TITUS
Ramayana
Part No. 368
Chapter: 43
Adhyāya
43
Verse: 1
Halfverse: a
tatas
te
rākṣasendreṇa
coditā
mantriṇaḥ
sutāḥ
tatas
te
rākṣasa
_indreṇa
coditā
mantriṇaḥ
sutāḥ
/
Halfverse: c
niryayur
bʰavanāt
tasmāt
sapta
saptārcivarcasaḥ
niryayur
bʰavanāt
tasmāt
sapta
sapta
_arci-varcasaḥ
/1/
Verse: 2
Halfverse: a
mahābalaparīvārā
dʰanuṣmanto
mahābalāḥ
mahā-bala-parīvārā
dʰanuṣmanto
mahā-balāḥ
/
Halfverse: c
kr̥tāstrāstravidāṃ
śreṣṭʰāḥ
parasparajayaiṣiṇaḥ
kr̥ta
_astrā
_astravidāṃ
śreṣṭʰāḥ
paraspara-jaya
_eṣiṇaḥ
/2/
{hyper-saṃdhi}
Verse: 3
Halfverse: a
hemajālaparikṣiptair
dʰvajavadbʰiḥ
patākibʰiḥ
hema-jāla-parikṣiptair
dʰvajavadbʰiḥ
patākibʰiḥ
/
Halfverse: c
toyadasvananirgʰoṣair
vājiyuktair
mahāratʰaiḥ
toyada-svana-nirgʰoṣair
vāji-yuktair
mahā-ratʰaiḥ
/3/
Verse: 4
Halfverse: a
taptakāñcanacitrāṇi
cāpāny
amitavikramāḥ
tapta-kāñcana-citrāṇi
cāpāny
amita-vikramāḥ
/
Halfverse: c
vispʰārayantaḥ
saṃhr̥ṣṭās
taḍidvanta
ivāmbudāḥ
vispʰārayantaḥ
saṃhr̥ṣṭās
taḍidvanta
iva
_ambudāḥ
/4/
Verse: 5
Halfverse: a
jananyas
tās
tatas
teṣāṃ
viditvā
kiṃkarān
hatān
jananyas
tās
tatas
teṣāṃ
viditvā
kiṃkarān
hatān
/
Halfverse: c
babʰūvuḥ
śokasaṃbʰrāntāḥ
sabāndʰavasuhr̥jjanāḥ
babʰūvuḥ
śoka-saṃbʰrāntāḥ
sabāndʰava-suhr̥d-janāḥ
/5/
Verse: 6
Halfverse: a
te
parasparasaṃgʰarṣās
taptakāñcanabʰūṣaṇāḥ
te
paraspara-saṃgʰarṣās
tapta-kāñcana-bʰūṣaṇāḥ
/
Halfverse: c
abʰipetur
hanūmantaṃ
toraṇastʰam
avastʰitam
abʰipetur
hanūmantaṃ
toraṇastʰam
avastʰitam
/6/
Verse: 7
Halfverse: a
sr̥janto
bāṇavr̥ṣṭiṃ
te
ratʰagarjitaniḥsvanāḥ
sr̥janto
bāṇa-vr̥ṣṭiṃ
te
ratʰa-garjita-niḥsvanāḥ
/
Halfverse: c
vr̥ṣṭimanta
ivāmbʰodā
vicerur
nairr̥tarṣabʰāḥ
vr̥ṣṭimanta
iva
_ambʰodā
vicerur
nairr̥ta-r̥ṣabʰāḥ
/7/
{nair̥ta
txt}
Verse: 8
Halfverse: a
avakīrṇas
tatas
tābʰir
hanūmāñ
śaravr̥ṣṭibʰiḥ
avakīrṇas
tatas
tābʰir
hanūmān
śara-vr̥ṣṭibʰiḥ
/
Halfverse: c
abʰavat
saṃvr̥tākāraḥ
śailarāḍ
iva
vr̥ṣṭibʰiḥ
abʰavat
saṃvr̥ta
_ākāraḥ
śaila-rāḍ
iva
vr̥ṣṭibʰiḥ
/8/
Verse: 9
Halfverse: a
sa
śarān
vañcayām
āsa
teṣām
āśucaraḥ
kapiḥ
sa
śarān
vañcayām
āsa
teṣām
āśu-caraḥ
kapiḥ
/
Halfverse: c
ratʰavegāṃś
ca
vīrāṇāṃ
vicaran
vimale
'mbare
ratʰa-vegāṃś
ca
vīrāṇāṃ
vicaran
vimale
_ambare
/9/
Verse: 10
Halfverse: a
sa
taiḥ
krīḍan
dʰanuṣmadbʰir
vyomni
vīraḥ
prakāśate
sa
taiḥ
krīḍan
dʰanuṣmadbʰir
vyomni
vīraḥ
prakāśate
/
Halfverse: c
dʰanuṣmadbʰir
yatʰā
megʰair
mārutaḥ
prabʰur
ambare
dʰanuṣmadbʰir
yatʰā
megʰair
mārutaḥ
prabʰur
ambare
/10/
Verse: 11
Halfverse: a
sa
kr̥tvā
ninadaṃ
gʰoraṃ
trāsayaṃs
tāṃ
mahācamūm
sa
kr̥tvā
ninadaṃ
gʰoraṃ
trāsayaṃs
tāṃ
mahā-camūm
/
Halfverse: c
cakāra
hanumān
vegaṃ
teṣu
rakṣaḥsu
vīryavān
cakāra
hanumān
vegaṃ
teṣu
rakṣaḥsu
vīryavān
/11/
Verse: 12
Halfverse: a
talenābʰihanat
kāṃś
cit
pādaiḥ
kāṃś
cit
paraṃtapaḥ
talena
_abʰihanat
kāṃścit
pādaiḥ
kāṃścit
paraṃ-tapaḥ
/
Halfverse: c
muṣṭinābʰyahanat
kāṃś
cin
nakʰaiḥ
kāṃś
cid
vyadārayat
muṣṭinā
_abʰyahanat
kāṃścin
nakʰaiḥ
kāṃścid
vyadārayat
/12/
Verse: 13
Halfverse: a
pramamātʰorasā
kāṃś
cid
ūrubʰyām
aparān
kapiḥ
pramamātʰa
_urasā
kāṃścid
ūrubʰyām
aparān
kapiḥ
/
Halfverse: c
ke
cit
tasyaiva
nādena
tatraiva
patitā
bʰuvi
kecit
tasya
_eva
nādena
tatra
_eva
patitā
bʰuvi
/13/
Verse: 14
Halfverse: a
tatas
teṣv
avapanneṣu
bʰūmau
nipatiteṣu
ca
tatas
teṣv
avapanneṣu
bʰūmau
nipatiteṣu
ca
/
Halfverse: c
tat
sainyam
agamat
sarvaṃ
diśo
daśabʰayārditam
tat
sainyam
agamat
sarvaṃ
diśo
daśa-bʰaya
_arditam
/14/
Verse: 15
Halfverse: a
vinedur
visvaraṃ
nāgā
nipetur
bʰuvi
vājinaḥ
vinedur
visvaraṃ
nāgā
nipetur
bʰuvi
vājinaḥ
/
Halfverse: c
bʰagnanīḍadʰvajaccʰatrair
bʰūś
ca
kīrṇābʰavad
ratʰaiḥ
bʰagna-nīḍa-dʰvajac-cʰatrair
bʰūś
ca
kīrṇā
_abʰavad
ratʰaiḥ
/15/
Verse: 16
Halfverse: a
sa
tān
pravr̥ddʰān
vinihatya
rākṣasān
sa
tān
pravr̥ddʰān
vinihatya
rākṣasān
sa
tān
pravr̥ddʰān
vinihatya
rākṣasān
sa
tān
pravr̥ddʰān
vinihatya
rākṣasān
/
{Gem}
Halfverse: b
mahābalaś
caṇḍaparākramaḥ
kapiḥ
mahābalaś
caṇḍaparākramaḥ
kapiḥ
mahā-balaś
caṇḍa-parākramaḥ
kapiḥ
mahā-balaś
caṇḍa-parākramaḥ
kapiḥ
/
{Gem}
Halfverse: c
yuyutsur
anyaiḥ
punar
eva
rākṣasais
yuyutsur
anyaiḥ
punar
eva
rākṣasais
yuyutsur
anyaiḥ
punar
eva
rākṣasais
yuyutsur
anyaiḥ
punar
eva
rākṣasais
/
{Gem}
Halfverse: d
tad
eva
vīro
'bʰijagāma
toraṇam
tad
eva
vīro
'bʰijagāma
toraṇam
tad
eva
vīro
_abʰijagāma
toraṇam
tad
eva
vīro
_abʰijagāma
toraṇam
/16/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.