TITUS
Ramayana
Part No. 365
Chapter: 40
Adhyāya
40
Verse: 1
Halfverse: a
tataḥ
pakṣininādena
vr̥kṣabʰaṅgasvanena
ca
tataḥ
pakṣi-ninādena
vr̥kṣa-bʰaṅga-svanena
ca
/
Halfverse: c
babʰūvus
trāsasaṃbʰrāntāḥ
sarve
laṅkānivāsinaḥ
babʰūvus
trāsa-saṃbʰrāntāḥ
sarve
laṅkā-nivāsinaḥ
/1/
Verse: 2
Halfverse: a
vidrutāś
ca
bʰayatrastā
vinedur
mr̥gapakṣuṇaḥ
vidrutāś
ca
bʰaya-trastā
vinedur
mr̥ga-pakṣuṇaḥ
/
Halfverse: c
rakṣasāṃ
ca
nimittāni
krūrāṇi
pratipedire
rakṣasāṃ
ca
nimittāni
krūrāṇi
pratipedire
/2/
Verse: 3
Halfverse: a
tato
gatāyāṃ
nidrāyāṃ
rākṣasyo
vikr̥tānanāḥ
tato
gatāyāṃ
nidrāyāṃ
rākṣasyo
vikr̥ta
_ānanāḥ
/
Halfverse: c
tad
vanaṃ
dadr̥śur
bʰagnaṃ
taṃ
ca
vīraṃ
mahākapim
tad
vanaṃ
dadr̥śur
bʰagnaṃ
taṃ
ca
vīraṃ
mahā-kapim
/3/
Verse: 4
Halfverse: a
sa
tā
dr̥ṣṭva
mahābāhur
mahāsattvo
mahābalaḥ
sa
tā
dr̥ṣṭva
mahā-bāhur
mahā-sattvo
mahā-balaḥ
/
Halfverse: c
cakāra
sumahad
rūpaṃ
rākṣasīnāṃ
bʰayāvaham
cakāra
sumahad
rūpaṃ
rākṣasīnāṃ
bʰaya
_āvaham
/4/
Verse: 5
Halfverse: a
tatas
taṃ
girisaṃkāśam
atikāyaṃ
mahābalam
tatas
taṃ
giri-saṃkāśam
atikāyaṃ
mahā-balam
/
Halfverse: c
rākṣasyo
vānaraṃ
dr̥ṣṭvā
papraccʰur
janakātmajām
rākṣasyo
vānaraṃ
dr̥ṣṭvā
papraccʰur
janaka
_ātmajām
/5/
Verse: 6
Halfverse: a
ko
'yaṃ
kasya
kuto
vāyaṃ
kiṃnimittam
ihāgataḥ
ko
_ayaṃ
kasya
kuto
vā
_ayaṃ
kiṃ-nimittam
iha
_āgataḥ
/
Halfverse: c
katʰaṃ
tvayā
sahānena
saṃvādaḥ
kr̥ta
ity
uta
katʰaṃ
tvayā
saha
_anena
saṃvādaḥ
kr̥ta
ity
uta
/6/
Verse: 7
Halfverse: a
ācakṣva
no
viśālākṣi
mā
bʰūt
te
subʰage
bʰayam
ācakṣva
no
viśāla
_akṣi
mā
bʰūt
te
subʰage
bʰayam
/
Halfverse: c
saṃvādam
asitāpāṅge
tvayā
kiṃ
kr̥tavān
ayam
saṃvādam
asita
_apāṅge
tvayā
kiṃ
kr̥tavān
ayam
/7/
Verse: 8
Halfverse: a
atʰābravīt
tadā
sādʰvī
sītā
sarvāṅgaśobʰanā
atʰa
_abravīt
tadā
sādʰvī
sītā
sarva
_aṅga-śobʰanā
/
Halfverse: c
rakṣasāṃ
kāmarūpāṇāṃ
vijñāne
mama
kā
gatiḥ
rakṣasāṃ
kāma-rūpāṇāṃ
vijñāne
mama
kā
gatiḥ
/8/
Verse: 9
Halfverse: a
yūyam
evāsya
jānīta
yo
'yaṃ
yad
vā
kariṣyati
yūyam
eva
_asya
jānīta
yo
_ayaṃ
yad
vā
kariṣyati
/
Halfverse: c
ahir
eva
aheḥ
pādān
vijānāti
na
saṃśayaḥ
ahir
eva
aheḥ
pādān
vijānāti
na
saṃśayaḥ
/9/
Verse: 10
Halfverse: a
aham
apy
asya
bʰītāsmi
nainaṃ
jānāmi
ko
'nvayam
aham
apy
asya
bʰītā
_asmi
na
_enaṃ
jānāmi
ko
_anvayam
/
Halfverse: c
vedmi
rākṣasam
evainaṃ
kāmarūpiṇam
āgatam
vedmi
rākṣasam
eva
_enaṃ
kāma-rūpiṇam
āgatam
/10/
Verse: 11
Halfverse: a
vaidehyā
vacanaṃ
śrutvā
rākṣasyo
vidrutā
drutam
vaidehyā
vacanaṃ
śrutvā
rākṣasyo
vidrutā
drutam
/
Halfverse: c
stʰitāḥ
kāś
cid
gatāḥ
kāś
cid
rāvaṇāya
niveditum
stʰitāḥ
kāścid
gatāḥ
kāścid
rāvaṇāya
niveditum
/11/
Verse: 12
Halfverse: a
rāvaṇasya
samīpe
tu
rākṣasyo
vikr̥tānanāḥ
rāvaṇasya
samīpe
tu
rākṣasyo
vikr̥ta
_ānanāḥ
/
Halfverse: c
virūpaṃ
vānaraṃ
bʰīmam
ākʰyatum
upacakramuḥ
virūpaṃ
vānaraṃ
bʰīmam
ākʰyatum
upacakramuḥ
/12/
Verse: 13
Halfverse: a
aśokavanikā
madʰye
rājan
bʰīmavapuḥ
kapiḥ
aśoka-vanikā
madʰye
rājan
bʰīma-vapuḥ
kapiḥ
/
Halfverse: c
sītayā
kr̥tasaṃvādas
tiṣṭʰaty
amitavikramaḥ
sītayā
kr̥ta-saṃvādas
tiṣṭʰaty
amita-vikramaḥ
/13/
Verse: 14
Halfverse: a
na
ca
taṃ
jānakī
sītā
hariṃ
hariṇalocaṇā
na
ca
taṃ
jānakī
sītā
hariṃ
hariṇa-locaṇā
/
Halfverse: c
asmābʰir
bahudʰā
pr̥ṣṭā
nivedayitum
iccʰati
asmābʰir
bahudʰā
pr̥ṣṭā
nivedayitum
iccʰati
/14/
Verse: 15
Halfverse: a
vāsavasya
bʰaved
dūto
dūto
vaiśravaṇasya
vā
vāsavasya
bʰaved
dūto
dūto
vaiśravaṇasya
vā
/
Halfverse: c
preṣito
vāpi
rāmeṇa
sītānveṣaṇakāṅkṣayā
preṣito
vā
_api
rāmeṇa
sītā
_anveṣaṇa-kāṅkṣayā
/15/
Verse: 16
Halfverse: a
tena
tvadbʰūtarūpeṇa
yat
tat
tava
manoharam
tena
tvad-bʰūta-rūpeṇa
yat
tat
tava
mano-haram
/
Halfverse: c
nānāmr̥gagaṇākīrṇaṃ
pramr̥ṣṭaṃ
pramadāvanam
nānā-mr̥ga-gaṇa
_ākīrṇaṃ
pramr̥ṣṭaṃ
pramadā-vanam
/16/
Verse: 17
Halfverse: a
na
tatra
kaś
cid
uddeśo
yas
tena
na
vināśitaḥ
na
tatra
kaścid
uddeśo
yas
tena
na
vināśitaḥ
/
Halfverse: c
yatra
sā
jānakī
sītā
sa
tena
na
vināśitaḥ
yatra
sā
jānakī
sītā
sa
tena
na
vināśitaḥ
/17/
Verse: 18
Halfverse: a
jānakīrakṣaṇārtʰaṃ
vā
śramād
vā
nopalabʰyate
jānakī-rakṣaṇa
_artʰaṃ
vā
śramād
vā
na
_upalabʰyate
/18/
Halfverse: c
atʰa
vā
kaḥ
śramas
tasya
saiva
tenābʰirakṣitā
atʰavā
kaḥ
śramas
tasya
sā
_eva
tena
_abʰirakṣitā
/18/
Verse: 19
Halfverse: a
cārupallavapatrāḍʰyaṃ
yaṃ
sītā
svayam
āstʰitā
cāru-pallava-patra
_āḍʰyaṃ
yaṃ
sītā
svayam
āstʰitā
/
Halfverse: c
pravr̥ddʰaḥ
śiṃśapāvr̥kṣaḥ
sa
ca
tenābʰirakṣitaḥ
pravr̥ddʰaḥ
śiṃśapā-vr̥kṣaḥ
sa
ca
tena
_abʰirakṣitaḥ
/19/
Verse: 20
Halfverse: a
tasyograrūpasyograṃ
tvaṃ
daṇḍam
ājñātum
arhasi
tasya
_ugra-rūpasya
_ugraṃ
tvaṃ
daṇḍam
ājñātum
arhasi
/
Halfverse: c
sītā
saṃbʰāṣitā
yena
tad
vanaṃ
ca
vināśitam
sītā
saṃbʰāṣitā
yena
tad
vanaṃ
ca
vināśitam
/20/
Verse: 21
Halfverse: a
manaḥparigr̥hītāṃ
tāṃ
tava
rakṣogaṇeśvara
manaḥ-parigr̥hītāṃ
tāṃ
tava
rakṣo-gaṇa
_īśvara
/
Halfverse: c
kaḥ
sītām
abʰibʰāṣeta
yo
na
syāt
tyaktajīvitaḥ
kaḥ
sītām
abʰibʰāṣeta
yo
na
syāt
tyakta-jīvitaḥ
/
Verse: 22
Halfverse: a
rākṣasīnāṃ
vacaḥ
śrutvā
rāvaṇo
rākṣaseśvaraḥ
rākṣasīnāṃ
vacaḥ
śrutvā
rāvaṇo
rākṣasa
_īśvaraḥ
/
Halfverse: c
hutāgir
iva
jajvāla
kopasaṃvartitekṣaṇaḥ
huta
_agir
iva
jajvāla
kopa-saṃvartita
_īkṣaṇaḥ
/22/
Verse: 23
Halfverse: a
ātmanaḥ
sadr̥śāñ
śūrān
kiṃkarān
nāma
rākṣasān
ātmanaḥ
sadr̥śān
śūrān
kiṃkarān
nāma
rākṣasān
/
Halfverse: c
vyādideśa
mahātejā
nigrahārtʰaṃ
hanūmataḥ
vyādideśa
mahā-tejā
nigraha
_artʰaṃ
hanūmataḥ
/23/
Verse: 24
Halfverse: a
teṣām
aśītisāhasraṃ
kiṃkarāṇāṃ
tarasvinām
teṣām
aśīti-sāhasraṃ
kiṃkarāṇāṃ
tarasvinām
/
Halfverse: c
niryayur
bʰavanāt
tasmāt
kūṭamudgarapāṇayaḥ
niryayur
bʰavanāt
tasmāt
kūṭa-mudgara-pāṇayaḥ
/24/
Verse: 25
Halfverse: a
mahodarā
mahādaṃṣṭrā
gʰorarūpā
mahābalāḥ
mahā
_udarā
mahā-daṃṣṭrā
gʰora-rūpā
mahā-balāḥ
/
Halfverse: c
yuddʰābʰimanasaḥ
sarve
hanūmadgrahaṇonmukʰāḥ
yuddʰa
_abʰimanasaḥ
sarve
hanūmad-grahaṇa
_unmukʰāḥ
/25/
Verse: 26
Halfverse: a
te
kapiṃ
taṃ
samāsādya
toraṇastʰam
avastʰitam
te
kapiṃ
taṃ
samāsādya
toraṇastʰam
avastʰitam
/
Halfverse: c
abʰipetur
mahāvegāḥ
pataṅgā
iva
pāvakam
abʰipetur
mahā-vegāḥ
pataṅgā
iva
pāvakam
/26/
Verse: 27
Halfverse: a
te
gadābʰir
vicitrābʰiḥ
parigʰaiḥ
kāñcanāṅgadaiḥ
te
gadābʰir
vicitrābʰiḥ
parigʰaiḥ
kāñcana
_aṅgadaiḥ
/
Halfverse: c
ājagʰnur
vānaraśreṣṭʰaṃ
śarair
ādityasaṃnibʰaiḥ
ājagʰnur
vānara-śreṣṭʰaṃ
śarair
āditya-saṃnibʰaiḥ
/27/
Verse: 28
Halfverse: a
hanūmān
api
tejasvī
śrīmān
parvatasaṃnibʰaḥ
hanūmān
api
tejasvī
śrīmān
parvata-saṃnibʰaḥ
/
Halfverse: c
kṣitāv
āvidʰya
lāṅgūlaṃ
nanāda
ca
mahāsvanam
kṣitāv
āvidʰya
lāṅgūlaṃ
nanāda
ca
mahā-svanam
/
Verse: 29
Halfverse: a
tasya
saṃnādaśabdena
te
'bʰavan
bʰayaśaṅkitāḥ
tasya
saṃnāda-śabdena
te
_abʰavan
bʰaya-śaṅkitāḥ
/
Halfverse: c
dadr̥śuś
ca
hanūmantaṃ
saṃdʰyāmegʰam
ivonnatam
dadr̥śuś
ca
hanūmantaṃ
saṃdʰyā-megʰam
iva
_unnatam
/29/
Verse: 30
Halfverse: a
svāmisaṃdeśaniḥśaṅkās
tatas
te
rākṣasāḥ
kapim
svāmi-saṃdeśa-niḥśaṅkās
tatas
te
rākṣasāḥ
kapim
/
Halfverse: c
citraiḥ
praharaṇair
bʰīmair
abʰipetus
tatas
tataḥ
citraiḥ
praharaṇair
bʰīmair
abʰipetus
tatas
tataḥ
/30/
Verse: 31
Halfverse: a
sa
taiḥ
parivr̥taḥ
śūraiḥ
sarvataḥ
sa
mahābalaḥ
sa
taiḥ
parivr̥taḥ
śūraiḥ
sarvataḥ
sa
mahā-balaḥ
/
Halfverse: c
āsasādāyasaṃ
bʰīmaṃ
parigʰaṃ
toraṇāśritam
āsasāda
_āyasaṃ
bʰīmaṃ
parigʰaṃ
toraṇa
_āśritam
/31/
Verse: 32
Halfverse: a
sa
taṃ
parigʰam
ādāya
jagʰāna
rajanīcarān
sa
taṃ
parigʰam
ādāya
jagʰāna
rajanī-carān
/32/
{ab
only}
Verse: 33
Halfverse: a
sa
pannagam
ivādāya
spʰurantaṃ
vinatāsutaḥ
sa
pannagam
iva
_ādāya
spʰurantaṃ
vinatā-sutaḥ
/
Halfverse: c
vicacārāmbare
vīraḥ
parigr̥hya
ca
mārutiḥ
vicacāra
_ambare
vīraḥ
parigr̥hya
ca
mārutiḥ
/33/
Verse: 34
Halfverse: a
sa
hatvā
rākṣasān
vīraḥ
kiṃkarān
mārutātmajaḥ
sa
hatvā
rākṣasān
vīraḥ
kiṃkarān
māruta
_ātmajaḥ
/
Halfverse: c
yuddʰākāṅkṣī
punar
vīras
toraṇaṃ
samupastʰitaḥ
yuddʰa
_ākāṅkṣī
punar
vīras
toraṇaṃ
samupastʰitaḥ
/34/
Verse: 35
Halfverse: a
tatas
tasmād
bʰayān
muktāḥ
kati
cit
tatra
rākṣasāḥ
tatas
tasmād
bʰayān
muktāḥ
katicit
tatra
rākṣasāḥ
/
Halfverse: c
nihatān
kiṃkarān
sarvān
rāvaṇāya
nyavedayan
nihatān
kiṃkarān
sarvān
rāvaṇāya
nyavedayan
/35/
Verse: 36
Halfverse: a
sa
rākṣasānāṃ
nihataṃ
mahābalaṃ
sa
rākṣasānāṃ
nihataṃ
mahābalaṃ
sa
rākṣasānāṃ
nihataṃ
mahā-balaṃ
sa
rākṣasānāṃ
nihataṃ
mahā-balaṃ
/
{Gem}
Halfverse: b
niśamya
rājā
parivr̥ttalocanaḥ
niśamya
rājā
parivr̥ttalocanaḥ
niśamya
rājā
parivr̥tta-locanaḥ
niśamya
rājā
parivr̥tta-locanaḥ
/
{Gem}
Halfverse: c
samādideśāpratimaṃ
parākrame
samādideśāpratimaṃ
parākrame
samādideśa
_apratimaṃ
parākrame
samādideśa
_apratimaṃ
parākrame
/
{Gem}
Halfverse: d
prahastaputraṃ
samare
sudurjayam
prahastaputraṃ
samare
sudurjayam
prahasta-putraṃ
samare
sudurjayam
prahasta-putraṃ
samare
sudurjayam
/36/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.