TITUS
Ramayana
Part No. 376
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1 
Halfverse: a    tasya tadvacanaṃ śrutvā   daśagrīvo mahābalaḥ
   
tasya tad-vacanaṃ śrutvā   daśagrīvo mahā-balaḥ /
Halfverse: c    
deśakālahitaṃ vākyaṃ   bʰrātur uttamam abravīt
   
deśa-kāla-hitaṃ vākyaṃ   bʰrātur uttamam abravīt /1/

Verse: 2 
Halfverse: a    
samyag uktaṃ hi bʰavatā   dūtavadʰyā vigarhitā
   
samyag uktaṃ hi bʰavatā   dūta-vadʰyā vigarhitā /
Halfverse: c    
avaśyaṃ tu vadʰād anyaḥ   kriyatām asya nigrahaḥ
   
avaśyaṃ tu vadʰād anyaḥ   kriyatām asya nigrahaḥ /2/

Verse: 3 
Halfverse: a    
kapīnāṃ kila lāṅgūlam   iṣṭaṃ bʰavati bʰūṣaṇam
   
kapīnāṃ kila lāṅgūlam   iṣṭaṃ bʰavati bʰūṣaṇam /
Halfverse: c    
tad asya dīpyatāṃ śīgʰraṃ   tena dagdʰena gaccʰatu
   
tad asya dīpyatāṃ śīgʰraṃ   tena dagdʰena gaccʰatu /3/

Verse: 4 
Halfverse: a    
tataḥ paśyantv imaṃ dīnam   aṅgavairūpyakarśitam
   
tataḥ paśyantv imaṃ dīnam   aṅga-vairūpya-karśitam /
Halfverse: c    
samitrā jñātayaḥ sarve   bāndʰavāḥ sasuhr̥jjanāḥ
   
samitrā jñātayaḥ sarve   bāndʰavāḥ sasuhr̥j-janāḥ /4/

Verse: 5 
Halfverse: a    
ājñāpayad rākṣasendraḥ   puraṃ sarvaṃ sacatvaram
   
ājñāpayad rākṣasa_indraḥ   puraṃ sarvaṃ sacatvaram /
Halfverse: c    
lāṅgūlena pradīptena   rakṣobʰiḥ pariṇīyatām
   
lāṅgūlena pradīptena   rakṣobʰiḥ pariṇīyatām /5/

Verse: 6 
Halfverse: a    
tasya tadvacanaṃ śrutvā   rākṣasāḥ kopakarkaśāḥ
   
tasya tad-vacanaṃ śrutvā   rākṣasāḥ kopa-karkaśāḥ /
Halfverse: c    
veṣṭante tasya lāṅgūlaṃ   jīrṇaiḥ kārpāsikaiḥ paṭaiḥ
   
veṣṭante tasya lāṅgūlaṃ   jīrṇaiḥ kārpāsikaiḥ paṭaiḥ /6/

Verse: 7 
Halfverse: a    
saṃveṣṭyamāne lāṅgūle   vyavardʰata mahākapiḥ
   
saṃveṣṭyamāne lāṅgūle   vyavardʰata mahā-kapiḥ /
Halfverse: c    
śuṣkam indʰanam āsādya   vaneṣv iva hutāśanaḥ
   
śuṣkam indʰanam āsādya   vaneṣv iva huta_aśanaḥ /7/

Verse: 8 
Halfverse: a    
tailena pariṣicyātʰa   te 'gniṃ tatrāvapātayan
   
tailena pariṣicya_atʰa   te_agniṃ tatra_avapātayan /8/ {ab only}

Verse: 9 
Halfverse: a    
lāṅgūlena pradīptena   rākṣasāṃs tān apātayat
   
lāṅgūlena pradīptena   rākṣasāṃs tān apātayat /
Halfverse: c    
roṣāmarṣaparītātmā   bālasūryasamānanaḥ
   
roṣa_amarṣa-parīta_ātmā   bāla-sūrya-sama_ānanaḥ /9/

Verse: 10 
Halfverse: a    
sa bʰūyaḥ saṃgataiḥ krūrai   rākasair harisattamaḥ
   
sa bʰūyaḥ saṃgataiḥ krūrai   rākasair hari-sattamaḥ /
Halfverse: c    
nibaddʰaḥ kr̥tavān vīras   tatkālasadr̥śīṃ matim
   
nibaddʰaḥ kr̥tavān vīras   tat-kāla-sadr̥śīṃ matim /10/

Verse: 11 
Halfverse: a    
kāmaṃ kʰalu na me śaktā   nibadʰasyāpi rākṣasāḥ
   
kāmaṃ kʰalu na me śaktā   nibadʰasya_api rākṣasāḥ /
Halfverse: c    
cʰittvā pāśān samutpatya   hanyām aham imān punaḥ
   
cʰittvā pāśān samutpatya   hanyām aham imān punaḥ /11/

Verse: 12 
Halfverse: a    
sarveṣām eva paryāpto   rākṣasānām ahaṃ yudʰi
   
sarveṣām eva paryāpto   rākṣasānām ahaṃ yudʰi /
Halfverse: c    
kiṃ tu rāmasya prītyartʰaṃ   viṣahiṣye 'ham īdr̥śam
   
kiṃ tu rāmasya prīty-artʰaṃ   viṣahiṣye_aham īdr̥śam /12/

Verse: 13 
Halfverse: a    
laṅkā carayitavyā me   punar eva bʰaved iti
   
laṅkā carayitavyā me   punar eva bʰaved iti /
Halfverse: c    
rātrau na hi sudr̥ṣṭā me   durgakarmavidʰānataḥ
   
rātrau na hi sudr̥ṣṭā me   durga-karma-vidʰānataḥ /
Halfverse: e    
avaśyam eva draṣṭavyā   mayā laṅkā niśākṣaye
   
avaśyam eva draṣṭavyā   mayā laṅkā niśā-kṣaye /13/

Verse: 14 
Halfverse: a    
kāmaṃ bandʰaiś ca me bʰūyaḥ   puccʰasyoddīpanena ca
   
kāmaṃ bandʰaiś ca me bʰūyaḥ   puccʰasya_uddīpanena ca /
Halfverse: c    
pīḍāṃ kurvantu rakṣāṃsi   na me 'sti manasaḥ śramaḥ
   
pīḍāṃ kurvantu rakṣāṃsi   na me_asti manasaḥ śramaḥ /14/

Verse: 15 
Halfverse: a    
tatas te saṃvr̥tākāraṃ   sattvavantaṃ mahākapim
   
tatas te saṃvr̥ta_ākāraṃ   sattvavantaṃ mahā-kapim /
Halfverse: c    
parigr̥hya yayur hr̥ṣṭā   rākṣasāḥ kapikuñjaram
   
parigr̥hya yayur hr̥ṣṭā   rākṣasāḥ kapi-kuñjaram /15/

Verse: 16 
Halfverse: a    
śaṅkʰabʰerīninādais tair   gʰoṣayantaḥ svakarmabʰiḥ
   
śaṅkʰa-bʰerī-ninādais tair   gʰoṣayantaḥ sva-karmabʰiḥ /
Halfverse: c    
rākṣasāḥ krūrakarmāṇaś   cārayanti sma tāṃ purīm
   
rākṣasāḥ krūra-karmāṇaś   cārayanti sma tāṃ purīm /16/

Verse: 17 
Halfverse: a    
hanumāṃś cārayām āsa   rākṣasānāṃ mahāpurīm
   
hanumāṃś cārayām āsa   rākṣasānāṃ mahā-purīm /
Halfverse: c    
atʰāpaśyad vimānāni   vicitrāṇi mahākapiḥ
   
atʰa_apaśyad vimānāni   vicitrāṇi mahā-kapiḥ /17/

Verse: 18 
Halfverse: a    
saṃvr̥tān bʰūmibʰāgāṃś ca   suvibʰaktāṃś ca catvarān
   
saṃvr̥tān bʰūmi-bʰāgāṃś ca   suvibʰaktāṃś ca catvarān /
Halfverse: c    
ratʰyāś ca gr̥hasaṃbādʰāḥ   kapiḥ śr̥ṅgāṭakāni ca
   
ratʰyāś ca gr̥ha-saṃbādʰāḥ   kapiḥ śr̥ṅga_aṭakāni ca /18/

Verse: 19 
Halfverse: a    
catvareṣu catuṣkeṣu   rājamārge tatʰaiva ca
   
catvareṣu catuṣkeṣu   rāja-mārge tatʰaiva ca /
Halfverse: c    
gʰoṣayanti kapiṃ sarve   cārīka iti rākṣasāḥ
   
gʰoṣayanti kapiṃ sarve   cārīka iti rākṣasāḥ /19/

Verse: 20 
Halfverse: a    
dīpyamāne tatas tasya   lāṅgūlāgre hanūmataḥ
   
dīpyamāne tatas tasya   lāṅgūla_agre hanūmataḥ /
Halfverse: c    
rākṣasyas virūpākṣyaḥ   śaṃsur devyās tad apriyam
   
rākṣasyas virūpa_akṣyaḥ   śaṃsur devyās tad apriyam /20/

Verse: 21 
Halfverse: a    
yas tvayā kr̥tasaṃvādaḥ   sīte tāmramukʰaḥ kapiḥ
   
yas tvayā kr̥ta-saṃvādaḥ   sīte tāmra-mukʰaḥ kapiḥ /
Halfverse: c    
lāṅgūlena pradīptena   sa eṣa pariṇīyate
   
lāṅgūlena pradīptena   sa eṣa pariṇīyate /21/

Verse: 22 
Halfverse: a    
śrutvā tad vacanaṃ krūram   ātmāpaharaṇopamam
   
śrutvā tad vacanaṃ krūram   ātma_apaharaṇa_upamam /
Halfverse: c    
vaidehī śokasaṃtaptā   hutāśanam upāgamat
   
vaidehī śoka-saṃtaptā   huta_aśanam upāgamat /22/

Verse: 23 
Halfverse: a    
maṅgalābʰimukʰī tasya    tadāsīn mahākapeḥ
   
maṅgalā_abʰimukʰī tasya    tadā_āsīn mahā-kapeḥ /
Halfverse: c    
upatastʰe viśālākṣī   prayatā havyavāhanam
   
upatastʰe viśāla_akṣī   prayatā havya-vāhanam /23/

Verse: 24 
Halfverse: a    
yady asti patiśuśrūṣā   yady asti caritaṃ tapaḥ
   
yady asti pati-śuśrūṣā   yady asti caritaṃ tapaḥ /
Halfverse: c    
yadi cāsty ekapatnītvaṃ   śīto bʰava hanūmataḥ
   
yadi ca_asty eka-patnītvaṃ   śīto bʰava hanūmataḥ /24/

Verse: 25 
Halfverse: a    
yadi kaś cid anukrośas   tasya mayy asti dʰīmataḥ
   
yadi kaścid anukrośas   tasya mayy asti dʰīmataḥ /
Halfverse: c    
yadi bʰāgyaśeṣaṃ me   śīto bʰava hanūmataḥ
   
yadi bʰāgya-śeṣaṃ me   śīto bʰava hanūmataḥ /25/

Verse: 26 
Halfverse: a    
yadi māṃ vr̥ttasaṃpannāṃ   tatsamāgamalālasām
   
yadi māṃ vr̥tta-saṃpannāṃ   tat-samāgama-lālasām /
Halfverse: c    
sa vijānāti dʰarmātmā   śīto bʰava hanūmataḥ
   
sa vijānāti dʰarma_ātmā   śīto bʰava hanūmataḥ /26/

Verse: 27 
Halfverse: a    
yadi māṃ tārayaty āryaḥ   sugrīvaḥ satyasaṃgaraḥ
   
yadi māṃ tārayaty āryaḥ   sugrīvaḥ satya-saṃgaraḥ /
Halfverse: c    
asmād duḥkʰān mahābāhuḥ   śīto bʰava hanūmataḥ
   
asmād duḥkʰān mahā-bāhuḥ   śīto bʰava hanūmataḥ /27/

Verse: 28 
Halfverse: a    
tatas tīkṣṇārcir avyagraḥ   pradakṣiṇaśikʰo 'nalaḥ
   
tatas tīkṣṇa_arcir avyagraḥ   pradakṣiṇa-śikʰo_analaḥ /
Halfverse: c    
jajvāla mr̥gaśāvākṣyāḥ   śaṃsann iva śivaṃ kapeḥ
   
jajvāla mr̥ga-śāva_akṣyāḥ   śaṃsann iva śivaṃ kapeḥ /28/

Verse: 29 
Halfverse: a    
dahyamāne ca lāṅgūle   cintayām āsa vānaraḥ
   
dahyamāne ca lāṅgūle   cintayām āsa vānaraḥ /
Halfverse: c    
pradīpto 'gnir ayaṃ kasmān   na māṃ dahati sarvataḥ
   
pradīpto_agnir ayaṃ kasmān   na māṃ dahati sarvataḥ /29/

Verse: 30 
Halfverse: a    
dr̥śyate ca mahājvālaḥ   karoti ca na me rujam
   
dr̥śyate ca mahā-jvālaḥ   karoti ca na me rujam /
Halfverse: c    
śiśirasyeva saṃpāto   lāṅgūlāgre pratiṣṭʰitaḥ
   
śiśirasya_iva saṃpāto   lāṅgūla_agre pratiṣṭʰitaḥ /30/

Verse: 31 
Halfverse: a    
atʰa tad idaṃ vyaktaṃ   yad dr̥ṣṭaṃ plavatā mayā
   
atʰavā tad idaṃ vyaktaṃ   yad dr̥ṣṭaṃ plavatā mayā /
Halfverse: c    
rāmaprabʰāvād āścaryaṃ   parvataḥ saritāṃ patau
   
rāma-prabʰāvād āścaryaṃ   parvataḥ saritāṃ patau /31/

Verse: 32 
Halfverse: a    
yadi tāvat samudrasya   mainākasya ca dʰīmatʰa
   
yadi tāvat samudrasya   mainākasya ca dʰīmatʰa /
Halfverse: c    
rāmārtʰaṃ saṃbʰramas tādr̥k   kim agnir na kariṣyati
   
rāma_artʰaṃ saṃbʰramas tādr̥k   kim agnir na kariṣyati /32/

Verse: 33 
Halfverse: a    
sītāyāś cānr̥śaṃsyena   tejasā rāgʰavasya ca
   
sītāyāś ca_ānr̥śaṃsyena   tejasā rāgʰavasya ca /
Halfverse: c    
pituś ca mama sakʰyena   na māṃ dahati pāvakaḥ
   
pituś ca mama sakʰyena   na māṃ dahati pāvakaḥ /33/

Verse: 34 
Halfverse: a    
bʰūyaḥ sa cintayām āsa   muhūrtaṃ kapikuñjaraḥ
   
bʰūyaḥ sa cintayām āsa   muhūrtaṃ kapi-kuñjaraḥ /
Halfverse: c    
utpapātātʰa vegena   nanāda ca mahākapiḥ
   
utpapāta_atʰa vegena   nanāda ca mahā-kapiḥ /34/

Verse: 35 
Halfverse: a    
puradvāraṃ tataḥ śrīmāñ   śailaśr̥ṅgam ivonnatam
   
pura-dvāraṃ tataḥ śrīmān   śaila-śr̥ṅgam iva_unnatam /
Halfverse: c    
vibʰaktarakṣaḥsaṃbādʰam   āsasādānilātmajaḥ
   
vibʰakta-rakṣaḥ-saṃbādʰam   āsasāda_anila_ātmajaḥ /

Verse: 36 
Halfverse: a    
sa bʰūtvā śailasaṃkāśaḥ   kṣaṇena punar ātmavān
   
sa bʰūtvā śaila-saṃkāśaḥ   kṣaṇena punar ātmavān /
Halfverse: c    
hrasvatāṃ paramāṃ prāpto   bandʰanāny avaśātayat
   
hrasvatāṃ paramāṃ prāpto   bandʰanāny avaśātayat /36/

Verse: 37 
Halfverse: a    
vimuktaś cābʰavac cʰrīmān   punaḥ parvatasaṃnibʰaḥ
   
vimuktaś ca_abʰavat śrīmān   punaḥ parvata-saṃnibʰaḥ /
Halfverse: c    
vīkṣamāṇaś ca dadr̥śe   parigʰaṃ toraṇāśritam
   
vīkṣamāṇaś ca dadr̥śe   parigʰaṃ toraṇa_āśritam /37/

Verse: 38 
Halfverse: a    
sa taṃ gr̥hya mahābāhuḥ   kālāyasapariṣkr̥tam
   
sa taṃ gr̥hya mahā-bāhuḥ   kāla_āyasa-pariṣkr̥tam /
Halfverse: c    
rakṣiṇas tān punaḥ sarvān   sūdayām āsa mārutiḥ
   
rakṣiṇas tān punaḥ sarvān   sūdayām āsa mārutiḥ /38/

Verse: 39 


Halfverse: a    
sa tān nihatvā raṇacaṇḍavikramaḥ    sa tān nihatvā raṇacaṇḍavikramaḥ
   
sa tān nihatvā raṇa-caṇḍa-vikramaḥ    sa tān nihatvā raṇa-caṇḍa-vikramaḥ / {Gem}
Halfverse: b    
samīkṣamāṇaḥ punar eva laṅkām    samīkṣamāṇaḥ punar eva laṅkām
   
samīkṣamāṇaḥ punar eva laṅkām    samīkṣamāṇaḥ punar eva laṅkām / {Gem}
Halfverse: c    
pradīptalāṅgūlakr̥tārcimālī    pradīptalāṅgūlakr̥tārcimālī
   
pradīpta-lāṅgūla-kr̥ta_arci-mālī    pradīpta-lāṅgūla-kr̥ta_arci-mālī / {Gem}
Halfverse: d    
prakāśatāditya ivāṃśumālī    prakāśatāditya ivāṃśumālī
   
prakāśata_āditya iva_aṃśu-mālī    prakāśata_āditya iva_aṃśu-mālī /39/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.