TITUS
Ramayana
Part No. 365
Previous part

Chapter: 40 
Adhyāya 40


Verse: 1 
Halfverse: a    tataḥ pakṣininādena   vr̥kṣabʰaṅgasvanena ca
   
tataḥ pakṣi-ninādena   vr̥kṣa-bʰaṅga-svanena ca /
Halfverse: c    
babʰūvus trāsasaṃbʰrāntāḥ   sarve laṅkānivāsinaḥ
   
babʰūvus trāsa-saṃbʰrāntāḥ   sarve laṅkā-nivāsinaḥ /1/

Verse: 2 
Halfverse: a    
vidrutāś ca bʰayatrastā   vinedur mr̥gapakṣuṇaḥ
   
vidrutāś ca bʰaya-trastā   vinedur mr̥ga-pakṣuṇaḥ /
Halfverse: c    
rakṣasāṃ ca nimittāni   krūrāṇi pratipedire
   
rakṣasāṃ ca nimittāni   krūrāṇi pratipedire /2/

Verse: 3 
Halfverse: a    
tato gatāyāṃ nidrāyāṃ   rākṣasyo vikr̥tānanāḥ
   
tato gatāyāṃ nidrāyāṃ   rākṣasyo vikr̥ta_ānanāḥ /
Halfverse: c    
tad vanaṃ dadr̥śur bʰagnaṃ   taṃ ca vīraṃ mahākapim
   
tad vanaṃ dadr̥śur bʰagnaṃ   taṃ ca vīraṃ mahā-kapim /3/

Verse: 4 
Halfverse: a    
sa dr̥ṣṭva mahābāhur   mahāsattvo mahābalaḥ
   
sa dr̥ṣṭva mahā-bāhur   mahā-sattvo mahā-balaḥ /
Halfverse: c    
cakāra sumahad rūpaṃ   rākṣasīnāṃ bʰayāvaham
   
cakāra sumahad rūpaṃ   rākṣasīnāṃ bʰaya_āvaham /4/

Verse: 5 
Halfverse: a    
tatas taṃ girisaṃkāśam   atikāyaṃ mahābalam
   
tatas taṃ giri-saṃkāśam   atikāyaṃ mahā-balam /
Halfverse: c    
rākṣasyo vānaraṃ dr̥ṣṭvā   papraccʰur janakātmajām
   
rākṣasyo vānaraṃ dr̥ṣṭvā   papraccʰur janaka_ātmajām /5/

Verse: 6 
Halfverse: a    
ko 'yaṃ kasya kuto vāyaṃ   kiṃnimittam ihāgataḥ
   
ko_ayaṃ kasya kuto _ayaṃ   kiṃ-nimittam iha_āgataḥ /
Halfverse: c    
katʰaṃ tvayā sahānena   saṃvādaḥ kr̥ta ity uta
   
katʰaṃ tvayā saha_anena   saṃvādaḥ kr̥ta ity uta /6/

Verse: 7 
Halfverse: a    
ācakṣva no viśālākṣi    bʰūt te subʰage bʰayam
   
ācakṣva no viśāla_akṣi    bʰūt te subʰage bʰayam /
Halfverse: c    
saṃvādam asitāpāṅge   tvayā kiṃ kr̥tavān ayam
   
saṃvādam asita_apāṅge   tvayā kiṃ kr̥tavān ayam /7/

Verse: 8 
Halfverse: a    
atʰābravīt tadā sādʰvī   sītā sarvāṅgaśobʰanā
   
atʰa_abravīt tadā sādʰvī   sītā sarva_aṅga-śobʰanā /
Halfverse: c    
rakṣasāṃ kāmarūpāṇāṃ   vijñāne mama gatiḥ
   
rakṣasāṃ kāma-rūpāṇāṃ   vijñāne mama gatiḥ /8/

Verse: 9 
Halfverse: a    
yūyam evāsya jānīta   yo 'yaṃ yad kariṣyati
   
yūyam eva_asya jānīta   yo_ayaṃ yad kariṣyati /
Halfverse: c    
ahir eva aheḥ pādān   vijānāti na saṃśayaḥ
   
ahir eva aheḥ pādān   vijānāti na saṃśayaḥ /9/

Verse: 10 
Halfverse: a    
aham apy asya bʰītāsmi   nainaṃ jānāmi ko 'nvayam
   
aham apy asya bʰītā_asmi   na_enaṃ jānāmi ko_anvayam /
Halfverse: c    
vedmi rākṣasam evainaṃ   kāmarūpiṇam āgatam
   
vedmi rākṣasam eva_enaṃ   kāma-rūpiṇam āgatam /10/

Verse: 11 
Halfverse: a    
vaidehyā vacanaṃ śrutvā   rākṣasyo vidrutā drutam
   
vaidehyā vacanaṃ śrutvā   rākṣasyo vidrutā drutam /
Halfverse: c    
stʰitāḥ kāś cid gatāḥ kāś cid   rāvaṇāya niveditum
   
stʰitāḥ kāścid gatāḥ kāścid   rāvaṇāya niveditum /11/

Verse: 12 
Halfverse: a    
rāvaṇasya samīpe tu   rākṣasyo vikr̥tānanāḥ
   
rāvaṇasya samīpe tu   rākṣasyo vikr̥ta_ānanāḥ /
Halfverse: c    
virūpaṃ vānaraṃ bʰīmam   ākʰyatum upacakramuḥ
   
virūpaṃ vānaraṃ bʰīmam   ākʰyatum upacakramuḥ /12/

Verse: 13 
Halfverse: a    
aśokavanikā madʰye   rājan bʰīmavapuḥ kapiḥ
   
aśoka-vanikā madʰye   rājan bʰīma-vapuḥ kapiḥ /
Halfverse: c    
sītayā kr̥tasaṃvādas   tiṣṭʰaty amitavikramaḥ
   
sītayā kr̥ta-saṃvādas   tiṣṭʰaty amita-vikramaḥ /13/

Verse: 14 
Halfverse: a    
na ca taṃ jānakī sītā   hariṃ hariṇalocaṇā
   
na ca taṃ jānakī sītā   hariṃ hariṇa-locaṇā /
Halfverse: c    
asmābʰir bahudʰā pr̥ṣṭā   nivedayitum iccʰati
   
asmābʰir bahudʰā pr̥ṣṭā   nivedayitum iccʰati /14/

Verse: 15 
Halfverse: a    
vāsavasya bʰaved dūto   dūto vaiśravaṇasya
   
vāsavasya bʰaved dūto   dūto vaiśravaṇasya /
Halfverse: c    
preṣito vāpi rāmeṇa   sītānveṣaṇakāṅkṣayā
   
preṣito _api rāmeṇa   sītā_anveṣaṇa-kāṅkṣayā /15/

Verse: 16 
Halfverse: a    
tena tvadbʰūtarūpeṇa   yat tat tava manoharam
   
tena tvad-bʰūta-rūpeṇa   yat tat tava mano-haram /
Halfverse: c    
nānāmr̥gagaṇākīrṇaṃ   pramr̥ṣṭaṃ pramadāvanam
   
nānā-mr̥ga-gaṇa_ākīrṇaṃ   pramr̥ṣṭaṃ pramadā-vanam /16/

Verse: 17 
Halfverse: a    
na tatra kaś cid uddeśo   yas tena na vināśitaḥ
   
na tatra kaścid uddeśo   yas tena na vināśitaḥ /
Halfverse: c    
yatra jānakī sītā   sa tena na vināśitaḥ
   
yatra jānakī sītā   sa tena na vināśitaḥ /17/

Verse: 18 
Halfverse: a    
jānakīrakṣaṇārtʰaṃ    śramād nopalabʰyate
   
jānakī-rakṣaṇa_artʰaṃ    śramād na_upalabʰyate /18/
Halfverse: c    
atʰa kaḥ śramas tasya   saiva tenābʰirakṣitā
   
atʰavā kaḥ śramas tasya   _eva tena_abʰirakṣitā /18/

Verse: 19 
Halfverse: a    
cārupallavapatrāḍʰyaṃ   yaṃ sītā svayam āstʰitā
   
cāru-pallava-patra_āḍʰyaṃ   yaṃ sītā svayam āstʰitā /
Halfverse: c    
pravr̥ddʰaḥ śiṃśapāvr̥kṣaḥ   sa ca tenābʰirakṣitaḥ
   
pravr̥ddʰaḥ śiṃśapā-vr̥kṣaḥ   sa ca tena_abʰirakṣitaḥ /19/

Verse: 20 
Halfverse: a    
tasyograrūpasyograṃ tvaṃ   daṇḍam ājñātum arhasi
   
tasya_ugra-rūpasya_ugraṃ tvaṃ   daṇḍam ājñātum arhasi /
Halfverse: c    
sītā saṃbʰāṣitā yena   tad vanaṃ ca vināśitam
   
sītā saṃbʰāṣitā yena   tad vanaṃ ca vināśitam /20/

Verse: 21 
Halfverse: a    
manaḥparigr̥hītāṃ tāṃ   tava rakṣogaṇeśvara
   
manaḥ-parigr̥hītāṃ tāṃ   tava rakṣo-gaṇa_īśvara /
Halfverse: c    
kaḥ sītām abʰibʰāṣeta   yo na syāt tyaktajīvitaḥ
   
kaḥ sītām abʰibʰāṣeta   yo na syāt tyakta-jīvitaḥ /

Verse: 22 
Halfverse: a    
rākṣasīnāṃ vacaḥ śrutvā   rāvaṇo rākṣaseśvaraḥ
   
rākṣasīnāṃ vacaḥ śrutvā   rāvaṇo rākṣasa_īśvaraḥ /
Halfverse: c    
hutāgir iva jajvāla   kopasaṃvartitekṣaṇaḥ
   
huta_agir iva jajvāla   kopa-saṃvartita_īkṣaṇaḥ /22/

Verse: 23 
Halfverse: a    
ātmanaḥ sadr̥śāñ śūrān   kiṃkarān nāma rākṣasān
   
ātmanaḥ sadr̥śān śūrān   kiṃkarān nāma rākṣasān /
Halfverse: c    
vyādideśa mahātejā   nigrahārtʰaṃ hanūmataḥ
   
vyādideśa mahā-tejā   nigraha_artʰaṃ hanūmataḥ /23/

Verse: 24 
Halfverse: a    
teṣām aśītisāhasraṃ   kiṃkarāṇāṃ tarasvinām
   
teṣām aśīti-sāhasraṃ   kiṃkarāṇāṃ tarasvinām /
Halfverse: c    
niryayur bʰavanāt tasmāt   kūṭamudgarapāṇayaḥ
   
niryayur bʰavanāt tasmāt   kūṭa-mudgara-pāṇayaḥ /24/

Verse: 25 
Halfverse: a    
mahodarā mahādaṃṣṭrā   gʰorarūpā mahābalāḥ
   
mahā_udarā mahā-daṃṣṭrā   gʰora-rūpā mahā-balāḥ /
Halfverse: c    
yuddʰābʰimanasaḥ sarve   hanūmadgrahaṇonmukʰāḥ
   
yuddʰa_abʰimanasaḥ sarve   hanūmad-grahaṇa_unmukʰāḥ /25/

Verse: 26 
Halfverse: a    
te kapiṃ taṃ samāsādya   toraṇastʰam avastʰitam
   
te kapiṃ taṃ samāsādya   toraṇastʰam avastʰitam /
Halfverse: c    
abʰipetur mahāvegāḥ   pataṅgā iva pāvakam
   
abʰipetur mahā-vegāḥ   pataṅgā iva pāvakam /26/

Verse: 27 
Halfverse: a    
te gadābʰir vicitrābʰiḥ   parigʰaiḥ kāñcanāṅgadaiḥ
   
te gadābʰir vicitrābʰiḥ   parigʰaiḥ kāñcana_aṅgadaiḥ /
Halfverse: c    
ājagʰnur vānaraśreṣṭʰaṃ   śarair ādityasaṃnibʰaiḥ
   
ājagʰnur vānara-śreṣṭʰaṃ   śarair āditya-saṃnibʰaiḥ /27/

Verse: 28 
Halfverse: a    
hanūmān api tejasvī   śrīmān parvatasaṃnibʰaḥ
   
hanūmān api tejasvī   śrīmān parvata-saṃnibʰaḥ /
Halfverse: c    
kṣitāv āvidʰya lāṅgūlaṃ   nanāda ca mahāsvanam
   
kṣitāv āvidʰya lāṅgūlaṃ   nanāda ca mahā-svanam /

Verse: 29 
Halfverse: a    
tasya saṃnādaśabdena   te 'bʰavan bʰayaśaṅkitāḥ
   
tasya saṃnāda-śabdena   te_abʰavan bʰaya-śaṅkitāḥ /
Halfverse: c    
dadr̥śuś ca hanūmantaṃ   saṃdʰyāmegʰam ivonnatam
   
dadr̥śuś ca hanūmantaṃ   saṃdʰyā-megʰam iva_unnatam /29/

Verse: 30 
Halfverse: a    
svāmisaṃdeśaniḥśaṅkās   tatas te rākṣasāḥ kapim
   
svāmi-saṃdeśa-niḥśaṅkās   tatas te rākṣasāḥ kapim /
Halfverse: c    
citraiḥ praharaṇair bʰīmair   abʰipetus tatas tataḥ
   
citraiḥ praharaṇair bʰīmair   abʰipetus tatas tataḥ /30/

Verse: 31 
Halfverse: a    
sa taiḥ parivr̥taḥ śūraiḥ   sarvataḥ sa mahābalaḥ
   
sa taiḥ parivr̥taḥ śūraiḥ   sarvataḥ sa mahā-balaḥ /
Halfverse: c    
āsasādāyasaṃ bʰīmaṃ   parigʰaṃ toraṇāśritam
   
āsasāda_āyasaṃ bʰīmaṃ   parigʰaṃ toraṇa_āśritam /31/

Verse: 32 
Halfverse: a    
sa taṃ parigʰam ādāya   jagʰāna rajanīcarān
   
sa taṃ parigʰam ādāya   jagʰāna rajanī-carān /32/ {ab only}

Verse: 33 
Halfverse: a    
sa pannagam ivādāya   spʰurantaṃ vinatāsutaḥ
   
sa pannagam iva_ādāya   spʰurantaṃ vinatā-sutaḥ /
Halfverse: c    
vicacārāmbare vīraḥ   parigr̥hya ca mārutiḥ
   
vicacāra_ambare vīraḥ   parigr̥hya ca mārutiḥ /33/

Verse: 34 
Halfverse: a    
sa hatvā rākṣasān vīraḥ   kiṃkarān mārutātmajaḥ
   
sa hatvā rākṣasān vīraḥ   kiṃkarān māruta_ātmajaḥ /
Halfverse: c    
yuddʰākāṅkṣī punar vīras   toraṇaṃ samupastʰitaḥ
   
yuddʰa_ākāṅkṣī punar vīras   toraṇaṃ samupastʰitaḥ /34/

Verse: 35 
Halfverse: a    
tatas tasmād bʰayān muktāḥ   kati cit tatra rākṣasāḥ
   
tatas tasmād bʰayān muktāḥ   katicit tatra rākṣasāḥ /
Halfverse: c    
nihatān kiṃkarān sarvān   rāvaṇāya nyavedayan
   
nihatān kiṃkarān sarvān   rāvaṇāya nyavedayan /35/

Verse: 36 


Halfverse: a    
sa rākṣasānāṃ nihataṃ mahābalaṃ    sa rākṣasānāṃ nihataṃ mahābalaṃ
   
sa rākṣasānāṃ nihataṃ mahā-balaṃ    sa rākṣasānāṃ nihataṃ mahā-balaṃ / {Gem}
Halfverse: b    
niśamya rājā parivr̥ttalocanaḥ    niśamya rājā parivr̥ttalocanaḥ
   
niśamya rājā parivr̥tta-locanaḥ    niśamya rājā parivr̥tta-locanaḥ / {Gem}
Halfverse: c    
samādideśāpratimaṃ parākrame    samādideśāpratimaṃ parākrame
   
samādideśa_apratimaṃ parākrame    samādideśa_apratimaṃ parākrame / {Gem}
Halfverse: d    
prahastaputraṃ samare sudurjayam    prahastaputraṃ samare sudurjayam
   
prahasta-putraṃ samare sudurjayam    prahasta-putraṃ samare sudurjayam /36/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.