TITUS
Ramayana
Part No. 363
Chapter: 38
Adhyāya
38
Verse: 1
Halfverse: a
śrutvā
tu
vacanaṃ
tasya
vāyusūnor
mahātmanaḥ
śrutvā
tu
vacanaṃ
tasya
vāyu-sūnor
mahātmanaḥ
/
Halfverse: c
uvācātmahitaṃ
vākyaṃ
sītā
surasutopamā
uvāca
_ātma-hitaṃ
vākyaṃ
sītā
sura-suta
_upamā
/1/
Verse: 2
Halfverse: a
tvāṃ
dr̥ṣṭvā
priyavaktāraṃ
saṃprahr̥ṣyāmi
vānara
tvāṃ
dr̥ṣṭvā
priya-vaktāraṃ
saṃprahr̥ṣyāmi
vānara
/
Halfverse: c
ardʰasaṃjātasasyeva
vr̥ṣṭiṃ
prāpya
vasuṃdʰarā
ardʰa-saṃjāta-sasya
_iva
vr̥ṣṭiṃ
prāpya
vasuṃ-dʰarā
/2/
Verse: 3
Halfverse: a
yatʰā
taṃ
puruṣavyāgʰraṃ
gātraiḥ
śokābʰikarśitaiḥ
yatʰā
taṃ
puruṣa-vyāgʰraṃ
gātraiḥ
śoka
_abʰikarśitaiḥ
/
Halfverse: c
saṃspr̥śeyaṃ
sakāmāhaṃ
tatʰā
kuru
dayāṃ
mayi
saṃspr̥śeyaṃ
sakāmā
_ahaṃ
tatʰā
kuru
dayāṃ
mayi
/3/
Verse: 4
Halfverse: a
abʰijñānaṃ
ca
rāmasya
dattaṃ
harigaṇottama
abʰijñānaṃ
ca
rāmasya
dattaṃ
hari-gaṇa
_uttama
/
Halfverse: c
kṣiptām
īṣikāṃ
kākasya
kopād
ekākṣiśātanīm
kṣiptām
īṣikāṃ
kākasya
kopād
eka
_akṣi-śātanīm
/4/
Verse: 5
Halfverse: a
manaḥśilāyās
tikalo
gaṇḍapārśve
niveśitaḥ
manaḥ-śilāyās
tikalo
gaṇḍa-pārśve
niveśitaḥ
/
Halfverse: c
tvayā
pranaṣṭe
tilake
taṃ
kila
smartum
arhasi
tvayā
pranaṣṭe
tilake
taṃ
kila
smartum
arhasi
/5/
Verse: 6
Halfverse: a
sa
vīryavān
katʰaṃ
sītāṃ
hr̥tāṃ
samanumanyase
sa
vīryavān
katʰaṃ
sītāṃ
hr̥tāṃ
samanumanyase
/
Halfverse: c
vasantīṃ
rakṣasāṃ
madʰye
mahendravaruṇopama
vasantīṃ
rakṣasāṃ
madʰye
mahā
_indra-varuṇa
_upama
/6/
Verse: 7
Halfverse: a
eṣa
cūḍāmaṇir
divyo
mayā
suparirakṣitaḥ
eṣa
cūḍā-maṇir
divyo
mayā
suparirakṣitaḥ
/
Halfverse: c
etaṃ
dr̥ṣṭvā
prahr̥ṣyāmi
vyasane
tvām
ivānagʰa
etaṃ
dr̥ṣṭvā
prahr̥ṣyāmi
vyasane
tvām
iva
_anagʰa
/7/
Verse: 8
Halfverse: a
eṣa
niryātitaḥ
śrīmān
mayā
te
vārisaṃbʰavaḥ
eṣa
niryātitaḥ
śrīmān
mayā
te
vāri-saṃbʰavaḥ
/
Halfverse: c
ataḥ
paraṃ
na
śakṣyāmi
jīvituṃ
śokalālasā
ataḥ
paraṃ
na
śakṣyāmi
jīvituṃ
śoka-lālasā
/8/
Verse: 9
Halfverse: a
asahyāni
ca
duḥkʰāni
vācaś
ca
hr̥dayaccʰidaḥ
asahyāni
ca
duḥkʰāni
vācaś
ca
hr̥dayac-cʰidaḥ
/
Halfverse: c
rākṣasīnāṃ
sugʰorāṇāṃ
tvatkr̥te
marṣayāmy
aham
rākṣasīnāṃ
sugʰorāṇāṃ
tvat-kr̥te
marṣayāmy
aham
/9/
Verse: 10
Halfverse: a
dʰārayiṣyāmi
māsaṃ
tu
jīvitaṃ
śatrusūdana
dʰārayiṣyāmi
māsaṃ
tu
jīvitaṃ
śatru-sūdana
/
Halfverse: c
māsād
ūrdʰvaṃ
na
jīviṣye
tvayā
hīnā
nr̥pātmaja
māsād
ūrdʰvaṃ
na
jīviṣye
tvayā
hīnā
nr̥pa
_ātmaja
/10/
Verse: 11
Halfverse: a
gʰoro
rākṣasarājo
'yaṃ
dr̥ṣṭiś
ca
na
sukʰā
mayi
gʰoro
rākṣasa-rājo
_ayaṃ
dr̥ṣṭiś
ca
na
sukʰā
mayi
/
Halfverse: c
tvāṃ
ca
śrutvā
vipadyantaṃ
na
jīveyam
ahaṃ
kṣaṇam
tvāṃ
ca
śrutvā
vipadyantaṃ
na
jīveyam
ahaṃ
kṣaṇam
/11/
Verse: 12
Halfverse: a
vaidehyā
vacanaṃ
śrutvā
karuṇaṃ
sāśrubʰāṣitam
vaidehyā
vacanaṃ
śrutvā
karuṇaṃ
sa
_aśru-bʰāṣitam
/
Halfverse: c
atʰābravīn
mahātejā
hanumān
mārutātmajaḥ
atʰa
_abravīn
mahā-tejā
hanumān
māruta
_ātmajaḥ
/12/
Verse: 13
Halfverse: a
tvaccʰokavimukʰo
rāmo
devi
satyena
te
śape
tvat-śoka-vimukʰo
rāmo
devi
satyena
te
śape
/
Halfverse: c
rāme
śokābʰibʰūte
tu
lakṣmaṇaḥ
paritapyate
rāme
śoka
_abʰibʰūte
tu
lakṣmaṇaḥ
paritapyate
/13/
Verse: 14
Halfverse: a
dr̥ṣṭā
katʰaṃ
cid
bʰavatī
na
kālaḥ
pariśocitum
dr̥ṣṭā
katʰaṃcid
bʰavatī
na
kālaḥ
pariśocitum
/
Halfverse: c
imaṃ
muhūrtaṃ
duḥkʰānām
antaṃ
drakṣyasi
bʰāmini
imaṃ
muhūrtaṃ
duḥkʰānām
antaṃ
drakṣyasi
bʰāmini
/14/
Verse: 15
Halfverse: a
tāv
ubʰau
puruṣavyāgʰrau
rājaputrāv
aninditau
tāv
ubʰau
puruṣa-vyāgʰrau
rāja-putrāv
aninditau
/
Halfverse: c
tvaddarśanakr̥totsāhau
laṅkāṃ
bʰasmīkariṣyataḥ
tvad-darśana-kr̥ta
_utsāhau
laṅkāṃ
bʰasmī-kariṣyataḥ
/15/
Verse: 16
Halfverse: a
hatvā
tu
samare
krūraṃ
rāvaṇaṃ
saha
bāndʰavam
hatvā
tu
samare
krūraṃ
rāvaṇaṃ
saha
bāndʰavam
/
Halfverse: c
rāgʰavau
tvāṃ
viśālākṣi
svāṃ
purīṃ
prāpayiṣyataḥ
rāgʰavau
tvāṃ
viśāla
_akṣi
svāṃ
purīṃ
prāpayiṣyataḥ
/16/
Verse: 17
Halfverse: a
yat
tu
rāmo
vijānīyād
abʰijñānam
anindite
yat
tu
rāmo
vijānīyād
abʰijñānam
anindite
/
Halfverse: c
prītisaṃjananaṃ
tasya
bʰūyas
tvaṃ
dātum
arhasi
prīti-saṃjananaṃ
tasya
bʰūyas
tvaṃ
dātum
arhasi
/17/
Verse: 18
Halfverse: a
sābravīd
dattam
eveha
mayābʰijñānam
uttamam
sā
_abravīd
dattam
eva
_iha
mayā
_abʰijñānam
uttamam
/
Halfverse: c
etad
eva
hi
rāmasya
dr̥ṣṭvā
matkeśabʰūṣaṇam
etad
eva
hi
rāmasya
dr̥ṣṭvā
mat-keśa-bʰūṣaṇam
/
Halfverse: e
śraddʰeyaṃ
hanuman
vākyaṃ
tava
vīra
bʰaviṣyati
śraddʰeyaṃ
hanuman
vākyaṃ
tava
vīra
bʰaviṣyati
/18/
Verse: 19
Halfverse: a
sa
taṃ
maṇivaraṃ
gr̥hya
śrīmān
plavagasattamaḥ
sa
taṃ
maṇi-varaṃ
gr̥hya
śrīmān
plavaga-sattamaḥ
/
Halfverse: c
praṇamya
śirasā
devīṃ
gamanāyopacakrame
praṇamya
śirasā
devīṃ
gamanāya
_upacakrame
/19/
Verse: 20
Halfverse: a
tam
utpātakr̥totsāham
avekṣya
haripuṃgavam
tam
utpāta-kr̥ta
_utsāham
avekṣya
hari-puṃgavam
/
Halfverse: c
vardʰamānaṃ
mahāvegam
uvāca
janakātmajā
vardʰamānaṃ
mahā-vegam
uvāca
janaka
_ātmajā
/
Halfverse: e
aśrupūrṇamukʰī
dīnā
bāṣpagadgadayā
girā
aśru-pūrṇa-mukʰī
dīnā
bāṣpa-gadgadayā
girā
/20/
Verse: 21
Halfverse: a
hanūman
siṃhasaṃkāśau
bʰrātarau
rāmalakṣmaṇau
hanūman
siṃha-saṃkāśau
bʰrātarau
rāma-lakṣmaṇau
/
Halfverse: c
sugrīvaṃ
ca
sahāmātyaṃ
sarvān
brūyā
anāmayam
sugrīvaṃ
ca
saha
_amātyaṃ
sarvān
brūyā
anāmayam
/21/
Verse: 22
Halfverse: a
yatʰā
ca
sa
mahābāhur
māṃ
tārayati
rāgʰavaḥ
yatʰā
ca
sa
mahā-bāhur
māṃ
tārayati
rāgʰavaḥ
/
Halfverse: c
asmād
duḥkʰāmbusaṃrodʰāt
tat
samādʰātum
arhasi
asmād
duḥkʰa
_ambu-saṃrodʰāt
tat
samādʰātum
arhasi
/22/
Verse: 23
Halfverse: a
imaṃ
ca
tīvraṃ
mama
śokavegaṃ
imaṃ
ca
tīvraṃ
mama
śokavegaṃ
imaṃ
ca
tīvraṃ
mama
śoka-vegaṃ
imaṃ
ca
tīvraṃ
mama
śoka-vegaṃ
/
{Gem}
Halfverse: b
rakṣobʰir
ebʰiḥ
paribʰartsanaṃ
ca
rakṣobʰir
ebʰiḥ
paribʰartsanaṃ
ca
rakṣobʰir
ebʰiḥ
paribʰartsanaṃ
ca
rakṣobʰir
ebʰiḥ
paribʰartsanaṃ
ca
/
{Gem}
Halfverse: c
brūyās
tu
rāmasya
gataḥ
samīpaṃ
brūyās
tu
rāmasya
gataḥ
samīpaṃ
brūyās
tu
rāmasya
gataḥ
samīpaṃ
brūyās
tu
rāmasya
gataḥ
samīpaṃ
/
{Gem}
Halfverse: d
śivaś
ca
te
'dʰvāstu
haripravīra
śivaś
ca
te
'dʰvāstu
haripravīra
śivaś
ca
te
_adʰvā
_astu
hari-pravīra
śivaś
ca
te
_adʰvā
_astu
hari-pravīra
/23/
{Gem}
Verse: 24
Halfverse: a
sa
rājaputryā
prativeditārtʰaḥ
sa
rājaputryā
prativeditārtʰaḥ
sa
rāja-putryā
prativedita
_artʰaḥ
sa
rāja-putryā
prativedita
_artʰaḥ
/
{Gem}
Halfverse: b
kapiḥ
kr̥tārtʰaḥ
parihr̥ṣṭacetāḥ
kapiḥ
kr̥tārtʰaḥ
parihr̥ṣṭacetāḥ
kapiḥ
kr̥ta
_artʰaḥ
parihr̥ṣṭa-cetāḥ
kapiḥ
kr̥ta
_artʰaḥ
parihr̥ṣṭa-cetāḥ
/
{Gem}
Halfverse: c
tad
alpaśeṣaṃ
prasamīkṣya
kāryaṃ
tad
alpaśeṣaṃ
prasamīkṣya
kāryaṃ
tad
alpa-śeṣaṃ
prasamīkṣya
kāryaṃ
tad
alpa-śeṣaṃ
prasamīkṣya
kāryaṃ
/
{Gem}
Halfverse: d
diśaṃ
hy
udīcīṃ
manasā
jagāma
diśaṃ
hy
udīcīṃ
manasā
jagāma
diśaṃ
hy
udīcīṃ
manasā
jagāma
diśaṃ
hy
udīcīṃ
manasā
jagāma
/24/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.