TITUS
Ramayana
Part No. 376
Chapter: 51
Adhyāya
51
Verse: 1
Halfverse: a
tasya
tadvacanaṃ
śrutvā
daśagrīvo
mahābalaḥ
tasya
tad-vacanaṃ
śrutvā
daśagrīvo
mahā-balaḥ
/
Halfverse: c
deśakālahitaṃ
vākyaṃ
bʰrātur
uttamam
abravīt
deśa-kāla-hitaṃ
vākyaṃ
bʰrātur
uttamam
abravīt
/1/
Verse: 2
Halfverse: a
samyag
uktaṃ
hi
bʰavatā
dūtavadʰyā
vigarhitā
samyag
uktaṃ
hi
bʰavatā
dūta-vadʰyā
vigarhitā
/
Halfverse: c
avaśyaṃ
tu
vadʰād
anyaḥ
kriyatām
asya
nigrahaḥ
avaśyaṃ
tu
vadʰād
anyaḥ
kriyatām
asya
nigrahaḥ
/2/
Verse: 3
Halfverse: a
kapīnāṃ
kila
lāṅgūlam
iṣṭaṃ
bʰavati
bʰūṣaṇam
kapīnāṃ
kila
lāṅgūlam
iṣṭaṃ
bʰavati
bʰūṣaṇam
/
Halfverse: c
tad
asya
dīpyatāṃ
śīgʰraṃ
tena
dagdʰena
gaccʰatu
tad
asya
dīpyatāṃ
śīgʰraṃ
tena
dagdʰena
gaccʰatu
/3/
Verse: 4
Halfverse: a
tataḥ
paśyantv
imaṃ
dīnam
aṅgavairūpyakarśitam
tataḥ
paśyantv
imaṃ
dīnam
aṅga-vairūpya-karśitam
/
Halfverse: c
samitrā
jñātayaḥ
sarve
bāndʰavāḥ
sasuhr̥jjanāḥ
samitrā
jñātayaḥ
sarve
bāndʰavāḥ
sasuhr̥j-janāḥ
/4/
Verse: 5
Halfverse: a
ājñāpayad
rākṣasendraḥ
puraṃ
sarvaṃ
sacatvaram
ājñāpayad
rākṣasa
_indraḥ
puraṃ
sarvaṃ
sacatvaram
/
Halfverse: c
lāṅgūlena
pradīptena
rakṣobʰiḥ
pariṇīyatām
lāṅgūlena
pradīptena
rakṣobʰiḥ
pariṇīyatām
/5/
Verse: 6
Halfverse: a
tasya
tadvacanaṃ
śrutvā
rākṣasāḥ
kopakarkaśāḥ
tasya
tad-vacanaṃ
śrutvā
rākṣasāḥ
kopa-karkaśāḥ
/
Halfverse: c
veṣṭante
tasya
lāṅgūlaṃ
jīrṇaiḥ
kārpāsikaiḥ
paṭaiḥ
veṣṭante
tasya
lāṅgūlaṃ
jīrṇaiḥ
kārpāsikaiḥ
paṭaiḥ
/6/
Verse: 7
Halfverse: a
saṃveṣṭyamāne
lāṅgūle
vyavardʰata
mahākapiḥ
saṃveṣṭyamāne
lāṅgūle
vyavardʰata
mahā-kapiḥ
/
Halfverse: c
śuṣkam
indʰanam
āsādya
vaneṣv
iva
hutāśanaḥ
śuṣkam
indʰanam
āsādya
vaneṣv
iva
huta
_aśanaḥ
/7/
Verse: 8
Halfverse: a
tailena
pariṣicyātʰa
te
'gniṃ
tatrāvapātayan
tailena
pariṣicya
_atʰa
te
_agniṃ
tatra
_avapātayan
/8/
{ab
only}
Verse: 9
Halfverse: a
lāṅgūlena
pradīptena
rākṣasāṃs
tān
apātayat
lāṅgūlena
pradīptena
rākṣasāṃs
tān
apātayat
/
Halfverse: c
roṣāmarṣaparītātmā
bālasūryasamānanaḥ
roṣa
_amarṣa-parīta
_ātmā
bāla-sūrya-sama
_ānanaḥ
/9/
Verse: 10
Halfverse: a
sa
bʰūyaḥ
saṃgataiḥ
krūrai
rākasair
harisattamaḥ
sa
bʰūyaḥ
saṃgataiḥ
krūrai
rākasair
hari-sattamaḥ
/
Halfverse: c
nibaddʰaḥ
kr̥tavān
vīras
tatkālasadr̥śīṃ
matim
nibaddʰaḥ
kr̥tavān
vīras
tat-kāla-sadr̥śīṃ
matim
/10/
Verse: 11
Halfverse: a
kāmaṃ
kʰalu
na
me
śaktā
nibadʰasyāpi
rākṣasāḥ
kāmaṃ
kʰalu
na
me
śaktā
nibadʰasya
_api
rākṣasāḥ
/
Halfverse: c
cʰittvā
pāśān
samutpatya
hanyām
aham
imān
punaḥ
cʰittvā
pāśān
samutpatya
hanyām
aham
imān
punaḥ
/11/
Verse: 12
Halfverse: a
sarveṣām
eva
paryāpto
rākṣasānām
ahaṃ
yudʰi
sarveṣām
eva
paryāpto
rākṣasānām
ahaṃ
yudʰi
/
Halfverse: c
kiṃ
tu
rāmasya
prītyartʰaṃ
viṣahiṣye
'ham
īdr̥śam
kiṃ
tu
rāmasya
prīty-artʰaṃ
viṣahiṣye
_aham
īdr̥śam
/12/
Verse: 13
Halfverse: a
laṅkā
carayitavyā
me
punar
eva
bʰaved
iti
laṅkā
carayitavyā
me
punar
eva
bʰaved
iti
/
Halfverse: c
rātrau
na
hi
sudr̥ṣṭā
me
durgakarmavidʰānataḥ
rātrau
na
hi
sudr̥ṣṭā
me
durga-karma-vidʰānataḥ
/
Halfverse: e
avaśyam
eva
draṣṭavyā
mayā
laṅkā
niśākṣaye
avaśyam
eva
draṣṭavyā
mayā
laṅkā
niśā-kṣaye
/13/
Verse: 14
Halfverse: a
kāmaṃ
bandʰaiś
ca
me
bʰūyaḥ
puccʰasyoddīpanena
ca
kāmaṃ
bandʰaiś
ca
me
bʰūyaḥ
puccʰasya
_uddīpanena
ca
/
Halfverse: c
pīḍāṃ
kurvantu
rakṣāṃsi
na
me
'sti
manasaḥ
śramaḥ
pīḍāṃ
kurvantu
rakṣāṃsi
na
me
_asti
manasaḥ
śramaḥ
/14/
Verse: 15
Halfverse: a
tatas
te
saṃvr̥tākāraṃ
sattvavantaṃ
mahākapim
tatas
te
saṃvr̥ta
_ākāraṃ
sattvavantaṃ
mahā-kapim
/
Halfverse: c
parigr̥hya
yayur
hr̥ṣṭā
rākṣasāḥ
kapikuñjaram
parigr̥hya
yayur
hr̥ṣṭā
rākṣasāḥ
kapi-kuñjaram
/15/
Verse: 16
Halfverse: a
śaṅkʰabʰerīninādais
tair
gʰoṣayantaḥ
svakarmabʰiḥ
śaṅkʰa-bʰerī-ninādais
tair
gʰoṣayantaḥ
sva-karmabʰiḥ
/
Halfverse: c
rākṣasāḥ
krūrakarmāṇaś
cārayanti
sma
tāṃ
purīm
rākṣasāḥ
krūra-karmāṇaś
cārayanti
sma
tāṃ
purīm
/16/
Verse: 17
Halfverse: a
hanumāṃś
cārayām
āsa
rākṣasānāṃ
mahāpurīm
hanumāṃś
cārayām
āsa
rākṣasānāṃ
mahā-purīm
/
Halfverse: c
atʰāpaśyad
vimānāni
vicitrāṇi
mahākapiḥ
atʰa
_apaśyad
vimānāni
vicitrāṇi
mahā-kapiḥ
/17/
Verse: 18
Halfverse: a
saṃvr̥tān
bʰūmibʰāgāṃś
ca
suvibʰaktāṃś
ca
catvarān
saṃvr̥tān
bʰūmi-bʰāgāṃś
ca
suvibʰaktāṃś
ca
catvarān
/
Halfverse: c
ratʰyāś
ca
gr̥hasaṃbādʰāḥ
kapiḥ
śr̥ṅgāṭakāni
ca
ratʰyāś
ca
gr̥ha-saṃbādʰāḥ
kapiḥ
śr̥ṅga
_aṭakāni
ca
/18/
Verse: 19
Halfverse: a
catvareṣu
catuṣkeṣu
rājamārge
tatʰaiva
ca
catvareṣu
catuṣkeṣu
rāja-mārge
tatʰaiva
ca
/
Halfverse: c
gʰoṣayanti
kapiṃ
sarve
cārīka
iti
rākṣasāḥ
gʰoṣayanti
kapiṃ
sarve
cārīka
iti
rākṣasāḥ
/19/
Verse: 20
Halfverse: a
dīpyamāne
tatas
tasya
lāṅgūlāgre
hanūmataḥ
dīpyamāne
tatas
tasya
lāṅgūla
_agre
hanūmataḥ
/
Halfverse: c
rākṣasyas
tā
virūpākṣyaḥ
śaṃsur
devyās
tad
apriyam
rākṣasyas
tā
virūpa
_akṣyaḥ
śaṃsur
devyās
tad
apriyam
/20/
Verse: 21
Halfverse: a
yas
tvayā
kr̥tasaṃvādaḥ
sīte
tāmramukʰaḥ
kapiḥ
yas
tvayā
kr̥ta-saṃvādaḥ
sīte
tāmra-mukʰaḥ
kapiḥ
/
Halfverse: c
lāṅgūlena
pradīptena
sa
eṣa
pariṇīyate
lāṅgūlena
pradīptena
sa
eṣa
pariṇīyate
/21/
Verse: 22
Halfverse: a
śrutvā
tad
vacanaṃ
krūram
ātmāpaharaṇopamam
śrutvā
tad
vacanaṃ
krūram
ātma
_apaharaṇa
_upamam
/
Halfverse: c
vaidehī
śokasaṃtaptā
hutāśanam
upāgamat
vaidehī
śoka-saṃtaptā
huta
_aśanam
upāgamat
/22/
Verse: 23
Halfverse: a
maṅgalābʰimukʰī
tasya
sā
tadāsīn
mahākapeḥ
maṅgalā
_abʰimukʰī
tasya
sā
tadā
_āsīn
mahā-kapeḥ
/
Halfverse: c
upatastʰe
viśālākṣī
prayatā
havyavāhanam
upatastʰe
viśāla
_akṣī
prayatā
havya-vāhanam
/23/
Verse: 24
Halfverse: a
yady
asti
patiśuśrūṣā
yady
asti
caritaṃ
tapaḥ
yady
asti
pati-śuśrūṣā
yady
asti
caritaṃ
tapaḥ
/
Halfverse: c
yadi
cāsty
ekapatnītvaṃ
śīto
bʰava
hanūmataḥ
yadi
ca
_asty
eka-patnītvaṃ
śīto
bʰava
hanūmataḥ
/24/
Verse: 25
Halfverse: a
yadi
kaś
cid
anukrośas
tasya
mayy
asti
dʰīmataḥ
yadi
kaścid
anukrośas
tasya
mayy
asti
dʰīmataḥ
/
Halfverse: c
yadi
vā
bʰāgyaśeṣaṃ
me
śīto
bʰava
hanūmataḥ
yadi
vā
bʰāgya-śeṣaṃ
me
śīto
bʰava
hanūmataḥ
/25/
Verse: 26
Halfverse: a
yadi
māṃ
vr̥ttasaṃpannāṃ
tatsamāgamalālasām
yadi
māṃ
vr̥tta-saṃpannāṃ
tat-samāgama-lālasām
/
Halfverse: c
sa
vijānāti
dʰarmātmā
śīto
bʰava
hanūmataḥ
sa
vijānāti
dʰarma
_ātmā
śīto
bʰava
hanūmataḥ
/26/
Verse: 27
Halfverse: a
yadi
māṃ
tārayaty
āryaḥ
sugrīvaḥ
satyasaṃgaraḥ
yadi
māṃ
tārayaty
āryaḥ
sugrīvaḥ
satya-saṃgaraḥ
/
Halfverse: c
asmād
duḥkʰān
mahābāhuḥ
śīto
bʰava
hanūmataḥ
asmād
duḥkʰān
mahā-bāhuḥ
śīto
bʰava
hanūmataḥ
/27/
Verse: 28
Halfverse: a
tatas
tīkṣṇārcir
avyagraḥ
pradakṣiṇaśikʰo
'nalaḥ
tatas
tīkṣṇa
_arcir
avyagraḥ
pradakṣiṇa-śikʰo
_analaḥ
/
Halfverse: c
jajvāla
mr̥gaśāvākṣyāḥ
śaṃsann
iva
śivaṃ
kapeḥ
jajvāla
mr̥ga-śāva
_akṣyāḥ
śaṃsann
iva
śivaṃ
kapeḥ
/28/
Verse: 29
Halfverse: a
dahyamāne
ca
lāṅgūle
cintayām
āsa
vānaraḥ
dahyamāne
ca
lāṅgūle
cintayām
āsa
vānaraḥ
/
Halfverse: c
pradīpto
'gnir
ayaṃ
kasmān
na
māṃ
dahati
sarvataḥ
pradīpto
_agnir
ayaṃ
kasmān
na
māṃ
dahati
sarvataḥ
/29/
Verse: 30
Halfverse: a
dr̥śyate
ca
mahājvālaḥ
karoti
ca
na
me
rujam
dr̥śyate
ca
mahā-jvālaḥ
karoti
ca
na
me
rujam
/
Halfverse: c
śiśirasyeva
saṃpāto
lāṅgūlāgre
pratiṣṭʰitaḥ
śiśirasya
_iva
saṃpāto
lāṅgūla
_agre
pratiṣṭʰitaḥ
/30/
Verse: 31
Halfverse: a
atʰa
vā
tad
idaṃ
vyaktaṃ
yad
dr̥ṣṭaṃ
plavatā
mayā
atʰavā
tad
idaṃ
vyaktaṃ
yad
dr̥ṣṭaṃ
plavatā
mayā
/
Halfverse: c
rāmaprabʰāvād
āścaryaṃ
parvataḥ
saritāṃ
patau
rāma-prabʰāvād
āścaryaṃ
parvataḥ
saritāṃ
patau
/31/
Verse: 32
Halfverse: a
yadi
tāvat
samudrasya
mainākasya
ca
dʰīmatʰa
yadi
tāvat
samudrasya
mainākasya
ca
dʰīmatʰa
/
Halfverse: c
rāmārtʰaṃ
saṃbʰramas
tādr̥k
kim
agnir
na
kariṣyati
rāma
_artʰaṃ
saṃbʰramas
tādr̥k
kim
agnir
na
kariṣyati
/32/
Verse: 33
Halfverse: a
sītāyāś
cānr̥śaṃsyena
tejasā
rāgʰavasya
ca
sītāyāś
ca
_ānr̥śaṃsyena
tejasā
rāgʰavasya
ca
/
Halfverse: c
pituś
ca
mama
sakʰyena
na
māṃ
dahati
pāvakaḥ
pituś
ca
mama
sakʰyena
na
māṃ
dahati
pāvakaḥ
/33/
Verse: 34
Halfverse: a
bʰūyaḥ
sa
cintayām
āsa
muhūrtaṃ
kapikuñjaraḥ
bʰūyaḥ
sa
cintayām
āsa
muhūrtaṃ
kapi-kuñjaraḥ
/
Halfverse: c
utpapātātʰa
vegena
nanāda
ca
mahākapiḥ
utpapāta
_atʰa
vegena
nanāda
ca
mahā-kapiḥ
/34/
Verse: 35
Halfverse: a
puradvāraṃ
tataḥ
śrīmāñ
śailaśr̥ṅgam
ivonnatam
pura-dvāraṃ
tataḥ
śrīmān
śaila-śr̥ṅgam
iva
_unnatam
/
Halfverse: c
vibʰaktarakṣaḥsaṃbādʰam
āsasādānilātmajaḥ
vibʰakta-rakṣaḥ-saṃbādʰam
āsasāda
_anila
_ātmajaḥ
/
Verse: 36
Halfverse: a
sa
bʰūtvā
śailasaṃkāśaḥ
kṣaṇena
punar
ātmavān
sa
bʰūtvā
śaila-saṃkāśaḥ
kṣaṇena
punar
ātmavān
/
Halfverse: c
hrasvatāṃ
paramāṃ
prāpto
bandʰanāny
avaśātayat
hrasvatāṃ
paramāṃ
prāpto
bandʰanāny
avaśātayat
/36/
Verse: 37
Halfverse: a
vimuktaś
cābʰavac
cʰrīmān
punaḥ
parvatasaṃnibʰaḥ
vimuktaś
ca
_abʰavat
śrīmān
punaḥ
parvata-saṃnibʰaḥ
/
Halfverse: c
vīkṣamāṇaś
ca
dadr̥śe
parigʰaṃ
toraṇāśritam
vīkṣamāṇaś
ca
dadr̥śe
parigʰaṃ
toraṇa
_āśritam
/37/
Verse: 38
Halfverse: a
sa
taṃ
gr̥hya
mahābāhuḥ
kālāyasapariṣkr̥tam
sa
taṃ
gr̥hya
mahā-bāhuḥ
kāla
_āyasa-pariṣkr̥tam
/
Halfverse: c
rakṣiṇas
tān
punaḥ
sarvān
sūdayām
āsa
mārutiḥ
rakṣiṇas
tān
punaḥ
sarvān
sūdayām
āsa
mārutiḥ
/38/
Verse: 39
Halfverse: a
sa
tān
nihatvā
raṇacaṇḍavikramaḥ
sa
tān
nihatvā
raṇacaṇḍavikramaḥ
sa
tān
nihatvā
raṇa-caṇḍa-vikramaḥ
sa
tān
nihatvā
raṇa-caṇḍa-vikramaḥ
/
{Gem}
Halfverse: b
samīkṣamāṇaḥ
punar
eva
laṅkām
samīkṣamāṇaḥ
punar
eva
laṅkām
samīkṣamāṇaḥ
punar
eva
laṅkām
samīkṣamāṇaḥ
punar
eva
laṅkām
/
{Gem}
Halfverse: c
pradīptalāṅgūlakr̥tārcimālī
pradīptalāṅgūlakr̥tārcimālī
pradīpta-lāṅgūla-kr̥ta
_arci-mālī
pradīpta-lāṅgūla-kr̥ta
_arci-mālī
/
{Gem}
Halfverse: d
prakāśatāditya
ivāṃśumālī
prakāśatāditya
ivāṃśumālī
prakāśata
_āditya
iva
_aṃśu-mālī
prakāśata
_āditya
iva
_aṃśu-mālī
/39/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.