TITUS
Ramayana
Part No. 374
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1 
Halfverse: a    taṃ samīkṣya mahāsattvaṃ   sattvavān harisattamaḥ
   
taṃ samīkṣya mahā-sattvaṃ   sattvavān hari-sattamaḥ / {!}
Halfverse: c    
vākyam artʰavad avyagras   tam uvāca daśānanam
   
vākyam artʰavad avyagras   tam uvāca daśa_ānanam /1/

Verse: 2 
Halfverse: a    
ahaṃ sugrīvasaṃdeśād   iha prāptas tavālayam
   
ahaṃ sugrīva-saṃdeśād   iha prāptas tava_ālayam /
Halfverse: c    
rākṣasendra harīśas tvāṃ   bʰrātā kuśalam abravīt
   
rākṣasa_indra hari_īśas tvāṃ   bʰrātā kuśalam abravīt /2/

Verse: 3 
Halfverse: a    
bʰrātuḥ śr̥ṇu samādeśaṃ   sugrīvasya mahātmanaḥ
   
bʰrātuḥ śr̥ṇu samādeśaṃ   sugrīvasya mahātmanaḥ /
Halfverse: c    
dʰarmārtʰopahitaṃ vākyam   iha cāmutra ca kṣamam
   
dʰarma_artʰa_upahitaṃ vākyam   iha ca_amutra ca kṣamam /3/

Verse: 4 
Halfverse: a    
rājā daśaratʰo nāma   ratʰakuñjaravājimān
   
rājā daśaratʰo nāma   ratʰa-kuñjara-vājimān /
Halfverse: c    
piteva bandʰur lokasya   sureśvarasamadyutiḥ
   
pitā_iva bandʰur lokasya   sura_īśvara-sama-dyutiḥ /4/

Verse: 5 
Halfverse: a    
jyeṣṭʰas tasya mahābāhuḥ   putraḥ priyakaraḥ prabʰuḥ
   
jyeṣṭʰas tasya mahā-bāhuḥ   putraḥ priya-karaḥ prabʰuḥ /
Halfverse: c    
pitur nideśān niṣkrāntaḥ   praviṣṭo daṇḍakāvanam
   
pitur nideśān niṣkrāntaḥ   praviṣṭo daṇḍakā-vanam /5/

Verse: 6 
Halfverse: a    
lakṣmaṇena saha bʰrātrā   sītayā cāpi bʰāryayā
   
lakṣmaṇena saha bʰrātrā   sītayā ca_api bʰāryayā /
Halfverse: c    
rāmo nāma mahātejā   dʰarmyaṃ pantʰānam āśritaḥ
   
rāmo nāma mahā-tejā   dʰarmyaṃ pantʰānam āśritaḥ /6/

Verse: 7 
Halfverse: a    
tasya bʰāryā vane naṣṭā   sītā patim anuvratā
   
tasya bʰāryā vane naṣṭā   sītā patim anuvratā /
Halfverse: c    
vaidehasya sutā rājño   janakasya mahātmanaḥ
   
vaidehasya sutā rājño   janakasya mahātmanaḥ /7/

Verse: 8 
Halfverse: a    
sa mārgamāṇas tāṃ devīṃ   rājaputraḥ sahānujaḥ
   
sa mārgamāṇas tāṃ devīṃ   rāja-putraḥ saha_anujaḥ /
Halfverse: c    
r̥śyamūkam anuprāptaḥ   sugrīveṇa ca saṃgataḥ
   
r̥śyamūkam anuprāptaḥ   sugrīveṇa ca saṃgataḥ /8/

Verse: 9 
Halfverse: a    
tasya tena pratijñātaṃ   sītāyāḥ parimārgaṇam
   
tasya tena pratijñātaṃ   sītāyāḥ parimārgaṇam /
Halfverse: c    
sugrīvasyāpi rāmeṇa   harirājyaṃ niveditam
   
sugrīvasya_api rāmeṇa   hari-rājyaṃ niveditam /9/

Verse: 10 
Halfverse: a    
tatas tena mr̥dʰe hatvā   rājaputreṇa vālinam
   
tatas tena mr̥dʰe hatvā   rāja-putreṇa vālinam /
Halfverse: c    
sugrīvaḥ stʰāpito rājye   haryr̥kṣāṇāṃ gaṇeśvaraḥ
   
sugrīvaḥ stʰāpito rājye   hary-r̥kṣāṇāṃ gaṇa_īśvaraḥ /10/

Verse: 11 
Halfverse: a    
sa sītāmārgaṇe vyagraḥ   sugrīvaḥ satyasaṃgaraḥ
   
sa sītā-mārgaṇe vyagraḥ   sugrīvaḥ satya-saṃgaraḥ /
Halfverse: c    
harīn saṃpreṣayām āsa   diśaḥ sarvā harīśvaraḥ
   
harīn saṃpreṣayām āsa   diśaḥ sarvā hari_īśvaraḥ /11/

Verse: 12 
Halfverse: a    
tāṃ harīṇāṃ sahasrāṇi   śatāni niyutāni ca
   
tāṃ harīṇāṃ sahasrāṇi   śatāni niyutāni ca /
Halfverse: c    
dikṣu sarvāsu mārgante   adʰaś copari cāmbare
   
dikṣu sarvāsu mārgante   adʰaś ca_upari ca_ambare /12/

Verse: 13 
Halfverse: a    
vainateya samāḥ ke cit   ke cit tatrānilopamāḥ
   
vainateya samāḥ kecit   kecit tatra_anila_upamāḥ /
Halfverse: c    
asaṃgagatayaḥ śīgʰrā   harivīrā mahābalāḥ
   
asaṃga-gatayaḥ śīgʰrā   hari-vīrā mahā-balāḥ /13/

Verse: 14 
Halfverse: a    
ahaṃ tu hanumān nāma   mārutasyaurasaḥ sutaḥ
   
ahaṃ tu hanumān nāma   mārutasya_aurasaḥ sutaḥ /
Halfverse: c    
sītāyās tu kr̥te tūrṇaṃ   śatayojanam āyatam
   
sītāyās tu kr̥te tūrṇaṃ   śata-yojanam āyatam /
Halfverse: e    
samudraṃ laṅgʰayitvaiva   tāṃ didr̥kṣur ihāgataḥ
   
samudraṃ laṅgʰayitvā_eva   tāṃ didr̥kṣur iha_āgataḥ /14/

Verse: 15 
Halfverse: a    
tad bʰavān dr̥ṣṭadʰarmārtʰas   tapaḥ kr̥taparigrahaḥ
   
tad bʰavān dr̥ṣṭa-dʰarma_artʰas   tapaḥ kr̥ta-parigrahaḥ /
Halfverse: c    
paradārān mahāprājña   noparoddʰuṃ tvam arhasi
   
para-dārān mahā-prājña   na_uparoddʰuṃ tvam arhasi /15/

Verse: 16 
Halfverse: a    
na hi dʰarmaviruddʰeṣu   bahv apāyeṣu karmasu
   
na hi dʰarma-viruddʰeṣu   bahv apāyeṣu karmasu /
Halfverse: c    
mūlagʰātiṣu sajjante   buddʰimanto bʰavadvidʰāḥ
   
mūla-gʰātiṣu sajjante   buddʰimanto bʰavad-vidʰāḥ /16/

Verse: 17 
Halfverse: a    
kaś ca lakṣmaṇamuktānāṃ   rāmakopānuvartinām
   
kaś ca lakṣmaṇa-muktānāṃ   rāma-kopa_anuvartinām /
Halfverse: c    
śarāṇām agrataḥ stʰātuṃ   śakto devāsureṣv api
   
śarāṇām agrataḥ stʰātuṃ   śakto deva_asureṣv api /17/

Verse: 18 
Halfverse: a    
na cāpi triṣu lokeṣu   rājan vidyeta kaś cana
   
na ca_api triṣu lokeṣu   rājan vidyeta kaścana /
Halfverse: c    
rāgʰavasya vyalīkaṃ yaḥ   kr̥tvā sukʰam avāpnuyāt
   
rāgʰavasya vyalīkaṃ yaḥ   kr̥tvā sukʰam avāpnuyāt /18/

Verse: 19 
Halfverse: a    
tat trikālahitaṃ vākyaṃ   dʰarmyam artʰānubandʰi ca
   
tat trikāla-hitaṃ vākyaṃ   dʰarmyam artʰa_anubandʰi ca /
Halfverse: c    
manyasva naradevāya   jānakī pratidīyatām
   
manyasva nara-devāya   jānakī pratidīyatām /19/

Verse: 20 
Halfverse: a    
dr̥ṣṭā hīyaṃ mayā devī   labdʰaṃ yad iha durlabʰam
   
dr̥ṣṭā hi_iyaṃ mayā devī   labdʰaṃ yad iha durlabʰam /
Halfverse: c    
uttaraṃ karma yac cʰeṣaṃ   nimittaṃ tatra rāgʰavaḥ
   
uttaraṃ karma yat śeṣaṃ   nimittaṃ tatra rāgʰavaḥ /20/

Verse: 21 
Halfverse: a    
lakṣiteyaṃ mayā sītā   tatʰā śokaparāyaṇā
   
lakṣitā_iyaṃ mayā sītā   tatʰā śoka-parāyaṇā /
Halfverse: c    
gr̥hya yāṃ nābʰijānāsi   pañcāsyām iva pannagīm
   
gr̥hya yāṃ na_abʰijānāsi   pañca_āsyām iva pannagīm /21/

Verse: 22 
Halfverse: a    
neyaṃ jarayituṃ śakyā   sāsurair amarair api
   
na_iyaṃ jarayituṃ śakyā   sāsurair amarair api /
Halfverse: c    
viṣasaṃsr̥ṣṭam atyartʰaṃ   bʰuktam annam ivaujasā
   
viṣa-saṃsr̥ṣṭam atyartʰaṃ   bʰuktam annam iva_ojasā /22/

Verse: 23 
Halfverse: a    
tapaḥsaṃtāpalabdʰas te   yo 'yaṃ dʰarmaparigrahaḥ
   
tapaḥ-saṃtāpa-labdʰas te   yo_ayaṃ dʰarma-parigrahaḥ /
Halfverse: c    
na sa nāśayituṃ nyāyya   ātmaprāṇaparigrahaḥ
   
na sa nāśayituṃ nyāyya   ātma-prāṇa-parigrahaḥ /23/

Verse: 24 
Halfverse: a    
avadʰyatāṃ tapobʰir yāṃ   bʰavān samanupaśyati
   
avadʰyatāṃ tapobʰir yāṃ   bʰavān samanupaśyati /
Halfverse: c    
ātmanaḥ sāsurair devair   hetus tatrāpy ayaṃ mahān
   
ātmanaḥ sāsurair devair   hetus tatra_apy ayaṃ mahān /24/

Verse: 25 
Halfverse: a    
sugrīvo na hi devo 'yaṃ   nāsuro na ca mānuṣaḥ
   
sugrīvo na hi devo_ayaṃ   na_asuro na ca mānuṣaḥ /
Halfverse: c    
na rākṣaso na gandʰarvo   na yakṣo na ca pannagaḥ
   
na rākṣaso na gandʰarvo   na yakṣo na ca pannagaḥ /25/

Verse: 26 
Halfverse: a    
mānuṣo rāgʰavo rājan   sugrīvaś ca harīśvaraḥ
   
mānuṣo rāgʰavo rājan   sugrīvaś ca hari_īśvaraḥ /
Halfverse: c    
tasmāt prāṇaparitrāṇaṃ   katʰaṃ rājan kariṣyasi
   
tasmāt prāṇa-paritrāṇaṃ   katʰaṃ rājan kariṣyasi /26/

Verse: 27 
Halfverse: a    
na tu dʰarmopasaṃhāram   adʰarmapʰalasaṃhitam
   
na tu dʰarma_upasaṃhāram   adʰarma-pʰala-saṃhitam /
Halfverse: c    
tad eva pʰalam anveti   dʰarmaś cādʰarmanāśanaḥ
   
tad eva pʰalam anveti   dʰarmaś ca_adʰarma-nāśanaḥ /27/

Verse: 28 
Halfverse: a    
prāptaṃ dʰarmapʰalaṃ tāvad   bʰavatā nātra saṃśayaḥ
   
prāptaṃ dʰarma-pʰalaṃ tāvad   bʰavatā na_atra saṃśayaḥ /
Halfverse: c    
pʰalam asyāpy adʰarmasya   kṣipram eva prapatsyase
   
pʰalam asya_apy adʰarmasya   kṣipram eva prapatsyase /28/

Verse: 29 
Halfverse: a    
janastʰānavadʰaṃ buddʰvā   buddʰvā vālivadʰaṃ tatʰā
   
jana-stʰāna-vadʰaṃ buddʰvā   buddʰvā vāli-vadʰaṃ tatʰā /
Halfverse: c    
rāmasugrīvasakʰyaṃ ca   budʰyasva hitam ātmanaḥ
   
rāma-sugrīva-sakʰyaṃ ca   budʰyasva hitam ātmanaḥ /29/

Verse: 30 
Halfverse: a    
kāmaṃ kʰalv aham apy ekaḥ   savājiratʰakuñjarām
   
kāmaṃ kʰalv aham apy ekaḥ   savāji-ratʰa-kuñjarām /
Halfverse: c    
laṅkāṃ nāśayituṃ śaktas   tasyaiṣa tu viniścayaḥ
   
laṅkāṃ nāśayituṃ śaktas   tasya_eṣa tu viniścayaḥ /30/

Verse: 31 
Halfverse: a    
rāmeṇa hi pratijñātaṃ   haryr̥kṣagaṇasaṃnidʰau
   
rāmeṇa hi pratijñātaṃ   hary-r̥kṣa-gaṇa-saṃnidʰau /
Halfverse: c    
utsādanam amitrāṇāṃ   sītā yais tu pradʰarṣitā
   
utsādanam amitrāṇāṃ   sītā yais tu pradʰarṣitā /31/

Verse: 32 
Halfverse: a    
apakurvan hi rāmasya   sākṣād api puraṃdaraḥ
   
apakurvan hi rāmasya   sākṣād api puraṃ-daraḥ /
Halfverse: c    
na sukʰaṃ prāpnuyād anyaḥ   kiṃ punas tvadvidʰo janaḥ
   
na sukʰaṃ prāpnuyād anyaḥ   kiṃ punas tvad-vidʰo janaḥ /32/

Verse: 33 
Halfverse: a    
yāṃ sītety abʰijānāsi   yeyaṃ tiṣṭʰati te vaśe
   
yāṃ sītā_ity abʰijānāsi   _iyaṃ tiṣṭʰati te vaśe /
Halfverse: c    
kālarātrīti tāṃ viddʰi   sarvalaṅkāvināśinīm
   
kāla-rātrī_iti tāṃ viddʰi   sarva-laṅkā-vināśinīm /33/

Verse: 34 
Halfverse: a    
tad alaṃ kālapāśena   sītā vigraharūpiṇā
   
tad alaṃ kāla-pāśena   sītā vigraha-rūpiṇā /
Halfverse: c    
svayaṃ skandʰāvasaktena   kṣamam ātmani cintyatām
   
svayaṃ skandʰa_avasaktena   kṣamam ātmani cintyatām /34/

Verse: 35 
Halfverse: a    
sītāyās tejasā dagdʰāṃ   rāmakopaprapīḍitām
   
sītāyās tejasā dagdʰāṃ   rāma-kopa-prapīḍitām /
Halfverse: c    
dahyamanām imāṃ paśya   purīṃ sāṭṭapratolikām
   
dahyamanām imāṃ paśya   purīṃ sāṭṭa-pratolikām /35/

Verse: 36 


Halfverse: a    
sa sauṣṭʰavopetam adīnavādinaḥ    sa sauṣṭʰavopetam adīnavādinaḥ
   
sa sauṣṭʰava_upetam adīna-vādinaḥ    sa sauṣṭʰava_upetam adīna-vādinaḥ / {Gem}
Halfverse: b    
kaper niśamyāpratimo 'priyaṃ vacaḥ    kaper niśamyāpratimo 'priyaṃ vacaḥ
   
kaper niśamya_apratimo_apriyaṃ vacaḥ    kaper niśamya_apratimo_apriyaṃ vacaḥ / {Gem}
Halfverse: c    
daśānanaḥ kopavivr̥ttalocanaḥ    daśānanaḥ kopavivr̥ttalocanaḥ
   
daśa_ānanaḥ kopa-vivr̥tta-locanaḥ    daśa_ānanaḥ kopa-vivr̥tta-locanaḥ / {Gem}
Halfverse: d    
samādiśat tasya vadʰaṃ mahākapeḥ    samādiśat tasya vadʰaṃ mahākapeḥ
   
samādiśat tasya vadʰaṃ mahā-kapeḥ    samādiśat tasya vadʰaṃ mahā-kapeḥ /36/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.