TITUS
Ramayana
Part No. 375
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1 
Halfverse: a    tasya tadvacanaṃ śrutvā   vānarasya mahātmanaḥ
   
tasya tad-vacanaṃ śrutvā   vānarasya mahātmanaḥ /
Halfverse: c    
ājñāpayad vadʰaṃ tasya   rāvaṇaḥ krodʰamūrcʰitaḥ
   
ājñāpayad vadʰaṃ tasya   rāvaṇaḥ krodʰa-mūrcʰitaḥ /1/

Verse: 2 
Halfverse: a    
vadʰe tasya samājñapte   rāvaṇena durātmanā
   
vadʰe tasya samājñapte   rāvaṇena durātmanā /
Halfverse: c    
niveditavato dautyaṃ   nānumene vibʰīṣaṇaḥ
   
niveditavato dautyaṃ   na_anumene vibʰīṣaṇaḥ /2/

Verse: 3 
Halfverse: a    
taṃ rakṣo'dʰipatiṃ kruddʰaṃ   tac ca kāryam upastʰitam
   
taṃ rakṣo_adʰipatiṃ kruddʰaṃ   tac ca kāryam upastʰitam /
Halfverse: c    
viditvā cintayām āsa   kāryaṃ kāryavidʰau stʰitaḥ
   
viditvā cintayām āsa   kāryaṃ kārya-vidʰau stʰitaḥ /3/

Verse: 4 
Halfverse: a    
niścitārtʰas tataḥ sāmnāpūjya   śatrujidagrajam
   
niścita_artʰas tataḥ sāmnā_āpūjya   śatrujid-agrajam /
Halfverse: c    
uvāca hitam atyartʰaṃ   vākyaṃ vākyaviśāradaḥ
   
uvāca hitam atyartʰaṃ   vākyaṃ vākya-viśāradaḥ /4/

Verse: 5 
Halfverse: a    
rājan dʰarmaviruddʰaṃ ca   lokavr̥tteś ca garhitam
   
rājan dʰarma-viruddʰaṃ ca   loka-vr̥tteś ca garhitam /
Halfverse: c    
tava cāsadr̥śaṃ vīra   kaper asya pramāpaṇam
   
tava ca_asadr̥śaṃ vīra   kaper asya pramāpaṇam /5/

Verse: 6 


Halfverse: a    
asaṃśayaṃ śatrur ayaṃ pravr̥ddʰaḥ    asaṃśayaṃ śatrur ayaṃ pravr̥ddʰaḥ
   
asaṃśayaṃ śatrur ayaṃ pravr̥ddʰaḥ    asaṃśayaṃ śatrur ayaṃ pravr̥ddʰaḥ / {Gem}
Halfverse: b    
kr̥taṃ hy anenāpriyam aprameyam    kr̥taṃ hy anenāpriyam aprameyam
   
kr̥taṃ hy anena_apriyam aprameyam    kr̥taṃ hy anena_apriyam aprameyam / {Gem}
Halfverse: c    
na dūtavadʰyāṃ pravadanti santo    na dūtavadʰyāṃ pravadanti santo
   
na dūta-vadʰyāṃ pravadanti santo    na dūta-vadʰyāṃ pravadanti santo / {Gem}
Halfverse: d    
dūtasya dr̥ṣṭā bahavo hi daṇḍāḥ    dūtasya dr̥ṣṭā bahavo hi daṇḍāḥ
   
dūtasya dr̥ṣṭā bahavo hi daṇḍāḥ    dūtasya dr̥ṣṭā bahavo hi daṇḍāḥ /6/ {Gem}

Verse: 7 
Halfverse: a    
vairūpyām aṅgeṣu kaśābʰigʰāto    vairūpyām aṅgeṣu kaśābʰigʰāto
   
vairūpyām aṅgeṣu kaśa_abʰigʰāto    vairūpyām aṅgeṣu kaśa_abʰigʰāto / {Gem}
Halfverse: b    
mauṇḍyaṃ tatʰā lakṣmaṇasaṃnipātaḥ    mauṇḍyaṃ tatʰā lakṣmaṇasaṃnipātaḥ
   
mauṇḍyaṃ tatʰā lakṣmaṇa-saṃnipātaḥ    mauṇḍyaṃ tatʰā lakṣmaṇa-saṃnipātaḥ / {Gem}
Halfverse: c    
etān hi dūte pravadanti daṇḍān    etān hi dūte pravadanti daṇḍān
   
etān hi dūte pravadanti daṇḍān    etān hi dūte pravadanti daṇḍān / {Gem}
Halfverse: d    
vadʰas tu dūtasya na naḥ śruto 'pi    vadʰas tu dūtasya na naḥ śruto 'pi
   
vadʰas tu dūtasya na naḥ śruto_api    vadʰas tu dūtasya na naḥ śruto_api /7/ {Gem}

Verse: 8 
Halfverse: a    
katʰaṃ ca dʰarmārtʰavinītabuddʰiḥ    katʰaṃ ca dʰarmārtʰavinītabuddʰiḥ
   
katʰaṃ ca dʰarma_artʰa-vinīta-buddʰiḥ    katʰaṃ ca dʰarma_artʰa-vinīta-buddʰiḥ / {Gem}
Halfverse: b    
parāvarapratyayaniścitārtʰaḥ    parāvarapratyayaniścitārtʰaḥ
   
para_avara-pratyaya-niścita_artʰaḥ    para_avara-pratyaya-niścita_artʰaḥ / {Gem}
Halfverse: c    
bʰavadvidʰaḥ kopavaśe hi tiṣṭʰet    bʰavadvidʰaḥ kopavaśe hi tiṣṭʰet
   
bʰavad-vidʰaḥ kopa-vaśe hi tiṣṭʰet    bʰavad-vidʰaḥ kopa-vaśe hi tiṣṭʰet / {Gem}
Halfverse: d    
kopaṃ niyaccʰanti hi sattvavantaḥ    kopaṃ niyaccʰanti hi sattvavantaḥ
   
kopaṃ niyaccʰanti hi sattvavantaḥ    kopaṃ niyaccʰanti hi sattvavantaḥ /8/ {Gem}

Verse: 9 
Halfverse: a    
na dʰarmavāde na ca lokavr̥tte    na dʰarmavāde na ca lokavr̥tte
   
na dʰarma-vāde    na ca loka-vr̥tte    na dʰarma-vāde na ca loka-vr̥tte / {Gem}
Halfverse: b    
na śāstrabuddʰigrahaṇeṣu vāpi    na śāstrabuddʰigrahaṇeṣu vāpi
   
na śāstra-buddʰi-grahaṇeṣu _api    na śāstra-buddʰi-grahaṇeṣu _api / {Gem}
Halfverse: c    
vidyeta kaś cit tava vīratulyas    vidyeta kaś cit tava vīratulyas
   
vidyeta kaścit tava vīra-tulyas    vidyeta kaścit tava vīra-tulyas / {Gem}
Halfverse: d    
tvaṃ hy uttamaḥ sarvasurāsurāṇām    tvaṃ hy uttamaḥ sarvasurāsurāṇām
   
tvaṃ hy uttamaḥ sarva-sura_asurāṇām    tvaṃ hy uttamaḥ sarva-sura_asurāṇām /9/ {Gem}

Verse: 10 


Halfverse: a    
na cāpy asya kaper gʰāte   kaṃ cit paśyāmy ahaṃ guṇam
   
na ca_apy asya kaper gʰāte   kaṃcit paśyāmy ahaṃ guṇam /
Halfverse: c    
teṣv ayaṃ pātyatāṃ daṇḍo   yair ayaṃ preṣitaḥ kapiḥ
   
teṣv ayaṃ pātyatāṃ daṇḍo   yair ayaṃ preṣitaḥ kapiḥ /10/

Verse: 11 
Halfverse: a    
sādʰur yadi vāsādʰur   parair eṣa samarpitaḥ
   
sādʰur yadi _asādʰur   parair eṣa samarpitaḥ /
Halfverse: c    
bruvan parārtʰaṃ paravān   na dūto vadʰam arhati
   
bruvan para_artʰaṃ paravān   na dūto vadʰam arhati /11/

Verse: 12 
Halfverse: a    
api cāsmin hate rājan   nānyaṃ paśyāmi kʰecaram
   
api ca_asmin hate rājan   na_anyaṃ paśyāmi kʰe-caram /
Halfverse: c    
iha yaḥ punar āgaccʰet   paraṃ pāraṃ mahodadʰiḥ
   
iha yaḥ punar āgaccʰet   paraṃ pāraṃ mahā_udadʰiḥ /12/

Verse: 13 
Halfverse: a    
tasmān nāsya vadʰe yatnaḥ   kāryaḥ parapuraṃjaya
   
tasmān na_asya vadʰe yatnaḥ   kāryaḥ para-puraṃ-jaya /
Halfverse: c    
bʰavān sendreṣu deveṣu   yatnam āstʰātum arhati
   
bʰavān sa_indreṣu deveṣu   yatnam āstʰātum arhati /13/

Verse: 14 


Halfverse: a    
asmin vinaṣṭe na hi dūtam anyaṃ    asmin vinaṣṭe na hi dūtam anyaṃ
   
asmin vinaṣṭe na hi dūtam anyaṃ    asmin vinaṣṭe na hi dūtam anyaṃ / {Gem}
Halfverse: b    
paśyāmi yas tau nararājaputrau    paśyāmi yas tau nararājaputrau
   
paśyāmi yas tau nara-rāja-putrau    paśyāmi yas tau nara-rāja-putrau / {Gem}
Halfverse: c    
yuddʰāya yuddʰapriyadurvinītāv    yuddʰāya yuddʰapriyadurvinītāv
   
yuddʰāya yuddʰa-priya-durvinītāv    yuddʰāya yuddʰa-priya-durvinītāv / {Gem}
Halfverse: d    
udyojayed dīrgʰapatʰāvaruddʰau    udyojayed dīrgʰapatʰāvaruddʰau
   
udyojayed dīrgʰa-patʰa_avaruddʰau    udyojayed dīrgʰa-patʰa_avaruddʰau /14/ {Gem}

Verse: 15 
Halfverse: a    
parākramotsāhamanasvināṃ ca    parākramotsāhamanasvināṃ ca
   
parākrama_utsāha-manasvināṃ ca    parākrama_utsāha-manasvināṃ ca / {Gem}
Halfverse: b    
surāsurāṇām api durjayena    surāsurāṇām api durjayena
   
sura_asurāṇām api durjayena    sura_asurāṇām api durjayena / {Gem}
Halfverse: c    
tvayā manonandana nairr̥tānāṃ    tvayā manonandana nairr̥tānāṃ
   
tvayā mano-nandana nairr̥tānāṃ    tvayā mano-nandana nairr̥tānāṃ / {Gem}
Halfverse: d    
yuddʰāyatir nāśayituṃ na yuktā    yuddʰāyatir nāśayituṃ na yuktā
   
yuddʰa_āyatir nāśayituṃ na yuktā    yuddʰa_āyatir nāśayituṃ na yuktā /15/ {Gem}

Verse: 16 
Halfverse: a    
hitāś ca śūrāś ca samāhitāś ca    hitāś ca śūrāś ca samāhitāś ca
   
hitāś ca śūrāś ca samāhitāś ca    hitāś ca śūrāś ca samāhitāś ca / {Gem}
Halfverse: b    
kuleṣu jātāś ca mahāguṇeṣu    kuleṣu jātāś ca mahāguṇeṣu
   
kuleṣu jātāś ca mahā-guṇeṣu    kuleṣu jātāś ca mahā-guṇeṣu / {Gem}
Halfverse: c    
manasvinaḥ śastrabʰr̥tāṃ variṣṭʰāḥ    manasvinaḥ śastrabʰr̥tāṃ variṣṭʰāḥ
   
manasvinaḥ śastrabʰr̥tāṃ variṣṭʰāḥ    manasvinaḥ śastrabʰr̥tāṃ variṣṭʰāḥ / {Gem}
Halfverse: d    
koṭyagraśaste subʰr̥tāś ca yodʰāḥ    koṭyagraśaste subʰr̥tāś ca yodʰāḥ
   
koṭy-agra-śaste subʰr̥tāś ca yodʰāḥ    koṭy-agra-śaste subʰr̥tāś ca yodʰāḥ /16/ {Gem}

Verse: 17 
Halfverse: a    
tad ekadeśena balasya tāvat    tad ekadeśena balasya tāvat
   
tad eka-deśena balasya tāvat    tad eka-deśena balasya tāvat / {Gem}
Halfverse: b    
ke cit tavādeśakr̥to 'payāntu    ke cit tavādeśakr̥to 'payāntu
   
kecit tava_ādeśa-kr̥to_apayāntu    kecit tava_ādeśa-kr̥to_apayāntu / {Gem}
Halfverse: c    
tau rājaputrau vinigr̥hya mūḍʰau    tau rājaputrau vinigr̥hya mūḍʰau
   
tau rāja-putrau vinigr̥hya mūḍʰau    tau rāja-putrau vinigr̥hya mūḍʰau / {Gem}
Halfverse: d    
pareṣu te bʰāvayituṃ prabʰāvam    pareṣu te bʰāvayituṃ prabʰāvam
   
pareṣu te bʰāvayituṃ prabʰāvam    pareṣu te bʰāvayituṃ prabʰāvam /17/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.