TITUS
Ramayana
Part No. 364
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1 
Halfverse: a    sa ca vāgbʰiḥ praśastābʰir   gamiṣyan pūjitas tayā
   
sa ca vāgbʰiḥ praśastābʰir   gamiṣyan pūjitas tayā /
Halfverse: c    
tasmād deśād apakramya   cintayām āsa vānaraḥ
   
tasmād deśād apakramya   cintayām āsa vānaraḥ /1/

Verse: 2 
Halfverse: a    
alpaśeṣam idaṃ kāryaṃ   dr̥ṣṭeyam asitekṣaṇā
   
alpa-śeṣam idaṃ kāryaṃ   dr̥ṣṭā_iyam asita_īkṣaṇā /
Halfverse: c    
trīn upāyān atikramya   caturtʰa iha dr̥śyate
   
trīn upāyān atikramya   caturtʰa iha dr̥śyate /2/

Verse: 3 


Halfverse: a    
na sāma rakṣaḥsu guṇāya kalpate    na sāma rakṣaḥsu guṇāya kalpate
   
na sāma rakṣaḥsu guṇāya kalpate    na sāma rakṣaḥsu guṇāya kalpate / {Gem}
Halfverse: b    
na danam artʰopaciteṣu vartate    na danam artʰopaciteṣu vartate
   
na danam artʰa_upaciteṣu vartate    na danam artʰa_upaciteṣu vartate / {Gem}
Halfverse: c    
na bʰedasādʰyā baladarpitā janāḥ    na bʰedasādʰyā baladarpitā janāḥ
   
na bʰeda-sādʰyā bala-darpitā janāḥ    na bʰeda-sādʰyā bala-darpitā janāḥ / {Gem}
Halfverse: d    
parākramas tv eṣa mameha rocate    parākramas tv eṣa mameha rocate
   
parākramas tv eṣa mama_iha rocate    parākramas tv eṣa mama_iha rocate /3/ {Gem}

Verse: 4 
Halfverse: a    
na cāsya kāryasya parākramād r̥te    na cāsya kāryasya parākramād r̥te
   
na ca_asya kāryasya parākramād r̥te    na ca_asya kāryasya parākramād r̥te / {Gem}
Halfverse: b    
viniścayaḥ kaś cid ihopapadyate    viniścayaḥ kaś cid ihopapadyate
   
viniścayaḥ kaścid iha_upapadyate    viniścayaḥ kaścid iha_upapadyate / {Gem}
Halfverse: c    
hr̥tapravīrās tu raṇe hi rākṣasāḥ    hr̥tapravīrās tu raṇe hi rākṣasāḥ
   
hr̥ta-pravīrās tu raṇe hi rākṣasāḥ    hr̥ta-pravīrās tu raṇe hi rākṣasāḥ / {Gem}
Halfverse: d    
katʰaṃ cid īyur yad ihādya mārdavam    katʰaṃ cid īyur yad ihādya mārdavam
   
katʰaṃcid īyur yad iha_adya mārdavam    katʰaṃcid īyur yad iha_adya mārdavam /4/ {Gem}

Verse: 5 


Halfverse: a    
kārye karmaṇi nirdiṣṭo   yo bahūny api sādʰayet
   
kārye karmaṇi nirdiṣṭo   yo bahūny api sādʰayet / {!}
Halfverse: c    
pūrvakāryavirodʰena   sa kāryaṃ kartum arhati
   
pūrva-kārya-virodʰena   sa kāryaṃ kartum arhati /5/

Verse: 6 
Halfverse: a    
na hy ekaḥ sādʰako hetuḥ   svalpasyāpīha karmaṇaḥ
   
na hy ekaḥ sādʰako hetuḥ   svalpasya_api_iha karmaṇaḥ /
Halfverse: c    
yo hy artʰaṃ bahudʰā veda   sa samartʰo 'rtʰasādʰane
   
yo hy artʰaṃ bahudʰā veda   sa samartʰo_artʰa-sādʰane /6/

Verse: 7 


Halfverse: a    
ihaiva tāvat kr̥taniścayo hy ahaṃ    ihaiva tāvat kr̥taniścayo hy ahaṃ
   
iha_eva tāvat kr̥ta-niścayo hy ahaṃ    iha_eva tāvat kr̥ta-niścayo hy ahaṃ / {Gem}
Halfverse: b    
yadi vrajeyaṃ plavageśvarālayam    yadi vrajeyaṃ plavageśvarālayam
   
yadi vrajeyaṃ plavaga_īśvara_ālayam    yadi vrajeyaṃ plavaga_īśvara_ālayam / {Gem}
Halfverse: c    
parātmasaṃmarda viśeṣatattvavit    parātmasaṃmarda viśeṣatattvavit
   
para_ātma-saṃmarda viśeṣa-tattvavit    para_ātma-saṃmarda viśeṣa-tattvavit / {Gem}
Halfverse: d    
tataḥ kr̥taṃ syān mama bʰartr̥śāsanam    tataḥ kr̥taṃ syān mama bʰartr̥śāsanam
   
tataḥ kr̥taṃ syān mama bʰartr̥-śāsanam    tataḥ kr̥taṃ syān mama bʰartr̥-śāsanam /7/ {Gem}

Verse: 8 
Halfverse: a    
katʰaṃ nu kʰalv adya bʰavet sukʰāgataṃ    katʰaṃ nu kʰalv adya bʰavet sukʰāgataṃ
   
katʰaṃ nu kʰalv adya bʰavet sukʰa_āgataṃ    katʰaṃ nu kʰalv adya bʰavet sukʰa_āgataṃ / {Gem}
Halfverse: b    
prasahya yuddʰaṃ mama rākṣasaiḥ saha    prasahya yuddʰaṃ mama rākṣasaiḥ saha
   
prasahya yuddʰaṃ mama rākṣasaiḥ saha    prasahya yuddʰaṃ mama rākṣasaiḥ saha / {Gem}
Halfverse: c    
tatʰaiva kʰalv ātmabalaṃ ca sāravat    tatʰaiva kʰalv ātmabalaṃ ca sāravat
   
tatʰaiva kʰalv ātma-balaṃ ca sāravat    tatʰaiva kʰalv ātma-balaṃ ca sāravat / {Gem}
Halfverse: d    
samānayen māṃ ca raṇe daśānanaḥ    samānayen māṃ ca raṇe daśānanaḥ
   
samānayen māṃ ca raṇe daśa_ānanaḥ    samānayen māṃ ca raṇe daśa_ānanaḥ / {Gem}

Verse: 9 


Halfverse: a    
idam asya nr̥śaṃsasya   nandanopamam uttamam
   
idam asya nr̥śaṃsasya   nandana_upamam uttamam /
Halfverse: c    
vanaṃ netramanaḥkāntaṃ   nānādrumalatāyutam
   
vanaṃ netra-manaḥ-kāntaṃ   nānā-druma-latā-yutam /9/

Verse: 10 
Halfverse: a    
idaṃ vidʰvaṃsayiṣyāmi   śuṣkaṃ vanam ivānalaḥ
   
idaṃ vidʰvaṃsayiṣyāmi   śuṣkaṃ vanam iva_analaḥ /
Halfverse: c    
asmin bʰagne tataḥ kopaṃ   kariṣyati sa rāvaṇaḥ
   
asmin bʰagne tataḥ kopaṃ   kariṣyati sa rāvaṇaḥ /10/

Verse: 11 


Halfverse: a    
tato mahat sāśvamahāratʰadvipaṃ    tato mahat sāśvamahāratʰadvipaṃ
   
tato mahat sāśva-mahā-ratʰa-dvipaṃ    tato mahat sāśva-mahā-ratʰa-dvipaṃ / {Gem}
Halfverse: b    
balaṃ samāneṣv api rākṣasādʰipaḥ    balaṃ samāneṣv api rākṣasādʰipaḥ
   
balaṃ samāneṣv api rākṣasa_adʰipaḥ    balaṃ samāneṣv api rākṣasa_adʰipaḥ / {Gem}
Halfverse: c    
triśūlakālāyasapaṭṭiśāyudʰaṃ    triśūlakālāyasapaṭṭiśāyudʰaṃ
   
triśūla-kāla_āyasa-paṭṭiśa_āyudʰaṃ    triśūla-kāla_āyasa-paṭṭiśa_āyudʰaṃ / {Gem}
Halfverse: d    
tato mahad yuddʰam idaṃ bʰaviṣyati    tato mahad yuddʰam idaṃ bʰaviṣyati
   
tato mahad yuddʰam idaṃ bʰaviṣyati    tato mahad yuddʰam idaṃ bʰaviṣyati /11/ {Gem}

Verse: 12 
Halfverse: a    
ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ    ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ
   
ahaṃ tu taiḥ saṃyati caṇḍa-vikramaiḥ    ahaṃ tu taiḥ saṃyati caṇḍa-vikramaiḥ / {Gem}
Halfverse: b    
sametya rakṣobʰir asaṃgavikramaḥ    sametya rakṣobʰir asaṃgavikramaḥ
   
sametya rakṣobʰir asaṃga-vikramaḥ    sametya rakṣobʰir asaṃga-vikramaḥ / {Gem}
Halfverse: c    
nihatya tad rāvaṇacoditaṃ balaṃ    nihatya tad rāvaṇacoditaṃ balaṃ
   
nihatya tad rāvaṇa-coditaṃ balaṃ    nihatya tad rāvaṇa-coditaṃ balaṃ / {Gem}
Halfverse: d    
sukʰaṃ gamiṣyāmi kapīśvarālayam    sukʰaṃ gamiṣyāmi kapīśvarālayam
   
sukʰaṃ gamiṣyāmi kapi_īśvara_ālayam    sukʰaṃ gamiṣyāmi kapi_īśvara_ālayam /12/ {Gem}

Verse: 13 


Halfverse: a    
tato mārutavat kruddʰo   mārutir bʰīmavikramaḥ
   
tato mārutavat kruddʰo   mārutir bʰīma-vikramaḥ /
Halfverse: c    
ūruvegena mahatā   drumān kṣeptum atʰārabʰat
   
ūru-vegena mahatā   drumān kṣeptum atʰa_ārabʰat /13/

Verse: 14 
Halfverse: a    
tatas tad dʰanumān vīro   babʰañja pramadāvanam
   
tatas tadd^hanumān vīro   babʰañja pramadā-vanam /
Halfverse: c    
mattadvijasamāgʰuṣṭaṃ   nānādrumalatāyutam
   
matta-dvija-samāgʰuṣṭaṃ   nānā-druma-latā-yutam /14/

Verse: 15 
Halfverse: a    
tad vanaṃ matʰitair vr̥kṣair   bʰinnaiś ca salilāśayaiḥ
   
tad vanaṃ matʰitair vr̥kṣair   bʰinnaiś ca salila_āśayaiḥ /
Halfverse: c    
cūrṇitaiḥ parvatāgraiś ca   babʰūvāpriyadarśanam
   
cūrṇitaiḥ parvata_agraiś ca   babʰūva_apriya-darśanam /15/

Verse: 16 


Halfverse: a    
latāgr̥haiś citragr̥haiś ca nāśitair    latāgr̥haiś citragr̥haiś ca nāśitair
   
latā-gr̥haiś citra-gr̥haiś ca nāśitair    latā-gr̥haiś citra-gr̥haiś ca nāśitair / {Gem}
Halfverse: b    
mahoragair vyālamr̥gaiś ca nirdʰutaiḥ    mahoragair vyālamr̥gaiś ca nirdʰutaiḥ
   
mahā_uragair vyāla-mr̥gaiś ca nirdʰutaiḥ    mahā_uragair vyāla-mr̥gaiś ca nirdʰutaiḥ / {Gem}
Halfverse: c    
śilāgr̥hair unmatʰitais tatʰā gr̥haiḥ    śilāgr̥hair unmatʰitais tatʰā gr̥haiḥ
   
śilā-gr̥hair unmatʰitais tatʰā gr̥haiḥ    śilā-gr̥hair unmatʰitais tatʰā gr̥haiḥ / {Gem}
Halfverse: d    
pranaṣṭarūpaṃ tad abʰūn mahad vanam    pranaṣṭarūpaṃ tad abʰūn mahad vanam
   
pranaṣṭa-rūpaṃ tad abʰūn mahad vanam    pranaṣṭa-rūpaṃ tad abʰūn mahad vanam /16/ {Gem}

Verse: 17 
Halfverse: a    
sa tasya kr̥tvārtʰapater mahākapir    sa tasya kr̥tvārtʰapater mahākapir
   
sa tasya kr̥tvā_artʰa-pater mahā-kapir    sa tasya kr̥tvā_artʰa-pater mahā-kapir / {Gem}
Halfverse: b    
mahad vyalīkaṃ manaso mahātmanaḥ    mahad vyalīkaṃ manaso mahātmanaḥ
   
mahad vyalīkaṃ manaso mahātmanaḥ    mahad vyalīkaṃ manaso mahātmanaḥ / {Gem}
Halfverse: c    
yuyutsur eko bahubʰir mahābalaiḥ    yuyutsur eko bahubʰir mahābalaiḥ
   
yuyutsur eko bahubʰir mahā-balaiḥ    yuyutsur eko bahubʰir mahā-balaiḥ / {Gem}
Halfverse: d    
śriyā jvalaṃs toraṇam āśritaḥ kapiḥ    śriyā jvalaṃs toraṇam āśritaḥ kapiḥ
   
śriyā jvalaṃs toraṇam āśritaḥ kapiḥ    śriyā jvalaṃs toraṇam āśritaḥ kapiḥ /17/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.