TITUS
Ramayana
Part No. 377
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1 
Halfverse: a    vīkṣamāṇas tato laṅkāṃ   kapiḥ kr̥tamanoratʰaḥ
   
vīkṣamāṇas tato laṅkāṃ   kapiḥ kr̥ta-mano-ratʰaḥ /
Halfverse: c    
vardʰamānasamutsāhaḥ   kāryaśeṣam acintayat
   
vardʰamāna-samutsāhaḥ   kārya-śeṣam acintayat /1/

Verse: 2 
Halfverse: a    
kiṃ nu kʰalv aviśiṣṭaṃ me   kartavyam iha sāmpratam
   
kiṃ nu kʰalv aviśiṣṭaṃ me   kartavyam iha sāmpratam /
Halfverse: c    
yad eṣāṃ rakṣasāṃ bʰūyaḥ   saṃtāpajananaṃ bʰavet
   
yad eṣāṃ rakṣasāṃ bʰūyaḥ   saṃtāpa-jananaṃ bʰavet /2/

Verse: 3 
Halfverse: a    
vanaṃ tāvat pramatʰitaṃ   prakr̥ṣṭā rākṣasā hatāḥ
   
vanaṃ tāvat pramatʰitaṃ   prakr̥ṣṭā rākṣasā hatāḥ /
Halfverse: c    
balaikadeśaḥ kṣapitaḥ   śeṣaṃ durgavināśanam
   
bala_eka-deśaḥ kṣapitaḥ   śeṣaṃ durga-vināśanam /3/

Verse: 4 
Halfverse: a    
durge vināśite karma   bʰavet sukʰapariśramam
   
durge vināśite karma   bʰavet sukʰa-pariśramam /
Halfverse: c    
alpayatnena kārye 'smin   mama syāt sapʰalaḥ śramaḥ
   
alpa-yatnena kārye_asmin   mama syāt sapʰalaḥ śramaḥ /4/

Verse: 5 
Halfverse: a    
yo hy ayaṃ mama lāṅgūle   dīpyate havyavāhanaḥ
   
yo hy ayaṃ mama lāṅgūle   dīpyate havya-vāhanaḥ /
Halfverse: c    
asya saṃtarpaṇaṃ nyāyyaṃ   kartum ebʰir gr̥hottamaiḥ
   
asya saṃtarpaṇaṃ nyāyyaṃ   kartum ebʰir gr̥ha_uttamaiḥ /5/

Verse: 6 
Halfverse: a    
tataḥ pradīptalāṅgūlaḥ   savidyud iva toyadaḥ
   
tataḥ pradīpta-lāṅgūlaḥ   savidyud iva toyadaḥ /
Halfverse: c    
bʰavanāgreṣu laṅkāyā   vicacāra mahākapiḥ
   
bʰavana_agreṣu laṅkāyā   vicacāra mahā-kapiḥ /6/

Verse: 7 
Halfverse: a    
mumoca hanumān agniṃ   kālānalaśikʰopamam
   
mumoca hanumān agniṃ   kāla_anala-śikʰā_upamam /7/ {ab only}

Verse: 8 
Halfverse: a    
śvasanena ca saṃyogād   ativego mahābalaḥ
   
śvasanena ca saṃyogād   ativego mahā-balaḥ /
Halfverse: c    
kālāgnir iva jajvāla   prāvardʰata hutāśanaḥ
   
kāla_agnir iva jajvāla   prāvardʰata huta_aśanaḥ /8/

Verse: 9 
Halfverse: a    
pradīptam agniṃ pavanas   teṣu veśmasu cārayat
   
pradīptam agniṃ pavanas   teṣu veśmasu cārayat /9/ {ab only}

Verse: 10 
Halfverse: a    
tāni kāñcanajālāni   muktāmaṇimayāni ca
   
tāni kāñcana-jālāni   muktā-maṇimayāni ca /
Halfverse: c    
bʰavanāny avaśīryanta   ratnavanti mahānti ca
   
bʰavanāny avaśīryanta   ratnavanti mahānti ca /10/

Verse: 11 
Halfverse: a    
tāni bʰagnavimānāni   nipetur vasudʰātale
   
tāni bʰagna-vimānāni   nipetur vasudʰā-tale /
Halfverse: c    
bʰavanānīva siddʰānām   ambarāt puṇyasaṃkṣaye
   
bʰavanāni_iva siddʰānām   ambarāt puṇya-saṃkṣaye /11/

Verse: 12 
Halfverse: a    
vajravidrumavaidūryamuktārajatasaṃhitān
   
vajra-vidruma-vaidūrya-muktā-rajata-saṃhitān / {Pāda}
Halfverse: c    
vicitrān bʰavanād dʰātūn   syandamānān dadarśa saḥ
   
vicitrān bʰavanād dʰātūn   syandamānān dadarśa saḥ /12/

Verse: 13 
Halfverse: a    
nāgnis tr̥pyati kāṣṭʰānāṃ   tr̥ṇānāṃ ca yatʰā tatʰā
   
na_agnis tr̥pyati kāṣṭʰānāṃ   tr̥ṇānāṃ ca yatʰā tatʰā /
Halfverse: c    
hanūmān rākṣasendrāṇāṃ   vadʰe kiṃ cin na tr̥pyati
   
hanūmān rākṣasa_indrāṇāṃ   vadʰe kiṃcin na tr̥pyati /13/

Verse: 14 


Halfverse: a    
hutāśanajvālasamāvr̥tā     hutāśanajvālasamāvr̥tā
   
huta_aśana-jvāla-samāvr̥tā     huta_aśana-jvāla-samāvr̥tā / {Gem}
Halfverse: b    
hatapravīrā parivr̥ttayodʰā    hatapravīrā parivr̥ttayodʰā
   
hata-pravīrā parivr̥tta-yodʰā    hata-pravīrā parivr̥tta-yodʰā / {Gem}
Halfverse: c    
hanūmātaḥ krodʰabalābʰibʰūtā    hanūmātaḥ krodʰabalābʰibʰūtā
   
hanūmātaḥ krodʰa-bala_abʰibʰūtā    hanūmātaḥ krodʰa-bala_abʰibʰūtā / {Gem}
Halfverse: d    
babʰūva śāpopahateva laṅkā    babʰūva śāpopahateva laṅkā
   
babʰūva śāpa_upahatā_iva laṅkā    babʰūva śāpa_upahatā_iva laṅkā /14/ {Gem}

Verse: 15 
Halfverse: a    
sasaṃbʰramaṃ trastaviṣaṇṇarākṣasāṃ    sasaṃbʰramaṃ trastaviṣaṇṇarākṣasāṃ
   
sasaṃbʰramaṃ trasta-viṣaṇṇa-rākṣasāṃ    sasaṃbʰramaṃ trasta-viṣaṇṇa-rākṣasāṃ / {Gem}
Halfverse: b    
samujjvalaj jvālahutāśanāṅkitām    samujjvalaj jvālahutāśanāṅkitām
   
samujjvalaj jvāla-huta_aśana_aṅkitām    samujjvalaj jvāla-huta_aśana_aṅkitām / {Gem}
Halfverse: c    
dadarśa laṅkāṃ hanumān mahāmanāḥ    dadarśa laṅkāṃ hanumān mahāmanāḥ
   
dadarśa laṅkāṃ hanumān mahā-manāḥ    dadarśa laṅkāṃ hanumān mahā-manāḥ / {Gem}
Halfverse: d    
svayambʰukopopahatām ivāvanim    svayambʰukopopahatām ivāvanim
   
svayambʰu-kopa_upahatām iva_avanim    svayambʰu-kopa_upahatām iva_avanim /15/ {Gem}

Verse: 16 
Halfverse: a    
sa rākṣasāṃs tān subahūṃś ca hatvā    sa rākṣasāṃs tān subahūṃś ca hatvā
   
sa rākṣasāṃs tān subahūṃś ca hatvā    sa rākṣasāṃs tān subahūṃś ca hatvā / {Gem}
Halfverse: b    
vanaṃ ca bʰaṅktvā bahupādapaṃ tat    vanaṃ ca bʰaṅktvā bahupādapaṃ tat
   
vanaṃ ca bʰaṅktvā bahu-pādapaṃ tat    vanaṃ ca bʰaṅktvā bahu-pādapaṃ tat / {Gem}
Halfverse: c    
visr̥jya rakṣo bʰavaneṣu cāgniṃ    visr̥jya rakṣo bʰavaneṣu cāgniṃ
   
visr̥jya rakṣo bʰavaneṣu ca_agniṃ    visr̥jya rakṣo bʰavaneṣu ca_agniṃ / {Gem}
Halfverse: d    
jagāma rāmaṃ manasā mahātmā    jagāma rāmaṃ manasā mahātmā
   
jagāma rāmaṃ manasā mahātmā    jagāma rāmaṃ manasā mahātmā /16/ {Gem}

Verse: 17 


Halfverse: a    
laṅkāṃ samastāṃ saṃdīpya   lāṅgūlāgniṃ mahākapiḥ
   
laṅkāṃ samastāṃ saṃdīpya   lāṅgūla_agniṃ mahā-kapiḥ /
Halfverse: c    
nirvāpayām āsa tadā   samudre harisattamaḥ
   
nirvāpayām āsa tadā   samudre hari-sattamaḥ /17/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.