TITUS
Ramayana
Part No. 369
Chapter: 44
Adhyāya
44
Verse: 1
Halfverse: a
hatān
mantrisutān
buddʰvā
vānareṇa
mahātmanā
hatān
mantri-sutān
buddʰvā
vānareṇa
mahātmanā
/
Halfverse: c
rāvaṇaḥ
saṃvr̥tākāraś
cakāra
matim
uttamām
rāvaṇaḥ
saṃvr̥ta
_ākāraś
cakāra
matim
uttamām
/1/
Verse: 2
Halfverse: a
sa
virūpākṣayūpākṣau
durdʰaraṃ
caiva
rākṣasaṃ
sa
virūpa
_akṣa-yūpa
_akṣau
durdʰaraṃ
caiva
rākṣasaṃ
/
Halfverse: c
pragʰasaṃ
bʰāsakarṇaṃ
ca
pañcasenāgranāyakān
pragʰasaṃ
bʰāsa-karṇaṃ
ca
pañca-senā
_agra-nāyakān
/2/
Verse: 3
Halfverse: a
saṃdideśa
daśagrīvo
vīrān
nayaviśāradān
saṃdideśa
daśagrīvo
vīrān
naya-viśāradān
/
Halfverse: c
hanūmadgrahaṇe
vyagrān
vāyuvegasamān
yudʰi
hanūmad-grahaṇe
vyagrān
vāyu-vega-samān
yudʰi
/3/
Verse: 4
Halfverse: a
yāta
senāgragāḥ
sarve
mahābalaparigrahāḥ
yāta
senā
_agragāḥ
sarve
mahā-bala-parigrahāḥ
/
Halfverse: c
savājiratʰamātaṅgāḥ
sa
kapiḥ
śāsyatām
iti
savāji-ratʰa-mātaṅgāḥ
sa
kapiḥ
śāsyatām
iti
/4/
Verse: 5
Halfverse: a
yat
taiś
ca
kʰalu
bʰāvyaṃ
syāt
tam
āsādya
vanālayam
yat
taiś
ca
kʰalu
bʰāvyaṃ
syāt
tam
āsādya
vana
_ālayam
/
Halfverse: c
karma
cāpi
samādʰeyaṃ
deśakālavirodʰitam
karma
ca
_api
samādʰeyaṃ
deśa-kāla-virodʰitam
/5/
Verse: 6
Halfverse: a
na
hy
ahaṃ
taṃ
kapiṃ
manye
karmaṇā
pratitarkayan
na
hy
ahaṃ
taṃ
kapiṃ
manye
karmaṇā
pratitarkayan
/
Halfverse: c
sarvatʰā
tan
mahad
bʰūtaṃ
mahābalaparigraham
sarvatʰā
tan
mahad
bʰūtaṃ
mahā-bala-parigraham
/
Halfverse: e
bʰaved
indreṇa
vā
sr̥ṣṭam
asmadartʰaṃ
tapobalāt
bʰaved
indreṇa
vā
sr̥ṣṭam
asmad-artʰaṃ
tapo-balāt
/6/
Verse: 7
Halfverse: a
sanāgayakṣagandʰarvā
devāsuramaharṣayaḥ
sanāga-yakṣa-gandʰarvā
deva
_asura-maharṣayaḥ
/
Halfverse: c
yuṣmābʰiḥ
sahitaiḥ
sarvair
mayā
saha
vinirjitāḥ
yuṣmābʰiḥ
sahitaiḥ
sarvair
mayā
saha
vinirjitāḥ
/7/
Verse: 8
Halfverse: a
tair
avaśyaṃ
vidʰātavyaṃ
vyalīkaṃ
kiṃ
cid
eva
naḥ
tair
avaśyaṃ
vidʰātavyaṃ
vyalīkaṃ
kiṃcid
eva
naḥ
/
Halfverse: c
tad
eva
nātra
saṃdehaḥ
prasahya
parigr̥hyatām
tad
eva
na
_atra
saṃdehaḥ
prasahya
parigr̥hyatām
/8/
Verse: 9
Halfverse: a
nāvamanyo
bʰavadbʰiś
ca
hariḥ
krūraparākramaḥ
na
_avamanyo
bʰavadbʰiś
ca
hariḥ
krūra-parākramaḥ
/
Halfverse: c
dr̥ṣṭā
hi
harayaḥ
śīgʰrā
mayā
vipulavikramāḥ
dr̥ṣṭā
hi
harayaḥ
śīgʰrā
mayā
vipula-vikramāḥ
/9/
Verse: 10
Halfverse: a
vālī
ca
saha
sugrīvo
jāmbavāṃś
ca
mahābalaḥ
vālī
ca
saha
sugrīvo
jāmbavāṃś
ca
mahā-balaḥ
/
Halfverse: c
nīlaḥ
senāpatiś
caiva
ye
cānye
dvividādayaḥ
nīlaḥ
senā-patiś
caiva
ye
ca
_anye
dvivida
_ādayaḥ
/10/
Verse: 11
Halfverse: a
naiva
teṣāṃ
gatir
bʰīmā
na
tejo
na
parākramaḥ
na
_eva
teṣāṃ
gatir
bʰīmā
na
tejo
na
parākramaḥ
/
Halfverse: c
na
matir
na
balotsāho
na
rūpaparikalpanam
na
matir
na
bala
_utsāho
na
rūpa-parikalpanam
/11/
Verse: 12
Halfverse: a
mahat
sattvam
idaṃ
jñeyaṃ
kapirūpaṃ
vyavastʰitam
mahat
sattvam
idaṃ
jñeyaṃ
kapi-rūpaṃ
vyavastʰitam
/
Halfverse: c
prayatnaṃ
mahad
āstʰāya
kriyatām
asya
nigrahaḥ
prayatnaṃ
mahad
āstʰāya
kriyatām
asya
nigrahaḥ
/12/
Verse: 13
Halfverse: a
kāmaṃ
lokās
trayaḥ
sendrāḥ
sasurāsuramānavāḥ
kāmaṃ
lokās
trayaḥ
sa
_indrāḥ
sasura
_asura-mānavāḥ
/
Halfverse: c
bʰavatām
agrataḥ
stʰātuṃ
na
paryāptā
raṇājire
bʰavatām
agrataḥ
stʰātuṃ
na
paryāptā
raṇa
_ajire
/13/
Verse: 14
Halfverse: a
tatʰāpi
tu
nayajñena
jayam
ākāṅkṣatā
raṇe
tatʰā
_api
tu
nayajñena
jayam
ākāṅkṣatā
raṇe
/
Halfverse: c
ātmā
rakṣyaḥ
prayatnena
yuddʰasiddʰir
hi
cañcalā
ātmā
rakṣyaḥ
prayatnena
yuddʰa-siddʰir
hi
cañcalā
/14/
Verse: 15
Halfverse: a
te
svāmivacanaṃ
sarve
pratigr̥hya
mahaujasaḥ
te
svāmi-vacanaṃ
sarve
pratigr̥hya
mahā
_ojasaḥ
/
Halfverse: c
samutpetur
mahāvegā
hutāśasamatejasaḥ
samutpetur
mahā-vegā
huta
_aśa-sama-tejasaḥ
/15/
Verse: 16
Halfverse: a
ratʰaiś
ca
mattair
nāgaiś
ca
vājibʰiś
ca
mahājavaiḥ
ratʰaiś
ca
mattair
nāgaiś
ca
vājibʰiś
ca
mahā-javaiḥ
/
Halfverse: c
śastraiś
ca
vividʰais
tīkṣṇaiḥ
sarvaiś
copacitā
balaiḥ
śastraiś
ca
vividʰais
tīkṣṇaiḥ
sarvaiś
ca
_upacitā
balaiḥ
/16/
Verse: 17
Halfverse: a
tatas
taṃ
dadr̥śur
vīrā
dīpyamānaṃ
mahākapim
tatas
taṃ
dadr̥śur
vīrā
dīpyamānaṃ
mahā-kapim
/
Halfverse: c
raśmimantam
ivodyantaṃ
svatejoraśmimālinam
raśmimantam
iva
_udyantaṃ
sva-tejo-raśmi-mālinam
/17/
Verse: 18
Halfverse: a
toraṇastʰaṃ
mahāvegaṃ
mahāsattvaṃ
mahābalam
toraṇastʰaṃ
mahā-vegaṃ
mahā-sattvaṃ
mahā-balam
/
Halfverse: c
mahāmatiṃ
mahotsāhaṃ
mahākāyaṃ
mahābalam
mahā-matiṃ
mahā
_utsāhaṃ
mahā-kāyaṃ
mahā-balam
/18/
Verse: 19
Halfverse: a
taṃ
samīkṣyaiva
te
sarve
dikṣu
sarvāsv
avastʰitāḥ
taṃ
samīkṣya
_eva
te
sarve
dikṣu
sarvāsv
avastʰitāḥ
/
Halfverse: c
tais
taiḥ
praharaṇair
bʰīmair
abʰipetus
tatas
tataḥ
tais
taiḥ
praharaṇair
bʰīmair
abʰipetus
tatas
tataḥ
/19/
Verse: 20
Halfverse: a
tasya
pañcāyasās
tīkṣṇāḥ
sitāḥ
pītamukʰāḥ
śarāḥ
tasya
pañca
_āyasās
tīkṣṇāḥ
sitāḥ
pīta-mukʰāḥ
śarāḥ
/
Halfverse: c
śirasty
utpalapatrābʰā
durdʰareṇa
nipātitāḥ
śirasty
utpala-patra
_ābʰā
durdʰareṇa
nipātitāḥ
/20/
Verse: 21
Halfverse: a
sa
taiḥ
pañcabʰir
āviddʰaḥ
śaraiḥ
śirasi
vānaraḥ
sa
taiḥ
pañcabʰir
āviddʰaḥ
śaraiḥ
śirasi
vānaraḥ
/
Halfverse: c
utpapāta
nadan
vyomni
diśo
daśa
vinādayan
utpapāta
nadan
vyomni
diśo
daśa
vinādayan
/21/
Verse: 22
Halfverse: a
tatas
tu
durdʰaro
vīraḥ
saratʰaḥ
sajjakārmukaḥ
tatas
tu
durdʰaro
vīraḥ
saratʰaḥ
sajja-kārmukaḥ
/
Halfverse: c
kirañ
śaraśatair
naikair
abʰipede
mahābalaḥ
kiran
śara-śatair
naikair
abʰipede
mahā-balaḥ
/22/
Verse: 23
Halfverse: a
sa
kapir
vārayām
āsa
taṃ
vyomni
śaravarṣiṇam
sa
kapir
vārayām
āsa
taṃ
vyomni
śara-varṣiṇam
/
Halfverse: c
vr̥ṣṭimantaṃ
payodānte
payodam
iva
mārutaḥ
vr̥ṣṭimantaṃ
payodānte
payodam
iva
mārutaḥ
/23/
Verse: 24
Halfverse: a
ardyamānas
tatas
tena
durdʰareṇānilātmajaḥ
ardyamānas
tatas
tena
durdʰareṇa
_anila
_ātmajaḥ
/
Halfverse: c
cakāra
ninadaṃ
bʰūyo
vyavardʰata
ca
vegavān
cakāra
ninadaṃ
bʰūyo
vyavardʰata
ca
vegavān
/24/
Verse: 25
Halfverse: a
sa
dūraṃ
sahasotpatya
durdʰarasya
ratʰe
hariḥ
sa
dūraṃ
sahasā
_utpatya
durdʰarasya
ratʰe
hariḥ
/
Halfverse: c
nipapāta
mahāvego
vidyudrāśir
girāv
iva
nipapāta
mahā-vego
vidyud-rāśir
girāv
iva
/25/
Verse: 26
Halfverse: a
tatas
taṃ
matʰitāṣṭāśvaṃ
ratʰaṃ
bʰagnākṣakūvaram
tatas
taṃ
matʰita
_aṣṭa
_aśvaṃ
ratʰaṃ
bʰagna
_akṣa-kūvaram
/
Halfverse: c
vihāya
nyapatad
bʰūmau
durdʰaras
tyaktajīvitaḥ
vihāya
nyapatad
bʰūmau
durdʰaras
tyakta-jīvitaḥ
/26/
Verse: 27
Halfverse: a
taṃ
virūpākṣayūpākṣau
dr̥ṣṭvā
nipatitaṃ
bʰuvi
taṃ
virūpa
_akṣa-yūpa
_akṣau
dr̥ṣṭvā
nipatitaṃ
bʰuvi
/
Halfverse: c
saṃjātaroṣau
durdʰarṣāv
utpetatur
ariṃdamau
saṃjāta-roṣau
durdʰarṣāv
utpetatur
ariṃ-damau
/27/
Verse: 28
Halfverse: a
sa
tābʰyāṃ
sahasotpatya
viṣṭʰito
vimale
'mbare
sa
tābʰyāṃ
sahasā
_utpatya
viṣṭʰito
vimale
_ambare
/
Halfverse: c
mudgarābʰyāṃ
mahābāhur
vakṣasy
abʰihataḥ
kapiḥ
mudgarābʰyāṃ
mahā-bāhur
vakṣasy
abʰihataḥ
kapiḥ
/28/
Verse: 29
Halfverse: a
tayor
vegavator
vegaṃ
vinihatya
mahābalaḥ
tayor
vegavator
vegaṃ
vinihatya
mahā-balaḥ
/
Halfverse: c
nipapāta
punar
bʰūmau
suparṇasamavikramaḥ
nipapāta
punar
bʰūmau
suparṇa-sama-vikramaḥ
/29/
Verse: 30
Halfverse: a
sa
sālavr̥kṣam
āsādya
samutpāṭya
ca
vānaraḥ
sa
sāla-vr̥kṣam
āsādya
samutpāṭya
ca
vānaraḥ
/
Halfverse: c
tāv
ubʰau
rākṣasau
vīrau
jagʰāna
pavanātmajaḥ
tāv
ubʰau
rākṣasau
vīrau
jagʰāna
pavana
_ātmajaḥ
/30/
Verse: 31
Halfverse: a
tatas
tāṃs
trīn
hatāñ
jñātvā
vānareṇa
tarasvinā
tatas
tāṃs
trīn
hatān
jñātvā
vānareṇa
tarasvinā
/
Halfverse: c
abʰipede
mahāvegaḥ
prasahya
pragʰaso
harim
abʰipede
mahā-vegaḥ
prasahya
pragʰaso
harim
/31/
Verse: 32
Halfverse: a
bʰāsakarṇaś
ca
saṃkruddʰaḥ
śūlam
ādāya
vīryavān
bʰāsa-karṇaś
ca
saṃkruddʰaḥ
śūlam
ādāya
vīryavān
/
Halfverse: c
ekataḥ
kapiśārdūlaṃ
yaśasvinam
avastʰitau
ekataḥ
kapi-śārdūlaṃ
yaśasvinam
avastʰitau
/32/
Verse: 33
Halfverse: a
paṭṭiśena
śitāgreṇa
pragʰasaḥ
pratyapotʰayat
paṭṭiśena
śita
_agreṇa
pragʰasaḥ
pratyapotʰayat
/
Halfverse: c
bʰāsakarṇaś
ca
śūlena
rākṣasaḥ
kapisattamam
bʰāsa-karṇaś
ca
śūlena
rākṣasaḥ
kapi-sattamam
/33/
Verse: 34
Halfverse: a
sa
tābʰyāṃ
vikṣatair
gātrair
asr̥gdigdʰatanūruhaḥ
sa
tābʰyāṃ
vikṣatair
gātrair
asr̥g-digdʰa-tanū-ruhaḥ
/
Halfverse: c
abʰavad
vānaraḥ
kruddʰo
bālasūryasamaprabʰaḥ
abʰavad
vānaraḥ
kruddʰo
bāla-sūrya-sama-prabʰaḥ
/34/
Verse: 35
Halfverse: a
samutpāṭya
gireḥ
śr̥ṅgaṃ
samr̥gavyālapādapam
samutpāṭya
gireḥ
śr̥ṅgaṃ
samr̥ga-vyāla-pādapam
/
Halfverse: c
jagʰāna
hanumān
vīro
rākṣasau
kapikuñjaraḥ
jagʰāna
hanumān
vīro
rākṣasau
kapi-kuñjaraḥ
/35/
Verse: 36
Halfverse: a
tatas
teṣv
avasanneṣu
senāpatiṣu
pañcasu
tatas
teṣv
avasanneṣu
senā-patiṣu
pañcasu
/
Halfverse: c
balaṃ
tad
avaśeṣaṃ
tu
nāśayām
āsa
vānaraḥ
balaṃ
tad
avaśeṣaṃ
tu
nāśayām
āsa
vānaraḥ
/36/
Verse: 37
Halfverse: a
aśvair
aśvān
gajair
nāgān
yodʰair
yodʰān
ratʰai
ratʰān
aśvair
aśvān
gajair
nāgān
yodʰair
yodʰān
ratʰai
ratʰān
/
Halfverse: c
sa
kapir
nāśayām
āsa
sahasrākṣa
ivāsurān
sa
kapir
nāśayām
āsa
sahasra
_akṣa
iva
_asurān
/37/
Verse: 38
Halfverse: a
hatair
nāgaiś
ca
turagair
bʰagnākṣaiś
ca
mahāratʰaiḥ
hatair
nāgaiś
ca
turagair
bʰagna
_akṣaiś
ca
mahā-ratʰaiḥ
/
Halfverse: c
hataiś
ca
rākṣasair
bʰūmī
ruddʰamārgā
samantataḥ
hataiś
ca
rākṣasair
bʰūmī
ruddʰa-mārgā
samantataḥ
/38/
Verse: 39
Halfverse: a
tataḥ
kapis
tān
dʰvajinīpatīn
raṇe
tataḥ
kapis
tān
dʰvajinīpatīn
raṇe
tataḥ
kapis
tān
dʰvajinī-patīn
raṇe
tataḥ
kapis
tān
dʰvajinī-patīn
raṇe
/
{Gem}
Halfverse: b
nihatya
vīrān
sabalān
savāhanān
nihatya
vīrān
sabalān
savāhanān
nihatya
vīrān
sabalān
savāhanān
nihatya
vīrān
sabalān
savāhanān
/
{Gem}
Halfverse: c
tad
eva
vīraḥ
parigr̥hya
toraṇaṃ
tad
eva
vīraḥ
parigr̥hya
toraṇaṃ
tad
eva
vīraḥ
parigr̥hya
toraṇaṃ
tad
eva
vīraḥ
parigr̥hya
toraṇaṃ
/
{Gem}
Halfverse: d
kr̥takṣaṇaḥ
kāla
iva
prajākṣaye
kr̥takṣaṇaḥ
kāla
iva
prajākṣaye
kr̥ta-kṣaṇaḥ
kāla
iva
prajā-kṣaye
kr̥ta-kṣaṇaḥ
kāla
iva
prajā-kṣaye
/39/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.