamato bāṇān   stʰātum utsahate_agrataḥ /14/

Verse: 15 
Halfverse: a    
apy arkam api parjanyam   api vaivasvataṃ yamam
   
apy arkam api parjanyam   api vaivasvataṃ yamam /
Halfverse: c    
sa hi soḍʰuṃ raṇe śaktas   tavahetor viśeṣataḥ
   
sa hi soḍʰuṃ raṇe śaktas   tava-hetor viśeṣataḥ /15/

Verse: 16 
Halfverse: a    
sa hi sāgaraparyantāṃ   mahīṃ śāsitum īhate
   
sa hi sāgara-paryantāṃ   mahīṃ śāsitum īhate /
Halfverse: c    
tvan nimitto hi rāmasya   jayo janakanandini
   
tvan nimitto hi rāmasya   jayo janaka-nandini /16/

Verse: 17 
Halfverse: a    
tasya tadvacanaṃ śrutvā   samyak satyaṃ subʰāṣitam
   
tasya tad-vacanaṃ śrutvā   samyak satyaṃ subʰāṣitam /
Halfverse: c    
jānakī bahu mene 'tʰa   vacanaṃ cedam abravīt
   
jānakī bahu mene_atʰa   vacanaṃ ca_idam abravīt /17/

Verse: 18 
Halfverse: a    
tatas taṃ prastʰitaṃ sītā   vīkṣamāṇā punaḥ punaḥ
   
tatas taṃ prastʰitaṃ sītā   vīkṣamāṇā punaḥ punaḥ /
Halfverse: c    
bʰartuḥ snehānvitaṃ vākyaṃ   sauhārdād anumānayat
   
bʰartuḥ sneha_anvitaṃ vākyaṃ   sauhārdād anumānayat /18/

Verse: 19 
Halfverse: a    
yadi manyase vīra   vasaikāham ariṃdama
   
yadi manyase vīra   vasa_eka_aham ariṃ-dama /
Halfverse: c    
kasmiṃś cit saṃvr̥te deśe   viśrāntaḥ śvo gamiṣyasi
   
kasmiṃścit saṃvr̥te deśe   viśrāntaḥ śvo gamiṣyasi /19/

Verse: 20 
Halfverse: a    
mama ced alpabʰāgyāyāḥ   sāmnidʰyāt tava vīryavān
   
mama ced alpa-bʰāgyāyāḥ   sāmnidʰyāt tava vīryavān /
Halfverse: c    
asya śokasya mahato   muhūrtaṃ mokṣaṇaṃ bʰavet
   
asya śokasya mahato   muhūrtaṃ mokṣaṇaṃ bʰavet /20/

Verse: 21 
Halfverse: a    
gate hi hariśārdūla   punarāgamanāya tu
   
gate hi hari-śārdūla   punar-āgamanāya tu /
Halfverse: c    
prāṇānām api saṃdeho   mama syān nātra saṃśayaḥ
   
prāṇānām api saṃdeho   mama syān na_atra saṃśayaḥ /21/

Verse: 22 
Halfverse: a    
tavādarśanajaḥ śoko   bʰūyo māṃ paritāpayet
   
tava_adarśanajaḥ śoko   bʰūyo māṃ paritāpayet /
Halfverse: c    
duḥkʰād duḥkʰaparāmr̥ṣṭāṃ   dīpayann iva vānara
   
duḥkʰād duḥkʰa-parāmr̥ṣṭāṃ   dīpayann iva vānara /22/

Verse: 23 
Halfverse: a    
ayaṃ ca vīra saṃdehas   tiṣṭʰatīva mamāgrataḥ
   
ayaṃ ca vīra saṃdehas   tiṣṭʰati_iva mama_agrataḥ /
Halfverse: c    
sumahāṃs tvatsahāyeṣu   haryr̥kṣeṣu harīśvara
   
sumahāṃs tvat-sahāyeṣu   hary-r̥kṣeṣu hari_īśvara /23/

Verse: 24 
Halfverse: a    
katʰaṃ nu kʰalu duṣpāraṃ   tariṣyanti mahodadʰim
   
katʰaṃ nu kʰalu duṣpāraṃ   tariṣyanti mahā_udadʰim /
Halfverse: c    
tāni haryr̥kṣasainyāni   tau naravarātmajau
   
tāni hary-r̥kṣa-sainyāni   tau nara-vara_ātmajau /24/

Verse: 25 
Halfverse: a    
trayāṇām eva bʰūtānāṃ   sāgarasyeha laṅgʰane
   
trayāṇām eva bʰūtānāṃ   sāgarasya_iha laṅgʰane /
Halfverse: c    
śaktiḥ syād vainateyasya   tava mārutasya
   
śaktiḥ syād vainateyasya   tava mārutasya /25/

Verse: 26 
Halfverse: a    
tad asmin kāryaniryoge   vīraivaṃ duratikrame
   
tad asmin kārya-niryoge   vīra_evaṃ duratikrame /
Halfverse: c    
kiṃ paśyasi samādʰānaṃ   tvaṃ hi kāryavidāṃ varaḥ
   
kiṃ paśyasi samādʰānaṃ   tvaṃ hi kāryavidāṃ varaḥ /26/

Verse: 27 
Halfverse: a    
kāmam asya tvam evaikaḥ   kāryasya parisādʰane
   
kāmam asya tvam eva_ekaḥ   kāryasya parisādʰane /
Halfverse: c    
paryāptaḥ paravīragʰna   yaśasyas te balodayaḥ
   
paryāptaḥ para-vīragʰna   yaśasyas te bala_udayaḥ /27/

Verse: 28 
Halfverse: a    
balaiḥ samagrair yadi māṃ   rāvaṇaṃ jitya saṃyuge
   
balaiḥ samagrair yadi māṃ   rāvaṇaṃ jitya saṃyuge /
Halfverse: c    
vijayī svapuraṃ yāyāt   tat tu me syād yaśaskaram
   
vijayī sva-puraṃ yāyāt   tat tu me syād yaśas-karam /28/

Verse: 29 
Halfverse: a    
balais tu saṃkulāṃ kr̥tvā   laṅkāṃ parabalārdanaḥ
   
balais tu saṃkulāṃ kr̥tvā   laṅkāṃ para-bala_ardanaḥ /
Halfverse: c    
māṃ nayed yadi kākutstʰas   tat tasya sadr̥śaṃ bʰavet
   
māṃ nayed yadi kākutstʰas   tat tasya sadr̥śaṃ bʰavet /29/

Verse: 30 
Halfverse: a    
tad yatʰā tasya vikrāntam   anurūpaṃ mahātmanaḥ
   
tad yatʰā tasya vikrāntam   anurūpaṃ mahātmanaḥ /
Halfverse: c    
bʰaved āhava śūrasya   tatʰā tvam upapādaya
   
bʰaved āhava śūrasya   tatʰā tvam upapādaya /30/

Verse: 31 
Halfverse: a    
tad artʰopahitaṃ vākyaṃ   sahitaṃ hetusaṃhitam
   
tad artʰa_upahitaṃ vākyaṃ   sahitaṃ hetu-saṃhitam /
Halfverse: c    
niśamya hanumāñ śeṣaṃ   vākyam uttaram abravīt
   
niśamya hanumān śeṣaṃ   vākyam uttaram abravīt /31/

Verse: 32 
Halfverse: a    
devi haryr̥kṣasainyānām   īśvaraḥ plavatāṃ varaḥ
   
devi hary-r̥kṣa-sainyānām   īśvaraḥ plavatāṃ varaḥ /
Halfverse: c    
sugrīvaḥ sattvasaṃpannas   tavārtʰe kr̥taniścayaḥ
   
sugrīvaḥ sattva-saṃpannas   tava_artʰe kr̥ta-niścayaḥ /32/

Verse: 33 
Halfverse: a    
sa vānarasahasrāṇāṃ   koṭībʰir abʰisaṃvr̥taḥ
   
sa vānara-sahasrāṇāṃ   koṭībʰir abʰisaṃvr̥taḥ /
Halfverse: c    
kṣipram eṣyati vaidehi   rākṣasānāṃ nibarhaṇaḥ
   
kṣipram eṣyati vaidehi   rākṣasānāṃ nibarhaṇaḥ /33/

Verse: 34 
Halfverse: a    
tasya vikramasaṃpannāḥ   sattvavanto mahābalāḥ
   
tasya vikrama-saṃpannāḥ   sattvavanto mahā-balāḥ /
Halfverse: c    
manaḥsaṃkalpasaṃpātā   nideśe harayaḥ stʰitāḥ
   
manaḥ-saṃkalpa-saṃpātā   nideśe harayaḥ stʰitāḥ /34/

Verse: 35 
Halfverse: a    
yeṣāṃ nopari nādʰastān   na tiryak sajjate gatiḥ
   
yeṣāṃ na_upari na_adʰastān   na tiryak sajjate gatiḥ /
Halfverse: c    
na ca karmasu sīdanti   mahatsv amitatejasaḥ
   
na ca karmasu sīdanti   mahatsv amita-tejasaḥ /35/

Verse: 36 
Halfverse: a    
asakr̥t tair mahotsahaiḥ   sasāgaradʰarādʰarā
   
asakr̥t tair mahā_utsahaiḥ   sasāgara-dʰarā-dʰarā /
Halfverse: c    
pradakṣiṇīkr̥tā bʰūmir   vāyumārgānusāribʰiḥ
   
pradakṣiṇī-kr̥tā bʰūmir   vāyu-mārga_anusāribʰiḥ /36/

Verse: 37 
Halfverse: a    
madviśiṣṭāś ca tulyāś ca   santi tatra vanaukasaḥ
   
mad-viśiṣṭāś ca tulyāś ca   santi tatra vana_okasaḥ /
Halfverse: c    
mattaḥ pratyavaraḥ kaś cin   nāsti sugrīvasaṃnidʰau
   
mattaḥ pratyavaraḥ kaścin   na_asti sugrīva-saṃnidʰau /37/

Verse: 38 
Halfverse: a    
ahaṃ tāvad iha prāptaḥ   kiṃ punas te mahābalāḥ
   
ahaṃ tāvad iha prāptaḥ   kiṃ punas te mahā-balāḥ /
Halfverse: c    
na hi prakr̥ṣṭāḥ preṣyante   preṣyante hītare janāḥ
   
na hi prakr̥ṣṭāḥ preṣyante   preṣyante hi_itare janāḥ /38/

Verse: 39 
Halfverse: a    
tad alaṃ paritāpena   devi śoko vyapaitu te
   
tad alaṃ paritāpena   devi śoko vyapaitu te /
Halfverse: c    
ekotpātena te laṅkām   eṣyanti hariyūtʰapāḥ
   
eka_utpātena te laṅkām   eṣyanti hari-yūtʰapāḥ /39/

Verse: 40 
Halfverse: a    
mama pr̥ṣṭʰagatau tau ca   candrasūryāv ivoditau
   
mama pr̥ṣṭʰa-gatau tau ca   candra-sūryāv iva_uditau /
Halfverse: c    
tvatsakāśaṃ mahāsattvau   nr̥siṃhāv āgamiṣyataḥ
   
tvat-sakāśaṃ mahā-sattvau   nr̥siṃhāv āgamiṣyataḥ /40/

Verse: 41 
Halfverse: a    
tau hi vīrau naravarau   sahitau rāmalakṣmaṇau
   
tau hi vīrau nara-varau   sahitau rāma-lakṣmaṇau /
Halfverse: c    
āgamya nagarīṃ laṅkāṃ   sāyakair vidʰamiṣyataḥ
   
āgamya nagarīṃ laṅkāṃ   sāyakair vidʰamiṣyataḥ /41/

Verse: 42 
Halfverse: a    
sagaṇaṃ rāvaṇaṃ hatvā   rāgʰavo ragʰunandanaḥ
   
sagaṇaṃ rāvaṇaṃ hatvā   rāgʰavo ragʰu-nandanaḥ /
Halfverse: c    
tvām ādāya varārohe   svapuraṃ pratiyāsyati
   
tvām ādāya vara_ārohe   sva-puraṃ pratiyāsyati /42/

Verse: 43 
Halfverse: a    
tad āśvasihi bʰadraṃ te   bʰava tvaṃ kālakāṅkṣiṇī
   
tad āśvasihi bʰadraṃ te   bʰava tvaṃ kāla-kāṅkṣiṇī /
Halfverse: c    
nacirād drakṣyase rāmaṃ   prajvajantam ivānilam
   
nacirād drakṣyase rāmaṃ   prajvajantam iva_anilam /43/

Verse: 44 
Halfverse: a    
nihate rākṣasendre ca   saputrāmātyabāndʰave
   
nihate rākṣasa_indre ca   saputra_amātya-bāndʰave /
Halfverse: c    
tvaṃ sameṣyasi rāmeṇa   śaśāṅkeneva rohiṇī
   
tvaṃ sameṣyasi rāmeṇa   śaśa_aṅkena_iva rohiṇī /44/

Verse: 45 
Halfverse: a    
kṣipraṃ tvaṃ devi śokasya   pāraṃ yāsyasi maitʰili
   
kṣipraṃ tvaṃ devi śokasya   pāraṃ yāsyasi maitʰili /
Halfverse: c    
rāvaṇaṃ caiva rāmeṇa   nihataṃ drakṣyase 'cirāt
   
rāvaṇaṃ caiva rāmeṇa   nihataṃ drakṣyase_acirāt /45/

Verse: 46 
Halfverse: a    
evam āśvasya vaidehīṃ   hanūmān mārutātmajaḥ
   
evam āśvasya vaidehīṃ   hanūmān māruta_ātmajaḥ /
Halfverse: c    
gamanāya matiṃ kr̥tvā   vaidehīṃ punar abravīt
   
gamanāya matiṃ kr̥tvā   vaidehīṃ punar abravīt /46/

Verse: 47 
Halfverse: a    
tam arigʰnaṃ kr̥tātmānaṃ   kṣipraṃ drakṣyasi rāgʰavam
   
tam arigʰnaṃ kr̥ta_ātmānaṃ   kṣipraṃ drakṣyasi rāgʰavam /
Halfverse: c    
lakṣmaṇaṃ ca dʰanuṣpāṇiṃ   laṅkādvāram upastʰitam
   
lakṣmaṇaṃ ca dʰanuṣ-pāṇiṃ   laṅkā-dvāram upastʰitam /47/

Verse: 48 
Halfverse: a    
nakʰadaṃṣṭrāyudʰān vīrān   siṃhaśārdūlavikramān
   
nakʰa-daṃṣṭra_āyudʰān vīrān   siṃha-śārdūla-vikramān /
Halfverse: c    
vānarān vāraṇendrābʰān   kṣipraṃ drakṣyasi saṃgatān
   
vānarān vāraṇa_indra_ābʰān   kṣipraṃ drakṣyasi saṃgatān /48/

Verse: 49 
Halfverse: a    
śailāmbudanikāśānāṃ   laṅkāmalayasānuṣu
   
śaila_ambuda-nikāśānāṃ   laṅkā-malaya-sānuṣu /
Halfverse: c    
nardatāṃ kapimukʰyānām   ārye yūtʰāny anekaśaḥ
   
nardatāṃ kapi-mukʰyānām   ārye yūtʰāny anekaśaḥ /49/

Verse: 50 
Halfverse: a    
sa tu marmaṇi gʰoreṇa   tāḍito manmatʰeṣuṇā
   
sa tu marmaṇi gʰoreṇa   tāḍito manmatʰa_iṣuṇā /
Halfverse: c    
na śarma labʰate rāmaḥ   siṃhārdita iva dvipaḥ
   
na śarma labʰate rāmaḥ   siṃha_ardita iva dvipaḥ /50/

Verse: 51 
Halfverse: a    
rudo devi śokena    bʰūt te manaso 'priyam
   
rudo devi śokena    bʰūt te manaso_apriyam /
Halfverse: c    
śacīva patʰyā śakreṇa   bʰartrā nātʰavatī hy asi
   
śacī_iva patʰyā śakreṇa   bʰartrā nātʰavatī hy asi /51/

Verse: 52 
Halfverse: a    
rāmād viśiṣṭaḥ ko 'nyo 'sti   kaś cit saumitriṇā samaḥ
   
rāmād viśiṣṭaḥ ko_anyo_asti   kaścit saumitriṇā samaḥ /
Halfverse: c    
agnimārutakalpau tau   bʰrātarau tava saṃśrayau
   
agni-māruta-kalpau tau   bʰrātarau tava saṃśrayau /52/

Verse: 53 


Halfverse: a    
nāsmiṃś ciraṃ vatsyasi devi deśe    nāsmiṃś ciraṃ vatsyasi devi deśe
   
na_asmiṃś ciraṃ vatsyasi devi deśe    na_asmiṃś ciraṃ vatsyasi devi deśe / {Gem}
Halfverse: b    
rakṣogaṇair adʰyuṣito 'tiraudre    rakṣogaṇair adʰyuṣito 'tiraudre
   
rakṣo-gaṇair adʰyuṣito_atiraudre    rakṣo-gaṇair adʰyuṣito_atiraudre / {Gem}
Halfverse: c    
na te cirād āgamanaṃ priyasya    na te cirād āgamanaṃ priyasya
   
na te cirād āgamanaṃ priyasya    na te cirād āgamanaṃ priyasya / {Gem}
Halfverse: d    
kṣamasva matsaṃgamakālamātram    kṣamasva matsaṃgamakālamātram
   
kṣamasva mat-saṃgama-kāla-mātram    kṣamasva mat-saṃgama-kāla-mātram /53/ {E} {Gem} {!}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.