TITUS
Ramayana
Part No. 367
Previous part

Chapter: 42 
Adhyāya 42


Verse: 1 
Halfverse: a    saṃdiṣṭo rākṣasendreṇa   prahastasya suto balī
   
saṃdiṣṭo rākṣasa_indreṇa   prahastasya suto balī /
Halfverse: c    
jambumālī mahādaṃṣṭro   nirjagāma dʰanurdʰaraḥ
   
jambu-mālī mahā-daṃṣṭro   nirjagāma dʰanur-dʰaraḥ /1/

Verse: 2 
Halfverse: a    
raktamālyāmbaradʰaraḥ   sragvī rucirakuṇḍalaḥ
   
rakta-mālya_ambara-dʰaraḥ   sragvī rucira-kuṇḍalaḥ /
Halfverse: c    
mahān vivr̥ttanayanaś   caṇḍaḥ samaradurjayaḥ
   
mahān vivr̥tta-nayanaś   caṇḍaḥ samara-durjayaḥ /2/

Verse: 3 
Halfverse: a    
dʰanuḥ śakradʰanuḥ prakʰyaṃ   mahad rucirasāyakam
   
dʰanuḥ śakra-dʰanuḥ prakʰyaṃ   mahad rucira-sāyakam /
Halfverse: c    
vispʰārayāṇo vegena   vajrāśanisamasvanam
   
vispʰārayāṇo vegena   vajra_aśani-sama-svanam /3/

Verse: 4 
Halfverse: a    
tasya vispʰāragʰoṣeṇa   dʰanuṣo mahatā diśaḥ
   
tasya vispʰāra-gʰoṣeṇa   dʰanuṣo mahatā diśaḥ /
Halfverse: c    
pradiśaś ca nabʰaś caiva   sahasā samapūryata
   
pradiśaś ca nabʰaś caiva   sahasā samapūryata /4/

Verse: 5 
Halfverse: a    
ratʰena kʰarayuktena   tam āgatam udīkṣya saḥ
   
ratʰena kʰara-yuktena   tam āgatam udīkṣya saḥ /
Halfverse: c    
hanūmān vegasaṃpanno   jaharṣa ca nanāda ca
   
hanūmān vega-saṃpanno   jaharṣa ca nanāda ca /5/

Verse: 6 
Halfverse: a    
taṃ toraṇaviṭaṅkastʰaṃ   hanūmantaṃ mahākapim
   
taṃ toraṇa-viṭaṅkastʰaṃ   hanūmantaṃ mahā-kapim /
Halfverse: c    
jambumālī mahābāhur   vivyādʰa niśitaiḥ śaraiḥ
   
jambu-mālī mahā-bāhur   vivyādʰa niśitaiḥ śaraiḥ /6/

Verse: 7 
Halfverse: a    
ardʰacandreṇa vadane   śirasy ekena karṇinā
   
ardʰa-candreṇa vadane   śirasy ekena karṇinā /
Halfverse: c    
bāhvor vivyādʰa nārācair   daśabʰis taṃ kapīśvaram
   
bāhvor vivyādʰa nārācair   daśabʰis taṃ kapi_īśvaram /7/

Verse: 8 
Halfverse: a    
tasya tac cʰuśubʰe tāmraṃ   śareṇābʰihataṃ mukʰam
   
tasya tat śuśubʰe tāmraṃ   śareṇa_abʰihataṃ mukʰam /
Halfverse: c    
śaradīvāmbujaṃ pʰullaṃ   viddʰaṃ bʰāskararaśminā
   
śaradi_iva_ambujaṃ pʰullaṃ   viddʰaṃ bʰāskara-raśminā /8/

Verse: 9 
Halfverse: a    
cukopa bāṇābʰihato   rākṣasasya mahākapiḥ
   
cukopa bāṇa_abʰihato   rākṣasasya mahā-kapiḥ /
Halfverse: c    
tataḥ pārśve 'tivipulāṃ   dadarśa mahatīṃ śilām
   
tataḥ pārśve_ativipulāṃ   dadarśa mahatīṃ śilām /9/

Verse: 10 
Halfverse: a    
tarasā tāṃ samutpāṭya   cikṣepa balavad balī
   
tarasā tāṃ samutpāṭya   cikṣepa balavad balī /
Halfverse: c    
tāṃ śarair daśabʰiḥ kruddʰas   tāḍayām āsa rākṣasaḥ
   
tāṃ śarair daśabʰiḥ kruddʰas   tāḍayām āsa rākṣasaḥ /10/

Verse: 11 
Halfverse: a    
vipannaṃ karma tad dr̥ṣṭvā   hanūmāṃś caṇḍavikramaḥ
   
vipannaṃ karma tad dr̥ṣṭvā   hanūmāṃś caṇḍa-vikramaḥ /
Halfverse: c    
sālaṃ vipulam utpāṭya   bʰrāmayām āsa vīryavān
   
sālaṃ vipulam utpāṭya   bʰrāmayām āsa vīryavān /11/

Verse: 12 
Halfverse: a    
bʰrāmayantaṃ kapiṃ dr̥ṣṭvā   sālavr̥kṣaṃ mahābalam
   
bʰrāmayantaṃ kapiṃ dr̥ṣṭvā   sāla-vr̥kṣaṃ mahā-balam /
Halfverse: c    
cikṣepa subahūn bāṇāñ   jambumālī mahābalaḥ
   
cikṣepa subahūn bāṇān   jambu-mālī mahā-balaḥ /12/

Verse: 13 
Halfverse: a    
sālaṃ caturbʰir ciccʰeda   vānaraṃ pañcabʰir bʰuje
   
sālaṃ caturbʰir ciccʰeda   vānaraṃ pañcabʰir bʰuje /
Halfverse: c    
urasy ekena bāṇena   daśabʰis tu stanāntare
   
urasy ekena bāṇena   daśabʰis tu stana_antare /13/

Verse: 14 
Halfverse: a    
sa śaraiḥ pūritatanuḥ   krodʰena mahatā vr̥taḥ
   
sa śaraiḥ pūrita-tanuḥ   krodʰena mahatā vr̥taḥ /
Halfverse: c    
tam eva parigʰaṃ gr̥hya   bʰrāmayām āsa vegitaḥ
   
tam eva parigʰaṃ gr̥hya   bʰrāmayām āsa vegitaḥ /14/

Verse: 15 
Halfverse: a    
ativego 'tivegena   bʰrāmayitvā balotkaṭaḥ
   
ativego_ativegena   bʰrāmayitvā bala_utkaṭaḥ /
Halfverse: c    
parigʰaṃ pātayām āsa   jambumāler mahorasi
   
parigʰaṃ pātayām āsa   jambu-māler mahā_urasi /15/

Verse: 16 
Halfverse: a    
tasya caiva śiro nāsti   na bāhū na ca jānunī
   
tasya caiva śiro na_asti   na bāhū na ca jānunī /
Halfverse: c    
na dʰanur na ratʰo nāśvās   tatrādr̥śyanta neṣavaḥ
   
na dʰanur na ratʰo na_aśvās   tatra_adr̥śyanta na_iṣavaḥ /16/

Verse: 17 
Halfverse: a    
sa hatas tarasā tena   jambumālī mahāratʰaḥ
   
sa hatas tarasā tena   jambu-mālī mahā-ratʰaḥ /
Halfverse: c    
papāta nihato bʰūmau   cūrṇitāṅgavibʰūṣaṇaḥ
   
papāta nihato bʰūmau   cūrṇita_aṅga-vibʰūṣaṇaḥ /17/

Verse: 18 
Halfverse: a    
jambumāliṃ ca nihataṃ   kiṃkarāṃś ca mahābalān
   
jambu-māliṃ ca nihataṃ   kiṃkarāṃś ca mahā-balān /
Halfverse: c    
cukrodʰa rāvaṇaḥ śrutvā   kopasaṃraktalocanaḥ
   
cukrodʰa rāvaṇaḥ śrutvā   kopa-saṃrakta-locanaḥ /18/

Verse: 19 


Halfverse: a    
sa roṣasaṃvartitatāmralocanaḥ    sa roṣasaṃvartitatāmralocanaḥ
   
sa roṣa-saṃvartita-tāmra-locanaḥ    sa roṣa-saṃvartita-tāmra-locanaḥ / {Gem}
Halfverse: b    
prahastaputre nihate mahābale    prahastaputre nihate mahābale
   
prahasta-putre nihate mahā-bale    prahasta-putre nihate mahā-bale / {Gem}
Halfverse: c    
amātyaputrān ativīryavikramān    amātyaputrān ativīryavikramān
   
amātya-putrān ativīrya-vikramān    amātya-putrān ativīrya-vikramān / {Gem}
Halfverse: d    
samādideśāśu niśācareśvaraḥ    samādideśāśu niśācareśvaraḥ
   
samādideśa_āśu niśā-cara_īśvaraḥ    samādideśa_āśu niśā-cara_īśvaraḥ /19/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.