TITUS
Ramayana
Part No. 374
Chapter: 49
Adhyāya
49
Verse: 1
Halfverse: a
taṃ
samīkṣya
mahāsattvaṃ
sattvavān
harisattamaḥ
taṃ
samīkṣya
mahā-sattvaṃ
sattvavān
hari-sattamaḥ
/
{!}
Halfverse: c
vākyam
artʰavad
avyagras
tam
uvāca
daśānanam
vākyam
artʰavad
avyagras
tam
uvāca
daśa
_ānanam
/1/
Verse: 2
Halfverse: a
ahaṃ
sugrīvasaṃdeśād
iha
prāptas
tavālayam
ahaṃ
sugrīva-saṃdeśād
iha
prāptas
tava
_ālayam
/
Halfverse: c
rākṣasendra
harīśas
tvāṃ
bʰrātā
kuśalam
abravīt
rākṣasa
_indra
hari
_īśas
tvāṃ
bʰrātā
kuśalam
abravīt
/2/
Verse: 3
Halfverse: a
bʰrātuḥ
śr̥ṇu
samādeśaṃ
sugrīvasya
mahātmanaḥ
bʰrātuḥ
śr̥ṇu
samādeśaṃ
sugrīvasya
mahātmanaḥ
/
Halfverse: c
dʰarmārtʰopahitaṃ
vākyam
iha
cāmutra
ca
kṣamam
dʰarma
_artʰa
_upahitaṃ
vākyam
iha
ca
_amutra
ca
kṣamam
/3/
Verse: 4
Halfverse: a
rājā
daśaratʰo
nāma
ratʰakuñjaravājimān
rājā
daśaratʰo
nāma
ratʰa-kuñjara-vājimān
/
Halfverse: c
piteva
bandʰur
lokasya
sureśvarasamadyutiḥ
pitā
_iva
bandʰur
lokasya
sura
_īśvara-sama-dyutiḥ
/4/
Verse: 5
Halfverse: a
jyeṣṭʰas
tasya
mahābāhuḥ
putraḥ
priyakaraḥ
prabʰuḥ
jyeṣṭʰas
tasya
mahā-bāhuḥ
putraḥ
priya-karaḥ
prabʰuḥ
/
Halfverse: c
pitur
nideśān
niṣkrāntaḥ
praviṣṭo
daṇḍakāvanam
pitur
nideśān
niṣkrāntaḥ
praviṣṭo
daṇḍakā-vanam
/5/
Verse: 6
Halfverse: a
lakṣmaṇena
saha
bʰrātrā
sītayā
cāpi
bʰāryayā
lakṣmaṇena
saha
bʰrātrā
sītayā
ca
_api
bʰāryayā
/
Halfverse: c
rāmo
nāma
mahātejā
dʰarmyaṃ
pantʰānam
āśritaḥ
rāmo
nāma
mahā-tejā
dʰarmyaṃ
pantʰānam
āśritaḥ
/6/
Verse: 7
Halfverse: a
tasya
bʰāryā
vane
naṣṭā
sītā
patim
anuvratā
tasya
bʰāryā
vane
naṣṭā
sītā
patim
anuvratā
/
Halfverse: c
vaidehasya
sutā
rājño
janakasya
mahātmanaḥ
vaidehasya
sutā
rājño
janakasya
mahātmanaḥ
/7/
Verse: 8
Halfverse: a
sa
mārgamāṇas
tāṃ
devīṃ
rājaputraḥ
sahānujaḥ
sa
mārgamāṇas
tāṃ
devīṃ
rāja-putraḥ
saha
_anujaḥ
/
Halfverse: c
r̥śyamūkam
anuprāptaḥ
sugrīveṇa
ca
saṃgataḥ
r̥śyamūkam
anuprāptaḥ
sugrīveṇa
ca
saṃgataḥ
/8/
Verse: 9
Halfverse: a
tasya
tena
pratijñātaṃ
sītāyāḥ
parimārgaṇam
tasya
tena
pratijñātaṃ
sītāyāḥ
parimārgaṇam
/
Halfverse: c
sugrīvasyāpi
rāmeṇa
harirājyaṃ
niveditam
sugrīvasya
_api
rāmeṇa
hari-rājyaṃ
niveditam
/9/
Verse: 10
Halfverse: a
tatas
tena
mr̥dʰe
hatvā
rājaputreṇa
vālinam
tatas
tena
mr̥dʰe
hatvā
rāja-putreṇa
vālinam
/
Halfverse: c
sugrīvaḥ
stʰāpito
rājye
haryr̥kṣāṇāṃ
gaṇeśvaraḥ
sugrīvaḥ
stʰāpito
rājye
hary-r̥kṣāṇāṃ
gaṇa
_īśvaraḥ
/10/
Verse: 11
Halfverse: a
sa
sītāmārgaṇe
vyagraḥ
sugrīvaḥ
satyasaṃgaraḥ
sa
sītā-mārgaṇe
vyagraḥ
sugrīvaḥ
satya-saṃgaraḥ
/
Halfverse: c
harīn
saṃpreṣayām
āsa
diśaḥ
sarvā
harīśvaraḥ
harīn
saṃpreṣayām
āsa
diśaḥ
sarvā
hari
_īśvaraḥ
/11/
Verse: 12
Halfverse: a
tāṃ
harīṇāṃ
sahasrāṇi
śatāni
niyutāni
ca
tāṃ
harīṇāṃ
sahasrāṇi
śatāni
niyutāni
ca
/
Halfverse: c
dikṣu
sarvāsu
mārgante
adʰaś
copari
cāmbare
dikṣu
sarvāsu
mārgante
adʰaś
ca
_upari
ca
_ambare
/12/
Verse: 13
Halfverse: a
vainateya
samāḥ
ke
cit
ke
cit
tatrānilopamāḥ
vainateya
samāḥ
kecit
kecit
tatra
_anila
_upamāḥ
/
Halfverse: c
asaṃgagatayaḥ
śīgʰrā
harivīrā
mahābalāḥ
asaṃga-gatayaḥ
śīgʰrā
hari-vīrā
mahā-balāḥ
/13/
Verse: 14
Halfverse: a
ahaṃ
tu
hanumān
nāma
mārutasyaurasaḥ
sutaḥ
ahaṃ
tu
hanumān
nāma
mārutasya
_aurasaḥ
sutaḥ
/
Halfverse: c
sītāyās
tu
kr̥te
tūrṇaṃ
śatayojanam
āyatam
sītāyās
tu
kr̥te
tūrṇaṃ
śata-yojanam
āyatam
/
Halfverse: e
samudraṃ
laṅgʰayitvaiva
tāṃ
didr̥kṣur
ihāgataḥ
samudraṃ
laṅgʰayitvā
_eva
tāṃ
didr̥kṣur
iha
_āgataḥ
/14/
Verse: 15
Halfverse: a
tad
bʰavān
dr̥ṣṭadʰarmārtʰas
tapaḥ
kr̥taparigrahaḥ
tad
bʰavān
dr̥ṣṭa-dʰarma
_artʰas
tapaḥ
kr̥ta-parigrahaḥ
/
Halfverse: c
paradārān
mahāprājña
noparoddʰuṃ
tvam
arhasi
para-dārān
mahā-prājña
na
_uparoddʰuṃ
tvam
arhasi
/15/
Verse: 16
Halfverse: a
na
hi
dʰarmaviruddʰeṣu
bahv
apāyeṣu
karmasu
na
hi
dʰarma-viruddʰeṣu
bahv
apāyeṣu
karmasu
/
Halfverse: c
mūlagʰātiṣu
sajjante
buddʰimanto
bʰavadvidʰāḥ
mūla-gʰātiṣu
sajjante
buddʰimanto
bʰavad-vidʰāḥ
/16/
Verse: 17
Halfverse: a
kaś
ca
lakṣmaṇamuktānāṃ
rāmakopānuvartinām
kaś
ca
lakṣmaṇa-muktānāṃ
rāma-kopa
_anuvartinām
/
Halfverse: c
śarāṇām
agrataḥ
stʰātuṃ
śakto
devāsureṣv
api
śarāṇām
agrataḥ
stʰātuṃ
śakto
deva
_asureṣv
api
/17/
Verse: 18
Halfverse: a
na
cāpi
triṣu
lokeṣu
rājan
vidyeta
kaś
cana
na
ca
_api
triṣu
lokeṣu
rājan
vidyeta
kaścana
/
Halfverse: c
rāgʰavasya
vyalīkaṃ
yaḥ
kr̥tvā
sukʰam
avāpnuyāt
rāgʰavasya
vyalīkaṃ
yaḥ
kr̥tvā
sukʰam
avāpnuyāt
/18/
Verse: 19
Halfverse: a
tat
trikālahitaṃ
vākyaṃ
dʰarmyam
artʰānubandʰi
ca
tat
trikāla-hitaṃ
vākyaṃ
dʰarmyam
artʰa
_anubandʰi
ca
/
Halfverse: c
manyasva
naradevāya
jānakī
pratidīyatām
manyasva
nara-devāya
jānakī
pratidīyatām
/19/
Verse: 20
Halfverse: a
dr̥ṣṭā
hīyaṃ
mayā
devī
labdʰaṃ
yad
iha
durlabʰam
dr̥ṣṭā
hi
_iyaṃ
mayā
devī
labdʰaṃ
yad
iha
durlabʰam
/
Halfverse: c
uttaraṃ
karma
yac
cʰeṣaṃ
nimittaṃ
tatra
rāgʰavaḥ
uttaraṃ
karma
yat
śeṣaṃ
nimittaṃ
tatra
rāgʰavaḥ
/20/
Verse: 21
Halfverse: a
lakṣiteyaṃ
mayā
sītā
tatʰā
śokaparāyaṇā
lakṣitā
_iyaṃ
mayā
sītā
tatʰā
śoka-parāyaṇā
/
Halfverse: c
gr̥hya
yāṃ
nābʰijānāsi
pañcāsyām
iva
pannagīm
gr̥hya
yāṃ
na
_abʰijānāsi
pañca
_āsyām
iva
pannagīm
/21/
Verse: 22
Halfverse: a
neyaṃ
jarayituṃ
śakyā
sāsurair
amarair
api
na
_iyaṃ
jarayituṃ
śakyā
sāsurair
amarair
api
/
Halfverse: c
viṣasaṃsr̥ṣṭam
atyartʰaṃ
bʰuktam
annam
ivaujasā
viṣa-saṃsr̥ṣṭam
atyartʰaṃ
bʰuktam
annam
iva
_ojasā
/22/
Verse: 23
Halfverse: a
tapaḥsaṃtāpalabdʰas
te
yo
'yaṃ
dʰarmaparigrahaḥ
tapaḥ-saṃtāpa-labdʰas
te
yo
_ayaṃ
dʰarma-parigrahaḥ
/
Halfverse: c
na
sa
nāśayituṃ
nyāyya
ātmaprāṇaparigrahaḥ
na
sa
nāśayituṃ
nyāyya
ātma-prāṇa-parigrahaḥ
/23/
Verse: 24
Halfverse: a
avadʰyatāṃ
tapobʰir
yāṃ
bʰavān
samanupaśyati
avadʰyatāṃ
tapobʰir
yāṃ
bʰavān
samanupaśyati
/
Halfverse: c
ātmanaḥ
sāsurair
devair
hetus
tatrāpy
ayaṃ
mahān
ātmanaḥ
sāsurair
devair
hetus
tatra
_apy
ayaṃ
mahān
/24/
Verse: 25
Halfverse: a
sugrīvo
na
hi
devo
'yaṃ
nāsuro
na
ca
mānuṣaḥ
sugrīvo
na
hi
devo
_ayaṃ
na
_asuro
na
ca
mānuṣaḥ
/
Halfverse: c
na
rākṣaso
na
gandʰarvo
na
yakṣo
na
ca
pannagaḥ
na
rākṣaso
na
gandʰarvo
na
yakṣo
na
ca
pannagaḥ
/25/
Verse: 26
Halfverse: a
mānuṣo
rāgʰavo
rājan
sugrīvaś
ca
harīśvaraḥ
mānuṣo
rāgʰavo
rājan
sugrīvaś
ca
hari
_īśvaraḥ
/
Halfverse: c
tasmāt
prāṇaparitrāṇaṃ
katʰaṃ
rājan
kariṣyasi
tasmāt
prāṇa-paritrāṇaṃ
katʰaṃ
rājan
kariṣyasi
/26/
Verse: 27
Halfverse: a
na
tu
dʰarmopasaṃhāram
adʰarmapʰalasaṃhitam
na
tu
dʰarma
_upasaṃhāram
adʰarma-pʰala-saṃhitam
/
Halfverse: c
tad
eva
pʰalam
anveti
dʰarmaś
cādʰarmanāśanaḥ
tad
eva
pʰalam
anveti
dʰarmaś
ca
_adʰarma-nāśanaḥ
/27/
Verse: 28
Halfverse: a
prāptaṃ
dʰarmapʰalaṃ
tāvad
bʰavatā
nātra
saṃśayaḥ
prāptaṃ
dʰarma-pʰalaṃ
tāvad
bʰavatā
na
_atra
saṃśayaḥ
/
Halfverse: c
pʰalam
asyāpy
adʰarmasya
kṣipram
eva
prapatsyase
pʰalam
asya
_apy
adʰarmasya
kṣipram
eva
prapatsyase
/28/
Verse: 29
Halfverse: a
janastʰānavadʰaṃ
buddʰvā
buddʰvā
vālivadʰaṃ
tatʰā
jana-stʰāna-vadʰaṃ
buddʰvā
buddʰvā
vāli-vadʰaṃ
tatʰā
/
Halfverse: c
rāmasugrīvasakʰyaṃ
ca
budʰyasva
hitam
ātmanaḥ
rāma-sugrīva-sakʰyaṃ
ca
budʰyasva
hitam
ātmanaḥ
/29/
Verse: 30
Halfverse: a
kāmaṃ
kʰalv
aham
apy
ekaḥ
savājiratʰakuñjarām
kāmaṃ
kʰalv
aham
apy
ekaḥ
savāji-ratʰa-kuñjarām
/
Halfverse: c
laṅkāṃ
nāśayituṃ
śaktas
tasyaiṣa
tu
viniścayaḥ
laṅkāṃ
nāśayituṃ
śaktas
tasya
_eṣa
tu
viniścayaḥ
/30/
Verse: 31
Halfverse: a
rāmeṇa
hi
pratijñātaṃ
haryr̥kṣagaṇasaṃnidʰau
rāmeṇa
hi
pratijñātaṃ
hary-r̥kṣa-gaṇa-saṃnidʰau
/
Halfverse: c
utsādanam
amitrāṇāṃ
sītā
yais
tu
pradʰarṣitā
utsādanam
amitrāṇāṃ
sītā
yais
tu
pradʰarṣitā
/31/
Verse: 32
Halfverse: a
apakurvan
hi
rāmasya
sākṣād
api
puraṃdaraḥ
apakurvan
hi
rāmasya
sākṣād
api
puraṃ-daraḥ
/
Halfverse: c
na
sukʰaṃ
prāpnuyād
anyaḥ
kiṃ
punas
tvadvidʰo
janaḥ
na
sukʰaṃ
prāpnuyād
anyaḥ
kiṃ
punas
tvad-vidʰo
janaḥ
/32/
Verse: 33
Halfverse: a
yāṃ
sītety
abʰijānāsi
yeyaṃ
tiṣṭʰati
te
vaśe
yāṃ
sītā
_ity
abʰijānāsi
yā
_iyaṃ
tiṣṭʰati
te
vaśe
/
Halfverse: c
kālarātrīti
tāṃ
viddʰi
sarvalaṅkāvināśinīm
kāla-rātrī
_iti
tāṃ
viddʰi
sarva-laṅkā-vināśinīm
/33/
Verse: 34
Halfverse: a
tad
alaṃ
kālapāśena
sītā
vigraharūpiṇā
tad
alaṃ
kāla-pāśena
sītā
vigraha-rūpiṇā
/
Halfverse: c
svayaṃ
skandʰāvasaktena
kṣamam
ātmani
cintyatām
svayaṃ
skandʰa
_avasaktena
kṣamam
ātmani
cintyatām
/34/
Verse: 35
Halfverse: a
sītāyās
tejasā
dagdʰāṃ
rāmakopaprapīḍitām
sītāyās
tejasā
dagdʰāṃ
rāma-kopa-prapīḍitām
/
Halfverse: c
dahyamanām
imāṃ
paśya
purīṃ
sāṭṭapratolikām
dahyamanām
imāṃ
paśya
purīṃ
sāṭṭa-pratolikām
/35/
Verse: 36
Halfverse: a
sa
sauṣṭʰavopetam
adīnavādinaḥ
sa
sauṣṭʰavopetam
adīnavādinaḥ
sa
sauṣṭʰava
_upetam
adīna-vādinaḥ
sa
sauṣṭʰava
_upetam
adīna-vādinaḥ
/
{Gem}
Halfverse: b
kaper
niśamyāpratimo
'priyaṃ
vacaḥ
kaper
niśamyāpratimo
'priyaṃ
vacaḥ
kaper
niśamya
_apratimo
_apriyaṃ
vacaḥ
kaper
niśamya
_apratimo
_apriyaṃ
vacaḥ
/
{Gem}
Halfverse: c
daśānanaḥ
kopavivr̥ttalocanaḥ
daśānanaḥ
kopavivr̥ttalocanaḥ
daśa
_ānanaḥ
kopa-vivr̥tta-locanaḥ
daśa
_ānanaḥ
kopa-vivr̥tta-locanaḥ
/
{Gem}
Halfverse: d
samādiśat
tasya
vadʰaṃ
mahākapeḥ
samādiśat
tasya
vadʰaṃ
mahākapeḥ
samādiśat
tasya
vadʰaṃ
mahā-kapeḥ
samādiśat
tasya
vadʰaṃ
mahā-kapeḥ
/36/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.