TITUS
Ramayana
Part No. 373
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1 
Halfverse: a    tam udvīkṣya mahābāhuḥ   piṅgākṣaṃ purataḥ stʰitam
   
tam udvīkṣya mahā-bāhuḥ   piṅga_akṣaṃ purataḥ stʰitam /
Halfverse: c    
roṣeṇa mahatāviṣṭo   rāvaṇo lokarāvaṇaḥ
   
roṣeṇa mahatā_āviṣṭo   rāvaṇo loka-rāvaṇaḥ /1/

Verse: 2 
Halfverse: a    
sa rājā roṣatāmrākṣaḥ   prahastaṃ mantrisattamam
   
sa rājā roṣa-tāmra_akṣaḥ   prahastaṃ mantri-sattamam /
Halfverse: c    
kālayuktam uvācedaṃ   vaco vipulam artʰavat
   
kāla-yuktam uvāca_idaṃ   vaco vipulam artʰavat /2/

Verse: 3 
Halfverse: a    
durātmā pr̥ccʰyatām eṣa   kutaḥ kiṃ vāsya kāraṇam
   
durātmā pr̥ccʰyatām eṣa   kutaḥ kiṃ _asya kāraṇam /
Halfverse: c    
vanabʰaṅge ca ko 'syārtʰo   rākṣasīnāṃ ca tarjane
   
vana-bʰaṅge ca ko_asya_artʰo   rākṣasīnāṃ ca tarjane /3/

Verse: 4 
Halfverse: a    
rāvaṇasya vacaḥ śrutvā   prahasto vākyam abravīt
   
rāvaṇasya vacaḥ śrutvā   prahasto vākyam abravīt /
Halfverse: c    
samāśvasihi bʰadraṃ te   na bʰīḥ kāryā tvayā kape
   
samāśvasihi bʰadraṃ te   na bʰīḥ kāryā tvayā kape /4/

Verse: 5 
Halfverse: a    
yadi tāvat tvam indreṇa   preṣito rāvaṇālayam
   
yadi tāvat tvam indreṇa   preṣito rāvaṇa_ālayam /
Halfverse: c    
tattvam ākʰyāhi te bʰūd   bʰayaṃ vānara mokṣyase
   
tattvam ākʰyāhi te bʰūd   bʰayaṃ vānara mokṣyase /5/

Verse: 6 
Halfverse: a    
yadi vaiśravaṇasya tvaṃ   yamasya varuṇasya ca
   
yadi vaiśravaṇasya tvaṃ   yamasya varuṇasya ca /
Halfverse: c    
cārurūpam idaṃ kr̥tvā   yamasya varuṇasya ca
   
cāru-rūpam idaṃ kr̥tvā   yamasya varuṇasya ca /

Verse: 7 
Halfverse: a    
viṣṇunā preṣito vāpi   dūto vijayakāṅkṣiṇā
   
viṣṇunā preṣito _api   dūto vijaya-kāṅkṣiṇā /
Halfverse: c    
na hi te vānaraṃ tejo   rūpamātraṃ tu vānaram
   
na hi te vānaraṃ tejo   rūpa-mātraṃ tu vānaram /7/

Verse: 8 
Halfverse: a    
tattvataḥ katʰayasvādya   tato vānara mokṣyase
   
tattvataḥ katʰayasva_adya   tato vānara mokṣyase /
Halfverse: c    
anr̥taṃ vadataś cāpi   durlabʰaṃ tava jīvitam
   
anr̥taṃ vadataś ca_api   durlabʰaṃ tava jīvitam /8/

Verse: 9 
Halfverse: a    
atʰa yannimittas te   praveśo rāvaṇālaye
   
atʰavā yan-nimittas te   praveśo rāvaṇa_ālaye /9/ {ab only}

Verse: 10 
Halfverse: a    
evam ukto harivaras   tadā rakṣogaṇeśvaram
   
evam ukto hari-varas   tadā rakṣo-gaṇa_īśvaram /
Halfverse: c    
abravīn nāsmi śakrasya   yamasya varuṇasya
   
abravīn na_asmi śakrasya   yamasya varuṇasya /10/

Verse: 11 
Halfverse: a    
dʰanadena na me sakʰyaṃ   viṣṇunā nāsmi coditaḥ
   
dʰanadena na me sakʰyaṃ   viṣṇunā na_asmi coditaḥ /
Halfverse: c    
jātir eva mama tv eṣā   vānaro 'ham ihāgataḥ
   
jātir eva mama tv eṣā   vānaro_aham iha_āgataḥ /11/

Verse: 12 
Halfverse: a    
darśane rākṣasendrasya   durlabʰe tad idaṃ mayā
   
darśane rākṣasa_indrasya   durlabʰe tad idaṃ mayā /
Halfverse: c    
vanaṃ rākṣasarājasya   darśanārtʰe vināśitam
   
vanaṃ rākṣasa-rājasya   darśana_artʰe vināśitam /12/

Verse: 13 
Halfverse: a    
tatas te rākṣasāḥ prāptā   balino yuddʰakāṅkṣiṇaḥ
   
tatas te rākṣasāḥ prāptā   balino yuddʰa-kāṅkṣiṇaḥ /
Halfverse: c    
rakṣaṇārtʰaṃ ca dehasya   pratiyuddʰā mayā raṇe
   
rakṣaṇa_artʰaṃ ca dehasya   pratiyuddʰā mayā raṇe /13/

Verse: 14 
Halfverse: a    
astrapāśair na śakyo 'haṃ   baddʰuṃ devāsurair api
   
astra-pāśair na śakyo_ahaṃ   baddʰuṃ deva_asurair api /
Halfverse: c    
pitāmahād eva varo   mamāpy eṣo 'bʰyupāgataḥ
   
pitāmahād eva varo   mama_apy eṣo_abʰyupāgataḥ /14/

Verse: 15 
Halfverse: a    
rājānaṃ draṣṭukāmena   mayāstram anuvartitam
   
rājānaṃ draṣṭu-kāmena   mayā_astram anuvartitam /
Halfverse: c    
vimukto aham astreṇa   rākṣasais tv atipīḍitaḥ
   
vimukto aham astreṇa   rākṣasais tv atipīḍitaḥ /15/ {hiatus!}

Verse: 16 
Halfverse: a    
dūto 'ham iti vijñeyo   rāgʰavasyāmitaujasaḥ
   
dūto_aham iti vijñeyo   rāgʰavasya_amita_ojasaḥ /
Halfverse: c    
śrūyatāṃ cāpi vacanaṃ   mama patʰyam idaṃ prabʰo
   
śrūyatāṃ ca_api vacanaṃ   mama patʰyam idaṃ prabʰo /16/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.