TITUS
Ramayana
Part No. 364
Chapter: 39
Adhyāya
39
Verse: 1
Halfverse: a
sa
ca
vāgbʰiḥ
praśastābʰir
gamiṣyan
pūjitas
tayā
sa
ca
vāgbʰiḥ
praśastābʰir
gamiṣyan
pūjitas
tayā
/
Halfverse: c
tasmād
deśād
apakramya
cintayām
āsa
vānaraḥ
tasmād
deśād
apakramya
cintayām
āsa
vānaraḥ
/1/
Verse: 2
Halfverse: a
alpaśeṣam
idaṃ
kāryaṃ
dr̥ṣṭeyam
asitekṣaṇā
alpa-śeṣam
idaṃ
kāryaṃ
dr̥ṣṭā
_iyam
asita
_īkṣaṇā
/
Halfverse: c
trīn
upāyān
atikramya
caturtʰa
iha
dr̥śyate
trīn
upāyān
atikramya
caturtʰa
iha
dr̥śyate
/2/
Verse: 3
Halfverse: a
na
sāma
rakṣaḥsu
guṇāya
kalpate
na
sāma
rakṣaḥsu
guṇāya
kalpate
na
sāma
rakṣaḥsu
guṇāya
kalpate
na
sāma
rakṣaḥsu
guṇāya
kalpate
/
{Gem}
Halfverse: b
na
danam
artʰopaciteṣu
vartate
na
danam
artʰopaciteṣu
vartate
na
danam
artʰa
_upaciteṣu
vartate
na
danam
artʰa
_upaciteṣu
vartate
/
{Gem}
Halfverse: c
na
bʰedasādʰyā
baladarpitā
janāḥ
na
bʰedasādʰyā
baladarpitā
janāḥ
na
bʰeda-sādʰyā
bala-darpitā
janāḥ
na
bʰeda-sādʰyā
bala-darpitā
janāḥ
/
{Gem}
Halfverse: d
parākramas
tv
eṣa
mameha
rocate
parākramas
tv
eṣa
mameha
rocate
parākramas
tv
eṣa
mama
_iha
rocate
parākramas
tv
eṣa
mama
_iha
rocate
/3/
{Gem}
Verse: 4
Halfverse: a
na
cāsya
kāryasya
parākramād
r̥te
na
cāsya
kāryasya
parākramād
r̥te
na
ca
_asya
kāryasya
parākramād
r̥te
na
ca
_asya
kāryasya
parākramād
r̥te
/
{Gem}
Halfverse: b
viniścayaḥ
kaś
cid
ihopapadyate
viniścayaḥ
kaś
cid
ihopapadyate
viniścayaḥ
kaścid
iha
_upapadyate
viniścayaḥ
kaścid
iha
_upapadyate
/
{Gem}
Halfverse: c
hr̥tapravīrās
tu
raṇe
hi
rākṣasāḥ
hr̥tapravīrās
tu
raṇe
hi
rākṣasāḥ
hr̥ta-pravīrās
tu
raṇe
hi
rākṣasāḥ
hr̥ta-pravīrās
tu
raṇe
hi
rākṣasāḥ
/
{Gem}
Halfverse: d
katʰaṃ
cid
īyur
yad
ihādya
mārdavam
katʰaṃ
cid
īyur
yad
ihādya
mārdavam
katʰaṃcid
īyur
yad
iha
_adya
mārdavam
katʰaṃcid
īyur
yad
iha
_adya
mārdavam
/4/
{Gem}
Verse: 5
Halfverse: a
kārye
karmaṇi
nirdiṣṭo
yo
bahūny
api
sādʰayet
kārye
karmaṇi
nirdiṣṭo
yo
bahūny
api
sādʰayet
/
{!}
Halfverse: c
pūrvakāryavirodʰena
sa
kāryaṃ
kartum
arhati
pūrva-kārya-virodʰena
sa
kāryaṃ
kartum
arhati
/5/
Verse: 6
Halfverse: a
na
hy
ekaḥ
sādʰako
hetuḥ
svalpasyāpīha
karmaṇaḥ
na
hy
ekaḥ
sādʰako
hetuḥ
svalpasya
_api
_iha
karmaṇaḥ
/
Halfverse: c
yo
hy
artʰaṃ
bahudʰā
veda
sa
samartʰo
'rtʰasādʰane
yo
hy
artʰaṃ
bahudʰā
veda
sa
samartʰo
_artʰa-sādʰane
/6/
Verse: 7
Halfverse: a
ihaiva
tāvat
kr̥taniścayo
hy
ahaṃ
ihaiva
tāvat
kr̥taniścayo
hy
ahaṃ
iha
_eva
tāvat
kr̥ta-niścayo
hy
ahaṃ
iha
_eva
tāvat
kr̥ta-niścayo
hy
ahaṃ
/
{Gem}
Halfverse: b
yadi
vrajeyaṃ
plavageśvarālayam
yadi
vrajeyaṃ
plavageśvarālayam
yadi
vrajeyaṃ
plavaga
_īśvara
_ālayam
yadi
vrajeyaṃ
plavaga
_īśvara
_ālayam
/
{Gem}
Halfverse: c
parātmasaṃmarda
viśeṣatattvavit
parātmasaṃmarda
viśeṣatattvavit
para
_ātma-saṃmarda
viśeṣa-tattvavit
para
_ātma-saṃmarda
viśeṣa-tattvavit
/
{Gem}
Halfverse: d
tataḥ
kr̥taṃ
syān
mama
bʰartr̥śāsanam
tataḥ
kr̥taṃ
syān
mama
bʰartr̥śāsanam
tataḥ
kr̥taṃ
syān
mama
bʰartr̥-śāsanam
tataḥ
kr̥taṃ
syān
mama
bʰartr̥-śāsanam
/7/
{Gem}
Verse: 8
Halfverse: a
katʰaṃ
nu
kʰalv
adya
bʰavet
sukʰāgataṃ
katʰaṃ
nu
kʰalv
adya
bʰavet
sukʰāgataṃ
katʰaṃ
nu
kʰalv
adya
bʰavet
sukʰa
_āgataṃ
katʰaṃ
nu
kʰalv
adya
bʰavet
sukʰa
_āgataṃ
/
{Gem}
Halfverse: b
prasahya
yuddʰaṃ
mama
rākṣasaiḥ
saha
prasahya
yuddʰaṃ
mama
rākṣasaiḥ
saha
prasahya
yuddʰaṃ
mama
rākṣasaiḥ
saha
prasahya
yuddʰaṃ
mama
rākṣasaiḥ
saha
/
{Gem}
Halfverse: c
tatʰaiva
kʰalv
ātmabalaṃ
ca
sāravat
tatʰaiva
kʰalv
ātmabalaṃ
ca
sāravat
tatʰaiva
kʰalv
ātma-balaṃ
ca
sāravat
tatʰaiva
kʰalv
ātma-balaṃ
ca
sāravat
/
{Gem}
Halfverse: d
samānayen
māṃ
ca
raṇe
daśānanaḥ
samānayen
māṃ
ca
raṇe
daśānanaḥ
samānayen
māṃ
ca
raṇe
daśa
_ānanaḥ
samānayen
māṃ
ca
raṇe
daśa
_ānanaḥ
/
{Gem}
Verse: 9
Halfverse: a
idam
asya
nr̥śaṃsasya
nandanopamam
uttamam
idam
asya
nr̥śaṃsasya
nandana
_upamam
uttamam
/
Halfverse: c
vanaṃ
netramanaḥkāntaṃ
nānādrumalatāyutam
vanaṃ
netra-manaḥ-kāntaṃ
nānā-druma-latā-yutam
/9/
Verse: 10
Halfverse: a
idaṃ
vidʰvaṃsayiṣyāmi
śuṣkaṃ
vanam
ivānalaḥ
idaṃ
vidʰvaṃsayiṣyāmi
śuṣkaṃ
vanam
iva
_analaḥ
/
Halfverse: c
asmin
bʰagne
tataḥ
kopaṃ
kariṣyati
sa
rāvaṇaḥ
asmin
bʰagne
tataḥ
kopaṃ
kariṣyati
sa
rāvaṇaḥ
/10/
Verse: 11
Halfverse: a
tato
mahat
sāśvamahāratʰadvipaṃ
tato
mahat
sāśvamahāratʰadvipaṃ
tato
mahat
sāśva-mahā-ratʰa-dvipaṃ
tato
mahat
sāśva-mahā-ratʰa-dvipaṃ
/
{Gem}
Halfverse: b
balaṃ
samāneṣv
api
rākṣasādʰipaḥ
balaṃ
samāneṣv
api
rākṣasādʰipaḥ
balaṃ
samāneṣv
api
rākṣasa
_adʰipaḥ
balaṃ
samāneṣv
api
rākṣasa
_adʰipaḥ
/
{Gem}
Halfverse: c
triśūlakālāyasapaṭṭiśāyudʰaṃ
triśūlakālāyasapaṭṭiśāyudʰaṃ
triśūla-kāla
_āyasa-paṭṭiśa
_āyudʰaṃ
triśūla-kāla
_āyasa-paṭṭiśa
_āyudʰaṃ
/
{Gem}
Halfverse: d
tato
mahad
yuddʰam
idaṃ
bʰaviṣyati
tato
mahad
yuddʰam
idaṃ
bʰaviṣyati
tato
mahad
yuddʰam
idaṃ
bʰaviṣyati
tato
mahad
yuddʰam
idaṃ
bʰaviṣyati
/11/
{Gem}
Verse: 12
Halfverse: a
ahaṃ
tu
taiḥ
saṃyati
caṇḍavikramaiḥ
ahaṃ
tu
taiḥ
saṃyati
caṇḍavikramaiḥ
ahaṃ
tu
taiḥ
saṃyati
caṇḍa-vikramaiḥ
ahaṃ
tu
taiḥ
saṃyati
caṇḍa-vikramaiḥ
/
{Gem}
Halfverse: b
sametya
rakṣobʰir
asaṃgavikramaḥ
sametya
rakṣobʰir
asaṃgavikramaḥ
sametya
rakṣobʰir
asaṃga-vikramaḥ
sametya
rakṣobʰir
asaṃga-vikramaḥ
/
{Gem}
Halfverse: c
nihatya
tad
rāvaṇacoditaṃ
balaṃ
nihatya
tad
rāvaṇacoditaṃ
balaṃ
nihatya
tad
rāvaṇa-coditaṃ
balaṃ
nihatya
tad
rāvaṇa-coditaṃ
balaṃ
/
{Gem}
Halfverse: d
sukʰaṃ
gamiṣyāmi
kapīśvarālayam
sukʰaṃ
gamiṣyāmi
kapīśvarālayam
sukʰaṃ
gamiṣyāmi
kapi
_īśvara
_ālayam
sukʰaṃ
gamiṣyāmi
kapi
_īśvara
_ālayam
/12/
{Gem}
Verse: 13
Halfverse: a
tato
mārutavat
kruddʰo
mārutir
bʰīmavikramaḥ
tato
mārutavat
kruddʰo
mārutir
bʰīma-vikramaḥ
/
Halfverse: c
ūruvegena
mahatā
drumān
kṣeptum
atʰārabʰat
ūru-vegena
mahatā
drumān
kṣeptum
atʰa
_ārabʰat
/13/
Verse: 14
Halfverse: a
tatas
tad
dʰanumān
vīro
babʰañja
pramadāvanam
tatas
tadd^hanumān
vīro
babʰañja
pramadā-vanam
/
Halfverse: c
mattadvijasamāgʰuṣṭaṃ
nānādrumalatāyutam
matta-dvija-samāgʰuṣṭaṃ
nānā-druma-latā-yutam
/14/
Verse: 15
Halfverse: a
tad
vanaṃ
matʰitair
vr̥kṣair
bʰinnaiś
ca
salilāśayaiḥ
tad
vanaṃ
matʰitair
vr̥kṣair
bʰinnaiś
ca
salila
_āśayaiḥ
/
Halfverse: c
cūrṇitaiḥ
parvatāgraiś
ca
babʰūvāpriyadarśanam
cūrṇitaiḥ
parvata
_agraiś
ca
babʰūva
_apriya-darśanam
/15/
Verse: 16
Halfverse: a
latāgr̥haiś
citragr̥haiś
ca
nāśitair
latāgr̥haiś
citragr̥haiś
ca
nāśitair
latā-gr̥haiś
citra-gr̥haiś
ca
nāśitair
latā-gr̥haiś
citra-gr̥haiś
ca
nāśitair
/
{Gem}
Halfverse: b
mahoragair
vyālamr̥gaiś
ca
nirdʰutaiḥ
mahoragair
vyālamr̥gaiś
ca
nirdʰutaiḥ
mahā
_uragair
vyāla-mr̥gaiś
ca
nirdʰutaiḥ
mahā
_uragair
vyāla-mr̥gaiś
ca
nirdʰutaiḥ
/
{Gem}
Halfverse: c
śilāgr̥hair
unmatʰitais
tatʰā
gr̥haiḥ
śilāgr̥hair
unmatʰitais
tatʰā
gr̥haiḥ
śilā-gr̥hair
unmatʰitais
tatʰā
gr̥haiḥ
śilā-gr̥hair
unmatʰitais
tatʰā
gr̥haiḥ
/
{Gem}
Halfverse: d
pranaṣṭarūpaṃ
tad
abʰūn
mahad
vanam
pranaṣṭarūpaṃ
tad
abʰūn
mahad
vanam
pranaṣṭa-rūpaṃ
tad
abʰūn
mahad
vanam
pranaṣṭa-rūpaṃ
tad
abʰūn
mahad
vanam
/16/
{Gem}
Verse: 17
Halfverse: a
sa
tasya
kr̥tvārtʰapater
mahākapir
sa
tasya
kr̥tvārtʰapater
mahākapir
sa
tasya
kr̥tvā
_artʰa-pater
mahā-kapir
sa
tasya
kr̥tvā
_artʰa-pater
mahā-kapir
/
{Gem}
Halfverse: b
mahad
vyalīkaṃ
manaso
mahātmanaḥ
mahad
vyalīkaṃ
manaso
mahātmanaḥ
mahad
vyalīkaṃ
manaso
mahātmanaḥ
mahad
vyalīkaṃ
manaso
mahātmanaḥ
/
{Gem}
Halfverse: c
yuyutsur
eko
bahubʰir
mahābalaiḥ
yuyutsur
eko
bahubʰir
mahābalaiḥ
yuyutsur
eko
bahubʰir
mahā-balaiḥ
yuyutsur
eko
bahubʰir
mahā-balaiḥ
/
{Gem}
Halfverse: d
śriyā
jvalaṃs
toraṇam
āśritaḥ
kapiḥ
śriyā
jvalaṃs
toraṇam
āśritaḥ
kapiḥ
śriyā
jvalaṃs
toraṇam
āśritaḥ
kapiḥ
śriyā
jvalaṃs
toraṇam
āśritaḥ
kapiḥ
/17/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.