TITUS
Ramayana
Part No. 369
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1 
Halfverse: a    hatān mantrisutān buddʰvā   vānareṇa mahātmanā
   
hatān mantri-sutān buddʰvā   vānareṇa mahātmanā /
Halfverse: c    
rāvaṇaḥ saṃvr̥tākāraś   cakāra matim uttamām
   
rāvaṇaḥ saṃvr̥ta_ākāraś   cakāra matim uttamām /1/

Verse: 2 
Halfverse: a    
sa virūpākṣayūpākṣau   durdʰaraṃ caiva rākṣasaṃ
   
sa virūpa_akṣa-yūpa_akṣau   durdʰaraṃ caiva rākṣasaṃ /
Halfverse: c    
pragʰasaṃ bʰāsakarṇaṃ ca   pañcasenāgranāyakān
   
pragʰasaṃ bʰāsa-karṇaṃ ca   pañca-senā_agra-nāyakān /2/

Verse: 3 
Halfverse: a    
saṃdideśa daśagrīvo   vīrān nayaviśāradān
   
saṃdideśa daśagrīvo   vīrān naya-viśāradān /
Halfverse: c    
hanūmadgrahaṇe vyagrān   vāyuvegasamān yudʰi
   
hanūmad-grahaṇe vyagrān   vāyu-vega-samān yudʰi /3/

Verse: 4 
Halfverse: a    
yāta senāgragāḥ sarve   mahābalaparigrahāḥ
   
yāta senā_agragāḥ sarve   mahā-bala-parigrahāḥ /
Halfverse: c    
savājiratʰamātaṅgāḥ   sa kapiḥ śāsyatām iti
   
savāji-ratʰa-mātaṅgāḥ   sa kapiḥ śāsyatām iti /4/

Verse: 5 
Halfverse: a    
yat taiś ca kʰalu bʰāvyaṃ syāt   tam āsādya vanālayam
   
yat taiś ca kʰalu bʰāvyaṃ syāt   tam āsādya vana_ālayam /
Halfverse: c    
karma cāpi samādʰeyaṃ   deśakālavirodʰitam
   
karma ca_api samādʰeyaṃ   deśa-kāla-virodʰitam /5/

Verse: 6 
Halfverse: a    
na hy ahaṃ taṃ kapiṃ manye   karmaṇā pratitarkayan
   
na hy ahaṃ taṃ kapiṃ manye   karmaṇā pratitarkayan /
Halfverse: c    
sarvatʰā tan mahad bʰūtaṃ   mahābalaparigraham
   
sarvatʰā tan mahad bʰūtaṃ   mahā-bala-parigraham /
Halfverse: e    
bʰaved indreṇa sr̥ṣṭam   asmadartʰaṃ tapobalāt
   
bʰaved indreṇa sr̥ṣṭam   asmad-artʰaṃ tapo-balāt /6/

Verse: 7 
Halfverse: a    
sanāgayakṣagandʰarvā   devāsuramaharṣayaḥ
   
sanāga-yakṣa-gandʰarvā   deva_asura-maharṣayaḥ /
Halfverse: c    
yuṣmābʰiḥ sahitaiḥ sarvair   mayā saha vinirjitāḥ
   
yuṣmābʰiḥ sahitaiḥ sarvair   mayā saha vinirjitāḥ /7/

Verse: 8 
Halfverse: a    
tair avaśyaṃ vidʰātavyaṃ   vyalīkaṃ kiṃ cid eva naḥ
   
tair avaśyaṃ vidʰātavyaṃ   vyalīkaṃ kiṃcid eva naḥ /
Halfverse: c    
tad eva nātra saṃdehaḥ   prasahya parigr̥hyatām
   
tad eva na_atra saṃdehaḥ   prasahya parigr̥hyatām /8/

Verse: 9 
Halfverse: a    
nāvamanyo bʰavadbʰiś ca   hariḥ krūraparākramaḥ
   
na_avamanyo bʰavadbʰiś ca   hariḥ krūra-parākramaḥ /
Halfverse: c    
dr̥ṣṭā hi harayaḥ śīgʰrā   mayā vipulavikramāḥ
   
dr̥ṣṭā hi harayaḥ śīgʰrā   mayā vipula-vikramāḥ /9/

Verse: 10 
Halfverse: a    
vālī ca saha sugrīvo   jāmbavāṃś ca mahābalaḥ
   
vālī ca saha sugrīvo   jāmbavāṃś ca mahā-balaḥ /
Halfverse: c    
nīlaḥ senāpatiś caiva   ye cānye dvividādayaḥ
   
nīlaḥ senā-patiś caiva   ye ca_anye dvivida_ādayaḥ /10/

Verse: 11 
Halfverse: a    
naiva teṣāṃ gatir bʰīmā   na tejo na parākramaḥ
   
na_eva teṣāṃ gatir bʰīmā   na tejo na parākramaḥ /
Halfverse: c    
na matir na balotsāho   na rūpaparikalpanam
   
na matir na bala_utsāho   na rūpa-parikalpanam /11/

Verse: 12 
Halfverse: a    
mahat sattvam idaṃ jñeyaṃ   kapirūpaṃ vyavastʰitam
   
mahat sattvam idaṃ jñeyaṃ   kapi-rūpaṃ vyavastʰitam /
Halfverse: c    
prayatnaṃ mahad āstʰāya   kriyatām asya nigrahaḥ
   
prayatnaṃ mahad āstʰāya   kriyatām asya nigrahaḥ /12/

Verse: 13 
Halfverse: a    
kāmaṃ lokās trayaḥ sendrāḥ   sasurāsuramānavāḥ
   
kāmaṃ lokās trayaḥ sa_indrāḥ   sasura_asura-mānavāḥ /
Halfverse: c    
bʰavatām agrataḥ stʰātuṃ   na paryāptā raṇājire
   
bʰavatām agrataḥ stʰātuṃ   na paryāptā raṇa_ajire /13/

Verse: 14 
Halfverse: a    
tatʰāpi tu nayajñena   jayam ākāṅkṣatā raṇe
   
tatʰā_api tu nayajñena   jayam ākāṅkṣatā raṇe /
Halfverse: c    
ātmā rakṣyaḥ prayatnena   yuddʰasiddʰir hi cañcalā
   
ātmā rakṣyaḥ prayatnena   yuddʰa-siddʰir hi cañcalā /14/

Verse: 15 
Halfverse: a    
te svāmivacanaṃ sarve   pratigr̥hya mahaujasaḥ
   
te svāmi-vacanaṃ sarve   pratigr̥hya mahā_ojasaḥ /
Halfverse: c    
samutpetur mahāvegā   hutāśasamatejasaḥ
   
samutpetur mahā-vegā   huta_aśa-sama-tejasaḥ /15/

Verse: 16 
Halfverse: a    
ratʰaiś ca mattair nāgaiś ca   vājibʰiś ca mahājavaiḥ
   
ratʰaiś ca mattair nāgaiś ca   vājibʰiś ca mahā-javaiḥ /
Halfverse: c    
śastraiś ca vividʰais tīkṣṇaiḥ   sarvaiś copacitā balaiḥ
   
śastraiś ca vividʰais tīkṣṇaiḥ   sarvaiś ca_upacitā balaiḥ /16/

Verse: 17 
Halfverse: a    
tatas taṃ dadr̥śur vīrā   dīpyamānaṃ mahākapim
   
tatas taṃ dadr̥śur vīrā   dīpyamānaṃ mahā-kapim /
Halfverse: c    
raśmimantam ivodyantaṃ   svatejoraśmimālinam
   
raśmimantam iva_udyantaṃ   sva-tejo-raśmi-mālinam /17/

Verse: 18 
Halfverse: a    
toraṇastʰaṃ mahāvegaṃ   mahāsattvaṃ mahābalam
   
toraṇastʰaṃ mahā-vegaṃ   mahā-sattvaṃ mahā-balam /
Halfverse: c    
mahāmatiṃ mahotsāhaṃ   mahākāyaṃ mahābalam
   
mahā-matiṃ mahā_utsāhaṃ   mahā-kāyaṃ mahā-balam /18/

Verse: 19 
Halfverse: a    
taṃ samīkṣyaiva te sarve   dikṣu sarvāsv avastʰitāḥ
   
taṃ samīkṣya_eva te sarve   dikṣu sarvāsv avastʰitāḥ /
Halfverse: c    
tais taiḥ praharaṇair bʰīmair   abʰipetus tatas tataḥ
   
tais taiḥ praharaṇair bʰīmair   abʰipetus tatas tataḥ /19/

Verse: 20 
Halfverse: a    
tasya pañcāyasās tīkṣṇāḥ   sitāḥ pītamukʰāḥ śarāḥ
   
tasya pañca_āyasās tīkṣṇāḥ   sitāḥ pīta-mukʰāḥ śarāḥ /
Halfverse: c    
śirasty utpalapatrābʰā   durdʰareṇa nipātitāḥ
   
śirasty utpala-patra_ābʰā   durdʰareṇa nipātitāḥ /20/

Verse: 21 
Halfverse: a    
sa taiḥ pañcabʰir āviddʰaḥ   śaraiḥ śirasi vānaraḥ
   
sa taiḥ pañcabʰir āviddʰaḥ   śaraiḥ śirasi vānaraḥ /
Halfverse: c    
utpapāta nadan vyomni   diśo daśa vinādayan
   
utpapāta nadan vyomni   diśo daśa vinādayan /21/

Verse: 22 
Halfverse: a    
tatas tu durdʰaro vīraḥ   saratʰaḥ sajjakārmukaḥ
   
tatas tu durdʰaro vīraḥ   saratʰaḥ sajja-kārmukaḥ /
Halfverse: c    
kirañ śaraśatair naikair   abʰipede mahābalaḥ
   
kiran śara-śatair naikair   abʰipede mahā-balaḥ /22/

Verse: 23 
Halfverse: a    
sa kapir vārayām āsa   taṃ vyomni śaravarṣiṇam
   
sa kapir vārayām āsa   taṃ vyomni śara-varṣiṇam /
Halfverse: c    
vr̥ṣṭimantaṃ payodānte   payodam iva mārutaḥ
   
vr̥ṣṭimantaṃ payodānte   payodam iva mārutaḥ /23/

Verse: 24 
Halfverse: a    
ardyamānas tatas tena   durdʰareṇānilātmajaḥ
   
ardyamānas tatas tena   durdʰareṇa_anila_ātmajaḥ /
Halfverse: c    
cakāra ninadaṃ bʰūyo   vyavardʰata ca vegavān
   
cakāra ninadaṃ bʰūyo   vyavardʰata ca vegavān /24/

Verse: 25 
Halfverse: a    
sa dūraṃ sahasotpatya   durdʰarasya ratʰe hariḥ
   
sa dūraṃ sahasā_utpatya   durdʰarasya ratʰe hariḥ /
Halfverse: c    
nipapāta mahāvego   vidyudrāśir girāv iva
   
nipapāta mahā-vego   vidyud-rāśir girāv iva /25/

Verse: 26 
Halfverse: a    
tatas taṃ matʰitāṣṭāśvaṃ   ratʰaṃ bʰagnākṣakūvaram
   
tatas taṃ matʰita_aṣṭa_aśvaṃ   ratʰaṃ bʰagna_akṣa-kūvaram /
Halfverse: c    
vihāya nyapatad bʰūmau   durdʰaras tyaktajīvitaḥ
   
vihāya nyapatad bʰūmau   durdʰaras tyakta-jīvitaḥ /26/

Verse: 27 
Halfverse: a    
taṃ virūpākṣayūpākṣau   dr̥ṣṭvā nipatitaṃ bʰuvi
   
taṃ virūpa_akṣa-yūpa_akṣau   dr̥ṣṭvā nipatitaṃ bʰuvi /
Halfverse: c    
saṃjātaroṣau durdʰarṣāv   utpetatur ariṃdamau
   
saṃjāta-roṣau durdʰarṣāv   utpetatur ariṃ-damau /27/

Verse: 28 
Halfverse: a    
sa tābʰyāṃ sahasotpatya   viṣṭʰito vimale 'mbare
   
sa tābʰyāṃ sahasā_utpatya   viṣṭʰito vimale_ambare /
Halfverse: c    
mudgarābʰyāṃ mahābāhur   vakṣasy abʰihataḥ kapiḥ
   
mudgarābʰyāṃ mahā-bāhur   vakṣasy abʰihataḥ kapiḥ /28/

Verse: 29 
Halfverse: a    
tayor vegavator vegaṃ   vinihatya mahābalaḥ
   
tayor vegavator vegaṃ   vinihatya mahā-balaḥ /
Halfverse: c    
nipapāta punar bʰūmau   suparṇasamavikramaḥ
   
nipapāta punar bʰūmau   suparṇa-sama-vikramaḥ /29/

Verse: 30 
Halfverse: a    
sa sālavr̥kṣam āsādya   samutpāṭya ca vānaraḥ
   
sa sāla-vr̥kṣam āsādya   samutpāṭya ca vānaraḥ /
Halfverse: c    
tāv ubʰau rākṣasau vīrau   jagʰāna pavanātmajaḥ
   
tāv ubʰau rākṣasau vīrau   jagʰāna pavana_ātmajaḥ /30/

Verse: 31 
Halfverse: a    
tatas tāṃs trīn hatāñ jñātvā   vānareṇa tarasvinā
   
tatas tāṃs trīn hatān jñātvā   vānareṇa tarasvinā /
Halfverse: c    
abʰipede mahāvegaḥ   prasahya pragʰaso harim
   
abʰipede mahā-vegaḥ   prasahya pragʰaso harim /31/

Verse: 32 
Halfverse: a    
bʰāsakarṇaś ca saṃkruddʰaḥ   śūlam ādāya vīryavān
   
bʰāsa-karṇaś ca saṃkruddʰaḥ   śūlam ādāya vīryavān /
Halfverse: c    
ekataḥ kapiśārdūlaṃ   yaśasvinam avastʰitau
   
ekataḥ kapi-śārdūlaṃ   yaśasvinam avastʰitau /32/

Verse: 33 
Halfverse: a    
paṭṭiśena śitāgreṇa   pragʰasaḥ pratyapotʰayat
   
paṭṭiśena śita_agreṇa   pragʰasaḥ pratyapotʰayat /
Halfverse: c    
bʰāsakarṇaś ca śūlena   rākṣasaḥ kapisattamam
   
bʰāsa-karṇaś ca śūlena   rākṣasaḥ kapi-sattamam /33/

Verse: 34 
Halfverse: a    
sa tābʰyāṃ vikṣatair gātrair   asr̥gdigdʰatanūruhaḥ
   
sa tābʰyāṃ vikṣatair gātrair   asr̥g-digdʰa-tanū-ruhaḥ /
Halfverse: c    
abʰavad vānaraḥ kruddʰo   bālasūryasamaprabʰaḥ
   
abʰavad vānaraḥ kruddʰo   bāla-sūrya-sama-prabʰaḥ /34/

Verse: 35 
Halfverse: a    
samutpāṭya gireḥ śr̥ṅgaṃ   samr̥gavyālapādapam
   
samutpāṭya gireḥ śr̥ṅgaṃ   samr̥ga-vyāla-pādapam /
Halfverse: c    
jagʰāna hanumān vīro   rākṣasau kapikuñjaraḥ
   
jagʰāna hanumān vīro   rākṣasau kapi-kuñjaraḥ /35/

Verse: 36 
Halfverse: a    
tatas teṣv avasanneṣu   senāpatiṣu pañcasu
   
tatas teṣv avasanneṣu   senā-patiṣu pañcasu /
Halfverse: c    
balaṃ tad avaśeṣaṃ tu   nāśayām āsa vānaraḥ
   
balaṃ tad avaśeṣaṃ tu   nāśayām āsa vānaraḥ /36/

Verse: 37 
Halfverse: a    
aśvair aśvān gajair nāgān   yodʰair yodʰān ratʰai ratʰān
   
aśvair aśvān gajair nāgān   yodʰair yodʰān ratʰai ratʰān /
Halfverse: c    
sa kapir nāśayām āsa   sahasrākṣa ivāsurān
   
sa kapir nāśayām āsa   sahasra_akṣa iva_asurān /37/

Verse: 38 
Halfverse: a    
hatair nāgaiś ca turagair   bʰagnākṣaiś ca mahāratʰaiḥ
   
hatair nāgaiś ca turagair   bʰagna_akṣaiś ca mahā-ratʰaiḥ /
Halfverse: c    
hataiś ca rākṣasair bʰūmī   ruddʰamārgā samantataḥ
   
hataiś ca rākṣasair bʰūmī   ruddʰa-mārgā samantataḥ /38/

Verse: 39 


Halfverse: a    
tataḥ kapis tān dʰvajinīpatīn raṇe    tataḥ kapis tān dʰvajinīpatīn raṇe
   
tataḥ kapis tān dʰvajinī-patīn raṇe    tataḥ kapis tān dʰvajinī-patīn raṇe / {Gem}
Halfverse: b    
nihatya vīrān sabalān savāhanān    nihatya vīrān sabalān savāhanān
   
nihatya vīrān sabalān savāhanān    nihatya vīrān sabalān savāhanān / {Gem}
Halfverse: c    
tad eva vīraḥ parigr̥hya toraṇaṃ    tad eva vīraḥ parigr̥hya toraṇaṃ
   
tad eva vīraḥ parigr̥hya toraṇaṃ    tad eva vīraḥ parigr̥hya toraṇaṃ / {Gem}
Halfverse: d    
kr̥takṣaṇaḥ kāla iva prajākṣaye    kr̥takṣaṇaḥ kāla iva prajākṣaye
   
kr̥ta-kṣaṇaḥ kāla iva prajā-kṣaye    kr̥ta-kṣaṇaḥ kāla iva prajā-kṣaye /39/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.