TITUS
Ramayana
Part No. 375
Chapter: 50
Adhyāya
50
Verse: 1
Halfverse: a
tasya
tadvacanaṃ
śrutvā
vānarasya
mahātmanaḥ
tasya
tad-vacanaṃ
śrutvā
vānarasya
mahātmanaḥ
/
Halfverse: c
ājñāpayad
vadʰaṃ
tasya
rāvaṇaḥ
krodʰamūrcʰitaḥ
ājñāpayad
vadʰaṃ
tasya
rāvaṇaḥ
krodʰa-mūrcʰitaḥ
/1/
Verse: 2
Halfverse: a
vadʰe
tasya
samājñapte
rāvaṇena
durātmanā
vadʰe
tasya
samājñapte
rāvaṇena
durātmanā
/
Halfverse: c
niveditavato
dautyaṃ
nānumene
vibʰīṣaṇaḥ
niveditavato
dautyaṃ
na
_anumene
vibʰīṣaṇaḥ
/2/
Verse: 3
Halfverse: a
taṃ
rakṣo'dʰipatiṃ
kruddʰaṃ
tac
ca
kāryam
upastʰitam
taṃ
rakṣo
_adʰipatiṃ
kruddʰaṃ
tac
ca
kāryam
upastʰitam
/
Halfverse: c
viditvā
cintayām
āsa
kāryaṃ
kāryavidʰau
stʰitaḥ
viditvā
cintayām
āsa
kāryaṃ
kārya-vidʰau
stʰitaḥ
/3/
Verse: 4
Halfverse: a
niścitārtʰas
tataḥ
sāmnāpūjya
śatrujidagrajam
niścita
_artʰas
tataḥ
sāmnā
_āpūjya
śatrujid-agrajam
/
Halfverse: c
uvāca
hitam
atyartʰaṃ
vākyaṃ
vākyaviśāradaḥ
uvāca
hitam
atyartʰaṃ
vākyaṃ
vākya-viśāradaḥ
/4/
Verse: 5
Halfverse: a
rājan
dʰarmaviruddʰaṃ
ca
lokavr̥tteś
ca
garhitam
rājan
dʰarma-viruddʰaṃ
ca
loka-vr̥tteś
ca
garhitam
/
Halfverse: c
tava
cāsadr̥śaṃ
vīra
kaper
asya
pramāpaṇam
tava
ca
_asadr̥śaṃ
vīra
kaper
asya
pramāpaṇam
/5/
Verse: 6
Halfverse: a
asaṃśayaṃ
śatrur
ayaṃ
pravr̥ddʰaḥ
asaṃśayaṃ
śatrur
ayaṃ
pravr̥ddʰaḥ
asaṃśayaṃ
śatrur
ayaṃ
pravr̥ddʰaḥ
asaṃśayaṃ
śatrur
ayaṃ
pravr̥ddʰaḥ
/
{Gem}
Halfverse: b
kr̥taṃ
hy
anenāpriyam
aprameyam
kr̥taṃ
hy
anenāpriyam
aprameyam
kr̥taṃ
hy
anena
_apriyam
aprameyam
kr̥taṃ
hy
anena
_apriyam
aprameyam
/
{Gem}
Halfverse: c
na
dūtavadʰyāṃ
pravadanti
santo
na
dūtavadʰyāṃ
pravadanti
santo
na
dūta-vadʰyāṃ
pravadanti
santo
na
dūta-vadʰyāṃ
pravadanti
santo
/
{Gem}
Halfverse: d
dūtasya
dr̥ṣṭā
bahavo
hi
daṇḍāḥ
dūtasya
dr̥ṣṭā
bahavo
hi
daṇḍāḥ
dūtasya
dr̥ṣṭā
bahavo
hi
daṇḍāḥ
dūtasya
dr̥ṣṭā
bahavo
hi
daṇḍāḥ
/6/
{Gem}
Verse: 7
Halfverse: a
vairūpyām
aṅgeṣu
kaśābʰigʰāto
vairūpyām
aṅgeṣu
kaśābʰigʰāto
vairūpyām
aṅgeṣu
kaśa
_abʰigʰāto
vairūpyām
aṅgeṣu
kaśa
_abʰigʰāto
/
{Gem}
Halfverse: b
mauṇḍyaṃ
tatʰā
lakṣmaṇasaṃnipātaḥ
mauṇḍyaṃ
tatʰā
lakṣmaṇasaṃnipātaḥ
mauṇḍyaṃ
tatʰā
lakṣmaṇa-saṃnipātaḥ
mauṇḍyaṃ
tatʰā
lakṣmaṇa-saṃnipātaḥ
/
{Gem}
Halfverse: c
etān
hi
dūte
pravadanti
daṇḍān
etān
hi
dūte
pravadanti
daṇḍān
etān
hi
dūte
pravadanti
daṇḍān
etān
hi
dūte
pravadanti
daṇḍān
/
{Gem}
Halfverse: d
vadʰas
tu
dūtasya
na
naḥ
śruto
'pi
vadʰas
tu
dūtasya
na
naḥ
śruto
'pi
vadʰas
tu
dūtasya
na
naḥ
śruto
_api
vadʰas
tu
dūtasya
na
naḥ
śruto
_api
/7/
{Gem}
Verse: 8
Halfverse: a
katʰaṃ
ca
dʰarmārtʰavinītabuddʰiḥ
katʰaṃ
ca
dʰarmārtʰavinītabuddʰiḥ
katʰaṃ
ca
dʰarma
_artʰa-vinīta-buddʰiḥ
katʰaṃ
ca
dʰarma
_artʰa-vinīta-buddʰiḥ
/
{Gem}
Halfverse: b
parāvarapratyayaniścitārtʰaḥ
parāvarapratyayaniścitārtʰaḥ
para
_avara-pratyaya-niścita
_artʰaḥ
para
_avara-pratyaya-niścita
_artʰaḥ
/
{Gem}
Halfverse: c
bʰavadvidʰaḥ
kopavaśe
hi
tiṣṭʰet
bʰavadvidʰaḥ
kopavaśe
hi
tiṣṭʰet
bʰavad-vidʰaḥ
kopa-vaśe
hi
tiṣṭʰet
bʰavad-vidʰaḥ
kopa-vaśe
hi
tiṣṭʰet
/
{Gem}
Halfverse: d
kopaṃ
niyaccʰanti
hi
sattvavantaḥ
kopaṃ
niyaccʰanti
hi
sattvavantaḥ
kopaṃ
niyaccʰanti
hi
sattvavantaḥ
kopaṃ
niyaccʰanti
hi
sattvavantaḥ
/8/
{Gem}
Verse: 9
Halfverse: a
na
dʰarmavāde
na
ca
lokavr̥tte
na
dʰarmavāde
na
ca
lokavr̥tte
na
dʰarma-vāde
na
ca
loka-vr̥tte
na
dʰarma-vāde
na
ca
loka-vr̥tte
/
{Gem}
Halfverse: b
na
śāstrabuddʰigrahaṇeṣu
vāpi
na
śāstrabuddʰigrahaṇeṣu
vāpi
na
śāstra-buddʰi-grahaṇeṣu
vā
_api
na
śāstra-buddʰi-grahaṇeṣu
vā
_api
/
{Gem}
Halfverse: c
vidyeta
kaś
cit
tava
vīratulyas
vidyeta
kaś
cit
tava
vīratulyas
vidyeta
kaścit
tava
vīra-tulyas
vidyeta
kaścit
tava
vīra-tulyas
/
{Gem}
Halfverse: d
tvaṃ
hy
uttamaḥ
sarvasurāsurāṇām
tvaṃ
hy
uttamaḥ
sarvasurāsurāṇām
tvaṃ
hy
uttamaḥ
sarva-sura
_asurāṇām
tvaṃ
hy
uttamaḥ
sarva-sura
_asurāṇām
/9/
{Gem}
Verse: 10
Halfverse: a
na
cāpy
asya
kaper
gʰāte
kaṃ
cit
paśyāmy
ahaṃ
guṇam
na
ca
_apy
asya
kaper
gʰāte
kaṃcit
paśyāmy
ahaṃ
guṇam
/
Halfverse: c
teṣv
ayaṃ
pātyatāṃ
daṇḍo
yair
ayaṃ
preṣitaḥ
kapiḥ
teṣv
ayaṃ
pātyatāṃ
daṇḍo
yair
ayaṃ
preṣitaḥ
kapiḥ
/10/
Verse: 11
Halfverse: a
sādʰur
vā
yadi
vāsādʰur
parair
eṣa
samarpitaḥ
sādʰur
vā
yadi
vā
_asādʰur
parair
eṣa
samarpitaḥ
/
Halfverse: c
bruvan
parārtʰaṃ
paravān
na
dūto
vadʰam
arhati
bruvan
para
_artʰaṃ
paravān
na
dūto
vadʰam
arhati
/11/
Verse: 12
Halfverse: a
api
cāsmin
hate
rājan
nānyaṃ
paśyāmi
kʰecaram
api
ca
_asmin
hate
rājan
na
_anyaṃ
paśyāmi
kʰe-caram
/
Halfverse: c
iha
yaḥ
punar
āgaccʰet
paraṃ
pāraṃ
mahodadʰiḥ
iha
yaḥ
punar
āgaccʰet
paraṃ
pāraṃ
mahā
_udadʰiḥ
/12/
Verse: 13
Halfverse: a
tasmān
nāsya
vadʰe
yatnaḥ
kāryaḥ
parapuraṃjaya
tasmān
na
_asya
vadʰe
yatnaḥ
kāryaḥ
para-puraṃ-jaya
/
Halfverse: c
bʰavān
sendreṣu
deveṣu
yatnam
āstʰātum
arhati
bʰavān
sa
_indreṣu
deveṣu
yatnam
āstʰātum
arhati
/13/
Verse: 14
Halfverse: a
asmin
vinaṣṭe
na
hi
dūtam
anyaṃ
asmin
vinaṣṭe
na
hi
dūtam
anyaṃ
asmin
vinaṣṭe
na
hi
dūtam
anyaṃ
asmin
vinaṣṭe
na
hi
dūtam
anyaṃ
/
{Gem}
Halfverse: b
paśyāmi
yas
tau
nararājaputrau
paśyāmi
yas
tau
nararājaputrau
paśyāmi
yas
tau
nara-rāja-putrau
paśyāmi
yas
tau
nara-rāja-putrau
/
{Gem}
Halfverse: c
yuddʰāya
yuddʰapriyadurvinītāv
yuddʰāya
yuddʰapriyadurvinītāv
yuddʰāya
yuddʰa-priya-durvinītāv
yuddʰāya
yuddʰa-priya-durvinītāv
/
{Gem}
Halfverse: d
udyojayed
dīrgʰapatʰāvaruddʰau
udyojayed
dīrgʰapatʰāvaruddʰau
udyojayed
dīrgʰa-patʰa
_avaruddʰau
udyojayed
dīrgʰa-patʰa
_avaruddʰau
/14/
{Gem}
Verse: 15
Halfverse: a
parākramotsāhamanasvināṃ
ca
parākramotsāhamanasvināṃ
ca
parākrama
_utsāha-manasvināṃ
ca
parākrama
_utsāha-manasvināṃ
ca
/
{Gem}
Halfverse: b
surāsurāṇām
api
durjayena
surāsurāṇām
api
durjayena
sura
_asurāṇām
api
durjayena
sura
_asurāṇām
api
durjayena
/
{Gem}
Halfverse: c
tvayā
manonandana
nairr̥tānāṃ
tvayā
manonandana
nairr̥tānāṃ
tvayā
mano-nandana
nairr̥tānāṃ
tvayā
mano-nandana
nairr̥tānāṃ
/
{Gem}
Halfverse: d
yuddʰāyatir
nāśayituṃ
na
yuktā
yuddʰāyatir
nāśayituṃ
na
yuktā
yuddʰa
_āyatir
nāśayituṃ
na
yuktā
yuddʰa
_āyatir
nāśayituṃ
na
yuktā
/15/
{Gem}
Verse: 16
Halfverse: a
hitāś
ca
śūrāś
ca
samāhitāś
ca
hitāś
ca
śūrāś
ca
samāhitāś
ca
hitāś
ca
śūrāś
ca
samāhitāś
ca
hitāś
ca
śūrāś
ca
samāhitāś
ca
/
{Gem}
Halfverse: b
kuleṣu
jātāś
ca
mahāguṇeṣu
kuleṣu
jātāś
ca
mahāguṇeṣu
kuleṣu
jātāś
ca
mahā-guṇeṣu
kuleṣu
jātāś
ca
mahā-guṇeṣu
/
{Gem}
Halfverse: c
manasvinaḥ
śastrabʰr̥tāṃ
variṣṭʰāḥ
manasvinaḥ
śastrabʰr̥tāṃ
variṣṭʰāḥ
manasvinaḥ
śastrabʰr̥tāṃ
variṣṭʰāḥ
manasvinaḥ
śastrabʰr̥tāṃ
variṣṭʰāḥ
/
{Gem}
Halfverse: d
koṭyagraśaste
subʰr̥tāś
ca
yodʰāḥ
koṭyagraśaste
subʰr̥tāś
ca
yodʰāḥ
koṭy-agra-śaste
subʰr̥tāś
ca
yodʰāḥ
koṭy-agra-śaste
subʰr̥tāś
ca
yodʰāḥ
/16/
{Gem}
Verse: 17
Halfverse: a
tad
ekadeśena
balasya
tāvat
tad
ekadeśena
balasya
tāvat
tad
eka-deśena
balasya
tāvat
tad
eka-deśena
balasya
tāvat
/
{Gem}
Halfverse: b
ke
cit
tavādeśakr̥to
'payāntu
ke
cit
tavādeśakr̥to
'payāntu
kecit
tava
_ādeśa-kr̥to
_apayāntu
kecit
tava
_ādeśa-kr̥to
_apayāntu
/
{Gem}
Halfverse: c
tau
rājaputrau
vinigr̥hya
mūḍʰau
tau
rājaputrau
vinigr̥hya
mūḍʰau
tau
rāja-putrau
vinigr̥hya
mūḍʰau
tau
rāja-putrau
vinigr̥hya
mūḍʰau
/
{Gem}
Halfverse: d
pareṣu
te
bʰāvayituṃ
prabʰāvam
pareṣu
te
bʰāvayituṃ
prabʰāvam
pareṣu
te
bʰāvayituṃ
prabʰāvam
pareṣu
te
bʰāvayituṃ
prabʰāvam
/17/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.