TITUS
Ramayana
Part No. 363
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1 
Halfverse: a    śrutvā tu vacanaṃ tasya   vāyusūnor mahātmanaḥ
   
śrutvā tu vacanaṃ tasya   vāyu-sūnor mahātmanaḥ /
Halfverse: c    
uvācātmahitaṃ vākyaṃ   sītā surasutopamā
   
uvāca_ātma-hitaṃ vākyaṃ   sītā sura-suta_upamā /1/

Verse: 2 
Halfverse: a    
tvāṃ dr̥ṣṭvā priyavaktāraṃ   saṃprahr̥ṣyāmi vānara
   
tvāṃ dr̥ṣṭvā priya-vaktāraṃ   saṃprahr̥ṣyāmi vānara /
Halfverse: c    
ardʰasaṃjātasasyeva   vr̥ṣṭiṃ prāpya vasuṃdʰarā
   
ardʰa-saṃjāta-sasya_iva   vr̥ṣṭiṃ prāpya vasuṃ-dʰarā /2/

Verse: 3 
Halfverse: a    
yatʰā taṃ puruṣavyāgʰraṃ   gātraiḥ śokābʰikarśitaiḥ
   
yatʰā taṃ puruṣa-vyāgʰraṃ   gātraiḥ śoka_abʰikarśitaiḥ /
Halfverse: c    
saṃspr̥śeyaṃ sakāmāhaṃ   tatʰā kuru dayāṃ mayi
   
saṃspr̥śeyaṃ sakāmā_ahaṃ   tatʰā kuru dayāṃ mayi /3/

Verse: 4 
Halfverse: a    
abʰijñānaṃ ca rāmasya   dattaṃ harigaṇottama
   
abʰijñānaṃ ca rāmasya   dattaṃ hari-gaṇa_uttama /
Halfverse: c    
kṣiptām īṣikāṃ kākasya   kopād ekākṣiśātanīm
   
kṣiptām īṣikāṃ kākasya   kopād eka_akṣi-śātanīm /4/

Verse: 5 
Halfverse: a    
manaḥśilāyās tikalo   gaṇḍapārśve niveśitaḥ
   
manaḥ-śilāyās tikalo   gaṇḍa-pārśve niveśitaḥ /
Halfverse: c    
tvayā pranaṣṭe tilake   taṃ kila smartum arhasi
   
tvayā pranaṣṭe tilake   taṃ kila smartum arhasi /5/

Verse: 6 
Halfverse: a    
sa vīryavān katʰaṃ sītāṃ   hr̥tāṃ samanumanyase
   
sa vīryavān katʰaṃ sītāṃ   hr̥tāṃ samanumanyase /
Halfverse: c    
vasantīṃ rakṣasāṃ madʰye   mahendravaruṇopama
   
vasantīṃ rakṣasāṃ madʰye   mahā_indra-varuṇa_upama /6/

Verse: 7 
Halfverse: a    
eṣa cūḍāmaṇir divyo   mayā suparirakṣitaḥ
   
eṣa cūḍā-maṇir divyo   mayā suparirakṣitaḥ /
Halfverse: c    
etaṃ dr̥ṣṭvā prahr̥ṣyāmi   vyasane tvām ivānagʰa
   
etaṃ dr̥ṣṭvā prahr̥ṣyāmi   vyasane tvām iva_anagʰa /7/

Verse: 8 
Halfverse: a    
eṣa niryātitaḥ śrīmān   mayā te vārisaṃbʰavaḥ
   
eṣa niryātitaḥ śrīmān   mayā te vāri-saṃbʰavaḥ /
Halfverse: c    
ataḥ paraṃ na śakṣyāmi   jīvituṃ śokalālasā
   
ataḥ paraṃ na śakṣyāmi   jīvituṃ śoka-lālasā /8/

Verse: 9 
Halfverse: a    
asahyāni ca duḥkʰāni   vācaś ca hr̥dayaccʰidaḥ
   
asahyāni ca duḥkʰāni   vācaś ca hr̥dayac-cʰidaḥ /
Halfverse: c    
rākṣasīnāṃ sugʰorāṇāṃ   tvatkr̥te marṣayāmy aham
   
rākṣasīnāṃ sugʰorāṇāṃ   tvat-kr̥te marṣayāmy aham /9/

Verse: 10 
Halfverse: a    
dʰārayiṣyāmi māsaṃ tu   jīvitaṃ śatrusūdana
   
dʰārayiṣyāmi māsaṃ tu   jīvitaṃ śatru-sūdana /
Halfverse: c    
māsād ūrdʰvaṃ na jīviṣye   tvayā hīnā nr̥pātmaja
   
māsād ūrdʰvaṃ na jīviṣye   tvayā hīnā nr̥pa_ātmaja /10/

Verse: 11 
Halfverse: a    
gʰoro rākṣasarājo 'yaṃ   dr̥ṣṭiś ca na sukʰā mayi
   
gʰoro rākṣasa-rājo_ayaṃ   dr̥ṣṭiś ca na sukʰā mayi /
Halfverse: c    
tvāṃ ca śrutvā vipadyantaṃ   na jīveyam ahaṃ kṣaṇam
   
tvāṃ ca śrutvā vipadyantaṃ   na jīveyam ahaṃ kṣaṇam /11/

Verse: 12 
Halfverse: a    
vaidehyā vacanaṃ śrutvā   karuṇaṃ sāśrubʰāṣitam
   
vaidehyā vacanaṃ śrutvā   karuṇaṃ sa_aśru-bʰāṣitam /
Halfverse: c    
atʰābravīn mahātejā   hanumān mārutātmajaḥ
   
atʰa_abravīn mahā-tejā   hanumān māruta_ātmajaḥ /12/

Verse: 13 
Halfverse: a    
tvaccʰokavimukʰo rāmo   devi satyena te śape
   
tvat-śoka-vimukʰo rāmo   devi satyena te śape /
Halfverse: c    
rāme śokābʰibʰūte tu   lakṣmaṇaḥ paritapyate
   
rāme śoka_abʰibʰūte tu   lakṣmaṇaḥ paritapyate /13/

Verse: 14 
Halfverse: a    
dr̥ṣṭā katʰaṃ cid bʰavatī   na kālaḥ pariśocitum
   
dr̥ṣṭā katʰaṃcid bʰavatī   na kālaḥ pariśocitum /
Halfverse: c    
imaṃ muhūrtaṃ duḥkʰānām   antaṃ drakṣyasi bʰāmini
   
imaṃ muhūrtaṃ duḥkʰānām   antaṃ drakṣyasi bʰāmini /14/

Verse: 15 
Halfverse: a    
tāv ubʰau puruṣavyāgʰrau   rājaputrāv aninditau
   
tāv ubʰau puruṣa-vyāgʰrau   rāja-putrāv aninditau /
Halfverse: c    
tvaddarśanakr̥totsāhau   laṅkāṃ bʰasmīkariṣyataḥ
   
tvad-darśana-kr̥ta_utsāhau   laṅkāṃ bʰasmī-kariṣyataḥ /15/

Verse: 16 
Halfverse: a    
hatvā tu samare krūraṃ   rāvaṇaṃ saha bāndʰavam
   
hatvā tu samare krūraṃ   rāvaṇaṃ saha bāndʰavam /
Halfverse: c    
rāgʰavau tvāṃ viśālākṣi   svāṃ purīṃ prāpayiṣyataḥ
   
rāgʰavau tvāṃ viśāla_akṣi   svāṃ purīṃ prāpayiṣyataḥ /16/

Verse: 17 
Halfverse: a    
yat tu rāmo vijānīyād   abʰijñānam anindite
   
yat tu rāmo vijānīyād   abʰijñānam anindite /
Halfverse: c    
prītisaṃjananaṃ tasya   bʰūyas tvaṃ dātum arhasi
   
prīti-saṃjananaṃ tasya   bʰūyas tvaṃ dātum arhasi /17/

Verse: 18 
Halfverse: a    
sābravīd dattam eveha   mayābʰijñānam uttamam
   
_abravīd dattam eva_iha   mayā_abʰijñānam uttamam /
Halfverse: c    
etad eva hi rāmasya   dr̥ṣṭvā matkeśabʰūṣaṇam
   
etad eva hi rāmasya   dr̥ṣṭvā mat-keśa-bʰūṣaṇam /
Halfverse: e    
śraddʰeyaṃ hanuman vākyaṃ   tava vīra bʰaviṣyati
   
śraddʰeyaṃ hanuman vākyaṃ   tava vīra bʰaviṣyati /18/

Verse: 19 
Halfverse: a    
sa taṃ maṇivaraṃ gr̥hya   śrīmān plavagasattamaḥ
   
sa taṃ maṇi-varaṃ gr̥hya   śrīmān plavaga-sattamaḥ /
Halfverse: c    
praṇamya śirasā devīṃ   gamanāyopacakrame
   
praṇamya śirasā devīṃ   gamanāya_upacakrame /19/

Verse: 20 
Halfverse: a    
tam utpātakr̥totsāham   avekṣya haripuṃgavam
   
tam utpāta-kr̥ta_utsāham   avekṣya hari-puṃgavam /
Halfverse: c    
vardʰamānaṃ mahāvegam   uvāca janakātmajā
   
vardʰamānaṃ mahā-vegam   uvāca janaka_ātmajā /
Halfverse: e    
aśrupūrṇamukʰī dīnā   bāṣpagadgadayā girā
   
aśru-pūrṇa-mukʰī dīnā   bāṣpa-gadgadayā girā /20/

Verse: 21 
Halfverse: a    
hanūman siṃhasaṃkāśau   bʰrātarau rāmalakṣmaṇau
   
hanūman siṃha-saṃkāśau   bʰrātarau rāma-lakṣmaṇau /
Halfverse: c    
sugrīvaṃ ca sahāmātyaṃ   sarvān brūyā anāmayam
   
sugrīvaṃ ca saha_amātyaṃ   sarvān brūyā anāmayam /21/

Verse: 22 
Halfverse: a    
yatʰā ca sa mahābāhur   māṃ tārayati rāgʰavaḥ
   
yatʰā ca sa mahā-bāhur   māṃ tārayati rāgʰavaḥ /
Halfverse: c    
asmād duḥkʰāmbusaṃrodʰāt   tat samādʰātum arhasi
   
asmād duḥkʰa_ambu-saṃrodʰāt   tat samādʰātum arhasi /22/

Verse: 23 


Halfverse: a    
imaṃ ca tīvraṃ mama śokavegaṃ    imaṃ ca tīvraṃ mama śokavegaṃ
   
imaṃ ca tīvraṃ mama śoka-vegaṃ    imaṃ ca tīvraṃ mama śoka-vegaṃ / {Gem}
Halfverse: b    
rakṣobʰir ebʰiḥ paribʰartsanaṃ ca    rakṣobʰir ebʰiḥ paribʰartsanaṃ ca
   
rakṣobʰir ebʰiḥ paribʰartsanaṃ ca    rakṣobʰir ebʰiḥ paribʰartsanaṃ ca / {Gem}
Halfverse: c    
brūyās tu rāmasya gataḥ samīpaṃ    brūyās tu rāmasya gataḥ samīpaṃ
   
brūyās tu rāmasya gataḥ samīpaṃ    brūyās tu rāmasya gataḥ samīpaṃ / {Gem}
Halfverse: d    
śivaś ca te 'dʰvāstu haripravīra    śivaś ca te 'dʰvāstu haripravīra
   
śivaś ca te_adʰvā_astu hari-pravīra    śivaś ca te_adʰvā_astu hari-pravīra /23/ {Gem}

Verse: 24 
Halfverse: a    
sa rājaputryā prativeditārtʰaḥ    sa rājaputryā prativeditārtʰaḥ
   
sa rāja-putryā prativedita_artʰaḥ    sa rāja-putryā prativedita_artʰaḥ / {Gem}
Halfverse: b    
kapiḥ kr̥tārtʰaḥ parihr̥ṣṭacetāḥ    kapiḥ kr̥tārtʰaḥ parihr̥ṣṭacetāḥ
   
kapiḥ kr̥ta_artʰaḥ parihr̥ṣṭa-cetāḥ    kapiḥ kr̥ta_artʰaḥ parihr̥ṣṭa-cetāḥ / {Gem}
Halfverse: c    
tad alpaśeṣaṃ prasamīkṣya kāryaṃ    tad alpaśeṣaṃ prasamīkṣya kāryaṃ
   
tad alpa-śeṣaṃ prasamīkṣya kāryaṃ    tad alpa-śeṣaṃ prasamīkṣya kāryaṃ / {Gem}
Halfverse: d    
diśaṃ hy udīcīṃ manasā jagāma    diśaṃ hy udīcīṃ manasā jagāma
   
diśaṃ hy udīcīṃ manasā jagāma    diśaṃ hy udīcīṃ manasā jagāma /24/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.