TITUS
Ramayana
Part No. 368
Previous part

Chapter: 43 
Adhyāya 43


Verse: 1 
Halfverse: a    tatas te rākṣasendreṇa   coditā mantriṇaḥ sutāḥ
   
tatas te rākṣasa_indreṇa   coditā mantriṇaḥ sutāḥ /
Halfverse: c    
niryayur bʰavanāt tasmāt   sapta saptārcivarcasaḥ
   
niryayur bʰavanāt tasmāt   sapta sapta_arci-varcasaḥ /1/

Verse: 2 
Halfverse: a    
mahābalaparīvārā   dʰanuṣmanto mahābalāḥ
   
mahā-bala-parīvārā   dʰanuṣmanto mahā-balāḥ /
Halfverse: c    
kr̥tāstrāstravidāṃ śreṣṭʰāḥ   parasparajayaiṣiṇaḥ
   
kr̥ta_astrā_astravidāṃ śreṣṭʰāḥ   paraspara-jaya_eṣiṇaḥ /2/ {hyper-saṃdhi}

Verse: 3 
Halfverse: a    
hemajālaparikṣiptair   dʰvajavadbʰiḥ patākibʰiḥ
   
hema-jāla-parikṣiptair   dʰvajavadbʰiḥ patākibʰiḥ /
Halfverse: c    
toyadasvananirgʰoṣair   vājiyuktair mahāratʰaiḥ
   
toyada-svana-nirgʰoṣair   vāji-yuktair mahā-ratʰaiḥ /3/

Verse: 4 
Halfverse: a    
taptakāñcanacitrāṇi   cāpāny amitavikramāḥ
   
tapta-kāñcana-citrāṇi   cāpāny amita-vikramāḥ /
Halfverse: c    
vispʰārayantaḥ saṃhr̥ṣṭās   taḍidvanta ivāmbudāḥ
   
vispʰārayantaḥ saṃhr̥ṣṭās   taḍidvanta iva_ambudāḥ /4/

Verse: 5 
Halfverse: a    
jananyas tās tatas teṣāṃ   viditvā kiṃkarān hatān
   
jananyas tās tatas teṣāṃ   viditvā kiṃkarān hatān /
Halfverse: c    
babʰūvuḥ śokasaṃbʰrāntāḥ   sabāndʰavasuhr̥jjanāḥ
   
babʰūvuḥ śoka-saṃbʰrāntāḥ   sabāndʰava-suhr̥d-janāḥ /5/

Verse: 6 
Halfverse: a    
te parasparasaṃgʰarṣās   taptakāñcanabʰūṣaṇāḥ
   
te paraspara-saṃgʰarṣās   tapta-kāñcana-bʰūṣaṇāḥ /
Halfverse: c    
abʰipetur hanūmantaṃ   toraṇastʰam avastʰitam
   
abʰipetur hanūmantaṃ   toraṇastʰam avastʰitam /6/

Verse: 7 
Halfverse: a    
sr̥janto bāṇavr̥ṣṭiṃ te   ratʰagarjitaniḥsvanāḥ
   
sr̥janto bāṇa-vr̥ṣṭiṃ te   ratʰa-garjita-niḥsvanāḥ /
Halfverse: c    
vr̥ṣṭimanta ivāmbʰodā   vicerur nairr̥tarṣabʰāḥ
   
vr̥ṣṭimanta iva_ambʰodā   vicerur nairr̥ta-r̥ṣabʰāḥ /7/ {nair̥ta txt}

Verse: 8 
Halfverse: a    
avakīrṇas tatas tābʰir   hanūmāñ śaravr̥ṣṭibʰiḥ
   
avakīrṇas tatas tābʰir   hanūmān śara-vr̥ṣṭibʰiḥ /
Halfverse: c    
abʰavat saṃvr̥tākāraḥ   śailarāḍ iva vr̥ṣṭibʰiḥ
   
abʰavat saṃvr̥ta_ākāraḥ   śaila-rāḍ iva vr̥ṣṭibʰiḥ /8/

Verse: 9 
Halfverse: a    
sa śarān vañcayām āsa   teṣām āśucaraḥ kapiḥ
   
sa śarān vañcayām āsa   teṣām āśu-caraḥ kapiḥ /
Halfverse: c    
ratʰavegāṃś ca vīrāṇāṃ   vicaran vimale 'mbare
   
ratʰa-vegāṃś ca vīrāṇāṃ   vicaran vimale_ambare /9/

Verse: 10 
Halfverse: a    
sa taiḥ krīḍan dʰanuṣmadbʰir   vyomni vīraḥ prakāśate
   
sa taiḥ krīḍan dʰanuṣmadbʰir   vyomni vīraḥ prakāśate /
Halfverse: c    
dʰanuṣmadbʰir yatʰā megʰair   mārutaḥ prabʰur ambare
   
dʰanuṣmadbʰir yatʰā megʰair   mārutaḥ prabʰur ambare /10/

Verse: 11 
Halfverse: a    
sa kr̥tvā ninadaṃ gʰoraṃ   trāsayaṃs tāṃ mahācamūm
   
sa kr̥tvā ninadaṃ gʰoraṃ   trāsayaṃs tāṃ mahā-camūm /
Halfverse: c    
cakāra hanumān vegaṃ   teṣu rakṣaḥsu vīryavān
   
cakāra hanumān vegaṃ   teṣu rakṣaḥsu vīryavān /11/

Verse: 12 
Halfverse: a    
talenābʰihanat kāṃś cit   pādaiḥ kāṃś cit paraṃtapaḥ
   
talena_abʰihanat kāṃścit   pādaiḥ kāṃścit paraṃ-tapaḥ /
Halfverse: c    
muṣṭinābʰyahanat kāṃś cin   nakʰaiḥ kāṃś cid vyadārayat
   
muṣṭinā_abʰyahanat kāṃścin   nakʰaiḥ kāṃścid vyadārayat /12/

Verse: 13 
Halfverse: a    
pramamātʰorasā kāṃś cid   ūrubʰyām aparān kapiḥ
   
pramamātʰa_urasā kāṃścid   ūrubʰyām aparān kapiḥ /
Halfverse: c    
ke cit tasyaiva nādena   tatraiva patitā bʰuvi
   
kecit tasya_eva nādena   tatra_eva patitā bʰuvi /13/

Verse: 14 
Halfverse: a    
tatas teṣv avapanneṣu   bʰūmau nipatiteṣu ca
   
tatas teṣv avapanneṣu   bʰūmau nipatiteṣu ca /
Halfverse: c    
tat sainyam agamat sarvaṃ   diśo daśabʰayārditam
   
tat sainyam agamat sarvaṃ   diśo daśa-bʰaya_arditam /14/

Verse: 15 
Halfverse: a    
vinedur visvaraṃ nāgā   nipetur bʰuvi vājinaḥ
   
vinedur visvaraṃ nāgā   nipetur bʰuvi vājinaḥ /
Halfverse: c    
bʰagnanīḍadʰvajaccʰatrair   bʰūś ca kīrṇābʰavad ratʰaiḥ
   
bʰagna-nīḍa-dʰvajac-cʰatrair   bʰūś ca kīrṇā_abʰavad ratʰaiḥ /15/

Verse: 16 


Halfverse: a    
sa tān pravr̥ddʰān vinihatya rākṣasān    sa tān pravr̥ddʰān vinihatya rākṣasān
   
sa tān pravr̥ddʰān vinihatya rākṣasān    sa tān pravr̥ddʰān vinihatya rākṣasān / {Gem}
Halfverse: b    
mahābalaś caṇḍaparākramaḥ kapiḥ    mahābalaś caṇḍaparākramaḥ kapiḥ
   
mahā-balaś caṇḍa-parākramaḥ kapiḥ    mahā-balaś caṇḍa-parākramaḥ kapiḥ / {Gem}
Halfverse: c    
yuyutsur anyaiḥ punar eva rākṣasais    yuyutsur anyaiḥ punar eva rākṣasais
   
yuyutsur anyaiḥ punar eva rākṣasais    yuyutsur anyaiḥ punar eva rākṣasais / {Gem}
Halfverse: d    
tad eva vīro 'bʰijagāma toraṇam    tad eva vīro 'bʰijagāma toraṇam
   
tad eva vīro_abʰijagāma toraṇam    tad eva vīro_abʰijagāma toraṇam /16/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.