TITUS
Ramayana
Part No. 378
Chapter: 53
Adhyāya
53
Verse: 1
Halfverse: a
saṃdīpyamānāṃ
vidʰvastāṃ
trastarakṣo
gaṇāṃ
purīm
saṃdīpyamānāṃ
vidʰvastāṃ
trasta-rakṣo
gaṇāṃ
purīm
/
Halfverse: c
avekṣya
hānumām̐l
laṅkāṃ
cintayām
āsa
vānaraḥ
avekṣya
hānumām̐l
laṅkāṃ
cintayām
āsa
vānaraḥ
/1/
Verse: 2
Halfverse: a
tasyābʰūt
sumahāṃs
trāsaḥ
kutsā
cātmany
ajāyata
tasya
_abʰūt
sumahāṃs
trāsaḥ
kutsā
ca
_ātmany
ajāyata
/
Halfverse: c
laṅkāṃ
pradahatā
karma
kiṃsvit
kr̥tam
idaṃ
mayā
laṅkāṃ
pradahatā
karma
kiṃsvit
kr̥tam
idaṃ
mayā
/2/
Verse: 3
Halfverse: a
dʰanyās
te
puruṣaśreṣṭʰa
ye
buddʰyā
kopam
uttʰitam
dʰanyās
te
puruṣa-śreṣṭʰa
ye
buddʰyā
kopam
uttʰitam
/
Halfverse: c
nirundʰanti
mahātmāno
dīptam
agnim
ivāmbʰasā
nirundʰanti
mahātmāno
dīptam
agnim
iva
_ambʰasā
/3/
Verse: 4
Halfverse: a
yadi
dagdʰā
tv
iyaṃ
laṅkā
nūnam
āryāpi
jānakī
yadi
dagdʰā
tv
iyaṃ
laṅkā
nūnam
āryā
_api
jānakī
/
Halfverse: c
dagdʰā
tena
mayā
bʰartur
hataṃ
kāryam
ajānatā
dagdʰā
tena
mayā
bʰartur
hataṃ
kāryam
ajānatā
/4/
Verse: 5
Halfverse: a
yad
artʰam
ayam
ārambʰas
tat
kāryam
avasāditam
yad
artʰam
ayam
ārambʰas
tat
kāryam
avasāditam
/
Halfverse: c
mayā
hi
dahatā
laṅkāṃ
na
sītā
parirakṣitā
mayā
hi
dahatā
laṅkāṃ
na
sītā
parirakṣitā
/5/
Verse: 6
Halfverse: a
īṣatkāryam
idaṃ
kāryaṃ
kr̥tam
āsīn
na
saṃśayaḥ
īṣat-kāryam
idaṃ
kāryaṃ
kr̥tam
āsīn
na
saṃśayaḥ
/
Halfverse: c
tasya
krodʰābʰibʰūtena
mayā
mūlakṣayaḥ
kr̥taḥ
tasya
krodʰa
_abʰibʰūtena
mayā
mūla-kṣayaḥ
kr̥taḥ
/6/
Verse: 7
Halfverse: a
vinaṣṭā
jānakī
vyaktaṃ
na
hy
adagdʰaḥ
pradr̥śyate
vinaṣṭā
jānakī
vyaktaṃ
na
hy
adagdʰaḥ
pradr̥śyate
/
Halfverse: c
laṅkāyāḥ
kaś
cid
uddeśaḥ
sarvā
bʰasmīkr̥tā
purī
laṅkāyāḥ
kaścid
uddeśaḥ
sarvā
bʰasmī-kr̥tā
purī
/7/
Verse: 8
Halfverse: a
yadi
tad
vihataṃ
kāryaṃ
mayā
prajñāviparyayāt
yadi
tad
vihataṃ
kāryaṃ
mayā
prajñā-viparyayāt
/
Halfverse: c
ihaiva
prāṇasaṃnyāso
mamāpi
hy
atirocate
iha
_eva
prāṇa-saṃnyāso
mama
_api
hy
atirocate
/8/
Verse: 9
Halfverse: a
kim
agnau
nipatāmy
adya
āhosvid
vaḍavāmukʰe
kim
agnau
nipatāmy
adya
āhosvid
vaḍavā-mukʰe
/
Halfverse: c
śarīram
āho
sattvānāṃ
dadmi
sāgaravāsinām
śarīram
āho
sattvānāṃ
dadmi
sāgara-vāsinām
/9/
Verse: 10
Halfverse: a
katʰaṃ
hi
jīvatā
śakyo
mayā
draṣṭuṃ
harīśvaraḥ
katʰaṃ
hi
jīvatā
śakyo
mayā
draṣṭuṃ
hari
_īśvaraḥ
/
Halfverse: c
tau
vā
puruṣaśārdūlau
kāryasarvasvagʰātinā
tau
vā
puruṣa-śārdūlau
kārya-sarva-sva-gʰātinā
/10/
Verse: 11
Halfverse: a
mayā
kʰalu
tad
evedaṃ
roṣadoṣāt
pradarśitam
mayā
kʰalu
tad
eva
_idaṃ
roṣa-doṣāt
pradarśitam
/
Halfverse: c
pratʰitaṃ
triṣu
lokeṣu
kapitam
anavastʰitam
pratʰitaṃ
triṣu
lokeṣu
kapitam
anavastʰitam
/11/
Verse: 12
Halfverse: a
dʰig
astu
rājasaṃ
bʰāvam
anīśam
anavastʰitam
dʰig
astu
rājasaṃ
bʰāvam
anīśam
anavastʰitam
/
Halfverse: c
īśvareṇāpi
yad
rāgān
mayā
sītā
na
rakṣitā
īśvareṇa
_api
yad
rāgān
mayā
sītā
na
rakṣitā
/12/
Verse: 13
Halfverse: a
vinaṣṭāyāṃ
tu
sītāyāṃ
tāv
ubʰau
vinaśiṣyataḥ
vinaṣṭāyāṃ
tu
sītāyāṃ
tāv
ubʰau
vinaśiṣyataḥ
/
Halfverse: c
tayor
vināśe
sugrīvaḥ
sabandʰur
vinaśiṣyati
tayor
vināśe
sugrīvaḥ
sabandʰur
vinaśiṣyati
/13/
Verse: 14
Halfverse: a
etad
eva
vacaḥ
śrutvā
bʰarato
bʰrātr̥vatsalaḥ
etad
eva
vacaḥ
śrutvā
bʰarato
bʰrātr̥-vatsalaḥ
/
Halfverse: c
dʰarmātmā
sahaśatrugʰnaḥ
katʰaṃ
śakṣyati
jīvitum
dʰarma
_ātmā
saha-śatrugʰnaḥ
katʰaṃ
śakṣyati
jīvitum
/14/
Verse: 15
Halfverse: a
ikṣvākuvaṃśe
dʰarmiṣṭʰe
gate
nāśam
asaṃśayam
ikṣvāku-vaṃśe
dʰarmiṣṭʰe
gate
nāśam
asaṃśayam
/
Halfverse: c
bʰaviṣyanti
prajāḥ
sarvāḥ
śokasaṃtāpapīḍitāḥ
bʰaviṣyanti
prajāḥ
sarvāḥ
śoka-saṃtāpa-pīḍitāḥ
/15/
Verse: 16
Halfverse: a
tad
ahaṃ
bʰāgyarahito
luptadʰarmārtʰasaṃgrahaḥ
tad
ahaṃ
bʰāgya-rahito
lupta-dʰarma
_artʰa-saṃgrahaḥ
/
Halfverse: c
roṣadoṣaparītātmā
vyaktaṃ
lokavināśanaḥ
roṣa-doṣa-parīta
_ātmā
vyaktaṃ
loka-vināśanaḥ
/16/
Verse: 17
Halfverse: a
iti
cintayatas
tasya
nimittāny
upapedire
iti
cintayatas
tasya
nimittāny
upapedire
/
Halfverse: c
pūram
apy
upalabdʰāni
sākṣāt
punar
acintayat
pūram
apy
upalabdʰāni
sākṣāt
punar
acintayat
/17/
Verse: 18
Halfverse: a
atʰa
vā
cārusarvāṅgī
rakṣitā
svena
tejasā
atʰavā
cāru-sarva
_aṅgī
rakṣitā
svena
tejasā
/
Halfverse: c
na
naśiṣyati
kalyāṇī
nāgnir
agnau
pravartate
na
naśiṣyati
kalyāṇī
na
_agnir
agnau
pravartate
/18/
Verse: 19
Halfverse: a
na
hi
dʰarmān
manas
tasya
bʰāryām
amitatejasaḥ
na
hi
dʰarmāt
manas
tasya
bʰāryām
amita-tejasaḥ
/
Halfverse: c
svacāritrābʰiguptāṃ
tāṃ
spraṣṭum
arhati
pāvakaḥ
sva-cāritra
_abʰiguptāṃ
tāṃ
spraṣṭum
arhati
pāvakaḥ
/19/
Verse: 20
Halfverse: a
nūnaṃ
rāmaprabʰāvena
vaidehyāḥ
sukr̥tena
ca
nūnaṃ
rāma-prabʰāvena
vaidehyāḥ
sukr̥tena
ca
/
Halfverse: c
yan
māṃ
dahanakarmāyaṃ
nādahad
dʰavyavāhanaḥ
yan
māṃ
dahana-karmā
_ayaṃ
na
_adahadd^havya-vāhanaḥ
/20/
Verse: 21
Halfverse: a
trayāṇāṃ
bʰaratādīnāṃ
bʰrātr̥̄ṇāṃ
devatā
ca
yā
trayāṇāṃ
bʰarata
_ādīnāṃ
bʰrātr̥̄ṇāṃ
devatā
ca
yā
/
Halfverse: c
rāmasya
ca
manaḥkāntā
sā
katʰaṃ
vinaśiṣyati
rāmasya
ca
manaḥ-kāntā
sā
katʰaṃ
vinaśiṣyati
/21/
Verse: 22
Halfverse: a
yad
vā
dahanakarmāyaṃ
sarvatra
prabʰur
avyayaḥ
yad
vā
dahana-karmā
_ayaṃ
sarvatra
prabʰur
avyayaḥ
/
Halfverse: c
na
me
dahati
lāṅgūlaṃ
katʰam
āryāṃ
pradʰakṣyati
na
me
dahati
lāṅgūlaṃ
katʰam
āryāṃ
pradʰakṣyati
/22/
Verse: 23
Halfverse: a
tapasā
satyavākyena
ananyatvāc
ca
bʰartari
tapasā
satya-vākyena
ananyatvāc
ca
bʰartari
/
Halfverse: c
api
sā
nirdahed
agniṃ
na
tām
agniḥ
pradʰakṣyati
api
sā
nirdahed
agniṃ
na
tām
agniḥ
pradʰakṣyati
/23/
Verse: 24
Halfverse: a
sa
tatʰā
cintayaṃs
tatra
devyā
dʰarmaparigraham
sa
tatʰā
cintayaṃs
tatra
devyā
dʰarma-parigraham
/
Halfverse: c
śuśrāva
hanumān
vākyaṃ
cāraṇānāṃ
mahātmanām
śuśrāva
hanumān
vākyaṃ
cāraṇānāṃ
mahātmanām
/24/
Verse: 25
Halfverse: a
aho
kʰalu
kr̥taṃ
karma
durviṣahyaṃ
hanūmatā
aho
kʰalu
kr̥taṃ
karma
durviṣahyaṃ
hanūmatā
/
Halfverse: c
agniṃ
visr̥jatābʰīkṣṇaṃ
bʰīmaṃ
rākṣasasadmani
agniṃ
visr̥jatā
_abʰīkṣṇaṃ
bʰīmaṃ
rākṣasa-sadmani
/25/
Verse: 26
Halfverse: a
dagdʰeyaṃ
nagarī
laṅkā
sāṭṭaprākāratoraṇā
dagdʰā
_iyaṃ
nagarī
laṅkā
sāṭṭa-prākāra-toraṇā
/
Halfverse: c
jānakī
na
ca
dagdʰeti
vismayo
'dbʰuta
eva
naḥ
jānakī
na
ca
dagdʰā
_iti
vismayo
_adbʰuta
eva
naḥ
/26/
Verse: 27
Halfverse: a
sa
nimittaiś
ca
dr̥ṣṭārtʰaiḥ
kāraṇaiś
ca
mahāguṇaiḥ
sa
nimittaiś
ca
dr̥ṣṭa
_artʰaiḥ
kāraṇaiś
ca
mahā-guṇaiḥ
/
Halfverse: c
r̥ṣivākyaiś
ca
hanumān
abʰavat
prītamānasaḥ
r̥ṣi-vākyaiś
ca
hanumān
abʰavat
prīta-mānasaḥ
/27/
Verse: 28
Halfverse: a
tataḥ
kapiḥ
prāptamanoratʰārtʰas
tataḥ
kapiḥ
prāptamanoratʰārtʰas
tataḥ
kapiḥ
prāpta-mano-ratʰa
_artʰas
tataḥ
kapiḥ
prāpta-mano-ratʰa
_artʰas
/
{Gem}
Halfverse: b
tām
akṣatāṃ
rājasutāṃ
viditvā
tām
akṣatāṃ
rājasutāṃ
viditvā
tām
akṣatāṃ
rāja-sutāṃ
viditvā
tām
akṣatāṃ
rāja-sutāṃ
viditvā
/
{Gem}
Halfverse: c
pratyakṣatas
tāṃ
punar
eva
dr̥ṣṭvā
pratyakṣatas
tāṃ
punar
eva
dr̥ṣṭvā
pratyakṣatas
tāṃ
punar
eva
dr̥ṣṭvā
pratyakṣatas
tāṃ
punar
eva
dr̥ṣṭvā
/
{Gem}
Halfverse: d
pratiprayāṇāya
matiṃ
cakāra
pratiprayāṇāya
matiṃ
cakāra
pratiprayāṇāya
matiṃ
cakāra
pratiprayāṇāya
matiṃ
cakāra
/28/
{E}
{Gem}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.