TITUS
Ramayana
Part No. 371
Previous part

Chapter: 46 
Adhyāya 46


Verse: 1 


Halfverse: a    tatas tu rakṣo'dʰipatir mahātmā    tatas tu rakṣo'dʰipatir mahātmā
   
tatas tu rakṣo_adʰipatir mahātmā    tatas tu rakṣo_adʰipatir mahātmā / {Gem}
Halfverse: b    
hanūmatākṣe nihate kumāre    hanūmatākṣe nihate kumāre
   
hanūmatā_akṣe nihate kumāre    hanūmatā_akṣe nihate kumāre / {Gem}
Halfverse: c    
manaḥ samādʰāya tadendrakalpaṃ    manaḥ samādʰāya tadendrakalpaṃ
   
manaḥ samādʰāya tadā_indra-kalpaṃ    manaḥ samādʰāya tadā_indra-kalpaṃ / {Gem}
Halfverse: d    
samādideśendrajitaṃ sa roṣāt    samādideśendrajitaṃ sa roṣāt
   
samādideśa_indrajitaṃ sa roṣāt    samādideśa_indrajitaṃ sa roṣāt /1/ {Gem}

Verse: 2 
Halfverse: a    
tvam astravic cʰastrabʰr̥tāṃ variṣṭʰaḥ    tvam astravic cʰastrabʰr̥tāṃ variṣṭʰaḥ
   
tvam astravit śastrabʰr̥tāṃ variṣṭʰaḥ    tvam astravit śastrabʰr̥tāṃ variṣṭʰaḥ / {Gem}
Halfverse: b    
surāsurāṇām api śokadātā    surāsurāṇām api śokadātā
   
sura_asurāṇām api śoka-dātā    sura_asurāṇām api śoka-dātā / {Gem}
Halfverse: c    
sureṣu sendreṣu ca dr̥ṣṭakarmā    sureṣu sendreṣu ca dr̥ṣṭakarmā
   
sureṣu sa_indreṣu ca dr̥ṣṭa-karmā    sureṣu sa_indreṣu ca dr̥ṣṭa-karmā / {Gem}
Halfverse: d    
pitāmahārādʰanasaṃcitāstraḥ    pitāmahārādʰanasaṃcitāstraḥ
   
pitāmaha_arādʰana-saṃcita_astraḥ    pitāmaha_arādʰana-saṃcita_astraḥ /2/ {Gem}

Verse: 3 


Halfverse: a    
tavāstrabalam āsādya   nāsurā na marudgaṇāḥ
   
tava_astra-balam āsādya   na_asurā na marud-gaṇāḥ /
Halfverse: c    
na kaś cit triṣu lokeṣu   saṃyuge na gataśramaḥ
   
na kaścit triṣu lokeṣu   saṃyuge na gata-śramaḥ /3/

Verse: 4 
Halfverse: a    
bʰujavīryābʰiguptaś ca   tapasā cābʰirakṣitaḥ
   
bʰuja-vīrya_abʰiguptaś ca   tapasā ca_abʰirakṣitaḥ /
Halfverse: c    
deśakālavibʰāgajñas   tvam eva matisattamaḥ
   
deśa-kāla-vibʰāgajñas   tvam eva mati-sattamaḥ /4/

Verse: 5 


Halfverse: a    
na te 'sty aśakyaṃ samareṣu karmaṇā    na te 'sty aśakyaṃ samareṣu karmaṇā
   
na te_asty aśakyaṃ samareṣu karmaṇā    na te_asty aśakyaṃ samareṣu karmaṇā / {Gem}
Halfverse: b    
na te 'sty akāryaṃ matipūrvamantraṇe    na te 'sty akāryaṃ matipūrvamantraṇe
   
na te_asty akāryaṃ mati-pūrva-mantraṇe    na te_asty akāryaṃ mati-pūrva-mantraṇe / {Gem}
Halfverse: c    
na so 'sti kaś cit triṣu saṃgraheṣu vai    na so 'sti kaś cit triṣu saṃgraheṣu vai
   
na so_asti kaścit triṣu saṃgraheṣu vai    na so_asti kaścit triṣu saṃgraheṣu vai / {Gem}
Halfverse: d    
na veda yas te 'strabalaṃ balaṃ ca te    na veda yas te 'strabalaṃ balaṃ ca te
   
na veda yas te_astra-balaṃ balaṃ ca te    na veda yas te_astra-balaṃ balaṃ ca te /5/ {Gem}

Verse: 6 
Halfverse: a    
mamānurūpaṃ tapaso balaṃ ca te    mamānurūpaṃ tapaso balaṃ ca te
   
mama_anurūpaṃ tapaso balaṃ ca te    mama_anurūpaṃ tapaso balaṃ ca te / {Gem}
Halfverse: b    
parākramaś cāstrabalaṃ ca saṃyuge    parākramaś cāstrabalaṃ ca saṃyuge
   
parākramaś ca_astra-balaṃ ca saṃyuge    parākramaś ca_astra-balaṃ ca saṃyuge / {Gem}
Halfverse: c    
na tvāṃ samāsādya raṇāvamarde    na tvāṃ samāsādya raṇāvamarde
   
na tvāṃ samāsādya raṇa_avamarde    na tvāṃ samāsādya raṇa_avamarde / {Gem}
Halfverse: d    
manaḥ śramaṃ gaccʰati niścitārtʰam    manaḥ śramaṃ gaccʰati niścitārtʰam
   
manaḥ śramaṃ gaccʰati niścita_artʰam    manaḥ śramaṃ gaccʰati niścita_artʰam /6/ {Gem}

Verse: 7 


Halfverse: a    
nihatā iṃkarāḥ sarve   jambumālī ca rākṣasaḥ
   
nihatāḥ iṃkarāḥ sarv    jamb- mālī ca rākṣasaḥ /
Halfverse: c    
amātyaputrā vīrāś ca   pañca senāgrayāyinaḥ
   
amātya-putrā vīrāś ca   pañca senā_agra-yāyinaḥ /7/

Verse: 8 
Halfverse: a    
sahodaras te dayitaḥ   kumāro 'kṣaś ca sūditaḥ
   
sahodaras te dayitaḥ   kumāro_akṣaś ca sūditaḥ /
Halfverse: c    
na tu teṣv eva me sāro   yas tvayy ariniṣūdana
   
na tu teṣv eva me sāro   yas tvayy ari-niṣūdana /8/

Verse: 9 


Halfverse: a    
idaṃ hi dr̥ṣṭvā matiman mahad balaṃ    idaṃ hi dr̥ṣṭvā matiman mahad balaṃ
   
idaṃ hi dr̥ṣṭvā matiman mahad balaṃ    idaṃ hi dr̥ṣṭvā matiman mahad balaṃ / {Gem}
Halfverse: b    
kapeḥ prabʰāvaṃ ca parākramaṃ ca    kapeḥ prabʰāvaṃ ca parākramaṃ ca
   
kapeḥ prabʰāvaṃ ca parākramaṃ ca    kapeḥ prabʰāvaṃ ca parākramaṃ ca / {Gem}
Halfverse: c    
tvam ātmanaś cāpi samīkṣya sāraṃ    tvam ātmanaś cāpi samīkṣya sāraṃ
   
tvam ātmanaś ca_api samīkṣya sāraṃ    tvam ātmanaś ca_api samīkṣya sāraṃ / {Gem}
Halfverse: d    
kuruṣva vegaṃ svabalānurūpam    kuruṣva vegaṃ svabalānurūpam
   
kuruṣva vegaṃ sva-bala_anurūpam    kuruṣva vegaṃ sva-bala_anurūpam /9/ {Gem}

Verse: 10 
Halfverse: a    
balāvamardas tvayi saṃnikr̥ṣṭe    balāvamardas tvayi saṃnikr̥ṣṭe
   
bala_avamardas tvayi saṃnikr̥ṣṭe    bala_avamardas tvayi saṃnikr̥ṣṭe / {Gem}
Halfverse: b    
yatʰā gate śāmyati śāntaśatrau    yatʰā gate śāmyati śāntaśatrau
   
yatʰā gate śāmyati śānta-śatrau    yatʰā gate śāmyati śānta-śatrau / {Gem}
Halfverse: c    
tatʰā samīkṣyātmabalaṃ paraṃ ca    tatʰā samīkṣyātmabalaṃ paraṃ ca
   
tatʰā samīkṣya_ātma-balaṃ paraṃ ca    tatʰā samīkṣya_ātma-balaṃ paraṃ ca / {Gem}
Halfverse: d    
samārabʰasvāstravidāṃ variṣṭʰa    samārabʰasvāstravidāṃ variṣṭʰa
   
samārabʰasva_astravidāṃ variṣṭʰa    samārabʰasva_astravidāṃ variṣṭʰa /10/ {Gem}

Verse: 11 


Halfverse: a    
na kʰalv iyaṃ matiḥ śreṣṭʰā   yat tvāṃ saṃpreṣayāmy aham
   
na kʰalv iyaṃ matiḥ śreṣṭʰā   yat tvāṃ saṃpreṣayāmy aham /
Halfverse: c    
iyaṃ ca rājadʰarmāṇāṃ   kṣatrasya ca matir matā
   
iyaṃ ca rāja-dʰarmāṇāṃ   kṣatrasya ca matir matā /11/

Verse: 12 
Halfverse: a    
nānāśastraiś ca saṃgrāme   vaiśāradyam ariṃdama
   
nānā-śastraiś ca saṃgrāme   vaiśāradyam ariṃ-dama /
Halfverse: c    
avaśyam eva boddʰavyaṃ   kāmyaś ca vijayo raṇe
   
avaśyam eva boddʰavyaṃ   kāmyaś ca vijayo raṇe /12/

Verse: 13 


Halfverse: a    
tataḥ pitus tad vacanaṃ niśamya    tataḥ pitus tad vacanaṃ niśamya
   
tataḥ pitus tad vacanaṃ niśamya    tataḥ pitus tad vacanaṃ niśamya / {Gem}
Halfverse: b    
pradakṣiṇaṃ dakṣasutaprabʰāvaḥ    pradakṣiṇaṃ dakṣasutaprabʰāvaḥ
   
pradakṣiṇaṃ dakṣa-suta-prabʰāvaḥ    pradakṣiṇaṃ dakṣa-suta-prabʰāvaḥ / {Gem}
Halfverse: c    
cakāra bʰartāram adīnasattvo    cakāra bʰartāram adīnasattvo
   
cakāra bʰartāram adīna-sattvo    cakāra bʰartāram adīna-sattvo / {Gem}
Halfverse: d    
raṇāya vīraḥ pratipannabuddʰiḥ    raṇāya vīraḥ pratipannabuddʰiḥ
   
raṇāya vīraḥ pratipanna-buddʰiḥ    raṇāya vīraḥ pratipanna-buddʰiḥ /13/ {Gem}

Verse: 14 


Halfverse: a    
tatas taiḥ svagaṇair iṣṭair   indrajit pratipūjitaḥ
   
tatas taiḥ sva-gaṇair iṣṭair   indrajit pratipūjitaḥ /
Halfverse: c    
yuddʰoddʰatakr̥totsāhaḥ   saṃgrāmaṃ pratipadyata
   
yuddʰa_uddʰata-kr̥ta_utsāhaḥ   saṃgrāmaṃ pratipadyata /14/

Verse: 15 
Halfverse: a    
śrīmān padmapalāśākṣo   rākṣasādʰipateḥ sutaḥ
   
śrīmān padma-palāśa_akṣo   rākṣasa_adʰipateḥ sutaḥ /
Halfverse: c    
nirjagāma mahātejāḥ   samudra iva parvasu
   
nirjagāma mahā-tejāḥ   samudra iva parvasu /15/

Verse: 16 


Halfverse: a    
sa pakṣi rājopamatulyavegair    sa pakṣi rājopamatulyavegair
   
sa pakṣi rāja_upama-tulya-vegair    sa pakṣi rāja_upama-tulya-vegair / {Gem}
Halfverse: b    
vyālaiś caturbʰiḥ sitatīkṣṇadaṃṣṭraiḥ    vyālaiś caturbʰiḥ sitatīkṣṇadaṃṣṭraiḥ
   
vyālaiś caturbʰiḥ sita-tīkṣṇa-daṃṣṭraiḥ    vyālaiś caturbʰiḥ sita-tīkṣṇa-daṃṣṭraiḥ / {Gem}
Halfverse: c    
ratʰaṃ samāyuktam asaṃgavegaṃ    ratʰaṃ samāyuktam asaṃgavegaṃ
   
ratʰaṃ samāyuktam asaṃga-vegaṃ    ratʰaṃ samāyuktam asaṃga-vegaṃ / {Gem}
Halfverse: d    
samārurohendrajid indrakalpaḥ    samārurohendrajid indrakalpaḥ
   
samāruroha_indrajid indra-kalpaḥ    samāruroha_indrajid indra-kalpaḥ /16/ {Gem}

Verse: 17 


Halfverse: a    
sa ratʰī dʰanvināṃ śreṣṭʰaḥ   śastrajño 'stravidāṃ varaḥ
   
sa ratʰī dʰanvināṃ śreṣṭʰaḥ   śastrajño_astravidāṃ varaḥ /
Halfverse: c    
ratʰenābʰiyayau kṣipraṃ   hanūmān yatra so 'bʰavat
   
ratʰena_abʰiyayau kṣipraṃ   hanūmān yatra so_abʰavat /17/

Verse: 18 
Halfverse: a    
sa tasya ratʰanirgʰoṣaṃ   jyāsvanaṃ kārmukasya ca
   
sa tasya ratʰa-nirgʰoṣaṃ   jyā-svanaṃ kārmukasya ca /
Halfverse: c    
niśamya harivīro 'sau   saṃprahr̥ṣṭataro 'bʰavat
   
niśamya hari-vīro_asau   saṃprahr̥ṣṭataro_abʰavat /18/

Verse: 19 
Halfverse: a    
sumahac cāpam ādāya   śitaśalyāṃś ca sāyakān
   
sumahac cāpam ādāya   śita-śalyāṃś ca sāyakān /
Halfverse: c    
hanūmantam abʰipretya   jagāma raṇapaṇḍitaḥ
   
hanūmantam abʰipretya   jagāma raṇa-paṇḍitaḥ /19/

Verse: 20 


Halfverse: a    
tasmiṃs tataḥ saṃyati jātaharṣe    tasmiṃs tataḥ saṃyati jātaharṣe
   
tasmiṃs tataḥ saṃyati jāta-harṣe    tasmiṃs tataḥ saṃyati jāta-harṣe / {Gem}
Halfverse: b    
raṇāya nirgaccʰati bāṇapāṇau    raṇāya nirgaccʰati bāṇapāṇau
   
raṇāya nirgaccʰati bāṇa-pāṇau    raṇāya nirgaccʰati bāṇa-pāṇau / {Gem}
Halfverse: c    
diśaś ca sarvāḥ kaluṣā babʰūvur    diśaś ca sarvāḥ kaluṣā babʰūvur
   
diśaś ca sarvāḥ kaluṣā babʰūvur    diśaś ca sarvāḥ kaluṣā babʰūvur / {Gem}
Halfverse: d    
mr̥gāś ca raudrā bahudʰā vineduḥ    mr̥gāś ca raudrā bahudʰā vineduḥ
   
mr̥gāś ca raudrā bahudʰā vineduḥ    mr̥gāś ca raudrā bahudʰā vineduḥ /20/ {Gem}

Verse: 21 
Halfverse: a    
samāgatās tatra tu nāgayakṣā    samāgatās tatra tu nāgayakṣā
   
samāgatās tatra tu nāga-yakṣā    samāgatās tatra tu nāga-yakṣā / {Gem}
Halfverse: b    
maharṣayaś cakracarāś ca siddʰāḥ    maharṣayaś cakracarāś ca siddʰāḥ
   
maharṣayaś cakra-carāś ca siddʰāḥ    maharṣayaś cakra-carāś ca siddʰāḥ / {Gem}
Halfverse: c    
nabʰaḥ samāvr̥tya ca pakṣisaṃgʰā    nabʰaḥ samāvr̥tya ca pakṣisaṃgʰā
   
nabʰaḥ samāvr̥tya ca pakṣi-saṃgʰā    nabʰaḥ samāvr̥tya ca pakṣi-saṃgʰā / {Gem}
Halfverse: d    
vinedur uccaiḥ paramaprahr̥ṣṭāḥ    vinedur uccaiḥ paramaprahr̥ṣṭāḥ
   
vinedur uccaiḥ parama-prahr̥ṣṭāḥ    vinedur uccaiḥ parama-prahr̥ṣṭāḥ /21/ {Gem}

Verse: 22 


Halfverse: a    
āyantaṃ saratʰaṃ dr̥ṣṭvā   tūrṇam indrajitaṃ kapiḥ
   
āyantaṃ saratʰaṃ dr̥ṣṭvā   tūrṇam indrajitaṃ kapiḥ /
Halfverse: c    
vinanāda mahānādaṃ   vyavardʰata ca vegavān
   
vinanāda mahā-nādaṃ   vyavardʰata ca vegavān /22/

Verse: 23 
Halfverse: a    
indrajit tu ratʰaṃ divyam   āstʰitaś citrakārmukaḥ
   
indrajit tu ratʰaṃ divyam   āstʰitaś citra-kārmukaḥ /
Halfverse: c    
dʰanur vispʰārayām āsa   taḍidūrjitaniḥsvanam
   
dʰanur vispʰārayām āsa   taḍid-ūrjita-niḥsvanam /23/

Verse: 24 


Halfverse: a    
tataḥ sametāv atitīkṣṇavegau    tataḥ sametāv atitīkṣṇavegau
   
tataḥ sametāv atitīkṣṇa-vegau    tataḥ sametāv atitīkṣṇa-vegau / {Gem}
Halfverse: b    
mahābalau tau raṇanirviśaṅkau    mahābalau tau raṇanirviśaṅkau
   
mahā-balau tau raṇa-nirviśaṅkau    mahā-balau tau raṇa-nirviśaṅkau / {Gem}
Halfverse: c    
kapiś ca rakṣo'dʰipateś ca putraḥ    kapiś ca rakṣo'dʰipateś ca putraḥ
   
kapiś ca rakṣo_adʰipateś ca putraḥ    kapiś ca rakṣo_adʰipateś ca putraḥ / {Gem}
Halfverse: d    
surāsurendrāv iva baddʰavairau    surāsurendrāv iva baddʰavairau
   
sura_asura_indrāv iva baddʰa-vairau    sura_asura_indrāv iva baddʰa-vairau /24/ {Gem}

Verse: 25 
Halfverse: a    
sa tasya vīrasya mahāratʰasyā    sa tasya vīrasya mahāratʰasyā
   
sa tasya vīrasya mahā-ratʰasyā    sa tasya vīrasya mahā-ratʰasyā / {Gem}
Halfverse: b    
dʰanuṣmataḥ saṃyati saṃmatasya    dʰanuṣmataḥ saṃyati saṃmatasya
   
dʰanuṣmataḥ saṃyati saṃmatasya    dʰanuṣmataḥ saṃyati saṃmatasya / {Gem}
Halfverse: c    
śarapravegaṃ vyahanat pravr̥ddʰaś    śarapravegaṃ vyahanat pravr̥ddʰaś
   
śara-pravegaṃ vyahanat pravr̥ddʰaś    śara-pravegaṃ vyahanat pravr̥ddʰaś / {Gem}
Halfverse: d    
cacāra mārge pitur aprameyaḥ    cacāra mārge pitur aprameyaḥ
   
cacāra mārge pitur aprameyaḥ    cacāra mārge pitur aprameyaḥ /25/ {Gem}

Verse: 26 
Halfverse: a    
tataḥ śarān āyatatīkṣṇaśalyān    tataḥ śarān āyatatīkṣṇaśalyān
   
tataḥ śarān āyata-tīkṣṇa-śalyān    tataḥ śarān āyata-tīkṣṇa-śalyān / {Gem} {!}
Halfverse: b    
supatriṇaḥ kāñcanacitrapuṅkʰān    supatriṇaḥ kāñcanacitrapuṅkʰān
   
supatriṇaḥ kāñcana-citra-puṅkʰān    supatriṇaḥ kāñcana-citra-puṅkʰān / {Gem}
Halfverse: c    
mumoca vīraḥ paravīrahantā    mumoca vīraḥ paravīrahantā
   
mumoca vīraḥ para-vīra-hantā    mumoca vīraḥ para-vīra-hantā / {Gem}
Halfverse: d    
susaṃtatān vajranipātavegān    susaṃtatān vajranipātavegān
   
susaṃtatān vajra-nipāta-vegān    susaṃtatān vajra-nipāta-vegān /26/ {Gem}

Verse: 27 
Halfverse: a    
sa tasya tat syandananiḥsvanaṃ ca    sa tasya tat syandananiḥsvanaṃ ca
   
sa tasya tat syandana-niḥsvanaṃ ca    sa tasya tat syandana-niḥsvanaṃ ca / {Gem}
Halfverse: b    
mr̥daṅgabʰerīpaṭahasvanaṃ ca    mr̥daṅgabʰerīpaṭahasvanaṃ ca
   
mr̥daṅga-bʰerī-paṭaha-svanaṃ ca    mr̥daṅga-bʰerī-paṭaha-svanaṃ ca / {Gem}
Halfverse: c    
vikr̥ṣyamāṇasya ca kārmukasya    vikr̥ṣyamāṇasya ca kārmukasya
   
vikr̥ṣyamāṇasya ca kārmukasya    vikr̥ṣyamāṇasya ca kārmukasya / {Gem}
Halfverse: d    
niśamya gʰoṣaṃ punar utpapāta    niśamya gʰoṣaṃ punar utpapāta
   
niśamya gʰoṣaṃ punar utpapāta    niśamya gʰoṣaṃ punar utpapāta /27/ {Gem}

Verse: 28 


Halfverse: a    
śarāṇām antareṣv āśu   vyavartata mahākapiḥ
   
śarāṇām antareṣv āśu   vyavartata mahā-kapiḥ /
Halfverse: c    
haris tasyābʰilakṣasya   mokṣayam̐l lakṣyasaṃgraham
   
haris tasya_abʰilakṣasya   mokṣayam̐l lakṣya-saṃgraham /28/

Verse: 29 
Halfverse: a    
śarāṇām agratas tasya   punaḥ samabʰivartata
   
śarāṇām agratas tasya   punaḥ samabʰivartata /
Halfverse: c    
prasārya hastau hanumān   utpapātānilātmajaḥ
   
prasārya hastau hanumān   utpapāta_anila_ātmajaḥ /29/

Verse: 30 
Halfverse: a    
tāv ubʰau vegasaṃpannau   raṇakarmaviśāradau
   
tāv ubʰau vega-saṃpannau   raṇa-karma-viśāradau /
Halfverse: c    
sarvabʰūtamanogrāhi   cakratur yuddʰam uttamam
   
sarva-bʰūta-mano-grāhi   cakratur yuddʰam uttamam /30/

Verse: 31 


Halfverse: a    
hanūmato veda na rākṣaso 'ntaraṃ    hanūmato veda na rākṣaso 'ntaraṃ
   
hanūmato veda na rākṣaso_antaraṃ    hanūmato veda na rākṣaso_antaraṃ / {Gem}
Halfverse: b    
na mārutis tasya mahātmano 'ntaram    na mārutis tasya mahātmano 'ntaram
   
na mārutis tasya mahātmano_antaram    na mārutis tasya mahātmano_antaram / {Gem}
Halfverse: c    
parasparaṃ nirviṣahau babʰūvatuḥ    parasparaṃ nirviṣahau babʰūvatuḥ
   
parasparaṃ nirviṣahau babʰūvatuḥ    parasparaṃ nirviṣahau babʰūvatuḥ / {Gem}
Halfverse: d    
sametya tau devasamānavikramau    sametya tau devasamānavikramau
   
sametya tau deva-samāna-vikramau    sametya tau deva-samāna-vikramau /31/ {Gem}

Verse: 32 
Halfverse: a    
tatas tu lakṣye sa vihanyamāne    tatas tu lakṣye sa vihanyamāne
   
tatas tu lakṣye sa vihanyamāne    tatas tu lakṣye sa vihanyamāne / {Gem}
Halfverse: b    
śareṣu mogʰeṣu ca saṃpatatsu    śareṣu mogʰeṣu ca saṃpatatsu
   
śareṣu mogʰeṣu ca saṃpatatsu    śareṣu mogʰeṣu ca saṃpatatsu / {Gem}
Halfverse: c    
jagāma cintāṃ mahatīṃ mahātmā    jagāma cintāṃ mahatīṃ mahātmā
   
jagāma cintāṃ mahatīṃ mahātmā    jagāma cintāṃ mahatīṃ mahātmā / {Gem}
Halfverse: d    
samādʰisaṃyogasamāhitātmā    samādʰisaṃyogasamāhitātmā
   
samādʰi-saṃyoga-samāhita_ātmā    samādʰi-saṃyoga-samāhita_ātmā /32/ {Gem}

Verse: 33 
Halfverse: a    
tato matiṃ rākṣasarājasūnuś    tato matiṃ rākṣasarājasūnuś
   
tato matiṃ rākṣasa-rāja-sūnuś    tato matiṃ rākṣasa-rāja-sūnuś / {Gem}
Halfverse: b    
cakāra tasmin harivīramukʰye    cakāra tasmin harivīramukʰye
   
cakāra tasmin hari-vīra-mukʰye    cakāra tasmin hari-vīra-mukʰye / {Gem}
Halfverse: c    
avadʰyatāṃ tasya kapeḥ samīkṣya    avadʰyatāṃ tasya kapeḥ samīkṣya
   
avadʰyatāṃ tasya kapeḥ samīkṣya    avadʰyatāṃ tasya kapeḥ samīkṣya / {Gem}
Halfverse: d    
katʰaṃ nigaccʰed iti nigrahārtʰam    katʰaṃ nigaccʰed iti nigrahārtʰam
   
katʰaṃ nigaccʰed iti nigraha_artʰam    katʰaṃ nigaccʰed iti nigraha_artʰam /33/ {Gem}

Verse: 34 


Halfverse: a    
tataḥ paitāmahāṃ vīraḥ   so 'stram astravidāṃ varaḥ
   
tataḥ paitāmahāṃ vīraḥ   so_astram astravidāṃ varaḥ /
Halfverse: c    
saṃdadʰe sumahātejās   taṃ haripravaraṃ prati
   
saṃdadʰe sumahā-tejās   taṃ hari-pravaraṃ prati /34/

Verse: 35 
Halfverse: a    
avadʰyo 'yam iti jñātvā   tam astreṇāstratattvavit
   
avadʰyo_ayam iti jñātvā   tam astreṇa_astra-tattvavit /
Halfverse: c    
nijagrāha mahābāhur   mārutātmajam indrajit
   
nijagrāha mahā-bāhur   māruta_ātmajam indrajit /35/

Verse: 36 
Halfverse: a    
tena baddʰas tato 'streṇa   rākṣasena sa vānaraḥ
   
tena baddʰas tato_astreṇa   rākṣasena sa vānaraḥ /
Halfverse: c    
abʰavan nirviceṣṭaś ca   papāta ca mahītale
   
abʰavan nirviceṣṭaś ca   papāta ca mahī-tale /36/

Verse: 37 


Halfverse: a    
tato 'tʰa buddʰvā sa tadāstrabandʰaṃ    tato 'tʰa buddʰvā sa tadāstrabandʰaṃ
   
tato_atʰa buddʰvā sa tadā_astra-bandʰaṃ    tato_atʰa buddʰvā sa tadā_astra-bandʰaṃ / {Gem}
Halfverse: b    
prabʰoḥ prabʰāvād vigatālpavegaḥ    prabʰoḥ prabʰāvād vigatālpavegaḥ
   
prabʰoḥ prabʰāvād vigata_alpa-vegaḥ    prabʰoḥ prabʰāvād vigata_alpa-vegaḥ / {Gem}
Halfverse: c    
pitāmahānugraham ātmanaś ca    pitāmahānugraham ātmanaś ca
   
pitāmaha_anugraham ātmanaś ca    pitāmaha_anugraham ātmanaś ca / {Gem}
Halfverse: d    
vicintayām āsa haripravīraḥ    vicintayām āsa haripravīraḥ
   
vicintayām āsa hari-pravīraḥ    vicintayām āsa hari-pravīraḥ /37/ {Gem}

Verse: 38 


Halfverse: a    
tataḥ svāyambʰuvair mantrair   brahmāstram abʰimantritam
   
tataḥ svāyambʰuvair mantrair   brahma_astram abʰimantritam /
Halfverse: c    
hanūmāṃś cintayām āsa   varadānaṃ pitāmahāt
   
hanūmāṃś cintayām āsa   vara-dānaṃ pitāmahāt /38/

Verse: 39 


Halfverse: a    
na me 'strabandʰasya ca śaktir asti    na me 'strabandʰasya ca śaktir asti
   
na me_astra-bandʰasya ca śaktir asti    na me_astra-bandʰasya ca śaktir asti / {Gem}
Halfverse: b    
vimokṣaṇe lokaguroḥ prabʰāvāt    vimokṣaṇe lokaguroḥ prabʰāvāt
   
vimokṣaṇe loka-guroḥ prabʰāvāt    vimokṣaṇe loka-guroḥ prabʰāvāt / {Gem}
Halfverse: c    
ity evam evaṃvihito 'strabandʰo    ity evam evaṃvihito 'strabandʰo
   
ity evam evaṃ-vihito_astra-bandʰo    ity evam evaṃ-vihito_astra-bandʰo / {Gem}
Halfverse: d    
mayātmayoner anuvartitavyaḥ    mayātmayoner anuvartitavyaḥ
   
mayā_ātma-yoner anuvartitavyaḥ    mayā_ātma-yoner anuvartitavyaḥ /39/ {Gem}

Verse: 40 
Halfverse: a    
sa vīryam astrasya kapir vicārya    sa vīryam astrasya kapir vicārya
   
sa vīryam astrasya kapir vicārya    sa vīryam astrasya kapir vicārya / {Gem}
Halfverse: b    
pitāmahānugraham ātmanaś ca    pitāmahānugraham ātmanaś ca
   
pitāmaha_anugraham ātmanaś ca    pitāmaha_anugraham ātmanaś ca / {Gem}
Halfverse: c    
vimokṣaśaktiṃ paricintayitvā    vimokṣaśaktiṃ paricintayitvā
   
vimokṣa-śaktiṃ paricintayitvā    vimokṣa-śaktiṃ paricintayitvā / {Gem}
Halfverse: d    
pitāmahājñām anuvartate sma    pitāmahājñām anuvartate sma
   
pitāmaha_ājñām anuvartate sma    pitāmaha_ājñām anuvartate sma /40/ {Gem}

Verse: 41 


Halfverse: a    
astreṇāpi hi baddʰasya   bʰayaṃ mama na jāyate
   
astreṇa_api hi baddʰasya   bʰayaṃ mama na jāyate /
Halfverse: c    
pitāmahamahendrābʰyāṃ   rakṣitasyānilena ca
   
pitāmaha-mahā_indrābʰyāṃ   rakṣitasya_anilena ca /41/

Verse: 42 
Halfverse: a    
grahaṇe cāpi rakṣobʰir   mahan me guṇadarśanam
   
grahaṇe ca_api rakṣobʰir   mahan me guṇa-darśanam /
Halfverse: c    
rākṣasendreṇa saṃvādas   tasmād gr̥hṇantu māṃ pare
   
rākṣasa_indreṇa saṃvādas   tasmād gr̥hṇantu māṃ pare /42/

Verse: 43 


Halfverse: a    
sa niścitārtʰaḥ paravīrahantā    sa niścitārtʰaḥ paravīrahantā
   
sa niścita_artʰaḥ para-vīra-hantā    sa niścita_artʰaḥ para-vīra-hantā / {Gem}
Halfverse: b    
samīkṣya karī vinivr̥ttaceṣṭaḥ    samīkṣya karī vinivr̥ttaceṣṭaḥ
   
samīkṣya karī vinivr̥tta-ceṣṭaḥ    samīkṣya karī vinivr̥tta-ceṣṭaḥ / {samīkṣyakarī} {Gem}
Halfverse: c    
paraiḥ prasahyābʰigatair nigr̥hya    paraiḥ prasahyābʰigatair nigr̥hya
   
paraiḥ prasahya_abʰigatair nigr̥hya    paraiḥ prasahya_abʰigatair nigr̥hya / {Gem}
Halfverse: d    
nanāda tais taiḥ paribʰartsyamānaḥ    nanāda tais taiḥ paribʰartsyamānaḥ
   
nanāda tais taiḥ paribʰartsyamānaḥ    nanāda tais taiḥ paribʰartsyamānaḥ /43/ {Gem}

Verse: 44 


Halfverse: a    
tatas taṃ rākṣasā dr̥ṣṭvā   nirviceṣṭam ariṃdamam
   
tatas taṃ rākṣasā dr̥ṣṭvā   nirviceṣṭam ariṃ-damam /
Halfverse: c    
babandʰuḥ śaṇavalkaiś ca   drumacīraiś ca saṃhataiḥ
   
babandʰuḥ śaṇa-valkaiś ca   druma-cīraiś ca saṃhataiḥ /44/

Verse: 45 


Halfverse: a    
sa rocayām āsa paraiś ca bandʰanaṃ    sa rocayām āsa paraiś ca bandʰanaṃ
   
sa rocayām āsa paraiś ca bandʰanaṃ    sa rocayām āsa paraiś ca bandʰanaṃ / {Gem}
Halfverse: b    
prasahya vīrair abʰinigrahaṃ ca    prasahya vīrair abʰinigrahaṃ ca
   
prasahya vīrair abʰinigrahaṃ ca    prasahya vīrair abʰinigrahaṃ ca / {Gem}
Halfverse: c    
kautūhalān māṃ yadi rākṣasendro    kautūhalān māṃ yadi rākṣasendro
   
kautūhalān māṃ yadi rākṣasa_indro    kautūhalān māṃ yadi rākṣasa_indro / {Gem}
Halfverse: d    
draṣṭuṃ vyavasyed iti niścitārtʰaḥ    draṣṭuṃ vyavasyed iti niścitārtʰaḥ
   
draṣṭuṃ vyavasyed iti niścita_artʰaḥ    draṣṭuṃ vyavasyed iti niścita_artʰaḥ /45/ {Gem}

Verse: 46 


Halfverse: a    
sa baddʰas tena valkena   vimukto 'streṇa vīryavān
   
sa baddʰas tena valkena   vimukto_astreṇa vīryavān /
Halfverse: c    
astrabandʰaḥ sa cānyaṃ hi   na bandʰam anuvartate
   
astra-bandʰaḥ sa ca_anyaṃ hi   na bandʰam anuvartate /46/

Verse: 47 


Halfverse: a    
atʰendrajit taṃ drumacīrabandʰaṃ    atʰendrajit taṃ drumacīrabandʰaṃ
   
atʰa_indrajit taṃ druma-cīra-bandʰaṃ    atʰa_indrajit taṃ druma-cīra-bandʰaṃ / {Gem}
Halfverse: b    
vicārya vīraḥ kapisattamaṃ tam    vicārya vīraḥ kapisattamaṃ tam
   
vicārya vīraḥ kapi-sattamaṃ tam    vicārya vīraḥ kapi-sattamaṃ tam / {Gem}
Halfverse: c    
vimuktam astreṇa jagāma cintām    vimuktam astreṇa jagāma cintām
   
vimuktam astreṇa jagāma cintām    vimuktam astreṇa jagāma cintām / {Gem}
Halfverse: d    
anyena baddʰo hy anuvartate 'stram    anyena baddʰo hy anuvartate 'stram
   
anyena baddʰo hy anuvartate_astram    anyena baddʰo hy anuvartate_astram /47/ {Gem}

Verse: 48 
Halfverse: a    
aho mahat karma kr̥taṃ nirartʰakaṃ    aho mahat karma kr̥taṃ nirartʰakaṃ
   
aho mahat karma kr̥taṃ nirartʰakaṃ    aho mahat karma kr̥taṃ nirartʰakaṃ / {Gem}
Halfverse: b    
na rākṣasair mantragatir vimr̥ṣṭā    na rākṣasair mantragatir vimr̥ṣṭā
   
na rākṣasair mantra-gatir vimr̥ṣṭā    na rākṣasair mantra-gatir vimr̥ṣṭā / {Gem}
Halfverse: c    
punaś ca nāstre vihate 'stram anyat    punaś ca nāstre vihate 'stram anyat
   
punaś ca na_astre vihate_astram anyat    punaś ca na_astre vihate_astram anyat / {Gem}
Halfverse: d    
pravartate saṃśayitāḥ sma sarve    pravartate saṃśayitāḥ sma sarve
   
pravartate saṃśayitāḥ sma sarve    pravartate saṃśayitāḥ sma sarve /48/ {Gem}

Verse: 49 


Halfverse: a    
astreṇa hanumān mukto   nātmānam avabudʰyate
   
astreṇa hanumān mukto   na_ātmānam avabudʰyate /
Halfverse: c    
kr̥ṣyamāṇas tu rakṣobʰis   taiś ca bandʰair nipīḍitaḥ
   
kr̥ṣyamāṇas tu rakṣobʰis   taiś ca bandʰair nipīḍitaḥ /49/

Verse: 50 
Halfverse: a    
hanyamānas tataḥ krūrai   rākṣasaiḥ kāṣṭʰamuṣṭibʰiḥ
   
hanyamānas tataḥ krūrai   rākṣasaiḥ kāṣṭʰa-muṣṭibʰiḥ /
Halfverse: c    
samīpaṃ rākṣasendrasya   prākr̥ṣyata sa vānaraḥ
   
samīpaṃ rākṣasa_indrasya   prākr̥ṣyata sa vānaraḥ /50/

Verse: 51 


Halfverse: a    
atʰendrajit taṃ prasamīkṣya muktam    atʰendrajit taṃ prasamīkṣya muktam
   
atʰa_indrajit taṃ prasamīkṣya muktam    atʰa_indrajit taṃ prasamīkṣya muktam / {Gem}
Halfverse: b    
astreṇa baddʰaṃ drumacīrasūtraiḥ    astreṇa baddʰaṃ drumacīrasūtraiḥ
   
astreṇa baddʰaṃ druma-cīra-sūtraiḥ    astreṇa baddʰaṃ druma-cīra-sūtraiḥ / {Gem}
Halfverse: c    
vyadarśayat tatra mahābalaṃ taṃ    vyadarśayat tatra mahābalaṃ taṃ
   
vyadarśayat tatra mahā-balaṃ taṃ    vyadarśayat tatra mahā-balaṃ taṃ / {Gem}
Halfverse: d    
haripravīraṃ sagaṇāya rājñe    haripravīraṃ sagaṇāya rājñe
   
hari-pravīraṃ sagaṇāya rājñe    hari-pravīraṃ sagaṇāya rājñe /51/ {Gem}

Verse: 52 


Halfverse: a    
taṃ mattam iva mātaṅgaṃ   baddʰaṃ kapivarottamam
   
taṃ mattam iva mātaṅgaṃ   baddʰaṃ kapi-vara_uttamam /
Halfverse: c    
rākṣasā rākṣasendrāya   rāvaṇāya nyavedayan
   
rākṣasā rākṣasa_indrāya   rāvaṇāya nyavedayan /52/

Verse: 53 
Halfverse: a    
ko 'yaṃ kasya kuto vāpi   kiṃ kāryaṃ ko vyapāśrayaḥ
   
ko_ayaṃ kasya kuto _api   kiṃ kāryaṃ ko vyapāśrayaḥ /
Halfverse: c    
iti rākṣasavīrāṇāṃ   tatra saṃjajñire katʰāḥ
   
iti rākṣasa-vīrāṇāṃ   tatra saṃjajñire katʰāḥ /53/

Verse: 54 
Halfverse: a    
hanyatāṃ dahyatāṃ vāpi   bʰakṣyatām iti cāpare
   
hanyatāṃ dahyatāṃ _api   bʰakṣyatām iti ca_apare /
Halfverse: c    
rākṣasās tatra saṃkruddʰāḥ   parasparam atʰābruvan
   
rākṣasās tatra saṃkruddʰāḥ   parasparam atʰa_abruvan /54/

Verse: 55 


Halfverse: a    
atītya mārgaṃ sahasā mahātmā    atītya mārgaṃ sahasā mahātmā
   
atītya mārgaṃ sahasā mahātmā    atītya mārgaṃ sahasā mahātmā / {Gem}
Halfverse: b    
sa tatra rakṣo'dʰipapādamūle    sa tatra rakṣo'dʰipapādamūle
   
sa tatra rakṣo_adʰipa-pāda-mūle    sa tatra rakṣo_adʰipa-pāda-mūle / {Gem}
Halfverse: c    
dadarśa rājñaḥ paricāravr̥ddʰān    dadarśa rājñaḥ paricāravr̥ddʰān
   
dadarśa rājñaḥ paricāra-vr̥ddʰān    dadarśa rājñaḥ paricāra-vr̥ddʰān / {Gem}
Halfverse: d    
gr̥haṃ mahāratnavibʰūṣitaṃ ca    gr̥haṃ mahāratnavibʰūṣitaṃ ca
   
gr̥haṃ mahā-ratna-vibʰūṣitaṃ ca    gr̥haṃ mahā-ratna-vibʰūṣitaṃ ca /55/ {Gem}

Verse: 56 


Halfverse: a    
sa dadarśa mahātejā   rāvaṇaḥ kapisattamam
   
sa dadarśa mahā-tejā   rāvaṇaḥ kapi-sattamam /
Halfverse: c    
rakṣobʰir vikr̥tākāraiḥ   kr̥ṣyamāṇam itas tataḥ
   
rakṣobʰir vikr̥ta_ākāraiḥ   kr̥ṣyamāṇam itas tataḥ /56/

Verse: 57 
Halfverse: a    
rākṣasādʰipatiṃ cāpi   dadarśa kapisattamaḥ
   
rākṣasa_adʰipatiṃ ca_api   dadarśa kapi-sattamaḥ /
Halfverse: c    
tejobalasamāyuktaṃ   tapantam iva bʰāskaram
   
tejo-bala-samāyuktaṃ   tapantam iva bʰāskaram /57/

Verse: 58 


Halfverse: a    
sa roṣasaṃvartitatāmradr̥ṣṭir    sa roṣasaṃvartitatāmradr̥ṣṭir
   
sa roṣa-saṃvartita-tāmra-dr̥ṣṭir    sa roṣa-saṃvartita-tāmra-dr̥ṣṭir / {Gem}
Halfverse: b    
daśānanas taṃ kapim anvavekṣya    daśānanas taṃ kapim anvavekṣya
   
daśa_ānanas taṃ kapim anvavekṣya    daśa_ānanas taṃ kapim anvavekṣya / {Gem}
Halfverse: c    
atʰopaviṣṭān kulaśīlavr̥ddʰān    atʰopaviṣṭān kulaśīlavr̥ddʰān
   
atʰa_upaviṣṭān kula-śīla-vr̥ddʰān    atʰa_upaviṣṭān kula-śīla-vr̥ddʰān / {Gem}
Halfverse: d    
samādiśat taṃ prati mantramukʰyān    samādiśat taṃ prati mantramukʰyān
   
samādiśat taṃ prati mantra-mukʰyān    samādiśat taṃ prati mantra-mukʰyān /58/ {Gem}

Verse: 59 
Halfverse: a    
yatʰākramaṃ taiḥ sa kapiś ca pr̥ṣṭaḥ    yatʰākramaṃ taiḥ sa kapiś ca pr̥ṣṭaḥ
   
yatʰā-kramaṃ taiḥ sa kapiś ca pr̥ṣṭaḥ    yatʰā-kramaṃ taiḥ sa kapiś ca pr̥ṣṭaḥ / {Gem}
Halfverse: b    
kāryārtʰam artʰasya ca mūlam ādau    kāryārtʰam artʰasya ca mūlam ādau
   
kārya_artʰam artʰasya ca mūlam ādau    kārya_artʰam artʰasya ca mūlam ādau / {Gem}
Halfverse: c    
nivedayām āsa harīśvarasya    nivedayām āsa harīśvarasya
   
nivedayām āsa hari_īśvarasya    nivedayām āsa hari_īśvarasya / {Gem}
Halfverse: d    
dūtaḥ sakāśād aham āgato 'smi    dūtaḥ sakāśād aham āgato 'smi
   
dūtaḥ sakāśād aham āgato_asmi    dūtaḥ sakāśād aham āgato_asmi /59/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.