TITUS
Ramayana
Part No. 367
Chapter: 42
Adhyāya
42
Verse: 1
Halfverse: a
saṃdiṣṭo
rākṣasendreṇa
prahastasya
suto
balī
saṃdiṣṭo
rākṣasa
_indreṇa
prahastasya
suto
balī
/
Halfverse: c
jambumālī
mahādaṃṣṭro
nirjagāma
dʰanurdʰaraḥ
jambu-mālī
mahā-daṃṣṭro
nirjagāma
dʰanur-dʰaraḥ
/1/
Verse: 2
Halfverse: a
raktamālyāmbaradʰaraḥ
sragvī
rucirakuṇḍalaḥ
rakta-mālya
_ambara-dʰaraḥ
sragvī
rucira-kuṇḍalaḥ
/
Halfverse: c
mahān
vivr̥ttanayanaś
caṇḍaḥ
samaradurjayaḥ
mahān
vivr̥tta-nayanaś
caṇḍaḥ
samara-durjayaḥ
/2/
Verse: 3
Halfverse: a
dʰanuḥ
śakradʰanuḥ
prakʰyaṃ
mahad
rucirasāyakam
dʰanuḥ
śakra-dʰanuḥ
prakʰyaṃ
mahad
rucira-sāyakam
/
Halfverse: c
vispʰārayāṇo
vegena
vajrāśanisamasvanam
vispʰārayāṇo
vegena
vajra
_aśani-sama-svanam
/3/
Verse: 4
Halfverse: a
tasya
vispʰāragʰoṣeṇa
dʰanuṣo
mahatā
diśaḥ
tasya
vispʰāra-gʰoṣeṇa
dʰanuṣo
mahatā
diśaḥ
/
Halfverse: c
pradiśaś
ca
nabʰaś
caiva
sahasā
samapūryata
pradiśaś
ca
nabʰaś
caiva
sahasā
samapūryata
/4/
Verse: 5
Halfverse: a
ratʰena
kʰarayuktena
tam
āgatam
udīkṣya
saḥ
ratʰena
kʰara-yuktena
tam
āgatam
udīkṣya
saḥ
/
Halfverse: c
hanūmān
vegasaṃpanno
jaharṣa
ca
nanāda
ca
hanūmān
vega-saṃpanno
jaharṣa
ca
nanāda
ca
/5/
Verse: 6
Halfverse: a
taṃ
toraṇaviṭaṅkastʰaṃ
hanūmantaṃ
mahākapim
taṃ
toraṇa-viṭaṅkastʰaṃ
hanūmantaṃ
mahā-kapim
/
Halfverse: c
jambumālī
mahābāhur
vivyādʰa
niśitaiḥ
śaraiḥ
jambu-mālī
mahā-bāhur
vivyādʰa
niśitaiḥ
śaraiḥ
/6/
Verse: 7
Halfverse: a
ardʰacandreṇa
vadane
śirasy
ekena
karṇinā
ardʰa-candreṇa
vadane
śirasy
ekena
karṇinā
/
Halfverse: c
bāhvor
vivyādʰa
nārācair
daśabʰis
taṃ
kapīśvaram
bāhvor
vivyādʰa
nārācair
daśabʰis
taṃ
kapi
_īśvaram
/7/
Verse: 8
Halfverse: a
tasya
tac
cʰuśubʰe
tāmraṃ
śareṇābʰihataṃ
mukʰam
tasya
tat
śuśubʰe
tāmraṃ
śareṇa
_abʰihataṃ
mukʰam
/
Halfverse: c
śaradīvāmbujaṃ
pʰullaṃ
viddʰaṃ
bʰāskararaśminā
śaradi
_iva
_ambujaṃ
pʰullaṃ
viddʰaṃ
bʰāskara-raśminā
/8/
Verse: 9
Halfverse: a
cukopa
bāṇābʰihato
rākṣasasya
mahākapiḥ
cukopa
bāṇa
_abʰihato
rākṣasasya
mahā-kapiḥ
/
Halfverse: c
tataḥ
pārśve
'tivipulāṃ
dadarśa
mahatīṃ
śilām
tataḥ
pārśve
_ativipulāṃ
dadarśa
mahatīṃ
śilām
/9/
Verse: 10
Halfverse: a
tarasā
tāṃ
samutpāṭya
cikṣepa
balavad
balī
tarasā
tāṃ
samutpāṭya
cikṣepa
balavad
balī
/
Halfverse: c
tāṃ
śarair
daśabʰiḥ
kruddʰas
tāḍayām
āsa
rākṣasaḥ
tāṃ
śarair
daśabʰiḥ
kruddʰas
tāḍayām
āsa
rākṣasaḥ
/10/
Verse: 11
Halfverse: a
vipannaṃ
karma
tad
dr̥ṣṭvā
hanūmāṃś
caṇḍavikramaḥ
vipannaṃ
karma
tad
dr̥ṣṭvā
hanūmāṃś
caṇḍa-vikramaḥ
/
Halfverse: c
sālaṃ
vipulam
utpāṭya
bʰrāmayām
āsa
vīryavān
sālaṃ
vipulam
utpāṭya
bʰrāmayām
āsa
vīryavān
/11/
Verse: 12
Halfverse: a
bʰrāmayantaṃ
kapiṃ
dr̥ṣṭvā
sālavr̥kṣaṃ
mahābalam
bʰrāmayantaṃ
kapiṃ
dr̥ṣṭvā
sāla-vr̥kṣaṃ
mahā-balam
/
Halfverse: c
cikṣepa
subahūn
bāṇāñ
jambumālī
mahābalaḥ
cikṣepa
subahūn
bāṇān
jambu-mālī
mahā-balaḥ
/12/
Verse: 13
Halfverse: a
sālaṃ
caturbʰir
ciccʰeda
vānaraṃ
pañcabʰir
bʰuje
sālaṃ
caturbʰir
ciccʰeda
vānaraṃ
pañcabʰir
bʰuje
/
Halfverse: c
urasy
ekena
bāṇena
daśabʰis
tu
stanāntare
urasy
ekena
bāṇena
daśabʰis
tu
stana
_antare
/13/
Verse: 14
Halfverse: a
sa
śaraiḥ
pūritatanuḥ
krodʰena
mahatā
vr̥taḥ
sa
śaraiḥ
pūrita-tanuḥ
krodʰena
mahatā
vr̥taḥ
/
Halfverse: c
tam
eva
parigʰaṃ
gr̥hya
bʰrāmayām
āsa
vegitaḥ
tam
eva
parigʰaṃ
gr̥hya
bʰrāmayām
āsa
vegitaḥ
/14/
Verse: 15
Halfverse: a
ativego
'tivegena
bʰrāmayitvā
balotkaṭaḥ
ativego
_ativegena
bʰrāmayitvā
bala
_utkaṭaḥ
/
Halfverse: c
parigʰaṃ
pātayām
āsa
jambumāler
mahorasi
parigʰaṃ
pātayām
āsa
jambu-māler
mahā
_urasi
/15/
Verse: 16
Halfverse: a
tasya
caiva
śiro
nāsti
na
bāhū
na
ca
jānunī
tasya
caiva
śiro
na
_asti
na
bāhū
na
ca
jānunī
/
Halfverse: c
na
dʰanur
na
ratʰo
nāśvās
tatrādr̥śyanta
neṣavaḥ
na
dʰanur
na
ratʰo
na
_aśvās
tatra
_adr̥śyanta
na
_iṣavaḥ
/16/
Verse: 17
Halfverse: a
sa
hatas
tarasā
tena
jambumālī
mahāratʰaḥ
sa
hatas
tarasā
tena
jambu-mālī
mahā-ratʰaḥ
/
Halfverse: c
papāta
nihato
bʰūmau
cūrṇitāṅgavibʰūṣaṇaḥ
papāta
nihato
bʰūmau
cūrṇita
_aṅga-vibʰūṣaṇaḥ
/17/
Verse: 18
Halfverse: a
jambumāliṃ
ca
nihataṃ
kiṃkarāṃś
ca
mahābalān
jambu-māliṃ
ca
nihataṃ
kiṃkarāṃś
ca
mahā-balān
/
Halfverse: c
cukrodʰa
rāvaṇaḥ
śrutvā
kopasaṃraktalocanaḥ
cukrodʰa
rāvaṇaḥ
śrutvā
kopa-saṃrakta-locanaḥ
/18/
Verse: 19
Halfverse: a
sa
roṣasaṃvartitatāmralocanaḥ
sa
roṣasaṃvartitatāmralocanaḥ
sa
roṣa-saṃvartita-tāmra-locanaḥ
sa
roṣa-saṃvartita-tāmra-locanaḥ
/
{Gem}
Halfverse: b
prahastaputre
nihate
mahābale
prahastaputre
nihate
mahābale
prahasta-putre
nihate
mahā-bale
prahasta-putre
nihate
mahā-bale
/
{Gem}
Halfverse: c
amātyaputrān
ativīryavikramān
amātyaputrān
ativīryavikramān
amātya-putrān
ativīrya-vikramān
amātya-putrān
ativīrya-vikramān
/
{Gem}
Halfverse: d
samādideśāśu
niśācareśvaraḥ
samādideśāśu
niśācareśvaraḥ
samādideśa
_āśu
niśā-cara
_īśvaraḥ
samādideśa
_āśu
niśā-cara
_īśvaraḥ
/19/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.