TITUS
Ramayana
Part No. 372
Previous part

Chapter: 47 
Adhyāya 47


Verse: 1 
Halfverse: a    tataḥ sa karmaṇā tasya   vismito bʰīmavikramaḥ
   
tataḥ sa karmaṇā tasya   vismito bʰīma-vikramaḥ /
Halfverse: c    
hanumān roṣatāmrākṣo   rakṣo'dʰipam avaikṣata
   
hanumān roṣa-tāmra_akṣo   rakṣo_adʰipam avaikṣata /1/

Verse: 2 
Halfverse: a    
bʰājamānaṃ mahārheṇa   kāñcanena virājatā
   
bʰājamānaṃ mahā_arheṇa   kāñcanena virājatā /
Halfverse: c    
muktājālāvr̥tenātʰa   mukuṭena mahādyutim
   
muktā-jāla_āvr̥tena_atʰa   mukuṭena mahā-dyutim /2/

Verse: 3 
Halfverse: a    
vajrasaṃyogasaṃyuktair   mahārhamaṇivigrahaiḥ
   
vajra-saṃyoga-saṃyuktair   mahā_arha-maṇi-vigrahaiḥ /
Halfverse: c    
haimair ābʰaraṇaiś citrair   manaseva prakalpitaiḥ
   
haimair ābʰaraṇaiś citrair   manasā_iva prakalpitaiḥ /3/

Verse: 4 
Halfverse: a    
mahārhakṣaumasaṃvītaṃ   raktacandanarūṣitam
   
mahā_arha-kṣauma-saṃvītaṃ   rakta-candana-rūṣitam /
Halfverse: c    
svanuliptaṃ vicitrābʰir   vividʰabʰiś ca bʰaktibʰiḥ
   
svanuliptaṃ vicitrābʰir   vividʰabʰiś ca bʰaktibʰiḥ /4/

Verse: 5 
Halfverse: a    
vipulair darśanīyaiś ca   rakṣākṣair bʰīmadarśanaiḥ
   
vipulair darśanīyaiś ca   rakṣa_akṣair bʰīma-darśanaiḥ /
Halfverse: c    
dīptatīkṣṇamahādaṃṣṭraiḥ   pralambadaśanaccʰadaiḥ
   
dīpta-tīkṣṇa-mahā-daṃṣṭraiḥ   pralamba-daśanac-cʰadaiḥ /5/

Verse: 6 
Halfverse: a    
śirobʰir daśabʰir vīraṃ   bʰrājamānaṃ mahaujasaṃ
   
śirobʰir daśabʰir vīraṃ   bʰrājamānaṃ mahā_ojasaṃ /
Halfverse: c    
nānāvyālasamākīrṇaiḥ   śikʰarair iva mandaram
   
nānā-vyāla-samākīrṇaiḥ   śikʰarair iva mandaram /6/

Verse: 7 
Halfverse: a    
nīlāñjanacaya prakʰyaṃ   hāreṇorasi rājatā
   
nīla_añjana-caya prakʰyaṃ   hāreṇa_urasi rājatā /
Halfverse: c    
pūrṇacandrābʰavaktreṇa   sabalākam ivāmbudam
   
pūrṇa-candra_ābʰa-vaktreṇa   sabalākam iva_ambudam /7/

Verse: 8 
Halfverse: a    
bāhubʰir baddʰakeyūraiś   candanottamarūṣitaiḥ
   
bāhubʰir baddʰa-keyūraiś   candana_uttama-rūṣitaiḥ /
Halfverse: c    
bʰrājamānāṅgadaiḥ pīnaiḥ   pañcaśīrṣair ivoragaiḥ
   
bʰrājamāna_aṅgadaiḥ pīnaiḥ   pañca-śīrṣair iva_uragaiḥ /8/

Verse: 9 
Halfverse: a    
mahati spʰāṭike citre   ratnasaṃyogasaṃskr̥te
   
mahati spʰāṭike citre   ratna-saṃyoga-saṃskr̥te /
Halfverse: c    
uttamāstaraṇāstīrṇe   upaviṣṭaṃ varāsane
   
uttama_āstaraṇa_āstīrṇe   upaviṣṭaṃ vara_āsane /9/

Verse: 10 
Halfverse: a    
alaṃkr̥tābʰir atyartʰaṃ   pramadābʰiḥ samantataḥ
   
alaṃkr̥tābʰir atyartʰaṃ   pramadābʰiḥ samantataḥ /
Halfverse: c    
vālavyajanahastābʰir   ārāt samupasevitam
   
vāla-vyajana-hastābʰir   ārāt samupasevitam /10/

Verse: 11 
Halfverse: a    
durdʰareṇa prahastena   mahāpārśvena rakṣasā
   
durdʰareṇa prahastena   mahā-pārśvena rakṣasā /
Halfverse: c    
mantribʰir mantratattvajñair   nikumbʰena ca mantriṇā
   
mantribʰir mantra-tattvajñair   nikumbʰena ca mantriṇā /11/

Verse: 12 
Halfverse: a    
upopaviṣṭaṃ rakṣobʰiś   caturbʰir baladarpitaiḥ
   
upa_upaviṣṭaṃ rakṣobʰiś   caturbʰir bala-darpitaiḥ /
Halfverse: c    
kr̥tsnaiḥ parivr̥taṃ lokaṃ   caturbʰir iva sāgaraiḥ
   
kr̥tsnaiḥ parivr̥taṃ lokaṃ   caturbʰir iva sāgaraiḥ /12/

Verse: 13 
Halfverse: a    
mantribʰir mantratattvajñair   anyaiś ca śubʰabuddʰibʰiḥ
   
mantribʰir mantra-tattvajñair   anyaiś ca śubʰa-buddʰibʰiḥ /
Halfverse: c    
anvāsyamānaṃ sacivaiḥ   surair iva sureśvaram
   
anvāsyamānaṃ sacivaiḥ   surair iva sura_īśvaram /13/

Verse: 14 
Halfverse: a    
apaśyad rākṣasapatiṃ   hanūmān atitejasaṃ
   
apaśyad rākṣasa-patiṃ   hanūmān atitejasaṃ /
Halfverse: c    
viṣṭʰitaṃ meruśikʰare   satoyam iva toyadam
   
viṣṭʰitaṃ meru-śikʰare   satoyam iva toyadam /14/

Verse: 15 
Halfverse: a    
sa taiḥ saṃpīḍyamāno 'pi   rakṣobʰir bʰīmavikramaiḥ
   
sa taiḥ saṃpīḍyamāno_api   rakṣobʰir bʰīma-vikramaiḥ /
Halfverse: c    
vismayaṃ paramaṃ gatvā   rakṣo'dʰipam avaikṣata
   
vismayaṃ paramaṃ gatvā   rakṣo_adʰipam avaikṣata /15/

Verse: 16 
Halfverse: a    
bʰrājamānaṃ tato dr̥ṣṭvā   hanumān rākṣaseśvaram
   
bʰrājamānaṃ tato dr̥ṣṭvā   hanumān rākṣasa_īśvaram /
Halfverse: c    
manasā cintayām āsa   tejasā tasya mohitaḥ
   
manasā cintayām āsa   tejasā tasya mohitaḥ /16/

Verse: 17 
Halfverse: a    
aho rūpam aho dʰairyam   aho sattvam aho dyutiḥ
   
aho rūpam aho dʰairyam   aho sattvam aho dyutiḥ /
Halfverse: c    
aho rākṣasarājasya   sarvalakṣaṇayuktatā
   
aho rākṣasa-rājasya   sarva-lakṣaṇa-yuktatā /17/

Verse: 18 
Halfverse: a    
yady adʰarmo na balavān   syād ayaṃ rākṣaseśvaraḥ
   
yady adʰarmo na balavān   syād ayaṃ rākṣasa_īśvaraḥ /
Halfverse: c    
syād ayaṃ suralokasya   saśakrasyāpi rakṣitā
   
syād ayaṃ sura-lokasya   saśakrasya_api rakṣitā /18/

Verse: 19 
Halfverse: a    
tena bibʰyati kʰalv asmāl   lokāḥ sāmaradānavāḥ
   
tena bibʰyati kʰalv asmāl   lokāḥ sāmara-dānavāḥ /
Halfverse: c    
ayaṃ hy utsahate kruddʰaḥ   kartum ekārṇavaṃ jagat
   
ayaṃ hy utsahate kruddʰaḥ   kartum eka_arṇavaṃ jagat /19/

Verse: 20 
Halfverse: a    
iti cintāṃ bahuvidʰām   akaron matimān kapiḥ
   
iti cintāṃ bahu-vidʰām   akaron matimān kapiḥ /
Halfverse: c    
dr̥ṣṭvā rākṣasarājasya   prabʰāvam amitaujasaḥ
   
dr̥ṣṭvā rākṣasa-rājasya   prabʰāvam amita_ojasaḥ /20/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.