TITUS
Ramayana
Part No. 366
Previous part

Chapter: 41 
Adhyāya 41


Verse: 1 
Halfverse: a    tataḥ sa kiṃkarān hatvā   hanūmān dʰyānam āstʰitaḥ
   
tataḥ sa kiṃkarān hatvā   hanūmān dʰyānam āstʰitaḥ /
Halfverse: c    
vanaṃ bʰagnaṃ mayā caityaprāsādo   na vināśitaḥ
   
vanaṃ bʰagnaṃ mayā caitya-prāsādo   na vināśitaḥ / {Pāda}
Halfverse: e    
tasmāt prāsādam apy evam   imaṃ vidʰvaṃsayāmy aham
   
tasmāt prāsādam apy evam   imaṃ vidʰvaṃsayāmy aham /1/

Verse: 2 
Halfverse: a    
iti saṃcintya hanumān   manasā darśayan balam
   
iti saṃcintya hanumān   manasā darśayan balam /
Halfverse: c    
caityaprāsādam āplutya   meruśr̥ṅgam ivonnatam
   
caitya-prāsādam āplutya   meru-śr̥ṅgam iva_unnatam /
Halfverse: e    
āruroha hariśreṣṭʰo   hanūmān mārutātmajaḥ
   
āruroha hari-śreṣṭʰo   hanūmān māruta_ātmajaḥ /2/

Verse: 3 
Halfverse: a    
saṃpradʰr̥ṣya ca durdʰarṣaś   caityaprāsādam unnatam
   
saṃpradʰr̥ṣya ca durdʰarṣaś   caitya-prāsādam unnatam /
Halfverse: c    
hanūmān prajvalam̐l lakṣmyā   pāriyātropamo 'bʰavat
   
hanūmān prajvalam̐l lakṣmyā   pāriyātrā_upamo_abʰavat /3/

Verse: 4 
Halfverse: a    
sa bʰūtvā tu mahākāyo   hanūmān mārutātmajaḥ
   
sa bʰūtvā tu mahā-kāyo   hanūmān māruta_ātmajaḥ /
Halfverse: c    
dʰr̥ṣṭam āspʰoṭayām āsa   laṅkāṃ śabdena pūrayan
   
dʰr̥ṣṭam āspʰoṭayām āsa   laṅkāṃ śabdena pūrayan /4/

Verse: 5 
Halfverse: a    
tasyāspʰoṭitaśabdena   mahatā śrotragʰātinā
   
tasya_āspʰoṭita-śabdena   mahatā śrotra-gʰātinā /
Halfverse: c    
petur vihaṃgā gaganād   uccaiś cedam agʰoṣayat
   
petur vihaṃgā gaganād   uccaiś ca_idam agʰoṣayat /5/

Verse: 6 
Halfverse: a    
jayaty atibalo rāmo   lakṣmaṇaś ca mahābalaḥ
   
jayaty atibalo rāmo   lakṣmaṇaś ca mahā-balaḥ /
Halfverse: c    
rājā jayati sugrīvo   rāgʰaveṇābʰipālitaḥ
   
rājā jayati sugrīvo   rāgʰaveṇa_abʰipālitaḥ /6/ {!}

Verse: 7 
Halfverse: a    
dāso 'haṃ kosalendrasya   rāmasyākliṣṭakarmaṇaḥ
   
dāso_ahaṃ kosala_indrasya   rāmasya_akliṣṭa-karmaṇaḥ /
Halfverse: c    
hanumāñ śatrusainyānāṃ   nihantā mārutātmajaḥ
   
hanumān śatru-sainyānāṃ   nihantā māruta_ātmajaḥ /7/

Verse: 8 
Halfverse: a    
na rāvaṇasahasraṃ me   yuddʰe pratibalaṃ bʰavet
   
na rāvaṇa-sahasraṃ me   yuddʰe pratibalaṃ bʰavet /
Halfverse: c    
śilābʰis tu praharataḥ   pādapaiś ca sahasraśaḥ
   
śilābʰis tu praharataḥ   pādapaiś ca sahasraśaḥ /8/

Verse: 9 
Halfverse: a    
ardayitvā purīṃ laṅkām   abʰivādya ca maitʰilīm
   
ardayitvā purīṃ laṅkām   abʰivādya ca maitʰilīm /
Halfverse: c    
samr̥ddʰārtʰo gamiṣyāmi   miṣatāṃ sarvarakṣasām
   
samr̥ddʰa_artʰo gamiṣyāmi   miṣatāṃ sarva-rakṣasām /9/

Verse: 10 
Halfverse: a    
evam uktvā vimānastʰaś   caityastʰān haripuṃgavaḥ
   
evam uktvā vimānastʰaś   caityastʰān hari-puṃgavaḥ /
Halfverse: c    
nanāda bʰīmanirhrādo   rakṣasāṃ janayan bʰayam
   
nanāda bʰīma-nirhrādo   rakṣasāṃ janayan bʰayam /10/

Verse: 11 
Halfverse: a    
tena śabdena mahatā   caityapālāḥ śataṃ yayuḥ
   
tena śabdena mahatā   caitya-pālāḥ śataṃ yayuḥ /
Halfverse: c    
gr̥hītvā vividʰān astrān   prāsān kʰaḍgān paraśvadʰān
   
gr̥hītvā vividʰān astrān   prāsān kʰaḍgān paraśvadʰān /
Halfverse: e    
visr̥janto mahākāyā   mārutiṃ paryavārayan {!}
   
visr̥janto mahā-kāyā   mārutiṃ paryavārayan /11/ {!} {!}

Verse: 12 
Halfverse: a    
āvarta iva gaṅgāyās   toyasya vipulo mahān
   
āvarta iva gaṅgāyās   toyasya vipulo mahān /
Halfverse: c    
parikṣipya hariśreṣṭʰaṃ   sa babʰau rakṣasāṃ gaṇaḥ
   
parikṣipya hari-śreṣṭʰaṃ   sa babʰau rakṣasāṃ gaṇaḥ /12/

Verse: 13 
Halfverse: a    
tato vātātmajaḥ kruddʰo   bʰīmarūpaṃ samāstʰitaḥ
   
tato vāta_ātmajaḥ kruddʰo   bʰīma-rūpaṃ samāstʰitaḥ /13/ {ab only}

Verse: 14 
Halfverse: a    
prāsādasya mahāṃs tasya   stambʰaṃ hemapariṣkr̥tam
   
prāsādasya mahāṃs tasya   stambʰaṃ hema-pariṣkr̥tam /
Halfverse: c    
utpāṭayitvā vegena   hanūmān mārutātmajaḥ
   
utpāṭayitvā vegena   hanūmān māruta_ātmajaḥ /
Halfverse: e    
tatas taṃ bʰrāmayām āsa   śatadʰāraṃ mahābalaḥ
   
tatas taṃ bʰrāmayām āsa   śata-dʰāraṃ mahā-balaḥ /14/

Verse: 15 
Halfverse: a    
sa rākṣasaśataṃ hatvā   vajreṇendra ivāsurān
   
sa rākṣasa-śataṃ hatvā   vajreṇa_indra iva_asurān /
Halfverse: c    
antarikṣastʰitaḥ śrīmān   idaṃ vacanam abravīt
   
antarikṣa-stʰitaḥ śrīmān   idaṃ vacanam abravīt /15/

Verse: 16 
Halfverse: a    
mādr̥śānāṃ sahasrāṇi   visr̥ṣṭāni mahātmanām
   
mādr̥śānāṃ sahasrāṇi   visr̥ṣṭāni mahātmanām /
Halfverse: c    
balināṃ vānarendrāṇāṃ   sugrīvavaśavartinām
   
balināṃ vānara_indrāṇāṃ   sugrīva-vaśa-vartinām /16/

Verse: 17 
Halfverse: a    
śataiḥ śatasahasraiś ca   koṭībʰir ayutair api
   
śataiḥ śata-sahasraiś ca   koṭībʰir ayutair api /
Halfverse: c    
āgamiṣyati sugrīvaḥ   sarveṣāṃ vo niṣūdanaḥ
   
āgamiṣyati sugrīvaḥ   sarveṣāṃ vo niṣūdanaḥ /17/

Verse: 18 
Halfverse: a    
neyam asti purī laṅkā   na yūyaṃ na ca rāvaṇaḥ
   
na_iyam asti purī laṅkā   na yūyaṃ na ca rāvaṇaḥ /
Halfverse: c    
yasmād ikṣvākunātʰena   baddʰaṃ vairaṃ mahātmanā
   
yasmād ikṣvāku-nātʰena   baddʰaṃ vairaṃ mahātmanā /18/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.