TITUS
Ramayana
Part No. 370
Previous part

Chapter: 45 
Adhyāya 45


Verse: 1 


Halfverse: a    senāpatīn pañca sa tu pramāpitān    senāpatīn pañca sa tu pramāpitān
   
senā-patīn pañca sa tu pramāpitān    senā-patīn pañca sa tu pramāpitān / {Gem}
Halfverse: b    
hanūmatā sānucarān savāhanān    hanūmatā sānucarān savāhanān
   
hanūmatā sānucarān savāhanān    hanūmatā sānucarān savāhanān / {Gem}
Halfverse: c    
samīkṣya rājā samaroddʰatonmukʰaṃ    samīkṣya rājā samaroddʰatonmukʰaṃ
   
samīkṣya rājā samara_uddʰata_unmukʰaṃ    samīkṣya rājā samara_uddʰata_unmukʰaṃ / {Gem}
Halfverse: d    
kumāram akṣaṃ prasamaikṣatākṣatam    kumāram akṣaṃ prasamaikṣatākṣatam
   
kumāram akṣaṃ prasamaikṣata_akṣatam    kumāram akṣaṃ prasamaikṣata_akṣatam /1/ {Gem}

Verse: 2 
Halfverse: a    
sa tasya dr̥ṣṭyarpaṇasaṃpracoditaḥ    sa tasya dr̥ṣṭyarpaṇasaṃpracoditaḥ
   
sa tasya dr̥ṣṭy-arpaṇa-saṃpracoditaḥ    sa tasya dr̥ṣṭy-arpaṇa-saṃpracoditaḥ / {Gem}
Halfverse: b    
pratāpavān kāñcanacitrakārmukaḥ    pratāpavān kāñcanacitrakārmukaḥ
   
pratāpavān kāñcana-citra-kārmukaḥ    pratāpavān kāñcana-citra-kārmukaḥ / {Gem}
Halfverse: c    
samutpapātātʰa sadasy udīrito    samutpapātātʰa sadasy udīrito
   
samutpapāta_atʰa sadasy udīrito    samutpapāta_atʰa sadasy udīrito / {Gem}
Halfverse: d    
dvijātimukʰyair haviṣeva pāvakaḥ    dvijātimukʰyair haviṣeva pāvakaḥ
   
dvijāti-mukʰyair haviṣā_iva pāvakaḥ    dvijāti-mukʰyair haviṣā_iva pāvakaḥ /2/ {Gem}

Verse: 3 
Halfverse: a    
tato mahad bāladivākaraprabʰaṃ    tato mahad bāladivākaraprabʰaṃ
   
tato mahad bāla-divā-kara-prabʰaṃ    tato mahad bāla-divā-kara-prabʰaṃ / {Gem}
Halfverse: b    
prataptajāmbūnadajālasaṃtatam    prataptajāmbūnadajālasaṃtatam
   
pratapta-jāmbū-nada-jāla-saṃtatam    pratapta-jāmbū-nada-jāla-saṃtatam / {Gem}
Halfverse: c    
ratʰāṃ samāstʰāya yayau sa vīryavān    ratʰāṃ samāstʰāya yayau sa vīryavān
   
ratʰāṃ samāstʰāya yayau sa vīryavān    ratʰāṃ samāstʰāya yayau sa vīryavān / {Gem}
Halfverse: d    
mahāhariṃ taṃ prati nairr̥tarṣabʰaḥ    mahāhariṃ taṃ prati nairr̥tarṣabʰaḥ
   
mahā-hariṃ taṃ prati nairr̥ta-r̥ṣabʰaḥ    mahā-hariṃ taṃ prati nairr̥ta-r̥ṣabʰaḥ /3/ {Gem}

Verse: 4 
Halfverse: a    
tatas tapaḥsaṃgrahasaṃcayārjitaṃ    tatas tapaḥsaṃgrahasaṃcayārjitaṃ
   
tatas tapaḥ-saṃgraha-saṃcaya_arjitaṃ    tatas tapaḥ-saṃgraha-saṃcaya_arjitaṃ / {Gem}
Halfverse: b    
prataptajāmbūnadajālaśobʰitam    prataptajāmbūnadajālaśobʰitam
   
pratapta-jāmbū-nada-jāla-śobʰitam    pratapta-jāmbū-nada-jāla-śobʰitam / {Gem}
Halfverse: c    
patākinaṃ ratnavibʰūṣitadʰvajaṃ    patākinaṃ ratnavibʰūṣitadʰvajaṃ
   
patākinaṃ ratna-vibʰūṣita-dʰvajaṃ    patākinaṃ ratna-vibʰūṣita-dʰvajaṃ / {Gem}
Halfverse: d    
manojavāṣṭāśvavaraiḥ suyojitam    manojavāṣṭāśvavaraiḥ suyojitam
   
mano-java_aṣṭa_aśva-varaiḥ suyojitam    mano-java_aṣṭa_aśva-varaiḥ suyojitam /4/ {Gem}

Verse: 5 
Halfverse: a    
surāsurādʰr̥ṣyam asaṃgacāriṇaṃ    surāsurādʰr̥ṣyam asaṃgacāriṇaṃ
   
sura_asura_adʰr̥ṣyam asaṃga-cāriṇaṃ    sura_asura_adʰr̥ṣyam asaṃga-cāriṇaṃ / {Gem}
Halfverse: b    
raviprabʰaṃ vyomacaraṃ samāhitam    raviprabʰaṃ vyomacaraṃ samāhitam
   
ravi-prabʰaṃ vyoma-caraṃ samāhitam    ravi-prabʰaṃ vyoma-caraṃ samāhitam / {Gem}
Halfverse: c    
satūṇam aṣṭāsinibaddʰabandʰuraṃ    satūṇam aṣṭāsinibaddʰabandʰuraṃ
   
satūṇam aṣṭa_asi-nibaddʰa-bandʰuraṃ    satūṇam aṣṭa_asi-nibaddʰa-bandʰuraṃ / {Gem}
Halfverse: d    
yatʰākramāveśitaśaktitomaram    yatʰākramāveśitaśaktitomaram
   
yatʰā-krama_āveśita-śakti-tomaram    yatʰā-krama_āveśita-śakti-tomaram /5/ {Gem}

Verse: 6 
Halfverse: a    
virājamānaṃ pratipūrṇavastunā    virājamānaṃ pratipūrṇavastunā
   
virājamānaṃ pratipūrṇa-vastunā    virājamānaṃ pratipūrṇa-vastunā / {Gem}
Halfverse: b    
sahemadāmnā śaśisūryavarvasā    sahemadāmnā śaśisūryavarvasā
   
sahema-dāmnā śaśi-sūrya-varvasā    sahema-dāmnā śaśi-sūrya-varvasā / {Gem}
Halfverse: c    
divākarābʰaṃ ratʰam āstʰitas tataḥ    divākarābʰaṃ ratʰam āstʰitas tataḥ
   
divā-kara_ābʰaṃ ratʰam āstʰitas tataḥ    divā-kara_ābʰaṃ ratʰam āstʰitas tataḥ / {Gem}
Halfverse: d    
sa nirjagāmāmaratulyavikramaḥ    sa nirjagāmāmaratulyavikramaḥ
   
sa nirjagāma_amara-tulya-vikramaḥ    sa nirjagāma_amara-tulya-vikramaḥ /6/ {Gem}

Verse: 7 
Halfverse: a    
sa pūrayan kʰaṃ ca mahīṃ ca sācalāṃ    sa pūrayan kʰaṃ ca mahīṃ ca sācalāṃ
   
sa pūrayan kʰaṃ ca mahīṃ ca sācalāṃ    sa pūrayan kʰaṃ ca mahīṃ ca sācalāṃ / {Gem}
Halfverse: b    
turaṃgamataṅgamahāratʰasvanaiḥ    turaṃgamataṅgamahāratʰasvanaiḥ
   
turaṃga-mataṅga-mahā-ratʰa-svanaiḥ    turaṃga-mataṅga-mahā-ratʰa-svanaiḥ / {Gem}
Halfverse: c    
balaiḥ sametaiḥ sa hi toraṇastʰitaṃ    balaiḥ sametaiḥ sa hi toraṇastʰitaṃ
   
balaiḥ sametaiḥ sa hi toraṇa-stʰitaṃ    balaiḥ sametaiḥ sa hi toraṇa-stʰitaṃ / {Gem}
Halfverse: d    
samartʰam āsīnam upāgamat kapim    samartʰam āsīnam upāgamat kapim
   
samartʰam āsīnam upāgamat kapim    samartʰam āsīnam upāgamat kapim /7/ {Gem}

Verse: 8 
Halfverse: a    
sa taṃ samāsādya hariṃ harīkṣaṇo    sa taṃ samāsādya hariṃ harīkṣaṇo
   
sa taṃ samāsādya hariṃ hari_īkṣaṇo    sa taṃ samāsādya hariṃ hari_īkṣaṇo / {Gem}
Halfverse: b    
yugāntakālāgnim iva prajākṣaye    yugāntakālāgnim iva prajākṣaye
   
yuga_anta-kāla_agnim iva prajā-kṣaye    yuga_anta-kāla_agnim iva prajā-kṣaye / {Gem}
Halfverse: c    
avastʰitaṃ vismitajātasaṃbʰramaḥ    avastʰitaṃ vismitajātasaṃbʰramaḥ
   
avastʰitaṃ vismita-jāta-saṃbʰramaḥ    avastʰitaṃ vismita-jāta-saṃbʰramaḥ / {Gem}
Halfverse: d    
samaikṣatākṣo bahumānacakṣuṣā    samaikṣatākṣo bahumānacakṣuṣā
   
samaikṣata_akṣo bahu-māna-cakṣuṣā    samaikṣata_akṣo bahu-māna-cakṣuṣā /8/ {Gem}

Verse: 9 
Halfverse: a    
sa tasya vegaṃ ca kaper mahātmanaḥ    sa tasya vegaṃ ca kaper mahātmanaḥ
   
sa tasya vegaṃ ca kaper mahātmanaḥ    sa tasya vegaṃ ca kaper mahātmanaḥ / {Gem}
Halfverse: b    
parākramaṃ cāriṣu pārhtivātmajaḥ    parākramaṃ cāriṣu pārhtivātmajaḥ
   
parākramaṃ cāriṣu pārhtiva_ātmajaḥ    parākramaṃ cāriṣu pārhtiva_ātmajaḥ / {Gem}
Halfverse: c    
vicārayan kʰaṃ ca balaṃ mahābalo    vicārayan kʰaṃ ca balaṃ mahābalo
   
vicārayan kʰaṃ ca balaṃ mahā-balo    vicārayan kʰaṃ ca balaṃ mahā-balo / {Gem}
Halfverse: d    
himakṣaye sūrya ivābʰivardʰate    himakṣaye sūrya ivābʰivardʰate
   
hima-kṣaye sūrya iva_abʰivardʰate    hima-kṣaye sūrya iva_abʰivardʰate /9/ {Gem}

Verse: 10 
Halfverse: a    
sa jātamanyuḥ prasamīkṣya vikramaṃ    sa jātamanyuḥ prasamīkṣya vikramaṃ
   
sa jāta-manyuḥ prasamīkṣya vikramaṃ    sa jāta-manyuḥ prasamīkṣya vikramaṃ / {Gem}
Halfverse: b    
stʰiraḥ stʰitaḥ saṃyati durnivāraṇam    stʰiraḥ stʰitaḥ saṃyati durnivāraṇam
   
stʰiraḥ stʰitaḥ saṃyati durnivāraṇam    stʰiraḥ stʰitaḥ saṃyati durnivāraṇam / {prasamīkṣyavikramam!} {Gem}
Halfverse: c    
samāhitātmā hanumantam āhave    samāhitātmā hanumantam āhave
   
samāhita_ātmā hanumantam āhave    samāhita_ātmā hanumantam āhave / {Gem}
Halfverse: d    
pracodayām āsa śarais tribʰiḥ śitaiḥ    pracodayām āsa śarais tribʰiḥ śitaiḥ
   
pracodayām āsa śarais tribʰiḥ śitaiḥ    pracodayām āsa śarais tribʰiḥ śitaiḥ /10/ {Gem}

Verse: 11 
Halfverse: a    
tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ    tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ
   
tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ    tataḥ kapiṃ taṃ prasamīkṣya garvitaṃ / {Gem}
Halfverse: b    
jitaśramaṃ śatruparājayor jitam    jitaśramaṃ śatruparājayor jitam
   
jita-śramaṃ śatru-parājayor jitam    jita-śramaṃ śatru-parājayor jitam / {Gem}
Halfverse: c    
avaikṣatākṣaḥ samudīrṇamānasaḥ    avaikṣatākṣaḥ samudīrṇamānasaḥ
   
avaikṣata_akṣaḥ samudīrṇa-mānasaḥ    avaikṣata_akṣaḥ samudīrṇa-mānasaḥ / {Gem}
Halfverse: d    
sabāṇapāṇiḥ pragr̥hītakārmukaḥ    sabāṇapāṇiḥ pragr̥hītakārmukaḥ
   
sabāṇa-pāṇiḥ pragr̥hīta-kārmukaḥ    sabāṇa-pāṇiḥ pragr̥hīta-kārmukaḥ /11/ {Gem}

Verse: 12 
Halfverse: a    
sa hemaniṣkāṅgadacārukuṇḍalaḥ    sa hemaniṣkāṅgadacārukuṇḍalaḥ
   
sa hema-niṣka_aṅgada-cāru-kuṇḍalaḥ    sa hema-niṣka_aṅgada-cāru-kuṇḍalaḥ / {Gem}
Halfverse: b    
samāsasādāśu parākramaḥ kapim    samāsasādāśu parākramaḥ kapim
   
samāsasāda_āśu parākramaḥ kapim    samāsasāda_āśu parākramaḥ kapim / {Gem}
Halfverse: c    
tayor babʰūvāpratimaḥ samāgamaḥ    tayor babʰūvāpratimaḥ samāgamaḥ
   
tayor babʰūva_apratimaḥ samāgamaḥ    tayor babʰūva_apratimaḥ samāgamaḥ / {Gem}
Halfverse: d    
surāsurāṇām api saṃbʰramapradaḥ    surāsurāṇām api saṃbʰramapradaḥ
   
sura_asurāṇām api saṃbʰrama-pradaḥ    sura_asurāṇām api saṃbʰrama-pradaḥ /12/ {Gem}

Verse: 13 
Halfverse: a    
rarāsa bʰūmir na tatāpa bʰānumān    rarāsa bʰūmir na tatāpa bʰānumān
   
rarāsa bʰūmir na tatāpa bʰānumān    rarāsa bʰūmir na tatāpa bʰānumān / {Gem}
Halfverse: b    
vavau na vāyuḥ pracacāla cācalaḥ    vavau na vāyuḥ pracacāla cācalaḥ
   
vavau na vāyuḥ pracacāla ca_acalaḥ    vavau na vāyuḥ pracacāla ca_acalaḥ / {Gem}
Halfverse: c    
kapeḥ kumārasya ca vīkṣya saṃyugaṃ    kapeḥ kumārasya ca vīkṣya saṃyugaṃ
   
kapeḥ kumārasya ca vīkṣya saṃyugaṃ    kapeḥ kumārasya ca vīkṣya saṃyugaṃ / {Gem}
Halfverse: d    
nanāda ca dyaur udadʰiś ca cukṣubʰe    nanāda ca dyaur udadʰiś ca cukṣubʰe
   
nanāda ca dyaur udadʰiś ca cukṣubʰe    nanāda ca dyaur udadʰiś ca cukṣubʰe /13/ {Gem}

Verse: 14 
Halfverse: a    
tataḥ sa vīraḥ sumukʰān patatriṇaḥ    tataḥ sa vīraḥ sumukʰān patatriṇaḥ
   
tataḥ sa vīraḥ sumukʰān patatriṇaḥ    tataḥ sa vīraḥ sumukʰān patatriṇaḥ / {Gem}
Halfverse: b    
suvarṇapuṅkʰān saviṣān ivoragān    suvarṇapuṅkʰān saviṣān ivoragān
   
suvarṇa-puṅkʰān saviṣān iva_uragān    suvarṇa-puṅkʰān saviṣān iva_uragān / {Gem}
Halfverse: c    
samādʰisaṃyogavimokṣatattvavit    samādʰisaṃyogavimokṣatattvavit
   
samādʰi-saṃyoga-vimokṣa-tattvavit    samādʰi-saṃyoga-vimokṣa-tattvavit / {Gem}
Halfverse: d    
cʰarān atʰa trīn kapimūrdʰny apātayat    cʰarān atʰa trīn kapimūrdʰny apātayat
   
śarān atʰa trīn kapi-mūrdʰny apātayat    śarān atʰa trīn kapi-mūrdʰny apātayat /14/ {Gem}

Verse: 15 
Halfverse: a    
sa taiḥ śarair mūrdʰni samaṃ nipātitaiḥ    sa taiḥ śarair mūrdʰni samaṃ nipātitaiḥ
   
sa taiḥ śarair mūrdʰni samaṃ nipātitaiḥ    sa taiḥ śarair mūrdʰni samaṃ nipātitaiḥ / {Gem}
Halfverse: b    
kṣarann asr̥gdigdʰavivr̥ttalocanaḥ    kṣarann asr̥gdigdʰavivr̥ttalocanaḥ
   
kṣarann asr̥g-digdʰa-vivr̥tta-locanaḥ    kṣarann asr̥g-digdʰa-vivr̥tta-locanaḥ / {Gem}
Halfverse: c    
navoditādityanibʰaḥ śarāṃśumān    navoditādityanibʰaḥ śarāṃśumān
   
nava_udita_āditya-nibʰaḥ śara_aṃśumān    nava_udita_āditya-nibʰaḥ śara_aṃśumān / {Gem}
Halfverse: d    
vyarājatāditya ivāṃśumālikaḥ    vyarājatāditya ivāṃśumālikaḥ
   
vyarājata_āditya iva_aṃśu-mālikaḥ    vyarājata_āditya iva_aṃśu-mālikaḥ /15/ {Gem}

Verse: 16 
Halfverse: a    
tataḥ sa piṅgādʰipamantrisattamaḥ    tataḥ sa piṅgādʰipamantrisattamaḥ
   
tataḥ sa piṅga_adʰipa-mantri-sattamaḥ    tataḥ sa piṅga_adʰipa-mantri-sattamaḥ / {Gem}
Halfverse: b    
samīkṣya taṃ rājavarātmajaṃ raṇe    samīkṣya taṃ rājavarātmajaṃ raṇe
   
samīkṣya taṃ rāja-vara_ātmajaṃ raṇe    samīkṣya taṃ rāja-vara_ātmajaṃ raṇe / {Gem}
Halfverse: c    
udagracitrāyudʰacitrakārmukaṃ    udagracitrāyudʰacitrakārmukaṃ
   
udagra-citra_āyudʰa-citra-kārmukaṃ    udagra-citra_āyudʰa-citra-kārmukaṃ / {Gem}
Halfverse: d    
jaharṣa cāpūryata cāhavonmukʰaḥ    jaharṣa cāpūryata cāhavonmukʰaḥ
   
jaharṣa ca_āpūryata ca_āhava_unmukʰaḥ    jaharṣa ca_āpūryata ca_āhava_unmukʰaḥ /16/ {Gem}

Verse: 17 
Halfverse: a    
sa mandarāgrastʰa ivāṃśumālī    sa mandarāgrastʰa ivāṃśumālī
   
sa mandara_agrastʰa iva_aṃśu-mālī    sa mandara_agrastʰa iva_aṃśu-mālī / {Gem}
Halfverse: b    
vivr̥ddʰakopo balavīryasaṃyutaḥ    vivr̥ddʰakopo balavīryasaṃyutaḥ
   
vivr̥ddʰa-kopo bala-vīrya-saṃyutaḥ    vivr̥ddʰa-kopo bala-vīrya-saṃyutaḥ / {Gem}
Halfverse: c    
kumāram akṣaṃ sabalaṃ savāhanaṃ    kumāram akṣaṃ sabalaṃ savāhanaṃ
   
kumāram akṣaṃ sabalaṃ savāhanaṃ    kumāram akṣaṃ sabalaṃ savāhanaṃ / {Gem}
Halfverse: d    
dadāha netrāgnimarīcibʰis tadā    dadāha netrāgnimarīcibʰis tadā
   
dadāha netra_agni-marīcibʰis tadā    dadāha netra_agni-marīcibʰis tadā /17/ {Gem}

Verse: 18 
Halfverse: a    
tataḥ sa bāṇāsanaśakrakārmukaḥ    tataḥ sa bāṇāsanaśakrakārmukaḥ
   
tataḥ sa bāṇa_āsana-śakra-kārmukaḥ    tataḥ sa bāṇa_āsana-śakra-kārmukaḥ / {Gem}
Halfverse: b    
śarapravarṣo yudʰi rākṣasāmbudaḥ    śarapravarṣo yudʰi rākṣasāmbudaḥ
   
śara-pravarṣo yudʰi rākṣasa_ambudaḥ    śara-pravarṣo yudʰi rākṣasa_ambudaḥ / {Gem}
Halfverse: c    
śarān mumocāśu harīśvarācale    śarān mumocāśu harīśvarācale
   
śarān mumoca_āśu hari_īśvara_acale    śarān mumoca_āśu hari_īśvara_acale / {Gem}
Halfverse: d    
balāhako vr̥ṣṭim ivācalottame    balāhako vr̥ṣṭim ivācalottame
   
balāhako vr̥ṣṭim iva_acala_uttame    balāhako vr̥ṣṭim iva_acala_uttame /18/ {Gem}

Verse: 19 
Halfverse: a    
tataḥ kapis taṃ raṇacaṇḍavikramaṃ    tataḥ kapis taṃ raṇacaṇḍavikramaṃ
   
tataḥ kapis taṃ raṇa-caṇḍa-vikramaṃ    tataḥ kapis taṃ raṇa-caṇḍa-vikramaṃ / {Gem}
Halfverse: b    
vivr̥ddʰatejobalavīryasāyakam    vivr̥ddʰatejobalavīryasāyakam
   
vivr̥ddʰa-tejo-bala-vīrya-sāyakam    vivr̥ddʰa-tejo-bala-vīrya-sāyakam /19/ {Gem}
Halfverse: c    
kumāram akṣaṃ prasamīkṣya saṃyuge    kumāram akṣaṃ prasamīkṣya saṃyuge
   
kumāram akṣaṃ prasamīkṣya saṃyuge    kumāram akṣaṃ prasamīkṣya saṃyuge / {Gem}
Halfverse: d    
nanāda harṣād gʰanatulyavikramaḥ    nanāda harṣād gʰanatulyavikramaḥ
   
nanāda harṣād gʰana-tulya-vikramaḥ    nanāda harṣād gʰana-tulya-vikramaḥ /19/ {Gem}

Verse: 20 
Halfverse: a    
sa bālabʰāvād yudʰi vīryadarpitaḥ    sa bālabʰāvād yudʰi vīryadarpitaḥ
   
sa bāla-bʰāvād yudʰi vīrya-darpitaḥ    sa bāla-bʰāvād yudʰi vīrya-darpitaḥ / {Gem}
Halfverse: b    
pravr̥ddʰamanyuḥ kṣatajopamekṣaṇaḥ    pravr̥ddʰamanyuḥ kṣatajopamekṣaṇaḥ
   
pravr̥ddʰa-manyuḥ kṣataja_upama_īkṣaṇaḥ    pravr̥ddʰa-manyuḥ kṣataja_upama_īkṣaṇaḥ / {Gem}
Halfverse: c    
samāsasādāpratimaṃ raṇe kapiṃ    samāsasādāpratimaṃ raṇe kapiṃ
   
samāsasāda_apratimaṃ raṇe kapiṃ    samāsasāda_apratimaṃ raṇe kapiṃ / {Gem}
Halfverse: d    
gajo mahākūpam ivāvr̥taṃ tr̥ṇaiḥ    gajo mahākūpam ivāvr̥taṃ tr̥ṇaiḥ
   
gajo mahā-kūpam iva_āvr̥taṃ tr̥ṇaiḥ    gajo mahā-kūpam iva_āvr̥taṃ tr̥ṇaiḥ /20/ {Gem}

Verse: 21 
Halfverse: a    
sa tena bāṇaiḥ prasabʰaṃ nipātitaiś    sa tena bāṇaiḥ prasabʰaṃ nipātitaiś
   
sa tena bāṇaiḥ prasabʰaṃ nipātitaiś    sa tena bāṇaiḥ prasabʰaṃ nipātitaiś / {Gem}
Halfverse: b    
cakāra nādaṃ gʰananādaniḥsvanaḥ    cakāra nādaṃ gʰananādaniḥsvanaḥ
   
cakāra nādaṃ gʰana-nāda-niḥsvanaḥ    cakāra nādaṃ gʰana-nāda-niḥsvanaḥ / {Gem}
Halfverse: c    
samutpapātāśu nabʰaḥ sa mārutir    samutpapātāśu nabʰaḥ sa mārutir
   
samutpapāta_āśu nabʰaḥ sa mārutir    samutpapāta_āśu nabʰaḥ sa mārutir / {Gem}
Halfverse: d    
bʰujoruvikṣepaṇa gʰoradarśanaḥ    bʰujoruvikṣepaṇa gʰoradarśanaḥ
   
bʰuja_ūru-vikṣepaṇa gʰora-darśanaḥ    bʰuja_ūru-vikṣepaṇa gʰora-darśanaḥ /21/ {Gem}

Verse: 22 
Halfverse: a    
samutpatantaṃ samabʰidravad balī    samutpatantaṃ samabʰidravad balī
   
samutpatantaṃ samabʰidravad balī    samutpatantaṃ samabʰidravad balī / {Gem}
Halfverse: b    
sa rākṣasānāṃ pravaraḥ pratāpavān    sa rākṣasānāṃ pravaraḥ pratāpavān
   
sa rākṣasānāṃ pravaraḥ pratāpavān    sa rākṣasānāṃ pravaraḥ pratāpavān / {Gem}
Halfverse: c    
ratʰī ratʰaśreṣṭʰatamaḥ kirañ śaraiḥ    ratʰī ratʰaśreṣṭʰatamaḥ kirañ śaraiḥ
   
ratʰī ratʰa-śreṣṭʰatamaḥ kiran śaraiḥ    ratʰī ratʰa-śreṣṭʰatamaḥ kiran śaraiḥ / {Gem}
Halfverse: d    
payodʰaraḥ śailam ivāśmavr̥ṣṭibʰiḥ    payodʰaraḥ śailam ivāśmavr̥ṣṭibʰiḥ
   
payo-dʰaraḥ śailam iva_aśma-vr̥ṣṭibʰiḥ    payo-dʰaraḥ śailam iva_aśma-vr̥ṣṭibʰiḥ /22/ {Gem}

Verse: 23 
Halfverse: a    
sa tāñ śarāṃs tasya vimokṣayan kapiś    sa tāñ śarāṃs tasya vimokṣayan kapiś
   
sa tān śarāṃs tasya vimokṣayan kapiś    sa tān śarāṃs tasya vimokṣayan kapiś / {Gem}
Halfverse: b    
cacāra vīraḥ patʰi vāyusevite    cacāra vīraḥ patʰi vāyusevite
   
cacāra vīraḥ patʰi vāyu-sevite    cacāra vīraḥ patʰi vāyu-sevite / {Gem}
Halfverse: c    
śarāntare mārutavad viniṣpatan    śarāntare mārutavad viniṣpatan
   
śara_antare mārutavad viniṣpatan    śara_antare mārutavad viniṣpatan / {Gem}
Halfverse: d    
manojavaḥ saṃyati caṇḍavikramaḥ    manojavaḥ saṃyati caṇḍavikramaḥ
   
mano-javaḥ saṃyati caṇḍa-vikramaḥ    mano-javaḥ saṃyati caṇḍa-vikramaḥ /23/ {Gem}

Verse: 24 
Halfverse: a    
tam āttabāṇāsanam āhavonmukʰaṃ    tam āttabāṇāsanam āhavonmukʰaṃ
   
tam ātta-bāṇa_āsanam āhava_unmukʰaṃ    tam ātta-bāṇa_āsanam āhava_unmukʰaṃ / {Gem}
Halfverse: b    
kʰam āstr̥ṇantaṃ vividʰaiḥ śarottamaiḥ    kʰam āstr̥ṇantaṃ vividʰaiḥ śarottamaiḥ
   
kʰam āstr̥ṇantaṃ vividʰaiḥ śara_uttamaiḥ    kʰam āstr̥ṇantaṃ vividʰaiḥ śara_uttamaiḥ / {Gem}
Halfverse: c    
avaikṣatākṣaṃ bahumānacakṣuṣā    avaikṣatākṣaṃ bahumānacakṣuṣā
   
avaikṣata_akṣaṃ bahu-māna-cakṣuṣā    avaikṣata_akṣaṃ bahu-māna-cakṣuṣā / {Gem}
Halfverse: d    
jagāma cintāṃ ca sa mārutātmajaḥ    jagāma cintāṃ ca sa mārutātmajaḥ
   
jagāma cintāṃ ca sa māruta_ātmajaḥ    jagāma cintāṃ ca sa māruta_ātmajaḥ /24/ {Gem}

Verse: 25 
Halfverse: a    
tataḥ śarair bʰinnabʰujāntaraḥ kapiḥ    tataḥ śarair bʰinnabʰujāntaraḥ kapiḥ
   
tataḥ śarair bʰinna-bʰuja_antaraḥ kapiḥ    tataḥ śarair bʰinna-bʰuja_antaraḥ kapiḥ / {Gem}
Halfverse: b    
kumāravaryeṇa mahātmanā nadan    kumāravaryeṇa mahātmanā nadan
   
kumāra-varyeṇa mahātmanā nadan    kumāra-varyeṇa mahātmanā nadan / {Gem}
Halfverse: c    
mahābʰujaḥ karmaviśeṣatattvavid    mahābʰujaḥ karmaviśeṣatattvavid
   
mahā-bʰujaḥ karma-viśeṣa-tattvavid    mahā-bʰujaḥ karma-viśeṣa-tattvavid / {Gem}
Halfverse: d    
vicintayām āsa raṇe parākramam    vicintayām āsa raṇe parākramam
   
vicintayām āsa raṇe parākramam    vicintayām āsa raṇe parākramam /25/ {Gem}

Verse: 26 
Halfverse: a    
abālavad bāladivākaraprabʰaḥ    abālavad bāladivākaraprabʰaḥ
   
abālavad bāla-divā-kara-prabʰaḥ    abālavad bāla-divā-kara-prabʰaḥ / {Gem}
Halfverse: b    
karoty ayaṃ karma mahan mahābalaḥ    karoty ayaṃ karma mahan mahābalaḥ
   
karoty ayaṃ karma mahan mahā-balaḥ    karoty ayaṃ karma mahan mahā-balaḥ / {Gem}
Halfverse: c    
na cāsya sarvāhavakarmaśobʰinaḥ    na cāsya sarvāhavakarmaśobʰinaḥ
   
na ca_asya sarva_āhava-karma-śobʰinaḥ    na ca_asya sarva_āhava-karma-śobʰinaḥ / {Gem}
Halfverse: d    
pramāpaṇe me matir atra jāyate    pramāpaṇe me matir atra jāyate
   
pramāpaṇe me matir atra jāyate    pramāpaṇe me matir atra jāyate /26/ {Gem}

Verse: 27 
Halfverse: a    
ayaṃ mahātmā ca mahāṃś ca vīryataḥ    ayaṃ mahātmā ca mahāṃś ca vīryataḥ
   
ayaṃ mahātmā ca mahāṃś ca vīryataḥ    ayaṃ mahātmā ca mahāṃś ca vīryataḥ / {Gem}
Halfverse: b    
samāhitaś cātisahaś ca saṃyuge    samāhitaś cātisahaś ca saṃyuge
   
samāhitaś ca_atisahaś ca saṃyuge    samāhitaś ca_atisahaś ca saṃyuge / {Gem}
Halfverse: c    
asaṃśayaṃ karmaguṇodayād ayaṃ    asaṃśayaṃ karmaguṇodayād ayaṃ
   
asaṃśayaṃ karma-guṇa_udayād ayaṃ    asaṃśayaṃ karma-guṇa_udayād ayaṃ / {Gem}
Halfverse: d    
sanāgayakṣair munibʰiś ca pūjitaḥ    sanāgayakṣair munibʰiś ca pūjitaḥ
   
sanāga-yakṣair munibʰiś ca pūjitaḥ    sanāga-yakṣair munibʰiś ca pūjitaḥ /27/ {Gem}

Verse: 28 
Halfverse: a    
parākramotsāhavivr̥ddʰamānasaḥ    parākramotsāhavivr̥ddʰamānasaḥ
   
parākrama_utsāha-vivr̥ddʰa-mānasaḥ    parākrama_utsāha-vivr̥ddʰa-mānasaḥ / {Gem}
Halfverse: b    
samīkṣate māṃ pramukʰāgataḥ stʰitaḥ    samīkṣate māṃ pramukʰāgataḥ stʰitaḥ
   
samīkṣate māṃ pramukʰa_āgataḥ stʰitaḥ    samīkṣate māṃ pramukʰa_āgataḥ stʰitaḥ / {Gem}
Halfverse: c    
parākramo hy asya manāṃsi kampayet    parākramo hy asya manāṃsi kampayet
   
parākramo hy asya manāṃsi kampayet    parākramo hy asya manāṃsi kampayet / {Gem}
Halfverse: d    
surāsurāṇām api śīgʰrakāriṇaḥ    surāsurāṇām api śīgʰrakāriṇaḥ
   
sura_asurāṇām api śīgʰra-kāriṇaḥ    sura_asurāṇām api śīgʰra-kāriṇaḥ /28/ {Gem}

Verse: 29 
Halfverse: a    
na kʰalv ayaṃ nābʰibʰaved upekṣitaḥ    na kʰalv ayaṃ nābʰibʰaved upekṣitaḥ
   
na kʰalv ayaṃ na_abʰibʰaved upekṣitaḥ    na kʰalv ayaṃ na_abʰibʰaved upekṣitaḥ / {Gem}
Halfverse: b    
parākramo hy asya raṇe vivardʰate    parākramo hy asya raṇe vivardʰate
   
parākramo hy asya raṇe vivardʰate    parākramo hy asya raṇe vivardʰate / {Gem}
Halfverse: c    
pramāpaṇaṃ tv eva mamāsya rocate    pramāpaṇaṃ tv eva mamāsya rocate
   
pramāpaṇaṃ tv eva mama_asya rocate    pramāpaṇaṃ tv eva mama_asya rocate / {Gem}
Halfverse: d    
na vardʰamāno 'gnir upekṣituṃ kṣamaḥ    na vardʰamāno 'gnir upekṣituṃ kṣamaḥ
   
na vardʰamāno_agnir upekṣituṃ kṣamaḥ    na vardʰamāno_agnir upekṣituṃ kṣamaḥ /29/ {Gem}

Verse: 30 
Halfverse: a    
iti pravegaṃ tu parasya tarkayan    iti pravegaṃ tu parasya tarkayan
   
iti pravegaṃ tu parasya tarkayan    iti pravegaṃ tu parasya tarkayan / {Gem}
Halfverse: b    
svakarmayogaṃ ca vidʰāya vīryavān    svakarmayogaṃ ca vidʰāya vīryavān
   
sva-karma-yogaṃ ca vidʰāya vīryavān    sva-karma-yogaṃ ca vidʰāya vīryavān / {Gem}
Halfverse: c    
cakāra vegaṃ tu mahābalas tadā    cakāra vegaṃ tu mahābalas tadā
   
cakāra vegaṃ tu mahā-balas tadā    cakāra vegaṃ tu mahā-balas tadā / {Gem}
Halfverse: d    
matiṃ ca cakre 'sya vadʰe mahākapiḥ    matiṃ ca cakre 'sya vadʰe mahākapiḥ
   
matiṃ ca cakre_asya vadʰe mahā-kapiḥ    matiṃ ca cakre_asya vadʰe mahā-kapiḥ /30/ {Gem}

Verse: 31 
Halfverse: a    
sa tasya tān aṣṭahayān mahājavān    sa tasya tān aṣṭahayān mahājavān
   
sa tasya tān aṣṭa-hayān mahā-javān    sa tasya tān aṣṭa-hayān mahā-javān / {Gem}
Halfverse: b    
samāhitān bʰārasahān vivartane    samāhitān bʰārasahān vivartane
   
samāhitān bʰāra-sahān vivartane    samāhitān bʰāra-sahān vivartane / {Gem}
Halfverse: c    
jagʰāna vīraḥ patʰi vāyusevite    jagʰāna vīraḥ patʰi vāyusevite
   
jagʰāna vīraḥ patʰi vāyu-sevite    jagʰāna vīraḥ patʰi vāyu-sevite / {Gem}
Halfverse: d    
talaprahālaiḥ pavanātmajaḥ kapiḥ    talaprahālaiḥ pavanātmajaḥ kapiḥ
   
tala-prahālaiḥ pavana_ātmajaḥ kapiḥ    tala-prahālaiḥ pavana_ātmajaḥ kapiḥ /31/ {Gem}

Verse: 32 
Halfverse: a    
tatas talenābʰihato mahāratʰaḥ    tatas talenābʰihato mahāratʰaḥ
   
tatas talena_abʰihato mahā-ratʰaḥ    tatas talena_abʰihato mahā-ratʰaḥ / {Gem}
Halfverse: b    
sa tasya piṅgādʰipamantrinirjitaḥ    sa tasya piṅgādʰipamantrinirjitaḥ
   
sa tasya piṅga_adʰipa-mantri-nirjitaḥ    sa tasya piṅga_adʰipa-mantri-nirjitaḥ / {Gem}
Halfverse: c    
sa bʰagnanīḍaḥ parimuktakūbaraḥ    sa bʰagnanīḍaḥ parimuktakūbaraḥ
   
sa bʰagna-nīḍaḥ parimukta-kūbaraḥ    sa bʰagna-nīḍaḥ parimukta-kūbaraḥ / {Gem}
Halfverse: d    
papāta bʰūmau hatavājir ambarāt    papāta bʰūmau hatavājir ambarāt
   
papāta bʰūmau hata-vājir ambarāt    papāta bʰūmau hata-vājir ambarāt /32/ {Gem}

Verse: 33 
Halfverse: a    
sa taṃ parityajya mahāratʰo ratʰaṃ    sa taṃ parityajya mahāratʰo ratʰaṃ
   
sa taṃ parityajya mahā-ratʰo ratʰaṃ    sa taṃ parityajya mahā-ratʰo ratʰaṃ / {Gem}
Halfverse: b    
sakārmukaḥ kʰaḍgadʰaraḥ kʰam utpatat    sakārmukaḥ kʰaḍgadʰaraḥ kʰam utpatat
   
sakārmukaḥ kʰaḍga-dʰaraḥ kʰam utpatat    sakārmukaḥ kʰaḍga-dʰaraḥ kʰam utpatat / {Gem}
Halfverse: c    
tapo'bʰiyogād r̥ṣir ugravīryavān    tapo'bʰiyogād r̥ṣir ugravīryavān
   
tapo_abʰiyogād r̥ṣir ugra-vīryavān    tapo_abʰiyogād r̥ṣir ugra-vīryavān / {Gem}
Halfverse: d    
vihāya dehaṃ marutām ivālayam    vihāya dehaṃ marutām ivālayam
   
vihāya dehaṃ marutām iva_ālayam    vihāya dehaṃ marutām iva_ālayam /33/ {Gem}

Verse: 34 
Halfverse: a    
tataḥ kapis taṃ vicarantam ambare    tataḥ kapis taṃ vicarantam ambare
   
tataḥ kapis taṃ vicarantam ambare    tataḥ kapis taṃ vicarantam ambare / {Gem}
Halfverse: b    
patatrirājānilasiddʰasevite    patatrirājānilasiddʰasevite
   
patatri-rājā_anila-siddʰa-sevite    patatri-rājā_anila-siddʰa-sevite / {Gem}
Halfverse: c    
sametya taṃ mārutavegavikramaḥ    sametya taṃ mārutavegavikramaḥ
   
sametya taṃ māruta-vega-vikramaḥ    sametya taṃ māruta-vega-vikramaḥ / {Gem}
Halfverse: d    
krameṇa jagrāha ca pādayor dr̥ḍʰam    krameṇa jagrāha ca pādayor dr̥ḍʰam
   
krameṇa jagrāha ca pādayor dr̥ḍʰam    krameṇa jagrāha ca pādayor dr̥ḍʰam /34/ {Gem}

Verse: 35 
Halfverse: a    
sa taṃ samāvidʰya sahasraśaḥ kapir    sa taṃ samāvidʰya sahasraśaḥ kapir
   
sa taṃ samāvidʰya sahasraśaḥ kapir    sa taṃ samāvidʰya sahasraśaḥ kapir / {Gem}
Halfverse: b    
mahoragaṃ gr̥hya ivāṇḍajeśvaraḥ    mahoragaṃ gr̥hya ivāṇḍajeśvaraḥ
   
mahā_uragaṃ gr̥hya iva_aṇḍaja_īśvaraḥ    mahā_uragaṃ gr̥hya iva_aṇḍaja_īśvaraḥ / {Gem}
Halfverse: c    
mumoca vegāt pitr̥tulyavikramo    mumoca vegāt pitr̥tulyavikramo
   
mumoca vegāt pitr̥-tulya-vikramo    mumoca vegāt pitr̥-tulya-vikramo / {Gem}
Halfverse: d    
mahītale saṃyati vānarottamaḥ    mahītale saṃyati vānarottamaḥ
   
mahī-tale saṃyati vānara_uttamaḥ    mahī-tale saṃyati vānara_uttamaḥ /35/ {Gem}

Verse: 36 
Halfverse: a    
sa bʰagnabāhūrukaṭīśiro dʰaraḥ    sa bʰagnabāhūrukaṭīśiro dʰaraḥ
   
sa bʰagna-bāhu_ūru-kaṭī-śiro dʰaraḥ    sa bʰagna-bāhu_ūru-kaṭī-śiro dʰaraḥ / {Gem}
Halfverse: b    
kṣarann asr̥n nirmatʰitāstʰilocanaḥ    kṣarann asr̥n nirmatʰitāstʰilocanaḥ
   
kṣarann asr̥n nirmatʰita_astʰi-locanaḥ    kṣarann asr̥n nirmatʰita_astʰi-locanaḥ / {Gem}
Halfverse: c    
sa bʰinnasaṃdʰiḥ pravikīrṇabandʰano    sa bʰinnasaṃdʰiḥ pravikīrṇabandʰano
   
sa bʰinna-saṃdʰiḥ pravikīrṇa-bandʰano    sa bʰinna-saṃdʰiḥ pravikīrṇa-bandʰano / {Gem}
Halfverse: d    
hataḥ kṣitau vāyusutena rākṣasaḥ    hataḥ kṣitau vāyusutena rākṣasaḥ
   
hataḥ kṣitau vāyu-sutena rākṣasaḥ    hataḥ kṣitau vāyu-sutena rākṣasaḥ /36/ {Gem}

Verse: 37 
Halfverse: a    
mahākapir bʰūmitale nipīḍya taṃ    mahākapir bʰūmitale nipīḍya taṃ
   
mahā-kapir bʰūmi-tale nipīḍya taṃ    mahā-kapir bʰūmi-tale nipīḍya taṃ / {Gem}
Halfverse: b    
cakāra rakṣo'dʰipater mahad bʰayam    cakāra rakṣo'dʰipater mahad bʰayam
   
cakāra rakṣo_adʰipater mahad bʰayam    cakāra rakṣo_adʰipater mahad bʰayam /37/ {ab only} {Gem}

Verse: 38 
Halfverse: a    
maharṣibʰiś cakracarair mahāvrataiḥ    maharṣibʰiś cakracarair mahāvrataiḥ
   
maharṣibʰiś cakra-carair mahā-vrataiḥ    maharṣibʰiś cakra-carair mahā-vrataiḥ / {Gem}
Halfverse: b    
sametya bʰūtaiś ca sayakṣapannagaiḥ    sametya bʰūtaiś ca sayakṣapannagaiḥ
   
sametya bʰūtaiś ca sayakṣa-pannagaiḥ    sametya bʰūtaiś ca sayakṣa-pannagaiḥ / {Gem} {!}
Halfverse: c    
suraiś ca sendrair bʰr̥śajātavismayair    suraiś ca sendrair bʰr̥śajātavismayair
   
suraiś ca sa_indrair bʰr̥śa-jāta-vismayair    suraiś ca sa_indrair bʰr̥śa-jāta-vismayair / {Gem}
Halfverse: d    
hate kumāre sa kapir nirīkṣitaḥ    hate kumāre sa kapir nirīkṣitaḥ
   
hate kumāre sa kapir nirīkṣitaḥ    hate kumāre sa kapir nirīkṣitaḥ /38/ {Gem}

Verse: 39 
Halfverse: a    
nihatya taṃ vajrasutopamaprabʰaṃ    nihatya taṃ vajrasutopamaprabʰaṃ
   
nihatya taṃ vajra-suta_upama-prabʰaṃ    nihatya taṃ vajra-suta_upama-prabʰaṃ / {Gem}
Halfverse: b    
kumāram akṣaṃ kṣatajopamekṣaṇam    kumāram akṣaṃ kṣatajopamekṣaṇam
   
kumāram akṣaṃ kṣataja_upama_īkṣaṇam    kumāram akṣaṃ kṣataja_upama_īkṣaṇam / {Gem}
Halfverse: c    
tad eva vīro 'bʰijagāma toraṇaṃ    tad eva vīro 'bʰijagāma toraṇaṃ
   
tad eva vīro_abʰijagāma toraṇaṃ    tad eva vīro_abʰijagāma toraṇaṃ / {Gem}
Halfverse: d    
kr̥takṣaṇaḥ kāla iva prajākṣaye    kr̥takṣaṇaḥ kāla iva prajākṣaye
   
kr̥ta-kṣaṇaḥ kāla iva prajā-kṣaye    kr̥ta-kṣaṇaḥ kāla iva prajā-kṣaye /39/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.