TITUS
Ramayana
Part No. 362
Chapter: 37
Adhyāya
37
Verse: 1
Halfverse: a
maṇiṃ
dattvā
tataḥ
sītā
hanūmantam
atʰābravīt
maṇiṃ
dattvā
tataḥ
sītā
hanūmantam
atʰa
_abravīt
/
Halfverse: c
abʰijñānam
abʰijñātam
etad
rāmasya
tattvataḥ
abʰijñānam
abʰijñātam
etad
rāmasya
tattvataḥ
/1/
Verse: 2
Halfverse: a
maṇiṃ
tu
dr̥ṣṭvā
rāmo
vai
trayāṇāṃ
saṃsmariṣyati
maṇiṃ
tu
dr̥ṣṭvā
rāmo
vai
trayāṇāṃ
saṃsmariṣyati
/
Halfverse: c
vīro
jananyā
mama
ca
rājño
daśaratʰasya
ca
vīro
jananyā
mama
ca
rājño
daśaratʰasya
ca
/2/
Verse: 3
Halfverse: a
sa
bʰūyas
tvaṃ
samutsāhe
codito
harisattama
sa
bʰūyas
tvaṃ
samutsāhe
codito
hari-sattama
/
Halfverse: c
asmin
kāryasamārambʰe
pracintaya
yaduttaram
asmin
kārya-samārambʰe
pracintaya
yad-uttaram
/3/
Verse: 4
Halfverse: a
tvam
asmin
kāryaniryoge
pramāṇaṃ
harisattama
tvam
asmin
kārya-niryoge
pramāṇaṃ
hari-sattama
/
Halfverse: c
tasya
cintaya
yo
yatno
duḥkʰakṣayakaro
bʰavet
tasya
cintaya
yo
yatno
duḥkʰa-kṣaya-karo
bʰavet
/4/
Verse: 5
Halfverse: a
sa
tatʰeti
pratijñāya
mārutir
bʰīmavikramaḥ
sa
tatʰā
_iti
pratijñāya
mārutir
bʰīma-vikramaḥ
/
Halfverse: c
śirasāvandya
vaidehīṃ
gamanāyopacakrame
śirasā
_āvandya
vaidehīṃ
gamanāya
_upacakrame
/5/
Verse: 6
Halfverse: a
jñātvā
saṃprastʰitaṃ
devī
vānaraṃ
mārutātmajam
jñātvā
saṃprastʰitaṃ
devī
vānaraṃ
māruta
_ātmajam
/
Halfverse: c
bāṣpagadgadayā
vācā
maitʰilī
vākyam
abravīt
bāṣpa-gadgadayā
vācā
maitʰilī
vākyam
abravīt
/6/
Verse: 7
Halfverse: a
kuśalaṃ
hanuman
brūyāḥ
sahitau
rāmalakṣmaṇau
kuśalaṃ
hanuman
brūyāḥ
sahitau
rāma-lakṣmaṇau
/
Halfverse: c
sugrīvaṃ
ca
sahāmātyaṃ
vr̥ddʰān
sarvāṃś
ca
vānarān
sugrīvaṃ
ca
saha
_amātyaṃ
vr̥ddʰān
sarvāṃś
ca
vānarān
/7/
Verse: 8
Halfverse: a
yatʰā
ca
sa
mahābāhur
māṃ
tārayati
rāgʰavaḥ
yatʰā
ca
sa
mahā-bāhur
māṃ
tārayati
rāgʰavaḥ
/
Halfverse: c
asmād
duḥkʰāmbusaṃrodʰāt
tvaṃ
samādʰātum
arhasi
asmād
duḥkʰa
_ambu-saṃrodʰāt
tvaṃ
samādʰātum
arhasi
/8/
Verse: 9
Halfverse: a
jīvantīṃ
māṃ
yatʰā
rāmaḥ
saṃbʰāvayati
kīrtimān
jīvantīṃ
māṃ
yatʰā
rāmaḥ
saṃbʰāvayati
kīrtimān
/
Halfverse: c
tat
tvayā
hanuman
vācyaṃ
vācā
dʰarmam
avāpnuhi
tat
tvayā
hanuman
vācyaṃ
vācā
dʰarmam
avāpnuhi
/9/
Verse: 10
Halfverse: a
nityam
utsāhayuktāś
ca
vācaḥ
śrutvā
mayeritāḥ
nityam
utsāha-yuktāś
ca
vācaḥ
śrutvā
mayā
_īritāḥ
/
Halfverse: c
vardʰiṣyate
dāśaratʰeḥ
pauruṣaṃ
madavāptaye
vardʰiṣyate
dāśaratʰeḥ
pauruṣaṃ
mad-avāptaye
/10/
Verse: 11
Halfverse: a
matsaṃdeśayutā
vācas
tvattaḥ
śrutvaiva
rāgʰavaḥ
mat-saṃdeśa-yutā
vācas
tvattaḥ
śrutvā
_eva
rāgʰavaḥ
/
Halfverse: c
parākramavidʰiṃ
vīro
vidʰivat
saṃvidʰāsyati
parākrama-vidʰiṃ
vīro
vidʰivat
saṃvidʰāsyati
/11/
Verse: 12
Halfverse: a
sītāyās
tad
vacaḥ
śrutvā
hanumān
mārutātmajaḥ
sītāyās
tad
vacaḥ
śrutvā
hanumān
māruta
_ātmajaḥ
/
Halfverse: c
śirasy
añjalim
ādʰāya
vākyam
uttaram
abravīt
śirasy
añjalim
ādʰāya
vākyam
uttaram
abravīt
/12/
Verse: 13
Halfverse: a
kṣipram
eṣyati
kākutstʰo
haryr̥kṣapravarair
vr̥taḥ
kṣipram
eṣyati
kākutstʰo
hary-r̥kṣa-pravarair
vr̥taḥ
/
Halfverse: c
yas
te
yudʰi
vijityārīñ
śokaṃ
vyapanayiṣyati
yas
te
yudʰi
vijitya
_arīn
śokaṃ
vyapanayiṣyati
/13/
Verse: 14
Halfverse: a
na
hi
paśyāmi
martyeṣu
nāmareṣv
asureṣu
vā
na
hi
paśyāmi
martyeṣu
na
_amareṣv
asureṣu
vā
/
Halfverse: c
yas
tasya
vamato
bāṇān
stʰātum
utsahate
'grataḥ
yas
tasya
vamato
bāṇān
stʰātum
utsahate
_agrataḥ
/14/
Verse: 15
Halfverse: a
apy
arkam
api
parjanyam
api
vaivasvataṃ
yamam
apy
arkam
api
parjanyam
api
vaivasvataṃ
yamam
/
Halfverse: c
sa
hi
soḍʰuṃ
raṇe
śaktas
tavahetor
viśeṣataḥ
sa
hi
soḍʰuṃ
raṇe
śaktas
tava-hetor
viśeṣataḥ
/15/
Verse: 16
Halfverse: a
sa
hi
sāgaraparyantāṃ
mahīṃ
śāsitum
īhate
sa
hi
sāgara-paryantāṃ
mahīṃ
śāsitum
īhate
/
Halfverse: c
tvan
nimitto
hi
rāmasya
jayo
janakanandini
tvan
nimitto
hi
rāmasya
jayo
janaka-nandini
/16/
Verse: 17
Halfverse: a
tasya
tadvacanaṃ
śrutvā
samyak
satyaṃ
subʰāṣitam
tasya
tad-vacanaṃ
śrutvā
samyak
satyaṃ
subʰāṣitam
/
Halfverse: c
jānakī
bahu
mene
'tʰa
vacanaṃ
cedam
abravīt
jānakī
bahu
mene
_atʰa
vacanaṃ
ca
_idam
abravīt
/17/
Verse: 18
Halfverse: a
tatas
taṃ
prastʰitaṃ
sītā
vīkṣamāṇā
punaḥ
punaḥ
tatas
taṃ
prastʰitaṃ
sītā
vīkṣamāṇā
punaḥ
punaḥ
/
Halfverse: c
bʰartuḥ
snehānvitaṃ
vākyaṃ
sauhārdād
anumānayat
bʰartuḥ
sneha
_anvitaṃ
vākyaṃ
sauhārdād
anumānayat
/18/
Verse: 19
Halfverse: a
yadi
vā
manyase
vīra
vasaikāham
ariṃdama
yadi
vā
manyase
vīra
vasa
_eka
_aham
ariṃ-dama
/
Halfverse: c
kasmiṃś
cit
saṃvr̥te
deśe
viśrāntaḥ
śvo
gamiṣyasi
kasmiṃścit
saṃvr̥te
deśe
viśrāntaḥ
śvo
gamiṣyasi
/19/
Verse: 20
Halfverse: a
mama
ced
alpabʰāgyāyāḥ
sāmnidʰyāt
tava
vīryavān
mama
ced
alpa-bʰāgyāyāḥ
sāmnidʰyāt
tava
vīryavān
/
Halfverse: c
asya
śokasya
mahato
muhūrtaṃ
mokṣaṇaṃ
bʰavet
asya
śokasya
mahato
muhūrtaṃ
mokṣaṇaṃ
bʰavet
/20/
Verse: 21
Halfverse: a
gate
hi
hariśārdūla
punarāgamanāya
tu
gate
hi
hari-śārdūla
punar-āgamanāya
tu
/
Halfverse: c
prāṇānām
api
saṃdeho
mama
syān
nātra
saṃśayaḥ
prāṇānām
api
saṃdeho
mama
syān
na
_atra
saṃśayaḥ
/21/
Verse: 22
Halfverse: a
tavādarśanajaḥ
śoko
bʰūyo
māṃ
paritāpayet
tava
_adarśanajaḥ
śoko
bʰūyo
māṃ
paritāpayet
/
Halfverse: c
duḥkʰād
duḥkʰaparāmr̥ṣṭāṃ
dīpayann
iva
vānara
duḥkʰād
duḥkʰa-parāmr̥ṣṭāṃ
dīpayann
iva
vānara
/22/
Verse: 23
Halfverse: a
ayaṃ
ca
vīra
saṃdehas
tiṣṭʰatīva
mamāgrataḥ
ayaṃ
ca
vīra
saṃdehas
tiṣṭʰati
_iva
mama
_agrataḥ
/
Halfverse: c
sumahāṃs
tvatsahāyeṣu
haryr̥kṣeṣu
harīśvara
sumahāṃs
tvat-sahāyeṣu
hary-r̥kṣeṣu
hari
_īśvara
/23/
Verse: 24
Halfverse: a
katʰaṃ
nu
kʰalu
duṣpāraṃ
tariṣyanti
mahodadʰim
katʰaṃ
nu
kʰalu
duṣpāraṃ
tariṣyanti
mahā
_udadʰim
/
Halfverse: c
tāni
haryr̥kṣasainyāni
tau
vā
naravarātmajau
tāni
hary-r̥kṣa-sainyāni
tau
vā
nara-vara
_ātmajau
/24/
Verse: 25
Halfverse: a
trayāṇām
eva
bʰūtānāṃ
sāgarasyeha
laṅgʰane
trayāṇām
eva
bʰūtānāṃ
sāgarasya
_iha
laṅgʰane
/
Halfverse: c
śaktiḥ
syād
vainateyasya
tava
vā
mārutasya
vā
śaktiḥ
syād
vainateyasya
tava
vā
mārutasya
vā
/25/
Verse: 26
Halfverse: a
tad
asmin
kāryaniryoge
vīraivaṃ
duratikrame
tad
asmin
kārya-niryoge
vīra
_evaṃ
duratikrame
/
Halfverse: c
kiṃ
paśyasi
samādʰānaṃ
tvaṃ
hi
kāryavidāṃ
varaḥ
kiṃ
paśyasi
samādʰānaṃ
tvaṃ
hi
kāryavidāṃ
varaḥ
/26/
Verse: 27
Halfverse: a
kāmam
asya
tvam
evaikaḥ
kāryasya
parisādʰane
kāmam
asya
tvam
eva
_ekaḥ
kāryasya
parisādʰane
/
Halfverse: c
paryāptaḥ
paravīragʰna
yaśasyas
te
balodayaḥ
paryāptaḥ
para-vīragʰna
yaśasyas
te
bala
_udayaḥ
/27/
Verse: 28
Halfverse: a
balaiḥ
samagrair
yadi
māṃ
rāvaṇaṃ
jitya
saṃyuge
balaiḥ
samagrair
yadi
māṃ
rāvaṇaṃ
jitya
saṃyuge
/
Halfverse: c
vijayī
svapuraṃ
yāyāt
tat
tu
me
syād
yaśaskaram
vijayī
sva-puraṃ
yāyāt
tat
tu
me
syād
yaśas-karam
/28/
Verse: 29
Halfverse: a
balais
tu
saṃkulāṃ
kr̥tvā
laṅkāṃ
parabalārdanaḥ
balais
tu
saṃkulāṃ
kr̥tvā
laṅkāṃ
para-bala
_ardanaḥ
/
Halfverse: c
māṃ
nayed
yadi
kākutstʰas
tat
tasya
sadr̥śaṃ
bʰavet
māṃ
nayed
yadi
kākutstʰas
tat
tasya
sadr̥śaṃ
bʰavet
/29/
Verse: 30
Halfverse: a
tad
yatʰā
tasya
vikrāntam
anurūpaṃ
mahātmanaḥ
tad
yatʰā
tasya
vikrāntam
anurūpaṃ
mahātmanaḥ
/
Halfverse: c
bʰaved
āhava
śūrasya
tatʰā
tvam
upapādaya
bʰaved
āhava
śūrasya
tatʰā
tvam
upapādaya
/30/
Verse: 31
Halfverse: a
tad
artʰopahitaṃ
vākyaṃ
sahitaṃ
hetusaṃhitam
tad
artʰa
_upahitaṃ
vākyaṃ
sahitaṃ
hetu-saṃhitam
/
Halfverse: c
niśamya
hanumāñ
śeṣaṃ
vākyam
uttaram
abravīt
niśamya
hanumān
śeṣaṃ
vākyam
uttaram
abravīt
/31/
Verse: 32
Halfverse: a
devi
haryr̥kṣasainyānām
īśvaraḥ
plavatāṃ
varaḥ
devi
hary-r̥kṣa-sainyānām
īśvaraḥ
plavatāṃ
varaḥ
/
Halfverse: c
sugrīvaḥ
sattvasaṃpannas
tavārtʰe
kr̥taniścayaḥ
sugrīvaḥ
sattva-saṃpannas
tava
_artʰe
kr̥ta-niścayaḥ
/32/
Verse: 33
Halfverse: a
sa
vānarasahasrāṇāṃ
koṭībʰir
abʰisaṃvr̥taḥ
sa
vānara-sahasrāṇāṃ
koṭībʰir
abʰisaṃvr̥taḥ
/
Halfverse: c
kṣipram
eṣyati
vaidehi
rākṣasānāṃ
nibarhaṇaḥ
kṣipram
eṣyati
vaidehi
rākṣasānāṃ
nibarhaṇaḥ
/33/
Verse: 34
Halfverse: a
tasya
vikramasaṃpannāḥ
sattvavanto
mahābalāḥ
tasya
vikrama-saṃpannāḥ
sattvavanto
mahā-balāḥ
/
Halfverse: c
manaḥsaṃkalpasaṃpātā
nideśe
harayaḥ
stʰitāḥ
manaḥ-saṃkalpa-saṃpātā
nideśe
harayaḥ
stʰitāḥ
/34/
Verse: 35
Halfverse: a
yeṣāṃ
nopari
nādʰastān
na
tiryak
sajjate
gatiḥ
yeṣāṃ
na
_upari
na
_adʰastān
na
tiryak
sajjate
gatiḥ
/
Halfverse: c
na
ca
karmasu
sīdanti
mahatsv
amitatejasaḥ
na
ca
karmasu
sīdanti
mahatsv
amita-tejasaḥ
/35/
Verse: 36
Halfverse: a
asakr̥t
tair
mahotsahaiḥ
sasāgaradʰarādʰarā
asakr̥t
tair
mahā
_utsahaiḥ
sasāgara-dʰarā-dʰarā
/
Halfverse: c
pradakṣiṇīkr̥tā
bʰūmir
vāyumārgānusāribʰiḥ
pradakṣiṇī-kr̥tā
bʰūmir
vāyu-mārga
_anusāribʰiḥ
/36/
Verse: 37
Halfverse: a
madviśiṣṭāś
ca
tulyāś
ca
santi
tatra
vanaukasaḥ
mad-viśiṣṭāś
ca
tulyāś
ca
santi
tatra
vana
_okasaḥ
/
Halfverse: c
mattaḥ
pratyavaraḥ
kaś
cin
nāsti
sugrīvasaṃnidʰau
mattaḥ
pratyavaraḥ
kaścin
na
_asti
sugrīva-saṃnidʰau
/37/
Verse: 38
Halfverse: a
ahaṃ
tāvad
iha
prāptaḥ
kiṃ
punas
te
mahābalāḥ
ahaṃ
tāvad
iha
prāptaḥ
kiṃ
punas
te
mahā-balāḥ
/
Halfverse: c
na
hi
prakr̥ṣṭāḥ
preṣyante
preṣyante
hītare
janāḥ
na
hi
prakr̥ṣṭāḥ
preṣyante
preṣyante
hi
_itare
janāḥ
/38/
Verse: 39
Halfverse: a
tad
alaṃ
paritāpena
devi
śoko
vyapaitu
te
tad
alaṃ
paritāpena
devi
śoko
vyapaitu
te
/
Halfverse: c
ekotpātena
te
laṅkām
eṣyanti
hariyūtʰapāḥ
eka
_utpātena
te
laṅkām
eṣyanti
hari-yūtʰapāḥ
/39/
Verse: 40
Halfverse: a
mama
pr̥ṣṭʰagatau
tau
ca
candrasūryāv
ivoditau
mama
pr̥ṣṭʰa-gatau
tau
ca
candra-sūryāv
iva
_uditau
/
Halfverse: c
tvatsakāśaṃ
mahāsattvau
nr̥siṃhāv
āgamiṣyataḥ
tvat-sakāśaṃ
mahā-sattvau
nr̥siṃhāv
āgamiṣyataḥ
/40/
Verse: 41
Halfverse: a
tau
hi
vīrau
naravarau
sahitau
rāmalakṣmaṇau
tau
hi
vīrau
nara-varau
sahitau
rāma-lakṣmaṇau
/
Halfverse: c
āgamya
nagarīṃ
laṅkāṃ
sāyakair
vidʰamiṣyataḥ
āgamya
nagarīṃ
laṅkāṃ
sāyakair
vidʰamiṣyataḥ
/41/
Verse: 42
Halfverse: a
sagaṇaṃ
rāvaṇaṃ
hatvā
rāgʰavo
ragʰunandanaḥ
sagaṇaṃ
rāvaṇaṃ
hatvā
rāgʰavo
ragʰu-nandanaḥ
/
Halfverse: c
tvām
ādāya
varārohe
svapuraṃ
pratiyāsyati
tvām
ādāya
vara
_ārohe
sva-puraṃ
pratiyāsyati
/42/
Verse: 43
Halfverse: a
tad
āśvasihi
bʰadraṃ
te
bʰava
tvaṃ
kālakāṅkṣiṇī
tad
āśvasihi
bʰadraṃ
te
bʰava
tvaṃ
kāla-kāṅkṣiṇī
/
Halfverse: c
nacirād
drakṣyase
rāmaṃ
prajvajantam
ivānilam
nacirād
drakṣyase
rāmaṃ
prajvajantam
iva
_anilam
/43/
Verse: 44
Halfverse: a
nihate
rākṣasendre
ca
saputrāmātyabāndʰave
nihate
rākṣasa
_indre
ca
saputra
_amātya-bāndʰave
/
Halfverse: c
tvaṃ
sameṣyasi
rāmeṇa
śaśāṅkeneva
rohiṇī
tvaṃ
sameṣyasi
rāmeṇa
śaśa
_aṅkena
_iva
rohiṇī
/44/
Verse: 45
Halfverse: a
kṣipraṃ
tvaṃ
devi
śokasya
pāraṃ
yāsyasi
maitʰili
kṣipraṃ
tvaṃ
devi
śokasya
pāraṃ
yāsyasi
maitʰili
/
Halfverse: c
rāvaṇaṃ
caiva
rāmeṇa
nihataṃ
drakṣyase
'cirāt
rāvaṇaṃ
caiva
rāmeṇa
nihataṃ
drakṣyase
_acirāt
/45/
Verse: 46
Halfverse: a
evam
āśvasya
vaidehīṃ
hanūmān
mārutātmajaḥ
evam
āśvasya
vaidehīṃ
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
gamanāya
matiṃ
kr̥tvā
vaidehīṃ
punar
abravīt
gamanāya
matiṃ
kr̥tvā
vaidehīṃ
punar
abravīt
/46/
Verse: 47
Halfverse: a
tam
arigʰnaṃ
kr̥tātmānaṃ
kṣipraṃ
drakṣyasi
rāgʰavam
tam
arigʰnaṃ
kr̥ta
_ātmānaṃ
kṣipraṃ
drakṣyasi
rāgʰavam
/
Halfverse: c
lakṣmaṇaṃ
ca
dʰanuṣpāṇiṃ
laṅkādvāram
upastʰitam
lakṣmaṇaṃ
ca
dʰanuṣ-pāṇiṃ
laṅkā-dvāram
upastʰitam
/47/
Verse: 48
Halfverse: a
nakʰadaṃṣṭrāyudʰān
vīrān
siṃhaśārdūlavikramān
nakʰa-daṃṣṭra
_āyudʰān
vīrān
siṃha-śārdūla-vikramān
/
Halfverse: c
vānarān
vāraṇendrābʰān
kṣipraṃ
drakṣyasi
saṃgatān
vānarān
vāraṇa
_indra
_ābʰān
kṣipraṃ
drakṣyasi
saṃgatān
/48/
Verse: 49
Halfverse: a
śailāmbudanikāśānāṃ
laṅkāmalayasānuṣu
śaila
_ambuda-nikāśānāṃ
laṅkā-malaya-sānuṣu
/
Halfverse: c
nardatāṃ
kapimukʰyānām
ārye
yūtʰāny
anekaśaḥ
nardatāṃ
kapi-mukʰyānām
ārye
yūtʰāny
anekaśaḥ
/49/
Verse: 50
Halfverse: a
sa
tu
marmaṇi
gʰoreṇa
tāḍito
manmatʰeṣuṇā
sa
tu
marmaṇi
gʰoreṇa
tāḍito
manmatʰa
_iṣuṇā
/
Halfverse: c
na
śarma
labʰate
rāmaḥ
siṃhārdita
iva
dvipaḥ
na
śarma
labʰate
rāmaḥ
siṃha
_ardita
iva
dvipaḥ
/50/
Verse: 51
Halfverse: a
mā
rudo
devi
śokena
mā
bʰūt
te
manaso
'priyam
mā
rudo
devi
śokena
mā
bʰūt
te
manaso
_apriyam
/
Halfverse: c
śacīva
patʰyā
śakreṇa
bʰartrā
nātʰavatī
hy
asi
śacī
_iva
patʰyā
śakreṇa
bʰartrā
nātʰavatī
hy
asi
/51/
Verse: 52
Halfverse: a
rāmād
viśiṣṭaḥ
ko
'nyo
'sti
kaś
cit
saumitriṇā
samaḥ
rāmād
viśiṣṭaḥ
ko
_anyo
_asti
kaścit
saumitriṇā
samaḥ
/
Halfverse: c
agnimārutakalpau
tau
bʰrātarau
tava
saṃśrayau
agni-māruta-kalpau
tau
bʰrātarau
tava
saṃśrayau
/52/
Verse: 53
Halfverse: a
nāsmiṃś
ciraṃ
vatsyasi
devi
deśe
nāsmiṃś
ciraṃ
vatsyasi
devi
deśe
na
_asmiṃś
ciraṃ
vatsyasi
devi
deśe
na
_asmiṃś
ciraṃ
vatsyasi
devi
deśe
/
{Gem}
Halfverse: b
rakṣogaṇair
adʰyuṣito
'tiraudre
rakṣogaṇair
adʰyuṣito
'tiraudre
rakṣo-gaṇair
adʰyuṣito
_atiraudre
rakṣo-gaṇair
adʰyuṣito
_atiraudre
/
{Gem}
Halfverse: c
na
te
cirād
āgamanaṃ
priyasya
na
te
cirād
āgamanaṃ
priyasya
na
te
cirād
āgamanaṃ
priyasya
na
te
cirād
āgamanaṃ
priyasya
/
{Gem}
Halfverse: d
kṣamasva
matsaṃgamakālamātram
kṣamasva
matsaṃgamakālamātram
kṣamasva
mat-saṃgama-kāla-mātram
kṣamasva
mat-saṃgama-kāla-mātram
/53/
{E}
{Gem}
{!}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.