TITUS
Ramayana
Part No. 377
Chapter: 52
Adhyāya
52
Verse: 1
Halfverse: a
vīkṣamāṇas
tato
laṅkāṃ
kapiḥ
kr̥tamanoratʰaḥ
vīkṣamāṇas
tato
laṅkāṃ
kapiḥ
kr̥ta-mano-ratʰaḥ
/
Halfverse: c
vardʰamānasamutsāhaḥ
kāryaśeṣam
acintayat
vardʰamāna-samutsāhaḥ
kārya-śeṣam
acintayat
/1/
Verse: 2
Halfverse: a
kiṃ
nu
kʰalv
aviśiṣṭaṃ
me
kartavyam
iha
sāmpratam
kiṃ
nu
kʰalv
aviśiṣṭaṃ
me
kartavyam
iha
sāmpratam
/
Halfverse: c
yad
eṣāṃ
rakṣasāṃ
bʰūyaḥ
saṃtāpajananaṃ
bʰavet
yad
eṣāṃ
rakṣasāṃ
bʰūyaḥ
saṃtāpa-jananaṃ
bʰavet
/2/
Verse: 3
Halfverse: a
vanaṃ
tāvat
pramatʰitaṃ
prakr̥ṣṭā
rākṣasā
hatāḥ
vanaṃ
tāvat
pramatʰitaṃ
prakr̥ṣṭā
rākṣasā
hatāḥ
/
Halfverse: c
balaikadeśaḥ
kṣapitaḥ
śeṣaṃ
durgavināśanam
bala
_eka-deśaḥ
kṣapitaḥ
śeṣaṃ
durga-vināśanam
/3/
Verse: 4
Halfverse: a
durge
vināśite
karma
bʰavet
sukʰapariśramam
durge
vināśite
karma
bʰavet
sukʰa-pariśramam
/
Halfverse: c
alpayatnena
kārye
'smin
mama
syāt
sapʰalaḥ
śramaḥ
alpa-yatnena
kārye
_asmin
mama
syāt
sapʰalaḥ
śramaḥ
/4/
Verse: 5
Halfverse: a
yo
hy
ayaṃ
mama
lāṅgūle
dīpyate
havyavāhanaḥ
yo
hy
ayaṃ
mama
lāṅgūle
dīpyate
havya-vāhanaḥ
/
Halfverse: c
asya
saṃtarpaṇaṃ
nyāyyaṃ
kartum
ebʰir
gr̥hottamaiḥ
asya
saṃtarpaṇaṃ
nyāyyaṃ
kartum
ebʰir
gr̥ha
_uttamaiḥ
/5/
Verse: 6
Halfverse: a
tataḥ
pradīptalāṅgūlaḥ
savidyud
iva
toyadaḥ
tataḥ
pradīpta-lāṅgūlaḥ
savidyud
iva
toyadaḥ
/
Halfverse: c
bʰavanāgreṣu
laṅkāyā
vicacāra
mahākapiḥ
bʰavana
_agreṣu
laṅkāyā
vicacāra
mahā-kapiḥ
/6/
Verse: 7
Halfverse: a
mumoca
hanumān
agniṃ
kālānalaśikʰopamam
mumoca
hanumān
agniṃ
kāla
_anala-śikʰā
_upamam
/7/
{ab
only}
Verse: 8
Halfverse: a
śvasanena
ca
saṃyogād
ativego
mahābalaḥ
śvasanena
ca
saṃyogād
ativego
mahā-balaḥ
/
Halfverse: c
kālāgnir
iva
jajvāla
prāvardʰata
hutāśanaḥ
kāla
_agnir
iva
jajvāla
prāvardʰata
huta
_aśanaḥ
/8/
Verse: 9
Halfverse: a
pradīptam
agniṃ
pavanas
teṣu
veśmasu
cārayat
pradīptam
agniṃ
pavanas
teṣu
veśmasu
cārayat
/9/
{ab
only}
Verse: 10
Halfverse: a
tāni
kāñcanajālāni
muktāmaṇimayāni
ca
tāni
kāñcana-jālāni
muktā-maṇimayāni
ca
/
Halfverse: c
bʰavanāny
avaśīryanta
ratnavanti
mahānti
ca
bʰavanāny
avaśīryanta
ratnavanti
mahānti
ca
/10/
Verse: 11
Halfverse: a
tāni
bʰagnavimānāni
nipetur
vasudʰātale
tāni
bʰagna-vimānāni
nipetur
vasudʰā-tale
/
Halfverse: c
bʰavanānīva
siddʰānām
ambarāt
puṇyasaṃkṣaye
bʰavanāni
_iva
siddʰānām
ambarāt
puṇya-saṃkṣaye
/11/
Verse: 12
Halfverse: a
vajravidrumavaidūryamuktārajatasaṃhitān
vajra-vidruma-vaidūrya-muktā-rajata-saṃhitān
/
{Pāda}
Halfverse: c
vicitrān
bʰavanād
dʰātūn
syandamānān
dadarśa
saḥ
vicitrān
bʰavanād
dʰātūn
syandamānān
dadarśa
saḥ
/12/
Verse: 13
Halfverse: a
nāgnis
tr̥pyati
kāṣṭʰānāṃ
tr̥ṇānāṃ
ca
yatʰā
tatʰā
na
_agnis
tr̥pyati
kāṣṭʰānāṃ
tr̥ṇānāṃ
ca
yatʰā
tatʰā
/
Halfverse: c
hanūmān
rākṣasendrāṇāṃ
vadʰe
kiṃ
cin
na
tr̥pyati
hanūmān
rākṣasa
_indrāṇāṃ
vadʰe
kiṃcin
na
tr̥pyati
/13/
Verse: 14
Halfverse: a
hutāśanajvālasamāvr̥tā
sā
hutāśanajvālasamāvr̥tā
sā
huta
_aśana-jvāla-samāvr̥tā
sā
huta
_aśana-jvāla-samāvr̥tā
sā
/
{Gem}
Halfverse: b
hatapravīrā
parivr̥ttayodʰā
hatapravīrā
parivr̥ttayodʰā
hata-pravīrā
parivr̥tta-yodʰā
hata-pravīrā
parivr̥tta-yodʰā
/
{Gem}
Halfverse: c
hanūmātaḥ
krodʰabalābʰibʰūtā
hanūmātaḥ
krodʰabalābʰibʰūtā
hanūmātaḥ
krodʰa-bala
_abʰibʰūtā
hanūmātaḥ
krodʰa-bala
_abʰibʰūtā
/
{Gem}
Halfverse: d
babʰūva
śāpopahateva
laṅkā
babʰūva
śāpopahateva
laṅkā
babʰūva
śāpa
_upahatā
_iva
laṅkā
babʰūva
śāpa
_upahatā
_iva
laṅkā
/14/
{Gem}
Verse: 15
Halfverse: a
sasaṃbʰramaṃ
trastaviṣaṇṇarākṣasāṃ
sasaṃbʰramaṃ
trastaviṣaṇṇarākṣasāṃ
sasaṃbʰramaṃ
trasta-viṣaṇṇa-rākṣasāṃ
sasaṃbʰramaṃ
trasta-viṣaṇṇa-rākṣasāṃ
/
{Gem}
Halfverse: b
samujjvalaj
jvālahutāśanāṅkitām
samujjvalaj
jvālahutāśanāṅkitām
samujjvalaj
jvāla-huta
_aśana
_aṅkitām
samujjvalaj
jvāla-huta
_aśana
_aṅkitām
/
{Gem}
Halfverse: c
dadarśa
laṅkāṃ
hanumān
mahāmanāḥ
dadarśa
laṅkāṃ
hanumān
mahāmanāḥ
dadarśa
laṅkāṃ
hanumān
mahā-manāḥ
dadarśa
laṅkāṃ
hanumān
mahā-manāḥ
/
{Gem}
Halfverse: d
svayambʰukopopahatām
ivāvanim
svayambʰukopopahatām
ivāvanim
svayambʰu-kopa
_upahatām
iva
_avanim
svayambʰu-kopa
_upahatām
iva
_avanim
/15/
{Gem}
Verse: 16
Halfverse: a
sa
rākṣasāṃs
tān
subahūṃś
ca
hatvā
sa
rākṣasāṃs
tān
subahūṃś
ca
hatvā
sa
rākṣasāṃs
tān
subahūṃś
ca
hatvā
sa
rākṣasāṃs
tān
subahūṃś
ca
hatvā
/
{Gem}
Halfverse: b
vanaṃ
ca
bʰaṅktvā
bahupādapaṃ
tat
vanaṃ
ca
bʰaṅktvā
bahupādapaṃ
tat
vanaṃ
ca
bʰaṅktvā
bahu-pādapaṃ
tat
vanaṃ
ca
bʰaṅktvā
bahu-pādapaṃ
tat
/
{Gem}
Halfverse: c
visr̥jya
rakṣo
bʰavaneṣu
cāgniṃ
visr̥jya
rakṣo
bʰavaneṣu
cāgniṃ
visr̥jya
rakṣo
bʰavaneṣu
ca
_agniṃ
visr̥jya
rakṣo
bʰavaneṣu
ca
_agniṃ
/
{Gem}
Halfverse: d
jagāma
rāmaṃ
manasā
mahātmā
jagāma
rāmaṃ
manasā
mahātmā
jagāma
rāmaṃ
manasā
mahātmā
jagāma
rāmaṃ
manasā
mahātmā
/16/
{Gem}
Verse: 17
Halfverse: a
laṅkāṃ
samastāṃ
saṃdīpya
lāṅgūlāgniṃ
mahākapiḥ
laṅkāṃ
samastāṃ
saṃdīpya
lāṅgūla
_agniṃ
mahā-kapiḥ
/
Halfverse: c
nirvāpayām
āsa
tadā
samudre
harisattamaḥ
nirvāpayām
āsa
tadā
samudre
hari-sattamaḥ
/17/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.