TITUS
Ramayana
Part No. 370
Chapter: 45
Adhyāya
45
Verse: 1
Halfverse: a
senāpatīn
pañca
sa
tu
pramāpitān
senāpatīn
pañca
sa
tu
pramāpitān
senā-patīn
pañca
sa
tu
pramāpitān
senā-patīn
pañca
sa
tu
pramāpitān
/
{Gem}
Halfverse: b
hanūmatā
sānucarān
savāhanān
hanūmatā
sānucarān
savāhanān
hanūmatā
sānucarān
savāhanān
hanūmatā
sānucarān
savāhanān
/
{Gem}
Halfverse: c
samīkṣya
rājā
samaroddʰatonmukʰaṃ
samīkṣya
rājā
samaroddʰatonmukʰaṃ
samīkṣya
rājā
samara
_uddʰata
_unmukʰaṃ
samīkṣya
rājā
samara
_uddʰata
_unmukʰaṃ
/
{Gem}
Halfverse: d
kumāram
akṣaṃ
prasamaikṣatākṣatam
kumāram
akṣaṃ
prasamaikṣatākṣatam
kumāram
akṣaṃ
prasamaikṣata
_akṣatam
kumāram
akṣaṃ
prasamaikṣata
_akṣatam
/1/
{Gem}
Verse: 2
Halfverse: a
sa
tasya
dr̥ṣṭyarpaṇasaṃpracoditaḥ
sa
tasya
dr̥ṣṭyarpaṇasaṃpracoditaḥ
sa
tasya
dr̥ṣṭy-arpaṇa-saṃpracoditaḥ
sa
tasya
dr̥ṣṭy-arpaṇa-saṃpracoditaḥ
/
{Gem}
Halfverse: b
pratāpavān
kāñcanacitrakārmukaḥ
pratāpavān
kāñcanacitrakārmukaḥ
pratāpavān
kāñcana-citra-kārmukaḥ
pratāpavān
kāñcana-citra-kārmukaḥ
/
{Gem}
Halfverse: c
samutpapātātʰa
sadasy
udīrito
samutpapātātʰa
sadasy
udīrito
samutpapāta
_atʰa
sadasy
udīrito
samutpapāta
_atʰa
sadasy
udīrito
/
{Gem}
Halfverse: d
dvijātimukʰyair
haviṣeva
pāvakaḥ
dvijātimukʰyair
haviṣeva
pāvakaḥ
dvijāti-mukʰyair
haviṣā
_iva
pāvakaḥ
dvijāti-mukʰyair
haviṣā
_iva
pāvakaḥ
/2/
{Gem}
Verse: 3
Halfverse: a
tato
mahad
bāladivākaraprabʰaṃ
tato
mahad
bāladivākaraprabʰaṃ
tato
mahad
bāla-divā-kara-prabʰaṃ
tato
mahad
bāla-divā-kara-prabʰaṃ
/
{Gem}
Halfverse: b
prataptajāmbūnadajālasaṃtatam
prataptajāmbūnadajālasaṃtatam
pratapta-jāmbū-nada-jāla-saṃtatam
pratapta-jāmbū-nada-jāla-saṃtatam
/
{Gem}
Halfverse: c
ratʰāṃ
samāstʰāya
yayau
sa
vīryavān
ratʰāṃ
samāstʰāya
yayau
sa
vīryavān
ratʰāṃ
samāstʰāya
yayau
sa
vīryavān
ratʰāṃ
samāstʰāya
yayau
sa
vīryavān
/
{Gem}
Halfverse: d
mahāhariṃ
taṃ
prati
nairr̥tarṣabʰaḥ
mahāhariṃ
taṃ
prati
nairr̥tarṣabʰaḥ
mahā-hariṃ
taṃ
prati
nairr̥ta-r̥ṣabʰaḥ
mahā-hariṃ
taṃ
prati
nairr̥ta-r̥ṣabʰaḥ
/3/
{Gem}
Verse: 4
Halfverse: a
tatas
tapaḥsaṃgrahasaṃcayārjitaṃ
tatas
tapaḥsaṃgrahasaṃcayārjitaṃ
tatas
tapaḥ-saṃgraha-saṃcaya
_arjitaṃ
tatas
tapaḥ-saṃgraha-saṃcaya
_arjitaṃ
/
{Gem}
Halfverse: b
prataptajāmbūnadajālaśobʰitam
prataptajāmbūnadajālaśobʰitam
pratapta-jāmbū-nada-jāla-śobʰitam
pratapta-jāmbū-nada-jāla-śobʰitam
/
{Gem}
Halfverse: c
patākinaṃ
ratnavibʰūṣitadʰvajaṃ
patākinaṃ
ratnavibʰūṣitadʰvajaṃ
patākinaṃ
ratna-vibʰūṣita-dʰvajaṃ
patākinaṃ
ratna-vibʰūṣita-dʰvajaṃ
/
{Gem}
Halfverse: d
manojavāṣṭāśvavaraiḥ
suyojitam
manojavāṣṭāśvavaraiḥ
suyojitam
mano-java
_aṣṭa
_aśva-varaiḥ
suyojitam
mano-java
_aṣṭa
_aśva-varaiḥ
suyojitam
/4/
{Gem}
Verse: 5
Halfverse: a
surāsurādʰr̥ṣyam
asaṃgacāriṇaṃ
surāsurādʰr̥ṣyam
asaṃgacāriṇaṃ
sura
_asura
_adʰr̥ṣyam
asaṃga-cāriṇaṃ
sura
_asura
_adʰr̥ṣyam
asaṃga-cāriṇaṃ
/
{Gem}
Halfverse: b
raviprabʰaṃ
vyomacaraṃ
samāhitam
raviprabʰaṃ
vyomacaraṃ
samāhitam
ravi-prabʰaṃ
vyoma-caraṃ
samāhitam
ravi-prabʰaṃ
vyoma-caraṃ
samāhitam
/
{Gem}
Halfverse: c
satūṇam
aṣṭāsinibaddʰabandʰuraṃ
satūṇam
aṣṭāsinibaddʰabandʰuraṃ
satūṇam
aṣṭa
_asi-nibaddʰa-bandʰuraṃ
satūṇam
aṣṭa
_asi-nibaddʰa-bandʰuraṃ
/
{Gem}
Halfverse: d
yatʰākramāveśitaśaktitomaram
yatʰākramāveśitaśaktitomaram
yatʰā-krama
_āveśita-śakti-tomaram
yatʰā-krama
_āveśita-śakti-tomaram
/5/
{Gem}
Verse: 6
Halfverse: a
virājamānaṃ
pratipūrṇavastunā
virājamānaṃ
pratipūrṇavastunā
virājamānaṃ
pratipūrṇa-vastunā
virājamānaṃ
pratipūrṇa-vastunā
/
{Gem}
Halfverse: b
sahemadāmnā
śaśisūryavarvasā
sahemadāmnā
śaśisūryavarvasā
sahema-dāmnā
śaśi-sūrya-varvasā
sahema-dāmnā
śaśi-sūrya-varvasā
/
{Gem}
Halfverse: c
divākarābʰaṃ
ratʰam
āstʰitas
tataḥ
divākarābʰaṃ
ratʰam
āstʰitas
tataḥ
divā-kara
_ābʰaṃ
ratʰam
āstʰitas
tataḥ
divā-kara
_ābʰaṃ
ratʰam
āstʰitas
tataḥ
/
{Gem}
Halfverse: d
sa
nirjagāmāmaratulyavikramaḥ
sa
nirjagāmāmaratulyavikramaḥ
sa
nirjagāma
_amara-tulya-vikramaḥ
sa
nirjagāma
_amara-tulya-vikramaḥ
/6/
{Gem}
Verse: 7
Halfverse: a
sa
pūrayan
kʰaṃ
ca
mahīṃ
ca
sācalāṃ
sa
pūrayan
kʰaṃ
ca
mahīṃ
ca
sācalāṃ
sa
pūrayan
kʰaṃ
ca
mahīṃ
ca
sācalāṃ
sa
pūrayan
kʰaṃ
ca
mahīṃ
ca
sācalāṃ
/
{Gem}
Halfverse: b
turaṃgamataṅgamahāratʰasvanaiḥ
turaṃgamataṅgamahāratʰasvanaiḥ
turaṃga-mataṅga-mahā-ratʰa-svanaiḥ
turaṃga-mataṅga-mahā-ratʰa-svanaiḥ
/
{Gem}
Halfverse: c
balaiḥ
sametaiḥ
sa
hi
toraṇastʰitaṃ
balaiḥ
sametaiḥ
sa
hi
toraṇastʰitaṃ
balaiḥ
sametaiḥ
sa
hi
toraṇa-stʰitaṃ
balaiḥ
sametaiḥ
sa
hi
toraṇa-stʰitaṃ
/
{Gem}
Halfverse: d
samartʰam
āsīnam
upāgamat
kapim
samartʰam
āsīnam
upāgamat
kapim
samartʰam
āsīnam
upāgamat
kapim
samartʰam
āsīnam
upāgamat
kapim
/7/
{Gem}
Verse: 8
Halfverse: a
sa
taṃ
samāsādya
hariṃ
harīkṣaṇo
sa
taṃ
samāsādya
hariṃ
harīkṣaṇo
sa
taṃ
samāsādya
hariṃ
hari
_īkṣaṇo
sa
taṃ
samāsādya
hariṃ
hari
_īkṣaṇo
/
{Gem}
Halfverse: b
yugāntakālāgnim
iva
prajākṣaye
yugāntakālāgnim
iva
prajākṣaye
yuga
_anta-kāla
_agnim
iva
prajā-kṣaye
yuga
_anta-kāla
_agnim
iva
prajā-kṣaye
/
{Gem}
Halfverse: c
avastʰitaṃ
vismitajātasaṃbʰramaḥ
avastʰitaṃ
vismitajātasaṃbʰramaḥ
avastʰitaṃ
vismita-jāta-saṃbʰramaḥ
avastʰitaṃ
vismita-jāta-saṃbʰramaḥ
/
{Gem}
Halfverse: d
samaikṣatākṣo
bahumānacakṣuṣā
samaikṣatākṣo
bahumānacakṣuṣā
samaikṣata
_akṣo
bahu-māna-cakṣuṣā
samaikṣata
_akṣo
bahu-māna-cakṣuṣā
/8/
{Gem}
Verse: 9
Halfverse: a
sa
tasya
vegaṃ
ca
kaper
mahātmanaḥ
sa
tasya
vegaṃ
ca
kaper
mahātmanaḥ
sa
tasya
vegaṃ
ca
kaper
mahātmanaḥ
sa
tasya
vegaṃ
ca
kaper
mahātmanaḥ
/
{Gem}
Halfverse: b
parākramaṃ
cāriṣu
pārhtivātmajaḥ
parākramaṃ
cāriṣu
pārhtivātmajaḥ
parākramaṃ
cāriṣu
pārhtiva
_ātmajaḥ
parākramaṃ
cāriṣu
pārhtiva
_ātmajaḥ
/
{Gem}
Halfverse: c
vicārayan
kʰaṃ
ca
balaṃ
mahābalo
vicārayan
kʰaṃ
ca
balaṃ
mahābalo
vicārayan
kʰaṃ
ca
balaṃ
mahā-balo
vicārayan
kʰaṃ
ca
balaṃ
mahā-balo
/
{Gem}
Halfverse: d
himakṣaye
sūrya
ivābʰivardʰate
himakṣaye
sūrya
ivābʰivardʰate
hima-kṣaye
sūrya
iva
_abʰivardʰate
hima-kṣaye
sūrya
iva
_abʰivardʰate
/9/
{Gem}
Verse: 10
Halfverse: a
sa
jātamanyuḥ
prasamīkṣya
vikramaṃ
sa
jātamanyuḥ
prasamīkṣya
vikramaṃ
sa
jāta-manyuḥ
prasamīkṣya
vikramaṃ
sa
jāta-manyuḥ
prasamīkṣya
vikramaṃ
/
{Gem}
Halfverse: b
stʰiraḥ
stʰitaḥ
saṃyati
durnivāraṇam
stʰiraḥ
stʰitaḥ
saṃyati
durnivāraṇam
stʰiraḥ
stʰitaḥ
saṃyati
durnivāraṇam
stʰiraḥ
stʰitaḥ
saṃyati
durnivāraṇam
/
{prasamīkṣyavikramam
!}
{Gem}
Halfverse: c
samāhitātmā
hanumantam
āhave
samāhitātmā
hanumantam
āhave
samāhita
_ātmā
hanumantam
āhave
samāhita
_ātmā
hanumantam
āhave
/
{Gem}
Halfverse: d
pracodayām
āsa
śarais
tribʰiḥ
śitaiḥ
pracodayām
āsa
śarais
tribʰiḥ
śitaiḥ
pracodayām
āsa
śarais
tribʰiḥ
śitaiḥ
pracodayām
āsa
śarais
tribʰiḥ
śitaiḥ
/10/
{Gem}
Verse: 11
Halfverse: a
tataḥ
kapiṃ
taṃ
prasamīkṣya
garvitaṃ
tataḥ
kapiṃ
taṃ
prasamīkṣya
garvitaṃ
tataḥ
kapiṃ
taṃ
prasamīkṣya
garvitaṃ
tataḥ
kapiṃ
taṃ
prasamīkṣya
garvitaṃ
/
{Gem}
Halfverse: b
jitaśramaṃ
śatruparājayor
jitam
jitaśramaṃ
śatruparājayor
jitam
jita-śramaṃ
śatru-parājayor
jitam
jita-śramaṃ
śatru-parājayor
jitam
/
{Gem}
Halfverse: c
avaikṣatākṣaḥ
samudīrṇamānasaḥ
avaikṣatākṣaḥ
samudīrṇamānasaḥ
avaikṣata
_akṣaḥ
samudīrṇa-mānasaḥ
avaikṣata
_akṣaḥ
samudīrṇa-mānasaḥ
/
{Gem}
Halfverse: d
sabāṇapāṇiḥ
pragr̥hītakārmukaḥ
sabāṇapāṇiḥ
pragr̥hītakārmukaḥ
sabāṇa-pāṇiḥ
pragr̥hīta-kārmukaḥ
sabāṇa-pāṇiḥ
pragr̥hīta-kārmukaḥ
/11/
{Gem}
Verse: 12
Halfverse: a
sa
hemaniṣkāṅgadacārukuṇḍalaḥ
sa
hemaniṣkāṅgadacārukuṇḍalaḥ
sa
hema-niṣka
_aṅgada-cāru-kuṇḍalaḥ
sa
hema-niṣka
_aṅgada-cāru-kuṇḍalaḥ
/
{Gem}
Halfverse: b
samāsasādāśu
parākramaḥ
kapim
samāsasādāśu
parākramaḥ
kapim
samāsasāda
_āśu
parākramaḥ
kapim
samāsasāda
_āśu
parākramaḥ
kapim
/
{Gem}
Halfverse: c
tayor
babʰūvāpratimaḥ
samāgamaḥ
tayor
babʰūvāpratimaḥ
samāgamaḥ
tayor
babʰūva
_apratimaḥ
samāgamaḥ
tayor
babʰūva
_apratimaḥ
samāgamaḥ
/
{Gem}
Halfverse: d
surāsurāṇām
api
saṃbʰramapradaḥ
surāsurāṇām
api
saṃbʰramapradaḥ
sura
_asurāṇām
api
saṃbʰrama-pradaḥ
sura
_asurāṇām
api
saṃbʰrama-pradaḥ
/12/
{Gem}
Verse: 13
Halfverse: a
rarāsa
bʰūmir
na
tatāpa
bʰānumān
rarāsa
bʰūmir
na
tatāpa
bʰānumān
rarāsa
bʰūmir
na
tatāpa
bʰānumān
rarāsa
bʰūmir
na
tatāpa
bʰānumān
/
{Gem}
Halfverse: b
vavau
na
vāyuḥ
pracacāla
cācalaḥ
vavau
na
vāyuḥ
pracacāla
cācalaḥ
vavau
na
vāyuḥ
pracacāla
ca
_acalaḥ
vavau
na
vāyuḥ
pracacāla
ca
_acalaḥ
/
{Gem}
Halfverse: c
kapeḥ
kumārasya
ca
vīkṣya
saṃyugaṃ
kapeḥ
kumārasya
ca
vīkṣya
saṃyugaṃ
kapeḥ
kumārasya
ca
vīkṣya
saṃyugaṃ
kapeḥ
kumārasya
ca
vīkṣya
saṃyugaṃ
/
{Gem}
Halfverse: d
nanāda
ca
dyaur
udadʰiś
ca
cukṣubʰe
nanāda
ca
dyaur
udadʰiś
ca
cukṣubʰe
nanāda
ca
dyaur
udadʰiś
ca
cukṣubʰe
nanāda
ca
dyaur
udadʰiś
ca
cukṣubʰe
/13/
{Gem}
Verse: 14
Halfverse: a
tataḥ
sa
vīraḥ
sumukʰān
patatriṇaḥ
tataḥ
sa
vīraḥ
sumukʰān
patatriṇaḥ
tataḥ
sa
vīraḥ
sumukʰān
patatriṇaḥ
tataḥ
sa
vīraḥ
sumukʰān
patatriṇaḥ
/
{Gem}
Halfverse: b
suvarṇapuṅkʰān
saviṣān
ivoragān
suvarṇapuṅkʰān
saviṣān
ivoragān
suvarṇa-puṅkʰān
saviṣān
iva
_uragān
suvarṇa-puṅkʰān
saviṣān
iva
_uragān
/
{Gem}
Halfverse: c
samādʰisaṃyogavimokṣatattvavit
samādʰisaṃyogavimokṣatattvavit
samādʰi-saṃyoga-vimokṣa-tattvavit
samādʰi-saṃyoga-vimokṣa-tattvavit
/
{Gem}
Halfverse: d
cʰarān
atʰa
trīn
kapimūrdʰny
apātayat
cʰarān
atʰa
trīn
kapimūrdʰny
apātayat
śarān
atʰa
trīn
kapi-mūrdʰny
apātayat
śarān
atʰa
trīn
kapi-mūrdʰny
apātayat
/14/
{Gem}
Verse: 15
Halfverse: a
sa
taiḥ
śarair
mūrdʰni
samaṃ
nipātitaiḥ
sa
taiḥ
śarair
mūrdʰni
samaṃ
nipātitaiḥ
sa
taiḥ
śarair
mūrdʰni
samaṃ
nipātitaiḥ
sa
taiḥ
śarair
mūrdʰni
samaṃ
nipātitaiḥ
/
{Gem}
Halfverse: b
kṣarann
asr̥gdigdʰavivr̥ttalocanaḥ
kṣarann
asr̥gdigdʰavivr̥ttalocanaḥ
kṣarann
asr̥g-digdʰa-vivr̥tta-locanaḥ
kṣarann
asr̥g-digdʰa-vivr̥tta-locanaḥ
/
{Gem}
Halfverse: c
navoditādityanibʰaḥ
śarāṃśumān
navoditādityanibʰaḥ
śarāṃśumān
nava
_udita
_āditya-nibʰaḥ
śara
_aṃśumān
nava
_udita
_āditya-nibʰaḥ
śara
_aṃśumān
/
{Gem}
Halfverse: d
vyarājatāditya
ivāṃśumālikaḥ
vyarājatāditya
ivāṃśumālikaḥ
vyarājata
_āditya
iva
_aṃśu-mālikaḥ
vyarājata
_āditya
iva
_aṃśu-mālikaḥ
/15/
{Gem}
Verse: 16
Halfverse: a
tataḥ
sa
piṅgādʰipamantrisattamaḥ
tataḥ
sa
piṅgādʰipamantrisattamaḥ
tataḥ
sa
piṅga
_adʰipa-mantri-sattamaḥ
tataḥ
sa
piṅga
_adʰipa-mantri-sattamaḥ
/
{Gem}
Halfverse: b
samīkṣya
taṃ
rājavarātmajaṃ
raṇe
samīkṣya
taṃ
rājavarātmajaṃ
raṇe
samīkṣya
taṃ
rāja-vara
_ātmajaṃ
raṇe
samīkṣya
taṃ
rāja-vara
_ātmajaṃ
raṇe
/
{Gem}
Halfverse: c
udagracitrāyudʰacitrakārmukaṃ
udagracitrāyudʰacitrakārmukaṃ
udagra-citra
_āyudʰa-citra-kārmukaṃ
udagra-citra
_āyudʰa-citra-kārmukaṃ
/
{Gem}
Halfverse: d
jaharṣa
cāpūryata
cāhavonmukʰaḥ
jaharṣa
cāpūryata
cāhavonmukʰaḥ
jaharṣa
ca
_āpūryata
ca
_āhava
_unmukʰaḥ
jaharṣa
ca
_āpūryata
ca
_āhava
_unmukʰaḥ
/16/
{Gem}
Verse: 17
Halfverse: a
sa
mandarāgrastʰa
ivāṃśumālī
sa
mandarāgrastʰa
ivāṃśumālī
sa
mandara
_agrastʰa
iva
_aṃśu-mālī
sa
mandara
_agrastʰa
iva
_aṃśu-mālī
/
{Gem}
Halfverse: b
vivr̥ddʰakopo
balavīryasaṃyutaḥ
vivr̥ddʰakopo
balavīryasaṃyutaḥ
vivr̥ddʰa-kopo
bala-vīrya-saṃyutaḥ
vivr̥ddʰa-kopo
bala-vīrya-saṃyutaḥ
/
{Gem}
Halfverse: c
kumāram
akṣaṃ
sabalaṃ
savāhanaṃ
kumāram
akṣaṃ
sabalaṃ
savāhanaṃ
kumāram
akṣaṃ
sabalaṃ
savāhanaṃ
kumāram
akṣaṃ
sabalaṃ
savāhanaṃ
/
{Gem}
Halfverse: d
dadāha
netrāgnimarīcibʰis
tadā
dadāha
netrāgnimarīcibʰis
tadā
dadāha
netra
_agni-marīcibʰis
tadā
dadāha
netra
_agni-marīcibʰis
tadā
/17/
{Gem}
Verse: 18
Halfverse: a
tataḥ
sa
bāṇāsanaśakrakārmukaḥ
tataḥ
sa
bāṇāsanaśakrakārmukaḥ
tataḥ
sa
bāṇa
_āsana-śakra-kārmukaḥ
tataḥ
sa
bāṇa
_āsana-śakra-kārmukaḥ
/
{Gem}
Halfverse: b
śarapravarṣo
yudʰi
rākṣasāmbudaḥ
śarapravarṣo
yudʰi
rākṣasāmbudaḥ
śara-pravarṣo
yudʰi
rākṣasa
_ambudaḥ
śara-pravarṣo
yudʰi
rākṣasa
_ambudaḥ
/
{Gem}
Halfverse: c
śarān
mumocāśu
harīśvarācale
śarān
mumocāśu
harīśvarācale
śarān
mumoca
_āśu
hari
_īśvara
_acale
śarān
mumoca
_āśu
hari
_īśvara
_acale
/
{Gem}
Halfverse: d
balāhako
vr̥ṣṭim
ivācalottame
balāhako
vr̥ṣṭim
ivācalottame
balāhako
vr̥ṣṭim
iva
_acala
_uttame
balāhako
vr̥ṣṭim
iva
_acala
_uttame
/18/
{Gem}
Verse: 19
Halfverse: a
tataḥ
kapis
taṃ
raṇacaṇḍavikramaṃ
tataḥ
kapis
taṃ
raṇacaṇḍavikramaṃ
tataḥ
kapis
taṃ
raṇa-caṇḍa-vikramaṃ
tataḥ
kapis
taṃ
raṇa-caṇḍa-vikramaṃ
/
{Gem}
Halfverse: b
vivr̥ddʰatejobalavīryasāyakam
vivr̥ddʰatejobalavīryasāyakam
vivr̥ddʰa-tejo-bala-vīrya-sāyakam
vivr̥ddʰa-tejo-bala-vīrya-sāyakam
/19/
{Gem}
Halfverse: c
kumāram
akṣaṃ
prasamīkṣya
saṃyuge
kumāram
akṣaṃ
prasamīkṣya
saṃyuge
kumāram
akṣaṃ
prasamīkṣya
saṃyuge
kumāram
akṣaṃ
prasamīkṣya
saṃyuge
/
{Gem}
Halfverse: d
nanāda
harṣād
gʰanatulyavikramaḥ
nanāda
harṣād
gʰanatulyavikramaḥ
nanāda
harṣād
gʰana-tulya-vikramaḥ
nanāda
harṣād
gʰana-tulya-vikramaḥ
/19/
{Gem}
Verse: 20
Halfverse: a
sa
bālabʰāvād
yudʰi
vīryadarpitaḥ
sa
bālabʰāvād
yudʰi
vīryadarpitaḥ
sa
bāla-bʰāvād
yudʰi
vīrya-darpitaḥ
sa
bāla-bʰāvād
yudʰi
vīrya-darpitaḥ
/
{Gem}
Halfverse: b
pravr̥ddʰamanyuḥ
kṣatajopamekṣaṇaḥ
pravr̥ddʰamanyuḥ
kṣatajopamekṣaṇaḥ
pravr̥ddʰa-manyuḥ
kṣataja
_upama
_īkṣaṇaḥ
pravr̥ddʰa-manyuḥ
kṣataja
_upama
_īkṣaṇaḥ
/
{Gem}
Halfverse: c
samāsasādāpratimaṃ
raṇe
kapiṃ
samāsasādāpratimaṃ
raṇe
kapiṃ
samāsasāda
_apratimaṃ
raṇe
kapiṃ
samāsasāda
_apratimaṃ
raṇe
kapiṃ
/
{Gem}
Halfverse: d
gajo
mahākūpam
ivāvr̥taṃ
tr̥ṇaiḥ
gajo
mahākūpam
ivāvr̥taṃ
tr̥ṇaiḥ
gajo
mahā-kūpam
iva
_āvr̥taṃ
tr̥ṇaiḥ
gajo
mahā-kūpam
iva
_āvr̥taṃ
tr̥ṇaiḥ
/20/
{Gem}
Verse: 21
Halfverse: a
sa
tena
bāṇaiḥ
prasabʰaṃ
nipātitaiś
sa
tena
bāṇaiḥ
prasabʰaṃ
nipātitaiś
sa
tena
bāṇaiḥ
prasabʰaṃ
nipātitaiś
sa
tena
bāṇaiḥ
prasabʰaṃ
nipātitaiś
/
{Gem}
Halfverse: b
cakāra
nādaṃ
gʰananādaniḥsvanaḥ
cakāra
nādaṃ
gʰananādaniḥsvanaḥ
cakāra
nādaṃ
gʰana-nāda-niḥsvanaḥ
cakāra
nādaṃ
gʰana-nāda-niḥsvanaḥ
/
{Gem}
Halfverse: c
samutpapātāśu
nabʰaḥ
sa
mārutir
samutpapātāśu
nabʰaḥ
sa
mārutir
samutpapāta
_āśu
nabʰaḥ
sa
mārutir
samutpapāta
_āśu
nabʰaḥ
sa
mārutir
/
{Gem}
Halfverse: d
bʰujoruvikṣepaṇa
gʰoradarśanaḥ
bʰujoruvikṣepaṇa
gʰoradarśanaḥ
bʰuja
_ūru-vikṣepaṇa
gʰora-darśanaḥ
bʰuja
_ūru-vikṣepaṇa
gʰora-darśanaḥ
/21/
{Gem}
Verse: 22
Halfverse: a
samutpatantaṃ
samabʰidravad
balī
samutpatantaṃ
samabʰidravad
balī
samutpatantaṃ
samabʰidravad
balī
samutpatantaṃ
samabʰidravad
balī
/
{Gem}
Halfverse: b
sa
rākṣasānāṃ
pravaraḥ
pratāpavān
sa
rākṣasānāṃ
pravaraḥ
pratāpavān
sa
rākṣasānāṃ
pravaraḥ
pratāpavān
sa
rākṣasānāṃ
pravaraḥ
pratāpavān
/
{Gem}
Halfverse: c
ratʰī
ratʰaśreṣṭʰatamaḥ
kirañ
śaraiḥ
ratʰī
ratʰaśreṣṭʰatamaḥ
kirañ
śaraiḥ
ratʰī
ratʰa-śreṣṭʰatamaḥ
kiran
śaraiḥ
ratʰī
ratʰa-śreṣṭʰatamaḥ
kiran
śaraiḥ
/
{Gem}
Halfverse: d
payodʰaraḥ
śailam
ivāśmavr̥ṣṭibʰiḥ
payodʰaraḥ
śailam
ivāśmavr̥ṣṭibʰiḥ
payo-dʰaraḥ
śailam
iva
_aśma-vr̥ṣṭibʰiḥ
payo-dʰaraḥ
śailam
iva
_aśma-vr̥ṣṭibʰiḥ
/22/
{Gem}
Verse: 23
Halfverse: a
sa
tāñ
śarāṃs
tasya
vimokṣayan
kapiś
sa
tāñ
śarāṃs
tasya
vimokṣayan
kapiś
sa
tān
śarāṃs
tasya
vimokṣayan
kapiś
sa
tān
śarāṃs
tasya
vimokṣayan
kapiś
/
{Gem}
Halfverse: b
cacāra
vīraḥ
patʰi
vāyusevite
cacāra
vīraḥ
patʰi
vāyusevite
cacāra
vīraḥ
patʰi
vāyu-sevite
cacāra
vīraḥ
patʰi
vāyu-sevite
/
{Gem}
Halfverse: c
śarāntare
mārutavad
viniṣpatan
śarāntare
mārutavad
viniṣpatan
śara
_antare
mārutavad
viniṣpatan
śara
_antare
mārutavad
viniṣpatan
/
{Gem}
Halfverse: d
manojavaḥ
saṃyati
caṇḍavikramaḥ
manojavaḥ
saṃyati
caṇḍavikramaḥ
mano-javaḥ
saṃyati
caṇḍa-vikramaḥ
mano-javaḥ
saṃyati
caṇḍa-vikramaḥ
/23/
{Gem}
Verse: 24
Halfverse: a
tam
āttabāṇāsanam
āhavonmukʰaṃ
tam
āttabāṇāsanam
āhavonmukʰaṃ
tam
ātta-bāṇa
_āsanam
āhava
_unmukʰaṃ
tam
ātta-bāṇa
_āsanam
āhava
_unmukʰaṃ
/
{Gem}
Halfverse: b
kʰam
āstr̥ṇantaṃ
vividʰaiḥ
śarottamaiḥ
kʰam
āstr̥ṇantaṃ
vividʰaiḥ
śarottamaiḥ
kʰam
āstr̥ṇantaṃ
vividʰaiḥ
śara
_uttamaiḥ
kʰam
āstr̥ṇantaṃ
vividʰaiḥ
śara
_uttamaiḥ
/
{Gem}
Halfverse: c
avaikṣatākṣaṃ
bahumānacakṣuṣā
avaikṣatākṣaṃ
bahumānacakṣuṣā
avaikṣata
_akṣaṃ
bahu-māna-cakṣuṣā
avaikṣata
_akṣaṃ
bahu-māna-cakṣuṣā
/
{Gem}
Halfverse: d
jagāma
cintāṃ
ca
sa
mārutātmajaḥ
jagāma
cintāṃ
ca
sa
mārutātmajaḥ
jagāma
cintāṃ
ca
sa
māruta
_ātmajaḥ
jagāma
cintāṃ
ca
sa
māruta
_ātmajaḥ
/24/
{Gem}
Verse: 25
Halfverse: a
tataḥ
śarair
bʰinnabʰujāntaraḥ
kapiḥ
tataḥ
śarair
bʰinnabʰujāntaraḥ
kapiḥ
tataḥ
śarair
bʰinna-bʰuja
_antaraḥ
kapiḥ
tataḥ
śarair
bʰinna-bʰuja
_antaraḥ
kapiḥ
/
{Gem}
Halfverse: b
kumāravaryeṇa
mahātmanā
nadan
kumāravaryeṇa
mahātmanā
nadan
kumāra-varyeṇa
mahātmanā
nadan
kumāra-varyeṇa
mahātmanā
nadan
/
{Gem}
Halfverse: c
mahābʰujaḥ
karmaviśeṣatattvavid
mahābʰujaḥ
karmaviśeṣatattvavid
mahā-bʰujaḥ
karma-viśeṣa-tattvavid
mahā-bʰujaḥ
karma-viśeṣa-tattvavid
/
{Gem}
Halfverse: d
vicintayām
āsa
raṇe
parākramam
vicintayām
āsa
raṇe
parākramam
vicintayām
āsa
raṇe
parākramam
vicintayām
āsa
raṇe
parākramam
/25/
{Gem}
Verse: 26
Halfverse: a
abālavad
bāladivākaraprabʰaḥ
abālavad
bāladivākaraprabʰaḥ
abālavad
bāla-divā-kara-prabʰaḥ
abālavad
bāla-divā-kara-prabʰaḥ
/
{Gem}
Halfverse: b
karoty
ayaṃ
karma
mahan
mahābalaḥ
karoty
ayaṃ
karma
mahan
mahābalaḥ
karoty
ayaṃ
karma
mahan
mahā-balaḥ
karoty
ayaṃ
karma
mahan
mahā-balaḥ
/
{Gem}
Halfverse: c
na
cāsya
sarvāhavakarmaśobʰinaḥ
na
cāsya
sarvāhavakarmaśobʰinaḥ
na
ca
_asya
sarva
_āhava-karma-śobʰinaḥ
na
ca
_asya
sarva
_āhava-karma-śobʰinaḥ
/
{Gem}
Halfverse: d
pramāpaṇe
me
matir
atra
jāyate
pramāpaṇe
me
matir
atra
jāyate
pramāpaṇe
me
matir
atra
jāyate
pramāpaṇe
me
matir
atra
jāyate
/26/
{Gem}
Verse: 27
Halfverse: a
ayaṃ
mahātmā
ca
mahāṃś
ca
vīryataḥ
ayaṃ
mahātmā
ca
mahāṃś
ca
vīryataḥ
ayaṃ
mahātmā
ca
mahāṃś
ca
vīryataḥ
ayaṃ
mahātmā
ca
mahāṃś
ca
vīryataḥ
/
{Gem}
Halfverse: b
samāhitaś
cātisahaś
ca
saṃyuge
samāhitaś
cātisahaś
ca
saṃyuge
samāhitaś
ca
_atisahaś
ca
saṃyuge
samāhitaś
ca
_atisahaś
ca
saṃyuge
/
{Gem}
Halfverse: c
asaṃśayaṃ
karmaguṇodayād
ayaṃ
asaṃśayaṃ
karmaguṇodayād
ayaṃ
asaṃśayaṃ
karma-guṇa
_udayād
ayaṃ
asaṃśayaṃ
karma-guṇa
_udayād
ayaṃ
/
{Gem}
Halfverse: d
sanāgayakṣair
munibʰiś
ca
pūjitaḥ
sanāgayakṣair
munibʰiś
ca
pūjitaḥ
sanāga-yakṣair
munibʰiś
ca
pūjitaḥ
sanāga-yakṣair
munibʰiś
ca
pūjitaḥ
/27/
{Gem}
Verse: 28
Halfverse: a
parākramotsāhavivr̥ddʰamānasaḥ
parākramotsāhavivr̥ddʰamānasaḥ
parākrama
_utsāha-vivr̥ddʰa-mānasaḥ
parākrama
_utsāha-vivr̥ddʰa-mānasaḥ
/
{Gem}
Halfverse: b
samīkṣate
māṃ
pramukʰāgataḥ
stʰitaḥ
samīkṣate
māṃ
pramukʰāgataḥ
stʰitaḥ
samīkṣate
māṃ
pramukʰa
_āgataḥ
stʰitaḥ
samīkṣate
māṃ
pramukʰa
_āgataḥ
stʰitaḥ
/
{Gem}
Halfverse: c
parākramo
hy
asya
manāṃsi
kampayet
parākramo
hy
asya
manāṃsi
kampayet
parākramo
hy
asya
manāṃsi
kampayet
parākramo
hy
asya
manāṃsi
kampayet
/
{Gem}
Halfverse: d
surāsurāṇām
api
śīgʰrakāriṇaḥ
surāsurāṇām
api
śīgʰrakāriṇaḥ
sura
_asurāṇām
api
śīgʰra-kāriṇaḥ
sura
_asurāṇām
api
śīgʰra-kāriṇaḥ
/28/
{Gem}
Verse: 29
Halfverse: a
na
kʰalv
ayaṃ
nābʰibʰaved
upekṣitaḥ
na
kʰalv
ayaṃ
nābʰibʰaved
upekṣitaḥ
na
kʰalv
ayaṃ
na
_abʰibʰaved
upekṣitaḥ
na
kʰalv
ayaṃ
na
_abʰibʰaved
upekṣitaḥ
/
{Gem}
Halfverse: b
parākramo
hy
asya
raṇe
vivardʰate
parākramo
hy
asya
raṇe
vivardʰate
parākramo
hy
asya
raṇe
vivardʰate
parākramo
hy
asya
raṇe
vivardʰate
/
{Gem}
Halfverse: c
pramāpaṇaṃ
tv
eva
mamāsya
rocate
pramāpaṇaṃ
tv
eva
mamāsya
rocate
pramāpaṇaṃ
tv
eva
mama
_asya
rocate
pramāpaṇaṃ
tv
eva
mama
_asya
rocate
/
{Gem}
Halfverse: d
na
vardʰamāno
'gnir
upekṣituṃ
kṣamaḥ
na
vardʰamāno
'gnir
upekṣituṃ
kṣamaḥ
na
vardʰamāno
_agnir
upekṣituṃ
kṣamaḥ
na
vardʰamāno
_agnir
upekṣituṃ
kṣamaḥ
/29/
{Gem}
Verse: 30
Halfverse: a
iti
pravegaṃ
tu
parasya
tarkayan
iti
pravegaṃ
tu
parasya
tarkayan
iti
pravegaṃ
tu
parasya
tarkayan
iti
pravegaṃ
tu
parasya
tarkayan
/
{Gem}
Halfverse: b
svakarmayogaṃ
ca
vidʰāya
vīryavān
svakarmayogaṃ
ca
vidʰāya
vīryavān
sva-karma-yogaṃ
ca
vidʰāya
vīryavān
sva-karma-yogaṃ
ca
vidʰāya
vīryavān
/
{Gem}
Halfverse: c
cakāra
vegaṃ
tu
mahābalas
tadā
cakāra
vegaṃ
tu
mahābalas
tadā
cakāra
vegaṃ
tu
mahā-balas
tadā
cakāra
vegaṃ
tu
mahā-balas
tadā
/
{Gem}
Halfverse: d
matiṃ
ca
cakre
'sya
vadʰe
mahākapiḥ
matiṃ
ca
cakre
'sya
vadʰe
mahākapiḥ
matiṃ
ca
cakre
_asya
vadʰe
mahā-kapiḥ
matiṃ
ca
cakre
_asya
vadʰe
mahā-kapiḥ
/30/
{Gem}
Verse: 31
Halfverse: a
sa
tasya
tān
aṣṭahayān
mahājavān
sa
tasya
tān
aṣṭahayān
mahājavān
sa
tasya
tān
aṣṭa-hayān
mahā-javān
sa
tasya
tān
aṣṭa-hayān
mahā-javān
/
{Gem}
Halfverse: b
samāhitān
bʰārasahān
vivartane
samāhitān
bʰārasahān
vivartane
samāhitān
bʰāra-sahān
vivartane
samāhitān
bʰāra-sahān
vivartane
/
{Gem}
Halfverse: c
jagʰāna
vīraḥ
patʰi
vāyusevite
jagʰāna
vīraḥ
patʰi
vāyusevite
jagʰāna
vīraḥ
patʰi
vāyu-sevite
jagʰāna
vīraḥ
patʰi
vāyu-sevite
/
{Gem}
Halfverse: d
talaprahālaiḥ
pavanātmajaḥ
kapiḥ
talaprahālaiḥ
pavanātmajaḥ
kapiḥ
tala-prahālaiḥ
pavana
_ātmajaḥ
kapiḥ
tala-prahālaiḥ
pavana
_ātmajaḥ
kapiḥ
/31/
{Gem}
Verse: 32
Halfverse: a
tatas
talenābʰihato
mahāratʰaḥ
tatas
talenābʰihato
mahāratʰaḥ
tatas
talena
_abʰihato
mahā-ratʰaḥ
tatas
talena
_abʰihato
mahā-ratʰaḥ
/
{Gem}
Halfverse: b
sa
tasya
piṅgādʰipamantrinirjitaḥ
sa
tasya
piṅgādʰipamantrinirjitaḥ
sa
tasya
piṅga
_adʰipa-mantri-nirjitaḥ
sa
tasya
piṅga
_adʰipa-mantri-nirjitaḥ
/
{Gem}
Halfverse: c
sa
bʰagnanīḍaḥ
parimuktakūbaraḥ
sa
bʰagnanīḍaḥ
parimuktakūbaraḥ
sa
bʰagna-nīḍaḥ
parimukta-kūbaraḥ
sa
bʰagna-nīḍaḥ
parimukta-kūbaraḥ
/
{Gem}
Halfverse: d
papāta
bʰūmau
hatavājir
ambarāt
papāta
bʰūmau
hatavājir
ambarāt
papāta
bʰūmau
hata-vājir
ambarāt
papāta
bʰūmau
hata-vājir
ambarāt
/32/
{Gem}
Verse: 33
Halfverse: a
sa
taṃ
parityajya
mahāratʰo
ratʰaṃ
sa
taṃ
parityajya
mahāratʰo
ratʰaṃ
sa
taṃ
parityajya
mahā-ratʰo
ratʰaṃ
sa
taṃ
parityajya
mahā-ratʰo
ratʰaṃ
/
{Gem}
Halfverse: b
sakārmukaḥ
kʰaḍgadʰaraḥ
kʰam
utpatat
sakārmukaḥ
kʰaḍgadʰaraḥ
kʰam
utpatat
sakārmukaḥ
kʰaḍga-dʰaraḥ
kʰam
utpatat
sakārmukaḥ
kʰaḍga-dʰaraḥ
kʰam
utpatat
/
{Gem}
Halfverse: c
tapo'bʰiyogād
r̥ṣir
ugravīryavān
tapo'bʰiyogād
r̥ṣir
ugravīryavān
tapo
_abʰiyogād
r̥ṣir
ugra-vīryavān
tapo
_abʰiyogād
r̥ṣir
ugra-vīryavān
/
{Gem}
Halfverse: d
vihāya
dehaṃ
marutām
ivālayam
vihāya
dehaṃ
marutām
ivālayam
vihāya
dehaṃ
marutām
iva
_ālayam
vihāya
dehaṃ
marutām
iva
_ālayam
/33/
{Gem}
Verse: 34
Halfverse: a
tataḥ
kapis
taṃ
vicarantam
ambare
tataḥ
kapis
taṃ
vicarantam
ambare
tataḥ
kapis
taṃ
vicarantam
ambare
tataḥ
kapis
taṃ
vicarantam
ambare
/
{Gem}
Halfverse: b
patatrirājānilasiddʰasevite
patatrirājānilasiddʰasevite
patatri-rājā
_anila-siddʰa-sevite
patatri-rājā
_anila-siddʰa-sevite
/
{Gem}
Halfverse: c
sametya
taṃ
mārutavegavikramaḥ
sametya
taṃ
mārutavegavikramaḥ
sametya
taṃ
māruta-vega-vikramaḥ
sametya
taṃ
māruta-vega-vikramaḥ
/
{Gem}
Halfverse: d
krameṇa
jagrāha
ca
pādayor
dr̥ḍʰam
krameṇa
jagrāha
ca
pādayor
dr̥ḍʰam
krameṇa
jagrāha
ca
pādayor
dr̥ḍʰam
krameṇa
jagrāha
ca
pādayor
dr̥ḍʰam
/34/
{Gem}
Verse: 35
Halfverse: a
sa
taṃ
samāvidʰya
sahasraśaḥ
kapir
sa
taṃ
samāvidʰya
sahasraśaḥ
kapir
sa
taṃ
samāvidʰya
sahasraśaḥ
kapir
sa
taṃ
samāvidʰya
sahasraśaḥ
kapir
/
{Gem}
Halfverse: b
mahoragaṃ
gr̥hya
ivāṇḍajeśvaraḥ
mahoragaṃ
gr̥hya
ivāṇḍajeśvaraḥ
mahā
_uragaṃ
gr̥hya
iva
_aṇḍaja
_īśvaraḥ
mahā
_uragaṃ
gr̥hya
iva
_aṇḍaja
_īśvaraḥ
/
{Gem}
Halfverse: c
mumoca
vegāt
pitr̥tulyavikramo
mumoca
vegāt
pitr̥tulyavikramo
mumoca
vegāt
pitr̥-tulya-vikramo
mumoca
vegāt
pitr̥-tulya-vikramo
/
{Gem}
Halfverse: d
mahītale
saṃyati
vānarottamaḥ
mahītale
saṃyati
vānarottamaḥ
mahī-tale
saṃyati
vānara
_uttamaḥ
mahī-tale
saṃyati
vānara
_uttamaḥ
/35/
{Gem}
Verse: 36
Halfverse: a
sa
bʰagnabāhūrukaṭīśiro
dʰaraḥ
sa
bʰagnabāhūrukaṭīśiro
dʰaraḥ
sa
bʰagna-bāhu
_ūru-kaṭī-śiro
dʰaraḥ
sa
bʰagna-bāhu
_ūru-kaṭī-śiro
dʰaraḥ
/
{Gem}
Halfverse: b
kṣarann
asr̥n
nirmatʰitāstʰilocanaḥ
kṣarann
asr̥n
nirmatʰitāstʰilocanaḥ
kṣarann
asr̥n
nirmatʰita
_astʰi-locanaḥ
kṣarann
asr̥n
nirmatʰita
_astʰi-locanaḥ
/
{Gem}
Halfverse: c
sa
bʰinnasaṃdʰiḥ
pravikīrṇabandʰano
sa
bʰinnasaṃdʰiḥ
pravikīrṇabandʰano
sa
bʰinna-saṃdʰiḥ
pravikīrṇa-bandʰano
sa
bʰinna-saṃdʰiḥ
pravikīrṇa-bandʰano
/
{Gem}
Halfverse: d
hataḥ
kṣitau
vāyusutena
rākṣasaḥ
hataḥ
kṣitau
vāyusutena
rākṣasaḥ
hataḥ
kṣitau
vāyu-sutena
rākṣasaḥ
hataḥ
kṣitau
vāyu-sutena
rākṣasaḥ
/36/
{Gem}
Verse: 37
Halfverse: a
mahākapir
bʰūmitale
nipīḍya
taṃ
mahākapir
bʰūmitale
nipīḍya
taṃ
mahā-kapir
bʰūmi-tale
nipīḍya
taṃ
mahā-kapir
bʰūmi-tale
nipīḍya
taṃ
/
{Gem}
Halfverse: b
cakāra
rakṣo'dʰipater
mahad
bʰayam
cakāra
rakṣo'dʰipater
mahad
bʰayam
cakāra
rakṣo
_adʰipater
mahad
bʰayam
cakāra
rakṣo
_adʰipater
mahad
bʰayam
/37/
{ab
only}
{Gem}
Verse: 38
Halfverse: a
maharṣibʰiś
cakracarair
mahāvrataiḥ
maharṣibʰiś
cakracarair
mahāvrataiḥ
maharṣibʰiś
cakra-carair
mahā-vrataiḥ
maharṣibʰiś
cakra-carair
mahā-vrataiḥ
/
{Gem}
Halfverse: b
sametya
bʰūtaiś
ca
sayakṣapannagaiḥ
sametya
bʰūtaiś
ca
sayakṣapannagaiḥ
sametya
bʰūtaiś
ca
sayakṣa-pannagaiḥ
sametya
bʰūtaiś
ca
sayakṣa-pannagaiḥ
/
{Gem}
{!}
Halfverse: c
suraiś
ca
sendrair
bʰr̥śajātavismayair
suraiś
ca
sendrair
bʰr̥śajātavismayair
suraiś
ca
sa
_indrair
bʰr̥śa-jāta-vismayair
suraiś
ca
sa
_indrair
bʰr̥śa-jāta-vismayair
/
{Gem}
Halfverse: d
hate
kumāre
sa
kapir
nirīkṣitaḥ
hate
kumāre
sa
kapir
nirīkṣitaḥ
hate
kumāre
sa
kapir
nirīkṣitaḥ
hate
kumāre
sa
kapir
nirīkṣitaḥ
/38/
{Gem}
Verse: 39
Halfverse: a
nihatya
taṃ
vajrasutopamaprabʰaṃ
nihatya
taṃ
vajrasutopamaprabʰaṃ
nihatya
taṃ
vajra-suta
_upama-prabʰaṃ
nihatya
taṃ
vajra-suta
_upama-prabʰaṃ
/
{Gem}
Halfverse: b
kumāram
akṣaṃ
kṣatajopamekṣaṇam
kumāram
akṣaṃ
kṣatajopamekṣaṇam
kumāram
akṣaṃ
kṣataja
_upama
_īkṣaṇam
kumāram
akṣaṃ
kṣataja
_upama
_īkṣaṇam
/
{Gem}
Halfverse: c
tad
eva
vīro
'bʰijagāma
toraṇaṃ
tad
eva
vīro
'bʰijagāma
toraṇaṃ
tad
eva
vīro
_abʰijagāma
toraṇaṃ
tad
eva
vīro
_abʰijagāma
toraṇaṃ
/
{Gem}
Halfverse: d
kr̥takṣaṇaḥ
kāla
iva
prajākṣaye
kr̥takṣaṇaḥ
kāla
iva
prajākṣaye
kr̥ta-kṣaṇaḥ
kāla
iva
prajā-kṣaye
kr̥ta-kṣaṇaḥ
kāla
iva
prajā-kṣaye
/39/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.