TITUS
Ramayana
Part No. 371
Chapter: 46
Adhyāya
46
Verse: 1
Halfverse: a
tatas
tu
rakṣo'dʰipatir
mahātmā
tatas
tu
rakṣo'dʰipatir
mahātmā
tatas
tu
rakṣo
_adʰipatir
mahātmā
tatas
tu
rakṣo
_adʰipatir
mahātmā
/
{Gem}
Halfverse: b
hanūmatākṣe
nihate
kumāre
hanūmatākṣe
nihate
kumāre
hanūmatā
_akṣe
nihate
kumāre
hanūmatā
_akṣe
nihate
kumāre
/
{Gem}
Halfverse: c
manaḥ
samādʰāya
tadendrakalpaṃ
manaḥ
samādʰāya
tadendrakalpaṃ
manaḥ
samādʰāya
tadā
_indra-kalpaṃ
manaḥ
samādʰāya
tadā
_indra-kalpaṃ
/
{Gem}
Halfverse: d
samādideśendrajitaṃ
sa
roṣāt
samādideśendrajitaṃ
sa
roṣāt
samādideśa
_indrajitaṃ
sa
roṣāt
samādideśa
_indrajitaṃ
sa
roṣāt
/1/
{Gem}
Verse: 2
Halfverse: a
tvam
astravic
cʰastrabʰr̥tāṃ
variṣṭʰaḥ
tvam
astravic
cʰastrabʰr̥tāṃ
variṣṭʰaḥ
tvam
astravit
śastrabʰr̥tāṃ
variṣṭʰaḥ
tvam
astravit
śastrabʰr̥tāṃ
variṣṭʰaḥ
/
{Gem}
Halfverse: b
surāsurāṇām
api
śokadātā
surāsurāṇām
api
śokadātā
sura
_asurāṇām
api
śoka-dātā
sura
_asurāṇām
api
śoka-dātā
/
{Gem}
Halfverse: c
sureṣu
sendreṣu
ca
dr̥ṣṭakarmā
sureṣu
sendreṣu
ca
dr̥ṣṭakarmā
sureṣu
sa
_indreṣu
ca
dr̥ṣṭa-karmā
sureṣu
sa
_indreṣu
ca
dr̥ṣṭa-karmā
/
{Gem}
Halfverse: d
pitāmahārādʰanasaṃcitāstraḥ
pitāmahārādʰanasaṃcitāstraḥ
pitāmaha
_arādʰana-saṃcita
_astraḥ
pitāmaha
_arādʰana-saṃcita
_astraḥ
/2/
{Gem}
Verse: 3
Halfverse: a
tavāstrabalam
āsādya
nāsurā
na
marudgaṇāḥ
tava
_astra-balam
āsādya
na
_asurā
na
marud-gaṇāḥ
/
Halfverse: c
na
kaś
cit
triṣu
lokeṣu
saṃyuge
na
gataśramaḥ
na
kaścit
triṣu
lokeṣu
saṃyuge
na
gata-śramaḥ
/3/
Verse: 4
Halfverse: a
bʰujavīryābʰiguptaś
ca
tapasā
cābʰirakṣitaḥ
bʰuja-vīrya
_abʰiguptaś
ca
tapasā
ca
_abʰirakṣitaḥ
/
Halfverse: c
deśakālavibʰāgajñas
tvam
eva
matisattamaḥ
deśa-kāla-vibʰāgajñas
tvam
eva
mati-sattamaḥ
/4/
Verse: 5
Halfverse: a
na
te
'sty
aśakyaṃ
samareṣu
karmaṇā
na
te
'sty
aśakyaṃ
samareṣu
karmaṇā
na
te
_asty
aśakyaṃ
samareṣu
karmaṇā
na
te
_asty
aśakyaṃ
samareṣu
karmaṇā
/
{Gem}
Halfverse: b
na
te
'sty
akāryaṃ
matipūrvamantraṇe
na
te
'sty
akāryaṃ
matipūrvamantraṇe
na
te
_asty
akāryaṃ
mati-pūrva-mantraṇe
na
te
_asty
akāryaṃ
mati-pūrva-mantraṇe
/
{Gem}
Halfverse: c
na
so
'sti
kaś
cit
triṣu
saṃgraheṣu
vai
na
so
'sti
kaś
cit
triṣu
saṃgraheṣu
vai
na
so
_asti
kaścit
triṣu
saṃgraheṣu
vai
na
so
_asti
kaścit
triṣu
saṃgraheṣu
vai
/
{Gem}
Halfverse: d
na
veda
yas
te
'strabalaṃ
balaṃ
ca
te
na
veda
yas
te
'strabalaṃ
balaṃ
ca
te
na
veda
yas
te
_astra-balaṃ
balaṃ
ca
te
na
veda
yas
te
_astra-balaṃ
balaṃ
ca
te
/5/
{Gem}
Verse: 6
Halfverse: a
mamānurūpaṃ
tapaso
balaṃ
ca
te
mamānurūpaṃ
tapaso
balaṃ
ca
te
mama
_anurūpaṃ
tapaso
balaṃ
ca
te
mama
_anurūpaṃ
tapaso
balaṃ
ca
te
/
{Gem}
Halfverse: b
parākramaś
cāstrabalaṃ
ca
saṃyuge
parākramaś
cāstrabalaṃ
ca
saṃyuge
parākramaś
ca
_astra-balaṃ
ca
saṃyuge
parākramaś
ca
_astra-balaṃ
ca
saṃyuge
/
{Gem}
Halfverse: c
na
tvāṃ
samāsādya
raṇāvamarde
na
tvāṃ
samāsādya
raṇāvamarde
na
tvāṃ
samāsādya
raṇa
_avamarde
na
tvāṃ
samāsādya
raṇa
_avamarde
/
{Gem}
Halfverse: d
manaḥ
śramaṃ
gaccʰati
niścitārtʰam
manaḥ
śramaṃ
gaccʰati
niścitārtʰam
manaḥ
śramaṃ
gaccʰati
niścita
_artʰam
manaḥ
śramaṃ
gaccʰati
niścita
_artʰam
/6/
{Gem}
Verse: 7
Halfverse: a
nihatā
iṃkarāḥ
sarve
jambumālī
ca
rākṣasaḥ
nihatāḥ
iṃkarāḥ
sarv
jamb
-
mālī
ca
rākṣasaḥ
/
Halfverse: c
amātyaputrā
vīrāś
ca
pañca
senāgrayāyinaḥ
amātya-putrā
vīrāś
ca
pañca
senā
_agra-yāyinaḥ
/7/
Verse: 8
Halfverse: a
sahodaras
te
dayitaḥ
kumāro
'kṣaś
ca
sūditaḥ
sahodaras
te
dayitaḥ
kumāro
_akṣaś
ca
sūditaḥ
/
Halfverse: c
na
tu
teṣv
eva
me
sāro
yas
tvayy
ariniṣūdana
na
tu
teṣv
eva
me
sāro
yas
tvayy
ari-niṣūdana
/8/
Verse: 9
Halfverse: a
idaṃ
hi
dr̥ṣṭvā
matiman
mahad
balaṃ
idaṃ
hi
dr̥ṣṭvā
matiman
mahad
balaṃ
idaṃ
hi
dr̥ṣṭvā
matiman
mahad
balaṃ
idaṃ
hi
dr̥ṣṭvā
matiman
mahad
balaṃ
/
{Gem}
Halfverse: b
kapeḥ
prabʰāvaṃ
ca
parākramaṃ
ca
kapeḥ
prabʰāvaṃ
ca
parākramaṃ
ca
kapeḥ
prabʰāvaṃ
ca
parākramaṃ
ca
kapeḥ
prabʰāvaṃ
ca
parākramaṃ
ca
/
{Gem}
Halfverse: c
tvam
ātmanaś
cāpi
samīkṣya
sāraṃ
tvam
ātmanaś
cāpi
samīkṣya
sāraṃ
tvam
ātmanaś
ca
_api
samīkṣya
sāraṃ
tvam
ātmanaś
ca
_api
samīkṣya
sāraṃ
/
{Gem}
Halfverse: d
kuruṣva
vegaṃ
svabalānurūpam
kuruṣva
vegaṃ
svabalānurūpam
kuruṣva
vegaṃ
sva-bala
_anurūpam
kuruṣva
vegaṃ
sva-bala
_anurūpam
/9/
{Gem}
Verse: 10
Halfverse: a
balāvamardas
tvayi
saṃnikr̥ṣṭe
balāvamardas
tvayi
saṃnikr̥ṣṭe
bala
_avamardas
tvayi
saṃnikr̥ṣṭe
bala
_avamardas
tvayi
saṃnikr̥ṣṭe
/
{Gem}
Halfverse: b
yatʰā
gate
śāmyati
śāntaśatrau
yatʰā
gate
śāmyati
śāntaśatrau
yatʰā
gate
śāmyati
śānta-śatrau
yatʰā
gate
śāmyati
śānta-śatrau
/
{Gem}
Halfverse: c
tatʰā
samīkṣyātmabalaṃ
paraṃ
ca
tatʰā
samīkṣyātmabalaṃ
paraṃ
ca
tatʰā
samīkṣya
_ātma-balaṃ
paraṃ
ca
tatʰā
samīkṣya
_ātma-balaṃ
paraṃ
ca
/
{Gem}
Halfverse: d
samārabʰasvāstravidāṃ
variṣṭʰa
samārabʰasvāstravidāṃ
variṣṭʰa
samārabʰasva
_astravidāṃ
variṣṭʰa
samārabʰasva
_astravidāṃ
variṣṭʰa
/10/
{Gem}
Verse: 11
Halfverse: a
na
kʰalv
iyaṃ
matiḥ
śreṣṭʰā
yat
tvāṃ
saṃpreṣayāmy
aham
na
kʰalv
iyaṃ
matiḥ
śreṣṭʰā
yat
tvāṃ
saṃpreṣayāmy
aham
/
Halfverse: c
iyaṃ
ca
rājadʰarmāṇāṃ
kṣatrasya
ca
matir
matā
iyaṃ
ca
rāja-dʰarmāṇāṃ
kṣatrasya
ca
matir
matā
/11/
Verse: 12
Halfverse: a
nānāśastraiś
ca
saṃgrāme
vaiśāradyam
ariṃdama
nānā-śastraiś
ca
saṃgrāme
vaiśāradyam
ariṃ-dama
/
Halfverse: c
avaśyam
eva
boddʰavyaṃ
kāmyaś
ca
vijayo
raṇe
avaśyam
eva
boddʰavyaṃ
kāmyaś
ca
vijayo
raṇe
/12/
Verse: 13
Halfverse: a
tataḥ
pitus
tad
vacanaṃ
niśamya
tataḥ
pitus
tad
vacanaṃ
niśamya
tataḥ
pitus
tad
vacanaṃ
niśamya
tataḥ
pitus
tad
vacanaṃ
niśamya
/
{Gem}
Halfverse: b
pradakṣiṇaṃ
dakṣasutaprabʰāvaḥ
pradakṣiṇaṃ
dakṣasutaprabʰāvaḥ
pradakṣiṇaṃ
dakṣa-suta-prabʰāvaḥ
pradakṣiṇaṃ
dakṣa-suta-prabʰāvaḥ
/
{Gem}
Halfverse: c
cakāra
bʰartāram
adīnasattvo
cakāra
bʰartāram
adīnasattvo
cakāra
bʰartāram
adīna-sattvo
cakāra
bʰartāram
adīna-sattvo
/
{Gem}
Halfverse: d
raṇāya
vīraḥ
pratipannabuddʰiḥ
raṇāya
vīraḥ
pratipannabuddʰiḥ
raṇāya
vīraḥ
pratipanna-buddʰiḥ
raṇāya
vīraḥ
pratipanna-buddʰiḥ
/13/
{Gem}
Verse: 14
Halfverse: a
tatas
taiḥ
svagaṇair
iṣṭair
indrajit
pratipūjitaḥ
tatas
taiḥ
sva-gaṇair
iṣṭair
indrajit
pratipūjitaḥ
/
Halfverse: c
yuddʰoddʰatakr̥totsāhaḥ
saṃgrāmaṃ
pratipadyata
yuddʰa
_uddʰata-kr̥ta
_utsāhaḥ
saṃgrāmaṃ
pratipadyata
/14/
Verse: 15
Halfverse: a
śrīmān
padmapalāśākṣo
rākṣasādʰipateḥ
sutaḥ
śrīmān
padma-palāśa
_akṣo
rākṣasa
_adʰipateḥ
sutaḥ
/
Halfverse: c
nirjagāma
mahātejāḥ
samudra
iva
parvasu
nirjagāma
mahā-tejāḥ
samudra
iva
parvasu
/15/
Verse: 16
Halfverse: a
sa
pakṣi
rājopamatulyavegair
sa
pakṣi
rājopamatulyavegair
sa
pakṣi
rāja
_upama-tulya-vegair
sa
pakṣi
rāja
_upama-tulya-vegair
/
{Gem}
Halfverse: b
vyālaiś
caturbʰiḥ
sitatīkṣṇadaṃṣṭraiḥ
vyālaiś
caturbʰiḥ
sitatīkṣṇadaṃṣṭraiḥ
vyālaiś
caturbʰiḥ
sita-tīkṣṇa-daṃṣṭraiḥ
vyālaiś
caturbʰiḥ
sita-tīkṣṇa-daṃṣṭraiḥ
/
{Gem}
Halfverse: c
ratʰaṃ
samāyuktam
asaṃgavegaṃ
ratʰaṃ
samāyuktam
asaṃgavegaṃ
ratʰaṃ
samāyuktam
asaṃga-vegaṃ
ratʰaṃ
samāyuktam
asaṃga-vegaṃ
/
{Gem}
Halfverse: d
samārurohendrajid
indrakalpaḥ
samārurohendrajid
indrakalpaḥ
samāruroha
_indrajid
indra-kalpaḥ
samāruroha
_indrajid
indra-kalpaḥ
/16/
{Gem}
Verse: 17
Halfverse: a
sa
ratʰī
dʰanvināṃ
śreṣṭʰaḥ
śastrajño
'stravidāṃ
varaḥ
sa
ratʰī
dʰanvināṃ
śreṣṭʰaḥ
śastrajño
_astravidāṃ
varaḥ
/
Halfverse: c
ratʰenābʰiyayau
kṣipraṃ
hanūmān
yatra
so
'bʰavat
ratʰena
_abʰiyayau
kṣipraṃ
hanūmān
yatra
so
_abʰavat
/17/
Verse: 18
Halfverse: a
sa
tasya
ratʰanirgʰoṣaṃ
jyāsvanaṃ
kārmukasya
ca
sa
tasya
ratʰa-nirgʰoṣaṃ
jyā-svanaṃ
kārmukasya
ca
/
Halfverse: c
niśamya
harivīro
'sau
saṃprahr̥ṣṭataro
'bʰavat
niśamya
hari-vīro
_asau
saṃprahr̥ṣṭataro
_abʰavat
/18/
Verse: 19
Halfverse: a
sumahac
cāpam
ādāya
śitaśalyāṃś
ca
sāyakān
sumahac
cāpam
ādāya
śita-śalyāṃś
ca
sāyakān
/
Halfverse: c
hanūmantam
abʰipretya
jagāma
raṇapaṇḍitaḥ
hanūmantam
abʰipretya
jagāma
raṇa-paṇḍitaḥ
/19/
Verse: 20
Halfverse: a
tasmiṃs
tataḥ
saṃyati
jātaharṣe
tasmiṃs
tataḥ
saṃyati
jātaharṣe
tasmiṃs
tataḥ
saṃyati
jāta-harṣe
tasmiṃs
tataḥ
saṃyati
jāta-harṣe
/
{Gem}
Halfverse: b
raṇāya
nirgaccʰati
bāṇapāṇau
raṇāya
nirgaccʰati
bāṇapāṇau
raṇāya
nirgaccʰati
bāṇa-pāṇau
raṇāya
nirgaccʰati
bāṇa-pāṇau
/
{Gem}
Halfverse: c
diśaś
ca
sarvāḥ
kaluṣā
babʰūvur
diśaś
ca
sarvāḥ
kaluṣā
babʰūvur
diśaś
ca
sarvāḥ
kaluṣā
babʰūvur
diśaś
ca
sarvāḥ
kaluṣā
babʰūvur
/
{Gem}
Halfverse: d
mr̥gāś
ca
raudrā
bahudʰā
vineduḥ
mr̥gāś
ca
raudrā
bahudʰā
vineduḥ
mr̥gāś
ca
raudrā
bahudʰā
vineduḥ
mr̥gāś
ca
raudrā
bahudʰā
vineduḥ
/20/
{Gem}
Verse: 21
Halfverse: a
samāgatās
tatra
tu
nāgayakṣā
samāgatās
tatra
tu
nāgayakṣā
samāgatās
tatra
tu
nāga-yakṣā
samāgatās
tatra
tu
nāga-yakṣā
/
{Gem}
Halfverse: b
maharṣayaś
cakracarāś
ca
siddʰāḥ
maharṣayaś
cakracarāś
ca
siddʰāḥ
maharṣayaś
cakra-carāś
ca
siddʰāḥ
maharṣayaś
cakra-carāś
ca
siddʰāḥ
/
{Gem}
Halfverse: c
nabʰaḥ
samāvr̥tya
ca
pakṣisaṃgʰā
nabʰaḥ
samāvr̥tya
ca
pakṣisaṃgʰā
nabʰaḥ
samāvr̥tya
ca
pakṣi-saṃgʰā
nabʰaḥ
samāvr̥tya
ca
pakṣi-saṃgʰā
/
{Gem}
Halfverse: d
vinedur
uccaiḥ
paramaprahr̥ṣṭāḥ
vinedur
uccaiḥ
paramaprahr̥ṣṭāḥ
vinedur
uccaiḥ
parama-prahr̥ṣṭāḥ
vinedur
uccaiḥ
parama-prahr̥ṣṭāḥ
/21/
{Gem}
Verse: 22
Halfverse: a
āyantaṃ
saratʰaṃ
dr̥ṣṭvā
tūrṇam
indrajitaṃ
kapiḥ
āyantaṃ
saratʰaṃ
dr̥ṣṭvā
tūrṇam
indrajitaṃ
kapiḥ
/
Halfverse: c
vinanāda
mahānādaṃ
vyavardʰata
ca
vegavān
vinanāda
mahā-nādaṃ
vyavardʰata
ca
vegavān
/22/
Verse: 23
Halfverse: a
indrajit
tu
ratʰaṃ
divyam
āstʰitaś
citrakārmukaḥ
indrajit
tu
ratʰaṃ
divyam
āstʰitaś
citra-kārmukaḥ
/
Halfverse: c
dʰanur
vispʰārayām
āsa
taḍidūrjitaniḥsvanam
dʰanur
vispʰārayām
āsa
taḍid-ūrjita-niḥsvanam
/23/
Verse: 24
Halfverse: a
tataḥ
sametāv
atitīkṣṇavegau
tataḥ
sametāv
atitīkṣṇavegau
tataḥ
sametāv
atitīkṣṇa-vegau
tataḥ
sametāv
atitīkṣṇa-vegau
/
{Gem}
Halfverse: b
mahābalau
tau
raṇanirviśaṅkau
mahābalau
tau
raṇanirviśaṅkau
mahā-balau
tau
raṇa-nirviśaṅkau
mahā-balau
tau
raṇa-nirviśaṅkau
/
{Gem}
Halfverse: c
kapiś
ca
rakṣo'dʰipateś
ca
putraḥ
kapiś
ca
rakṣo'dʰipateś
ca
putraḥ
kapiś
ca
rakṣo
_adʰipateś
ca
putraḥ
kapiś
ca
rakṣo
_adʰipateś
ca
putraḥ
/
{Gem}
Halfverse: d
surāsurendrāv
iva
baddʰavairau
surāsurendrāv
iva
baddʰavairau
sura
_asura
_indrāv
iva
baddʰa-vairau
sura
_asura
_indrāv
iva
baddʰa-vairau
/24/
{Gem}
Verse: 25
Halfverse: a
sa
tasya
vīrasya
mahāratʰasyā
sa
tasya
vīrasya
mahāratʰasyā
sa
tasya
vīrasya
mahā-ratʰasyā
sa
tasya
vīrasya
mahā-ratʰasyā
/
{Gem}
Halfverse: b
dʰanuṣmataḥ
saṃyati
saṃmatasya
dʰanuṣmataḥ
saṃyati
saṃmatasya
dʰanuṣmataḥ
saṃyati
saṃmatasya
dʰanuṣmataḥ
saṃyati
saṃmatasya
/
{Gem}
Halfverse: c
śarapravegaṃ
vyahanat
pravr̥ddʰaś
śarapravegaṃ
vyahanat
pravr̥ddʰaś
śara-pravegaṃ
vyahanat
pravr̥ddʰaś
śara-pravegaṃ
vyahanat
pravr̥ddʰaś
/
{Gem}
Halfverse: d
cacāra
mārge
pitur
aprameyaḥ
cacāra
mārge
pitur
aprameyaḥ
cacāra
mārge
pitur
aprameyaḥ
cacāra
mārge
pitur
aprameyaḥ
/25/
{Gem}
Verse: 26
Halfverse: a
tataḥ
śarān
āyatatīkṣṇaśalyān
tataḥ
śarān
āyatatīkṣṇaśalyān
tataḥ
śarān
āyata-tīkṣṇa-śalyān
tataḥ
śarān
āyata-tīkṣṇa-śalyān
/
{Gem}
{!}
Halfverse: b
supatriṇaḥ
kāñcanacitrapuṅkʰān
supatriṇaḥ
kāñcanacitrapuṅkʰān
supatriṇaḥ
kāñcana-citra-puṅkʰān
supatriṇaḥ
kāñcana-citra-puṅkʰān
/
{Gem}
Halfverse: c
mumoca
vīraḥ
paravīrahantā
mumoca
vīraḥ
paravīrahantā
mumoca
vīraḥ
para-vīra-hantā
mumoca
vīraḥ
para-vīra-hantā
/
{Gem}
Halfverse: d
susaṃtatān
vajranipātavegān
susaṃtatān
vajranipātavegān
susaṃtatān
vajra-nipāta-vegān
susaṃtatān
vajra-nipāta-vegān
/26/
{Gem}
Verse: 27
Halfverse: a
sa
tasya
tat
syandananiḥsvanaṃ
ca
sa
tasya
tat
syandananiḥsvanaṃ
ca
sa
tasya
tat
syandana-niḥsvanaṃ
ca
sa
tasya
tat
syandana-niḥsvanaṃ
ca
/
{Gem}
Halfverse: b
mr̥daṅgabʰerīpaṭahasvanaṃ
ca
mr̥daṅgabʰerīpaṭahasvanaṃ
ca
mr̥daṅga-bʰerī-paṭaha-svanaṃ
ca
mr̥daṅga-bʰerī-paṭaha-svanaṃ
ca
/
{Gem}
Halfverse: c
vikr̥ṣyamāṇasya
ca
kārmukasya
vikr̥ṣyamāṇasya
ca
kārmukasya
vikr̥ṣyamāṇasya
ca
kārmukasya
vikr̥ṣyamāṇasya
ca
kārmukasya
/
{Gem}
Halfverse: d
niśamya
gʰoṣaṃ
punar
utpapāta
niśamya
gʰoṣaṃ
punar
utpapāta
niśamya
gʰoṣaṃ
punar
utpapāta
niśamya
gʰoṣaṃ
punar
utpapāta
/27/
{Gem}
Verse: 28
Halfverse: a
śarāṇām
antareṣv
āśu
vyavartata
mahākapiḥ
śarāṇām
antareṣv
āśu
vyavartata
mahā-kapiḥ
/
Halfverse: c
haris
tasyābʰilakṣasya
mokṣayam̐l
lakṣyasaṃgraham
haris
tasya
_abʰilakṣasya
mokṣayam̐l
lakṣya-saṃgraham
/28/
Verse: 29
Halfverse: a
śarāṇām
agratas
tasya
punaḥ
samabʰivartata
śarāṇām
agratas
tasya
punaḥ
samabʰivartata
/
Halfverse: c
prasārya
hastau
hanumān
utpapātānilātmajaḥ
prasārya
hastau
hanumān
utpapāta
_anila
_ātmajaḥ
/29/
Verse: 30
Halfverse: a
tāv
ubʰau
vegasaṃpannau
raṇakarmaviśāradau
tāv
ubʰau
vega-saṃpannau
raṇa-karma-viśāradau
/
Halfverse: c
sarvabʰūtamanogrāhi
cakratur
yuddʰam
uttamam
sarva-bʰūta-mano-grāhi
cakratur
yuddʰam
uttamam
/30/
Verse: 31
Halfverse: a
hanūmato
veda
na
rākṣaso
'ntaraṃ
hanūmato
veda
na
rākṣaso
'ntaraṃ
hanūmato
veda
na
rākṣaso
_antaraṃ
hanūmato
veda
na
rākṣaso
_antaraṃ
/
{Gem}
Halfverse: b
na
mārutis
tasya
mahātmano
'ntaram
na
mārutis
tasya
mahātmano
'ntaram
na
mārutis
tasya
mahātmano
_antaram
na
mārutis
tasya
mahātmano
_antaram
/
{Gem}
Halfverse: c
parasparaṃ
nirviṣahau
babʰūvatuḥ
parasparaṃ
nirviṣahau
babʰūvatuḥ
parasparaṃ
nirviṣahau
babʰūvatuḥ
parasparaṃ
nirviṣahau
babʰūvatuḥ
/
{Gem}
Halfverse: d
sametya
tau
devasamānavikramau
sametya
tau
devasamānavikramau
sametya
tau
deva-samāna-vikramau
sametya
tau
deva-samāna-vikramau
/31/
{Gem}
Verse: 32
Halfverse: a
tatas
tu
lakṣye
sa
vihanyamāne
tatas
tu
lakṣye
sa
vihanyamāne
tatas
tu
lakṣye
sa
vihanyamāne
tatas
tu
lakṣye
sa
vihanyamāne
/
{Gem}
Halfverse: b
śareṣu
mogʰeṣu
ca
saṃpatatsu
śareṣu
mogʰeṣu
ca
saṃpatatsu
śareṣu
mogʰeṣu
ca
saṃpatatsu
śareṣu
mogʰeṣu
ca
saṃpatatsu
/
{Gem}
Halfverse: c
jagāma
cintāṃ
mahatīṃ
mahātmā
jagāma
cintāṃ
mahatīṃ
mahātmā
jagāma
cintāṃ
mahatīṃ
mahātmā
jagāma
cintāṃ
mahatīṃ
mahātmā
/
{Gem}
Halfverse: d
samādʰisaṃyogasamāhitātmā
samādʰisaṃyogasamāhitātmā
samādʰi-saṃyoga-samāhita
_ātmā
samādʰi-saṃyoga-samāhita
_ātmā
/32/
{Gem}
Verse: 33
Halfverse: a
tato
matiṃ
rākṣasarājasūnuś
tato
matiṃ
rākṣasarājasūnuś
tato
matiṃ
rākṣasa-rāja-sūnuś
tato
matiṃ
rākṣasa-rāja-sūnuś
/
{Gem}
Halfverse: b
cakāra
tasmin
harivīramukʰye
cakāra
tasmin
harivīramukʰye
cakāra
tasmin
hari-vīra-mukʰye
cakāra
tasmin
hari-vīra-mukʰye
/
{Gem}
Halfverse: c
avadʰyatāṃ
tasya
kapeḥ
samīkṣya
avadʰyatāṃ
tasya
kapeḥ
samīkṣya
avadʰyatāṃ
tasya
kapeḥ
samīkṣya
avadʰyatāṃ
tasya
kapeḥ
samīkṣya
/
{Gem}
Halfverse: d
katʰaṃ
nigaccʰed
iti
nigrahārtʰam
katʰaṃ
nigaccʰed
iti
nigrahārtʰam
katʰaṃ
nigaccʰed
iti
nigraha
_artʰam
katʰaṃ
nigaccʰed
iti
nigraha
_artʰam
/33/
{Gem}
Verse: 34
Halfverse: a
tataḥ
paitāmahāṃ
vīraḥ
so
'stram
astravidāṃ
varaḥ
tataḥ
paitāmahāṃ
vīraḥ
so
_astram
astravidāṃ
varaḥ
/
Halfverse: c
saṃdadʰe
sumahātejās
taṃ
haripravaraṃ
prati
saṃdadʰe
sumahā-tejās
taṃ
hari-pravaraṃ
prati
/34/
Verse: 35
Halfverse: a
avadʰyo
'yam
iti
jñātvā
tam
astreṇāstratattvavit
avadʰyo
_ayam
iti
jñātvā
tam
astreṇa
_astra-tattvavit
/
Halfverse: c
nijagrāha
mahābāhur
mārutātmajam
indrajit
nijagrāha
mahā-bāhur
māruta
_ātmajam
indrajit
/35/
Verse: 36
Halfverse: a
tena
baddʰas
tato
'streṇa
rākṣasena
sa
vānaraḥ
tena
baddʰas
tato
_astreṇa
rākṣasena
sa
vānaraḥ
/
Halfverse: c
abʰavan
nirviceṣṭaś
ca
papāta
ca
mahītale
abʰavan
nirviceṣṭaś
ca
papāta
ca
mahī-tale
/36/
Verse: 37
Halfverse: a
tato
'tʰa
buddʰvā
sa
tadāstrabandʰaṃ
tato
'tʰa
buddʰvā
sa
tadāstrabandʰaṃ
tato
_atʰa
buddʰvā
sa
tadā
_astra-bandʰaṃ
tato
_atʰa
buddʰvā
sa
tadā
_astra-bandʰaṃ
/
{Gem}
Halfverse: b
prabʰoḥ
prabʰāvād
vigatālpavegaḥ
prabʰoḥ
prabʰāvād
vigatālpavegaḥ
prabʰoḥ
prabʰāvād
vigata
_alpa-vegaḥ
prabʰoḥ
prabʰāvād
vigata
_alpa-vegaḥ
/
{Gem}
Halfverse: c
pitāmahānugraham
ātmanaś
ca
pitāmahānugraham
ātmanaś
ca
pitāmaha
_anugraham
ātmanaś
ca
pitāmaha
_anugraham
ātmanaś
ca
/
{Gem}
Halfverse: d
vicintayām
āsa
haripravīraḥ
vicintayām
āsa
haripravīraḥ
vicintayām
āsa
hari-pravīraḥ
vicintayām
āsa
hari-pravīraḥ
/37/
{Gem}
Verse: 38
Halfverse: a
tataḥ
svāyambʰuvair
mantrair
brahmāstram
abʰimantritam
tataḥ
svāyambʰuvair
mantrair
brahma
_astram
abʰimantritam
/
Halfverse: c
hanūmāṃś
cintayām
āsa
varadānaṃ
pitāmahāt
hanūmāṃś
cintayām
āsa
vara-dānaṃ
pitāmahāt
/38/
Verse: 39
Halfverse: a
na
me
'strabandʰasya
ca
śaktir
asti
na
me
'strabandʰasya
ca
śaktir
asti
na
me
_astra-bandʰasya
ca
śaktir
asti
na
me
_astra-bandʰasya
ca
śaktir
asti
/
{Gem}
Halfverse: b
vimokṣaṇe
lokaguroḥ
prabʰāvāt
vimokṣaṇe
lokaguroḥ
prabʰāvāt
vimokṣaṇe
loka-guroḥ
prabʰāvāt
vimokṣaṇe
loka-guroḥ
prabʰāvāt
/
{Gem}
Halfverse: c
ity
evam
evaṃvihito
'strabandʰo
ity
evam
evaṃvihito
'strabandʰo
ity
evam
evaṃ-vihito
_astra-bandʰo
ity
evam
evaṃ-vihito
_astra-bandʰo
/
{Gem}
Halfverse: d
mayātmayoner
anuvartitavyaḥ
mayātmayoner
anuvartitavyaḥ
mayā
_ātma-yoner
anuvartitavyaḥ
mayā
_ātma-yoner
anuvartitavyaḥ
/39/
{Gem}
Verse: 40
Halfverse: a
sa
vīryam
astrasya
kapir
vicārya
sa
vīryam
astrasya
kapir
vicārya
sa
vīryam
astrasya
kapir
vicārya
sa
vīryam
astrasya
kapir
vicārya
/
{Gem}
Halfverse: b
pitāmahānugraham
ātmanaś
ca
pitāmahānugraham
ātmanaś
ca
pitāmaha
_anugraham
ātmanaś
ca
pitāmaha
_anugraham
ātmanaś
ca
/
{Gem}
Halfverse: c
vimokṣaśaktiṃ
paricintayitvā
vimokṣaśaktiṃ
paricintayitvā
vimokṣa-śaktiṃ
paricintayitvā
vimokṣa-śaktiṃ
paricintayitvā
/
{Gem}
Halfverse: d
pitāmahājñām
anuvartate
sma
pitāmahājñām
anuvartate
sma
pitāmaha
_ājñām
anuvartate
sma
pitāmaha
_ājñām
anuvartate
sma
/40/
{Gem}
Verse: 41
Halfverse: a
astreṇāpi
hi
baddʰasya
bʰayaṃ
mama
na
jāyate
astreṇa
_api
hi
baddʰasya
bʰayaṃ
mama
na
jāyate
/
Halfverse: c
pitāmahamahendrābʰyāṃ
rakṣitasyānilena
ca
pitāmaha-mahā
_indrābʰyāṃ
rakṣitasya
_anilena
ca
/41/
Verse: 42
Halfverse: a
grahaṇe
cāpi
rakṣobʰir
mahan
me
guṇadarśanam
grahaṇe
ca
_api
rakṣobʰir
mahan
me
guṇa-darśanam
/
Halfverse: c
rākṣasendreṇa
saṃvādas
tasmād
gr̥hṇantu
māṃ
pare
rākṣasa
_indreṇa
saṃvādas
tasmād
gr̥hṇantu
māṃ
pare
/42/
Verse: 43
Halfverse: a
sa
niścitārtʰaḥ
paravīrahantā
sa
niścitārtʰaḥ
paravīrahantā
sa
niścita
_artʰaḥ
para-vīra-hantā
sa
niścita
_artʰaḥ
para-vīra-hantā
/
{Gem}
Halfverse: b
samīkṣya
karī
vinivr̥ttaceṣṭaḥ
samīkṣya
karī
vinivr̥ttaceṣṭaḥ
samīkṣya
karī
vinivr̥tta-ceṣṭaḥ
samīkṣya
karī
vinivr̥tta-ceṣṭaḥ
/
{samīkṣyakarī}
{Gem}
Halfverse: c
paraiḥ
prasahyābʰigatair
nigr̥hya
paraiḥ
prasahyābʰigatair
nigr̥hya
paraiḥ
prasahya
_abʰigatair
nigr̥hya
paraiḥ
prasahya
_abʰigatair
nigr̥hya
/
{Gem}
Halfverse: d
nanāda
tais
taiḥ
paribʰartsyamānaḥ
nanāda
tais
taiḥ
paribʰartsyamānaḥ
nanāda
tais
taiḥ
paribʰartsyamānaḥ
nanāda
tais
taiḥ
paribʰartsyamānaḥ
/43/
{Gem}
Verse: 44
Halfverse: a
tatas
taṃ
rākṣasā
dr̥ṣṭvā
nirviceṣṭam
ariṃdamam
tatas
taṃ
rākṣasā
dr̥ṣṭvā
nirviceṣṭam
ariṃ-damam
/
Halfverse: c
babandʰuḥ
śaṇavalkaiś
ca
drumacīraiś
ca
saṃhataiḥ
babandʰuḥ
śaṇa-valkaiś
ca
druma-cīraiś
ca
saṃhataiḥ
/44/
Verse: 45
Halfverse: a
sa
rocayām
āsa
paraiś
ca
bandʰanaṃ
sa
rocayām
āsa
paraiś
ca
bandʰanaṃ
sa
rocayām
āsa
paraiś
ca
bandʰanaṃ
sa
rocayām
āsa
paraiś
ca
bandʰanaṃ
/
{Gem}
Halfverse: b
prasahya
vīrair
abʰinigrahaṃ
ca
prasahya
vīrair
abʰinigrahaṃ
ca
prasahya
vīrair
abʰinigrahaṃ
ca
prasahya
vīrair
abʰinigrahaṃ
ca
/
{Gem}
Halfverse: c
kautūhalān
māṃ
yadi
rākṣasendro
kautūhalān
māṃ
yadi
rākṣasendro
kautūhalān
māṃ
yadi
rākṣasa
_indro
kautūhalān
māṃ
yadi
rākṣasa
_indro
/
{Gem}
Halfverse: d
draṣṭuṃ
vyavasyed
iti
niścitārtʰaḥ
draṣṭuṃ
vyavasyed
iti
niścitārtʰaḥ
draṣṭuṃ
vyavasyed
iti
niścita
_artʰaḥ
draṣṭuṃ
vyavasyed
iti
niścita
_artʰaḥ
/45/
{Gem}
Verse: 46
Halfverse: a
sa
baddʰas
tena
valkena
vimukto
'streṇa
vīryavān
sa
baddʰas
tena
valkena
vimukto
_astreṇa
vīryavān
/
Halfverse: c
astrabandʰaḥ
sa
cānyaṃ
hi
na
bandʰam
anuvartate
astra-bandʰaḥ
sa
ca
_anyaṃ
hi
na
bandʰam
anuvartate
/46/
Verse: 47
Halfverse: a
atʰendrajit
taṃ
drumacīrabandʰaṃ
atʰendrajit
taṃ
drumacīrabandʰaṃ
atʰa
_indrajit
taṃ
druma-cīra-bandʰaṃ
atʰa
_indrajit
taṃ
druma-cīra-bandʰaṃ
/
{Gem}
Halfverse: b
vicārya
vīraḥ
kapisattamaṃ
tam
vicārya
vīraḥ
kapisattamaṃ
tam
vicārya
vīraḥ
kapi-sattamaṃ
tam
vicārya
vīraḥ
kapi-sattamaṃ
tam
/
{Gem}
Halfverse: c
vimuktam
astreṇa
jagāma
cintām
vimuktam
astreṇa
jagāma
cintām
vimuktam
astreṇa
jagāma
cintām
vimuktam
astreṇa
jagāma
cintām
/
{Gem}
Halfverse: d
anyena
baddʰo
hy
anuvartate
'stram
anyena
baddʰo
hy
anuvartate
'stram
anyena
baddʰo
hy
anuvartate
_astram
anyena
baddʰo
hy
anuvartate
_astram
/47/
{Gem}
Verse: 48
Halfverse: a
aho
mahat
karma
kr̥taṃ
nirartʰakaṃ
aho
mahat
karma
kr̥taṃ
nirartʰakaṃ
aho
mahat
karma
kr̥taṃ
nirartʰakaṃ
aho
mahat
karma
kr̥taṃ
nirartʰakaṃ
/
{Gem}
Halfverse: b
na
rākṣasair
mantragatir
vimr̥ṣṭā
na
rākṣasair
mantragatir
vimr̥ṣṭā
na
rākṣasair
mantra-gatir
vimr̥ṣṭā
na
rākṣasair
mantra-gatir
vimr̥ṣṭā
/
{Gem}
Halfverse: c
punaś
ca
nāstre
vihate
'stram
anyat
punaś
ca
nāstre
vihate
'stram
anyat
punaś
ca
na
_astre
vihate
_astram
anyat
punaś
ca
na
_astre
vihate
_astram
anyat
/
{Gem}
Halfverse: d
pravartate
saṃśayitāḥ
sma
sarve
pravartate
saṃśayitāḥ
sma
sarve
pravartate
saṃśayitāḥ
sma
sarve
pravartate
saṃśayitāḥ
sma
sarve
/48/
{Gem}
Verse: 49
Halfverse: a
astreṇa
hanumān
mukto
nātmānam
avabudʰyate
astreṇa
hanumān
mukto
na
_ātmānam
avabudʰyate
/
Halfverse: c
kr̥ṣyamāṇas
tu
rakṣobʰis
taiś
ca
bandʰair
nipīḍitaḥ
kr̥ṣyamāṇas
tu
rakṣobʰis
taiś
ca
bandʰair
nipīḍitaḥ
/49/
Verse: 50
Halfverse: a
hanyamānas
tataḥ
krūrai
rākṣasaiḥ
kāṣṭʰamuṣṭibʰiḥ
hanyamānas
tataḥ
krūrai
rākṣasaiḥ
kāṣṭʰa-muṣṭibʰiḥ
/
Halfverse: c
samīpaṃ
rākṣasendrasya
prākr̥ṣyata
sa
vānaraḥ
samīpaṃ
rākṣasa
_indrasya
prākr̥ṣyata
sa
vānaraḥ
/50/
Verse: 51
Halfverse: a
atʰendrajit
taṃ
prasamīkṣya
muktam
atʰendrajit
taṃ
prasamīkṣya
muktam
atʰa
_indrajit
taṃ
prasamīkṣya
muktam
atʰa
_indrajit
taṃ
prasamīkṣya
muktam
/
{Gem}
Halfverse: b
astreṇa
baddʰaṃ
drumacīrasūtraiḥ
astreṇa
baddʰaṃ
drumacīrasūtraiḥ
astreṇa
baddʰaṃ
druma-cīra-sūtraiḥ
astreṇa
baddʰaṃ
druma-cīra-sūtraiḥ
/
{Gem}
Halfverse: c
vyadarśayat
tatra
mahābalaṃ
taṃ
vyadarśayat
tatra
mahābalaṃ
taṃ
vyadarśayat
tatra
mahā-balaṃ
taṃ
vyadarśayat
tatra
mahā-balaṃ
taṃ
/
{Gem}
Halfverse: d
haripravīraṃ
sagaṇāya
rājñe
haripravīraṃ
sagaṇāya
rājñe
hari-pravīraṃ
sagaṇāya
rājñe
hari-pravīraṃ
sagaṇāya
rājñe
/51/
{Gem}
Verse: 52
Halfverse: a
taṃ
mattam
iva
mātaṅgaṃ
baddʰaṃ
kapivarottamam
taṃ
mattam
iva
mātaṅgaṃ
baddʰaṃ
kapi-vara
_uttamam
/
Halfverse: c
rākṣasā
rākṣasendrāya
rāvaṇāya
nyavedayan
rākṣasā
rākṣasa
_indrāya
rāvaṇāya
nyavedayan
/52/
Verse: 53
Halfverse: a
ko
'yaṃ
kasya
kuto
vāpi
kiṃ
kāryaṃ
ko
vyapāśrayaḥ
ko
_ayaṃ
kasya
kuto
vā
_api
kiṃ
kāryaṃ
ko
vyapāśrayaḥ
/
Halfverse: c
iti
rākṣasavīrāṇāṃ
tatra
saṃjajñire
katʰāḥ
iti
rākṣasa-vīrāṇāṃ
tatra
saṃjajñire
katʰāḥ
/53/
Verse: 54
Halfverse: a
hanyatāṃ
dahyatāṃ
vāpi
bʰakṣyatām
iti
cāpare
hanyatāṃ
dahyatāṃ
vā
_api
bʰakṣyatām
iti
ca
_apare
/
Halfverse: c
rākṣasās
tatra
saṃkruddʰāḥ
parasparam
atʰābruvan
rākṣasās
tatra
saṃkruddʰāḥ
parasparam
atʰa
_abruvan
/54/
Verse: 55
Halfverse: a
atītya
mārgaṃ
sahasā
mahātmā
atītya
mārgaṃ
sahasā
mahātmā
atītya
mārgaṃ
sahasā
mahātmā
atītya
mārgaṃ
sahasā
mahātmā
/
{Gem}
Halfverse: b
sa
tatra
rakṣo'dʰipapādamūle
sa
tatra
rakṣo'dʰipapādamūle
sa
tatra
rakṣo
_adʰipa-pāda-mūle
sa
tatra
rakṣo
_adʰipa-pāda-mūle
/
{Gem}
Halfverse: c
dadarśa
rājñaḥ
paricāravr̥ddʰān
dadarśa
rājñaḥ
paricāravr̥ddʰān
dadarśa
rājñaḥ
paricāra-vr̥ddʰān
dadarśa
rājñaḥ
paricāra-vr̥ddʰān
/
{Gem}
Halfverse: d
gr̥haṃ
mahāratnavibʰūṣitaṃ
ca
gr̥haṃ
mahāratnavibʰūṣitaṃ
ca
gr̥haṃ
mahā-ratna-vibʰūṣitaṃ
ca
gr̥haṃ
mahā-ratna-vibʰūṣitaṃ
ca
/55/
{Gem}
Verse: 56
Halfverse: a
sa
dadarśa
mahātejā
rāvaṇaḥ
kapisattamam
sa
dadarśa
mahā-tejā
rāvaṇaḥ
kapi-sattamam
/
Halfverse: c
rakṣobʰir
vikr̥tākāraiḥ
kr̥ṣyamāṇam
itas
tataḥ
rakṣobʰir
vikr̥ta
_ākāraiḥ
kr̥ṣyamāṇam
itas
tataḥ
/56/
Verse: 57
Halfverse: a
rākṣasādʰipatiṃ
cāpi
dadarśa
kapisattamaḥ
rākṣasa
_adʰipatiṃ
ca
_api
dadarśa
kapi-sattamaḥ
/
Halfverse: c
tejobalasamāyuktaṃ
tapantam
iva
bʰāskaram
tejo-bala-samāyuktaṃ
tapantam
iva
bʰāskaram
/57/
Verse: 58
Halfverse: a
sa
roṣasaṃvartitatāmradr̥ṣṭir
sa
roṣasaṃvartitatāmradr̥ṣṭir
sa
roṣa-saṃvartita-tāmra-dr̥ṣṭir
sa
roṣa-saṃvartita-tāmra-dr̥ṣṭir
/
{Gem}
Halfverse: b
daśānanas
taṃ
kapim
anvavekṣya
daśānanas
taṃ
kapim
anvavekṣya
daśa
_ānanas
taṃ
kapim
anvavekṣya
daśa
_ānanas
taṃ
kapim
anvavekṣya
/
{Gem}
Halfverse: c
atʰopaviṣṭān
kulaśīlavr̥ddʰān
atʰopaviṣṭān
kulaśīlavr̥ddʰān
atʰa
_upaviṣṭān
kula-śīla-vr̥ddʰān
atʰa
_upaviṣṭān
kula-śīla-vr̥ddʰān
/
{Gem}
Halfverse: d
samādiśat
taṃ
prati
mantramukʰyān
samādiśat
taṃ
prati
mantramukʰyān
samādiśat
taṃ
prati
mantra-mukʰyān
samādiśat
taṃ
prati
mantra-mukʰyān
/58/
{Gem}
Verse: 59
Halfverse: a
yatʰākramaṃ
taiḥ
sa
kapiś
ca
pr̥ṣṭaḥ
yatʰākramaṃ
taiḥ
sa
kapiś
ca
pr̥ṣṭaḥ
yatʰā-kramaṃ
taiḥ
sa
kapiś
ca
pr̥ṣṭaḥ
yatʰā-kramaṃ
taiḥ
sa
kapiś
ca
pr̥ṣṭaḥ
/
{Gem}
Halfverse: b
kāryārtʰam
artʰasya
ca
mūlam
ādau
kāryārtʰam
artʰasya
ca
mūlam
ādau
kārya
_artʰam
artʰasya
ca
mūlam
ādau
kārya
_artʰam
artʰasya
ca
mūlam
ādau
/
{Gem}
Halfverse: c
nivedayām
āsa
harīśvarasya
nivedayām
āsa
harīśvarasya
nivedayām
āsa
hari
_īśvarasya
nivedayām
āsa
hari
_īśvarasya
/
{Gem}
Halfverse: d
dūtaḥ
sakāśād
aham
āgato
'smi
dūtaḥ
sakāśād
aham
āgato
'smi
dūtaḥ
sakāśād
aham
āgato
_asmi
dūtaḥ
sakāśād
aham
āgato
_asmi
/59/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.