TITUS
Ramayana
Part No. 366
Chapter: 41
Adhyāya
41
Verse: 1
Halfverse: a
tataḥ
sa
kiṃkarān
hatvā
hanūmān
dʰyānam
āstʰitaḥ
tataḥ
sa
kiṃkarān
hatvā
hanūmān
dʰyānam
āstʰitaḥ
/
Halfverse: c
vanaṃ
bʰagnaṃ
mayā
caityaprāsādo
na
vināśitaḥ
vanaṃ
bʰagnaṃ
mayā
caitya-prāsādo
na
vināśitaḥ
/
{Pāda}
Halfverse: e
tasmāt
prāsādam
apy
evam
imaṃ
vidʰvaṃsayāmy
aham
tasmāt
prāsādam
apy
evam
imaṃ
vidʰvaṃsayāmy
aham
/1/
Verse: 2
Halfverse: a
iti
saṃcintya
hanumān
manasā
darśayan
balam
iti
saṃcintya
hanumān
manasā
darśayan
balam
/
Halfverse: c
caityaprāsādam
āplutya
meruśr̥ṅgam
ivonnatam
caitya-prāsādam
āplutya
meru-śr̥ṅgam
iva
_unnatam
/
Halfverse: e
āruroha
hariśreṣṭʰo
hanūmān
mārutātmajaḥ
āruroha
hari-śreṣṭʰo
hanūmān
māruta
_ātmajaḥ
/2/
Verse: 3
Halfverse: a
saṃpradʰr̥ṣya
ca
durdʰarṣaś
caityaprāsādam
unnatam
saṃpradʰr̥ṣya
ca
durdʰarṣaś
caitya-prāsādam
unnatam
/
Halfverse: c
hanūmān
prajvalam̐l
lakṣmyā
pāriyātropamo
'bʰavat
hanūmān
prajvalam̐l
lakṣmyā
pāriyātrā
_upamo
_abʰavat
/3/
Verse: 4
Halfverse: a
sa
bʰūtvā
tu
mahākāyo
hanūmān
mārutātmajaḥ
sa
bʰūtvā
tu
mahā-kāyo
hanūmān
māruta
_ātmajaḥ
/
Halfverse: c
dʰr̥ṣṭam
āspʰoṭayām
āsa
laṅkāṃ
śabdena
pūrayan
dʰr̥ṣṭam
āspʰoṭayām
āsa
laṅkāṃ
śabdena
pūrayan
/4/
Verse: 5
Halfverse: a
tasyāspʰoṭitaśabdena
mahatā
śrotragʰātinā
tasya
_āspʰoṭita-śabdena
mahatā
śrotra-gʰātinā
/
Halfverse: c
petur
vihaṃgā
gaganād
uccaiś
cedam
agʰoṣayat
petur
vihaṃgā
gaganād
uccaiś
ca
_idam
agʰoṣayat
/5/
Verse: 6
Halfverse: a
jayaty
atibalo
rāmo
lakṣmaṇaś
ca
mahābalaḥ
jayaty
atibalo
rāmo
lakṣmaṇaś
ca
mahā-balaḥ
/
Halfverse: c
rājā
jayati
sugrīvo
rāgʰaveṇābʰipālitaḥ
rājā
jayati
sugrīvo
rāgʰaveṇa
_abʰipālitaḥ
/6/
{!}
Verse: 7
Halfverse: a
dāso
'haṃ
kosalendrasya
rāmasyākliṣṭakarmaṇaḥ
dāso
_ahaṃ
kosala
_indrasya
rāmasya
_akliṣṭa-karmaṇaḥ
/
Halfverse: c
hanumāñ
śatrusainyānāṃ
nihantā
mārutātmajaḥ
hanumān
śatru-sainyānāṃ
nihantā
māruta
_ātmajaḥ
/7/
Verse: 8
Halfverse: a
na
rāvaṇasahasraṃ
me
yuddʰe
pratibalaṃ
bʰavet
na
rāvaṇa-sahasraṃ
me
yuddʰe
pratibalaṃ
bʰavet
/
Halfverse: c
śilābʰis
tu
praharataḥ
pādapaiś
ca
sahasraśaḥ
śilābʰis
tu
praharataḥ
pādapaiś
ca
sahasraśaḥ
/8/
Verse: 9
Halfverse: a
ardayitvā
purīṃ
laṅkām
abʰivādya
ca
maitʰilīm
ardayitvā
purīṃ
laṅkām
abʰivādya
ca
maitʰilīm
/
Halfverse: c
samr̥ddʰārtʰo
gamiṣyāmi
miṣatāṃ
sarvarakṣasām
samr̥ddʰa
_artʰo
gamiṣyāmi
miṣatāṃ
sarva-rakṣasām
/9/
Verse: 10
Halfverse: a
evam
uktvā
vimānastʰaś
caityastʰān
haripuṃgavaḥ
evam
uktvā
vimānastʰaś
caityastʰān
hari-puṃgavaḥ
/
Halfverse: c
nanāda
bʰīmanirhrādo
rakṣasāṃ
janayan
bʰayam
nanāda
bʰīma-nirhrādo
rakṣasāṃ
janayan
bʰayam
/10/
Verse: 11
Halfverse: a
tena
śabdena
mahatā
caityapālāḥ
śataṃ
yayuḥ
tena
śabdena
mahatā
caitya-pālāḥ
śataṃ
yayuḥ
/
Halfverse: c
gr̥hītvā
vividʰān
astrān
prāsān
kʰaḍgān
paraśvadʰān
gr̥hītvā
vividʰān
astrān
prāsān
kʰaḍgān
paraśvadʰān
/
Halfverse: e
visr̥janto
mahākāyā
mārutiṃ
paryavārayan
{!}
visr̥janto
mahā-kāyā
mārutiṃ
paryavārayan
/11/
{!}
{!}
Verse: 12
Halfverse: a
āvarta
iva
gaṅgāyās
toyasya
vipulo
mahān
āvarta
iva
gaṅgāyās
toyasya
vipulo
mahān
/
Halfverse: c
parikṣipya
hariśreṣṭʰaṃ
sa
babʰau
rakṣasāṃ
gaṇaḥ
parikṣipya
hari-śreṣṭʰaṃ
sa
babʰau
rakṣasāṃ
gaṇaḥ
/12/
Verse: 13
Halfverse: a
tato
vātātmajaḥ
kruddʰo
bʰīmarūpaṃ
samāstʰitaḥ
tato
vāta
_ātmajaḥ
kruddʰo
bʰīma-rūpaṃ
samāstʰitaḥ
/13/
{ab
only}
Verse: 14
Halfverse: a
prāsādasya
mahāṃs
tasya
stambʰaṃ
hemapariṣkr̥tam
prāsādasya
mahāṃs
tasya
stambʰaṃ
hema-pariṣkr̥tam
/
Halfverse: c
utpāṭayitvā
vegena
hanūmān
mārutātmajaḥ
utpāṭayitvā
vegena
hanūmān
māruta
_ātmajaḥ
/
Halfverse: e
tatas
taṃ
bʰrāmayām
āsa
śatadʰāraṃ
mahābalaḥ
tatas
taṃ
bʰrāmayām
āsa
śata-dʰāraṃ
mahā-balaḥ
/14/
Verse: 15
Halfverse: a
sa
rākṣasaśataṃ
hatvā
vajreṇendra
ivāsurān
sa
rākṣasa-śataṃ
hatvā
vajreṇa
_indra
iva
_asurān
/
Halfverse: c
antarikṣastʰitaḥ
śrīmān
idaṃ
vacanam
abravīt
antarikṣa-stʰitaḥ
śrīmān
idaṃ
vacanam
abravīt
/15/
Verse: 16
Halfverse: a
mādr̥śānāṃ
sahasrāṇi
visr̥ṣṭāni
mahātmanām
mādr̥śānāṃ
sahasrāṇi
visr̥ṣṭāni
mahātmanām
/
Halfverse: c
balināṃ
vānarendrāṇāṃ
sugrīvavaśavartinām
balināṃ
vānara
_indrāṇāṃ
sugrīva-vaśa-vartinām
/16/
Verse: 17
Halfverse: a
śataiḥ
śatasahasraiś
ca
koṭībʰir
ayutair
api
śataiḥ
śata-sahasraiś
ca
koṭībʰir
ayutair
api
/
Halfverse: c
āgamiṣyati
sugrīvaḥ
sarveṣāṃ
vo
niṣūdanaḥ
āgamiṣyati
sugrīvaḥ
sarveṣāṃ
vo
niṣūdanaḥ
/17/
Verse: 18
Halfverse: a
neyam
asti
purī
laṅkā
na
yūyaṃ
na
ca
rāvaṇaḥ
na
_iyam
asti
purī
laṅkā
na
yūyaṃ
na
ca
rāvaṇaḥ
/
Halfverse: c
yasmād
ikṣvākunātʰena
baddʰaṃ
vairaṃ
mahātmanā
yasmād
ikṣvāku-nātʰena
baddʰaṃ
vairaṃ
mahātmanā
/18/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.