TITUS
Ramayana
Part No. 373
Chapter: 48
Adhyāya
48
Verse: 1
Halfverse: a
tam
udvīkṣya
mahābāhuḥ
piṅgākṣaṃ
purataḥ
stʰitam
tam
udvīkṣya
mahā-bāhuḥ
piṅga
_akṣaṃ
purataḥ
stʰitam
/
Halfverse: c
roṣeṇa
mahatāviṣṭo
rāvaṇo
lokarāvaṇaḥ
roṣeṇa
mahatā
_āviṣṭo
rāvaṇo
loka-rāvaṇaḥ
/1/
Verse: 2
Halfverse: a
sa
rājā
roṣatāmrākṣaḥ
prahastaṃ
mantrisattamam
sa
rājā
roṣa-tāmra
_akṣaḥ
prahastaṃ
mantri-sattamam
/
Halfverse: c
kālayuktam
uvācedaṃ
vaco
vipulam
artʰavat
kāla-yuktam
uvāca
_idaṃ
vaco
vipulam
artʰavat
/2/
Verse: 3
Halfverse: a
durātmā
pr̥ccʰyatām
eṣa
kutaḥ
kiṃ
vāsya
kāraṇam
durātmā
pr̥ccʰyatām
eṣa
kutaḥ
kiṃ
vā
_asya
kāraṇam
/
Halfverse: c
vanabʰaṅge
ca
ko
'syārtʰo
rākṣasīnāṃ
ca
tarjane
vana-bʰaṅge
ca
ko
_asya
_artʰo
rākṣasīnāṃ
ca
tarjane
/3/
Verse: 4
Halfverse: a
rāvaṇasya
vacaḥ
śrutvā
prahasto
vākyam
abravīt
rāvaṇasya
vacaḥ
śrutvā
prahasto
vākyam
abravīt
/
Halfverse: c
samāśvasihi
bʰadraṃ
te
na
bʰīḥ
kāryā
tvayā
kape
samāśvasihi
bʰadraṃ
te
na
bʰīḥ
kāryā
tvayā
kape
/4/
Verse: 5
Halfverse: a
yadi
tāvat
tvam
indreṇa
preṣito
rāvaṇālayam
yadi
tāvat
tvam
indreṇa
preṣito
rāvaṇa
_ālayam
/
Halfverse: c
tattvam
ākʰyāhi
mā
te
bʰūd
bʰayaṃ
vānara
mokṣyase
tattvam
ākʰyāhi
mā
te
bʰūd
bʰayaṃ
vānara
mokṣyase
/5/
Verse: 6
Halfverse: a
yadi
vaiśravaṇasya
tvaṃ
yamasya
varuṇasya
ca
yadi
vaiśravaṇasya
tvaṃ
yamasya
varuṇasya
ca
/
Halfverse: c
cārurūpam
idaṃ
kr̥tvā
yamasya
varuṇasya
ca
cāru-rūpam
idaṃ
kr̥tvā
yamasya
varuṇasya
ca
/
Verse: 7
Halfverse: a
viṣṇunā
preṣito
vāpi
dūto
vijayakāṅkṣiṇā
viṣṇunā
preṣito
vā
_api
dūto
vijaya-kāṅkṣiṇā
/
Halfverse: c
na
hi
te
vānaraṃ
tejo
rūpamātraṃ
tu
vānaram
na
hi
te
vānaraṃ
tejo
rūpa-mātraṃ
tu
vānaram
/7/
Verse: 8
Halfverse: a
tattvataḥ
katʰayasvādya
tato
vānara
mokṣyase
tattvataḥ
katʰayasva
_adya
tato
vānara
mokṣyase
/
Halfverse: c
anr̥taṃ
vadataś
cāpi
durlabʰaṃ
tava
jīvitam
anr̥taṃ
vadataś
ca
_api
durlabʰaṃ
tava
jīvitam
/8/
Verse: 9
Halfverse: a
atʰa
vā
yannimittas
te
praveśo
rāvaṇālaye
atʰavā
yan-nimittas
te
praveśo
rāvaṇa
_ālaye
/9/
{ab
only}
Verse: 10
Halfverse: a
evam
ukto
harivaras
tadā
rakṣogaṇeśvaram
evam
ukto
hari-varas
tadā
rakṣo-gaṇa
_īśvaram
/
Halfverse: c
abravīn
nāsmi
śakrasya
yamasya
varuṇasya
vā
abravīn
na
_asmi
śakrasya
yamasya
varuṇasya
vā
/10/
Verse: 11
Halfverse: a
dʰanadena
na
me
sakʰyaṃ
viṣṇunā
nāsmi
coditaḥ
dʰanadena
na
me
sakʰyaṃ
viṣṇunā
na
_asmi
coditaḥ
/
Halfverse: c
jātir
eva
mama
tv
eṣā
vānaro
'ham
ihāgataḥ
jātir
eva
mama
tv
eṣā
vānaro
_aham
iha
_āgataḥ
/11/
Verse: 12
Halfverse: a
darśane
rākṣasendrasya
durlabʰe
tad
idaṃ
mayā
darśane
rākṣasa
_indrasya
durlabʰe
tad
idaṃ
mayā
/
Halfverse: c
vanaṃ
rākṣasarājasya
darśanārtʰe
vināśitam
vanaṃ
rākṣasa-rājasya
darśana
_artʰe
vināśitam
/12/
Verse: 13
Halfverse: a
tatas
te
rākṣasāḥ
prāptā
balino
yuddʰakāṅkṣiṇaḥ
tatas
te
rākṣasāḥ
prāptā
balino
yuddʰa-kāṅkṣiṇaḥ
/
Halfverse: c
rakṣaṇārtʰaṃ
ca
dehasya
pratiyuddʰā
mayā
raṇe
rakṣaṇa
_artʰaṃ
ca
dehasya
pratiyuddʰā
mayā
raṇe
/13/
Verse: 14
Halfverse: a
astrapāśair
na
śakyo
'haṃ
baddʰuṃ
devāsurair
api
astra-pāśair
na
śakyo
_ahaṃ
baddʰuṃ
deva
_asurair
api
/
Halfverse: c
pitāmahād
eva
varo
mamāpy
eṣo
'bʰyupāgataḥ
pitāmahād
eva
varo
mama
_apy
eṣo
_abʰyupāgataḥ
/14/
Verse: 15
Halfverse: a
rājānaṃ
draṣṭukāmena
mayāstram
anuvartitam
rājānaṃ
draṣṭu-kāmena
mayā
_astram
anuvartitam
/
Halfverse: c
vimukto
aham
astreṇa
rākṣasais
tv
atipīḍitaḥ
vimukto
aham
astreṇa
rākṣasais
tv
atipīḍitaḥ
/15/
{hiatus
!}
Verse: 16
Halfverse: a
dūto
'ham
iti
vijñeyo
rāgʰavasyāmitaujasaḥ
dūto
_aham
iti
vijñeyo
rāgʰavasya
_amita
_ojasaḥ
/
Halfverse: c
śrūyatāṃ
cāpi
vacanaṃ
mama
patʰyam
idaṃ
prabʰo
śrūyatāṃ
ca
_api
vacanaṃ
mama
patʰyam
idaṃ
prabʰo
/16/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.