TITUS
Ramayana
Part No. 372
Chapter: 47
Adhyāya
47
Verse: 1
Halfverse: a
tataḥ
sa
karmaṇā
tasya
vismito
bʰīmavikramaḥ
tataḥ
sa
karmaṇā
tasya
vismito
bʰīma-vikramaḥ
/
Halfverse: c
hanumān
roṣatāmrākṣo
rakṣo'dʰipam
avaikṣata
hanumān
roṣa-tāmra
_akṣo
rakṣo
_adʰipam
avaikṣata
/1/
Verse: 2
Halfverse: a
bʰājamānaṃ
mahārheṇa
kāñcanena
virājatā
bʰājamānaṃ
mahā
_arheṇa
kāñcanena
virājatā
/
Halfverse: c
muktājālāvr̥tenātʰa
mukuṭena
mahādyutim
muktā-jāla
_āvr̥tena
_atʰa
mukuṭena
mahā-dyutim
/2/
Verse: 3
Halfverse: a
vajrasaṃyogasaṃyuktair
mahārhamaṇivigrahaiḥ
vajra-saṃyoga-saṃyuktair
mahā
_arha-maṇi-vigrahaiḥ
/
Halfverse: c
haimair
ābʰaraṇaiś
citrair
manaseva
prakalpitaiḥ
haimair
ābʰaraṇaiś
citrair
manasā
_iva
prakalpitaiḥ
/3/
Verse: 4
Halfverse: a
mahārhakṣaumasaṃvītaṃ
raktacandanarūṣitam
mahā
_arha-kṣauma-saṃvītaṃ
rakta-candana-rūṣitam
/
Halfverse: c
svanuliptaṃ
vicitrābʰir
vividʰabʰiś
ca
bʰaktibʰiḥ
svanuliptaṃ
vicitrābʰir
vividʰabʰiś
ca
bʰaktibʰiḥ
/4/
Verse: 5
Halfverse: a
vipulair
darśanīyaiś
ca
rakṣākṣair
bʰīmadarśanaiḥ
vipulair
darśanīyaiś
ca
rakṣa
_akṣair
bʰīma-darśanaiḥ
/
Halfverse: c
dīptatīkṣṇamahādaṃṣṭraiḥ
pralambadaśanaccʰadaiḥ
dīpta-tīkṣṇa-mahā-daṃṣṭraiḥ
pralamba-daśanac-cʰadaiḥ
/5/
Verse: 6
Halfverse: a
śirobʰir
daśabʰir
vīraṃ
bʰrājamānaṃ
mahaujasaṃ
śirobʰir
daśabʰir
vīraṃ
bʰrājamānaṃ
mahā
_ojasaṃ
/
Halfverse: c
nānāvyālasamākīrṇaiḥ
śikʰarair
iva
mandaram
nānā-vyāla-samākīrṇaiḥ
śikʰarair
iva
mandaram
/6/
Verse: 7
Halfverse: a
nīlāñjanacaya
prakʰyaṃ
hāreṇorasi
rājatā
nīla
_añjana-caya
prakʰyaṃ
hāreṇa
_urasi
rājatā
/
Halfverse: c
pūrṇacandrābʰavaktreṇa
sabalākam
ivāmbudam
pūrṇa-candra
_ābʰa-vaktreṇa
sabalākam
iva
_ambudam
/7/
Verse: 8
Halfverse: a
bāhubʰir
baddʰakeyūraiś
candanottamarūṣitaiḥ
bāhubʰir
baddʰa-keyūraiś
candana
_uttama-rūṣitaiḥ
/
Halfverse: c
bʰrājamānāṅgadaiḥ
pīnaiḥ
pañcaśīrṣair
ivoragaiḥ
bʰrājamāna
_aṅgadaiḥ
pīnaiḥ
pañca-śīrṣair
iva
_uragaiḥ
/8/
Verse: 9
Halfverse: a
mahati
spʰāṭike
citre
ratnasaṃyogasaṃskr̥te
mahati
spʰāṭike
citre
ratna-saṃyoga-saṃskr̥te
/
Halfverse: c
uttamāstaraṇāstīrṇe
upaviṣṭaṃ
varāsane
uttama
_āstaraṇa
_āstīrṇe
upaviṣṭaṃ
vara
_āsane
/9/
Verse: 10
Halfverse: a
alaṃkr̥tābʰir
atyartʰaṃ
pramadābʰiḥ
samantataḥ
alaṃkr̥tābʰir
atyartʰaṃ
pramadābʰiḥ
samantataḥ
/
Halfverse: c
vālavyajanahastābʰir
ārāt
samupasevitam
vāla-vyajana-hastābʰir
ārāt
samupasevitam
/10/
Verse: 11
Halfverse: a
durdʰareṇa
prahastena
mahāpārśvena
rakṣasā
durdʰareṇa
prahastena
mahā-pārśvena
rakṣasā
/
Halfverse: c
mantribʰir
mantratattvajñair
nikumbʰena
ca
mantriṇā
mantribʰir
mantra-tattvajñair
nikumbʰena
ca
mantriṇā
/11/
Verse: 12
Halfverse: a
upopaviṣṭaṃ
rakṣobʰiś
caturbʰir
baladarpitaiḥ
upa
_upaviṣṭaṃ
rakṣobʰiś
caturbʰir
bala-darpitaiḥ
/
Halfverse: c
kr̥tsnaiḥ
parivr̥taṃ
lokaṃ
caturbʰir
iva
sāgaraiḥ
kr̥tsnaiḥ
parivr̥taṃ
lokaṃ
caturbʰir
iva
sāgaraiḥ
/12/
Verse: 13
Halfverse: a
mantribʰir
mantratattvajñair
anyaiś
ca
śubʰabuddʰibʰiḥ
mantribʰir
mantra-tattvajñair
anyaiś
ca
śubʰa-buddʰibʰiḥ
/
Halfverse: c
anvāsyamānaṃ
sacivaiḥ
surair
iva
sureśvaram
anvāsyamānaṃ
sacivaiḥ
surair
iva
sura
_īśvaram
/13/
Verse: 14
Halfverse: a
apaśyad
rākṣasapatiṃ
hanūmān
atitejasaṃ
apaśyad
rākṣasa-patiṃ
hanūmān
atitejasaṃ
/
Halfverse: c
viṣṭʰitaṃ
meruśikʰare
satoyam
iva
toyadam
viṣṭʰitaṃ
meru-śikʰare
satoyam
iva
toyadam
/14/
Verse: 15
Halfverse: a
sa
taiḥ
saṃpīḍyamāno
'pi
rakṣobʰir
bʰīmavikramaiḥ
sa
taiḥ
saṃpīḍyamāno
_api
rakṣobʰir
bʰīma-vikramaiḥ
/
Halfverse: c
vismayaṃ
paramaṃ
gatvā
rakṣo'dʰipam
avaikṣata
vismayaṃ
paramaṃ
gatvā
rakṣo
_adʰipam
avaikṣata
/15/
Verse: 16
Halfverse: a
bʰrājamānaṃ
tato
dr̥ṣṭvā
hanumān
rākṣaseśvaram
bʰrājamānaṃ
tato
dr̥ṣṭvā
hanumān
rākṣasa
_īśvaram
/
Halfverse: c
manasā
cintayām
āsa
tejasā
tasya
mohitaḥ
manasā
cintayām
āsa
tejasā
tasya
mohitaḥ
/16/
Verse: 17
Halfverse: a
aho
rūpam
aho
dʰairyam
aho
sattvam
aho
dyutiḥ
aho
rūpam
aho
dʰairyam
aho
sattvam
aho
dyutiḥ
/
Halfverse: c
aho
rākṣasarājasya
sarvalakṣaṇayuktatā
aho
rākṣasa-rājasya
sarva-lakṣaṇa-yuktatā
/17/
Verse: 18
Halfverse: a
yady
adʰarmo
na
balavān
syād
ayaṃ
rākṣaseśvaraḥ
yady
adʰarmo
na
balavān
syād
ayaṃ
rākṣasa
_īśvaraḥ
/
Halfverse: c
syād
ayaṃ
suralokasya
saśakrasyāpi
rakṣitā
syād
ayaṃ
sura-lokasya
saśakrasya
_api
rakṣitā
/18/
Verse: 19
Halfverse: a
tena
bibʰyati
kʰalv
asmāl
lokāḥ
sāmaradānavāḥ
tena
bibʰyati
kʰalv
asmāl
lokāḥ
sāmara-dānavāḥ
/
Halfverse: c
ayaṃ
hy
utsahate
kruddʰaḥ
kartum
ekārṇavaṃ
jagat
ayaṃ
hy
utsahate
kruddʰaḥ
kartum
eka
_arṇavaṃ
jagat
/19/
Verse: 20
Halfverse: a
iti
cintāṃ
bahuvidʰām
akaron
matimān
kapiḥ
iti
cintāṃ
bahu-vidʰām
akaron
matimān
kapiḥ
/
Halfverse: c
dr̥ṣṭvā
rākṣasarājasya
prabʰāvam
amitaujasaḥ
dr̥ṣṭvā
rākṣasa-rājasya
prabʰāvam
amita
_ojasaḥ
/20/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.