TITUS
Ramayana
Part No. 378
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1 
Halfverse: a    saṃdīpyamānāṃ vidʰvastāṃ   trastarakṣo gaṇāṃ purīm
   
saṃdīpyamānāṃ vidʰvastāṃ   trasta-rakṣo gaṇāṃ purīm /
Halfverse: c    
avekṣya hānumām̐l laṅkāṃ   cintayām āsa vānaraḥ
   
avekṣya hānumām̐l laṅkāṃ   cintayām āsa vānaraḥ /1/

Verse: 2 
Halfverse: a    
tasyābʰūt sumahāṃs trāsaḥ   kutsā cātmany ajāyata
   
tasya_abʰūt sumahāṃs trāsaḥ   kutsā ca_ātmany ajāyata /
Halfverse: c    
laṅkāṃ pradahatā karma   kiṃsvit kr̥tam idaṃ mayā
   
laṅkāṃ pradahatā karma   kiṃsvit kr̥tam idaṃ mayā /2/

Verse: 3 
Halfverse: a    
dʰanyās te puruṣaśreṣṭʰa   ye buddʰyā kopam uttʰitam
   
dʰanyās te puruṣa-śreṣṭʰa   ye buddʰyā kopam uttʰitam /
Halfverse: c    
nirundʰanti mahātmāno   dīptam agnim ivāmbʰasā
   
nirundʰanti mahātmāno   dīptam agnim iva_ambʰasā /3/

Verse: 4 
Halfverse: a    
yadi dagdʰā tv iyaṃ laṅkā   nūnam āryāpi jānakī
   
yadi dagdʰā tv iyaṃ laṅkā   nūnam āryā_api jānakī /
Halfverse: c    
dagdʰā tena mayā bʰartur   hataṃ kāryam ajānatā
   
dagdʰā tena mayā bʰartur   hataṃ kāryam ajānatā /4/

Verse: 5 
Halfverse: a    
yad artʰam ayam ārambʰas   tat kāryam avasāditam
   
yad artʰam ayam ārambʰas   tat kāryam avasāditam /
Halfverse: c    
mayā hi dahatā laṅkāṃ   na sītā parirakṣitā
   
mayā hi dahatā laṅkāṃ   na sītā parirakṣitā /5/

Verse: 6 
Halfverse: a    
īṣatkāryam idaṃ kāryaṃ   kr̥tam āsīn na saṃśayaḥ
   
īṣat-kāryam idaṃ kāryaṃ   kr̥tam āsīn na saṃśayaḥ /
Halfverse: c    
tasya krodʰābʰibʰūtena   mayā mūlakṣayaḥ kr̥taḥ
   
tasya krodʰa_abʰibʰūtena   mayā mūla-kṣayaḥ kr̥taḥ /6/

Verse: 7 
Halfverse: a    
vinaṣṭā jānakī vyaktaṃ   na hy adagdʰaḥ pradr̥śyate
   
vinaṣṭā jānakī vyaktaṃ   na hy adagdʰaḥ pradr̥śyate /
Halfverse: c    
laṅkāyāḥ kaś cid uddeśaḥ   sarvā bʰasmīkr̥tā purī
   
laṅkāyāḥ kaścid uddeśaḥ   sarvā bʰasmī-kr̥tā purī /7/

Verse: 8 
Halfverse: a    
yadi tad vihataṃ kāryaṃ   mayā prajñāviparyayāt
   
yadi tad vihataṃ kāryaṃ   mayā prajñā-viparyayāt /
Halfverse: c    
ihaiva prāṇasaṃnyāso   mamāpi hy atirocate
   
iha_eva prāṇa-saṃnyāso   mama_api hy atirocate /8/

Verse: 9 
Halfverse: a    
kim agnau nipatāmy adya   āhosvid vaḍavāmukʰe
   
kim agnau nipatāmy adya   āhosvid vaḍavā-mukʰe /
Halfverse: c    
śarīram āho sattvānāṃ   dadmi sāgaravāsinām
   
śarīram āho sattvānāṃ   dadmi sāgara-vāsinām /9/

Verse: 10 
Halfverse: a    
katʰaṃ hi jīvatā śakyo   mayā draṣṭuṃ harīśvaraḥ
   
katʰaṃ hi jīvatā śakyo   mayā draṣṭuṃ hari_īśvaraḥ /
Halfverse: c    
tau puruṣaśārdūlau   kāryasarvasvagʰātinā
   
tau puruṣa-śārdūlau   kārya-sarva-sva-gʰātinā /10/

Verse: 11 
Halfverse: a    
mayā kʰalu tad evedaṃ   roṣadoṣāt pradarśitam
   
mayā kʰalu tad eva_idaṃ   roṣa-doṣāt pradarśitam /
Halfverse: c    
pratʰitaṃ triṣu lokeṣu   kapitam anavastʰitam
   
pratʰitaṃ triṣu lokeṣu   kapitam anavastʰitam /11/

Verse: 12 
Halfverse: a    
dʰig astu rājasaṃ bʰāvam   anīśam anavastʰitam
   
dʰig astu rājasaṃ bʰāvam   anīśam anavastʰitam /
Halfverse: c    
īśvareṇāpi yad rāgān   mayā sītā na rakṣitā
   
īśvareṇa_api yad rāgān   mayā sītā na rakṣitā /12/

Verse: 13 
Halfverse: a    
vinaṣṭāyāṃ tu sītāyāṃ   tāv ubʰau vinaśiṣyataḥ
   
vinaṣṭāyāṃ tu sītāyāṃ   tāv ubʰau vinaśiṣyataḥ /
Halfverse: c    
tayor vināśe sugrīvaḥ   sabandʰur vinaśiṣyati
   
tayor vināśe sugrīvaḥ   sabandʰur vinaśiṣyati /13/

Verse: 14 
Halfverse: a    
etad eva vacaḥ śrutvā   bʰarato bʰrātr̥vatsalaḥ
   
etad eva vacaḥ śrutvā   bʰarato bʰrātr̥-vatsalaḥ /
Halfverse: c    
dʰarmātmā sahaśatrugʰnaḥ   katʰaṃ śakṣyati jīvitum
   
dʰarma_ātmā saha-śatrugʰnaḥ   katʰaṃ śakṣyati jīvitum /14/

Verse: 15 
Halfverse: a    
ikṣvākuvaṃśe dʰarmiṣṭʰe   gate nāśam asaṃśayam
   
ikṣvāku-vaṃśe dʰarmiṣṭʰe   gate nāśam asaṃśayam /
Halfverse: c    
bʰaviṣyanti prajāḥ sarvāḥ   śokasaṃtāpapīḍitāḥ
   
bʰaviṣyanti prajāḥ sarvāḥ   śoka-saṃtāpa-pīḍitāḥ /15/

Verse: 16 
Halfverse: a    
tad ahaṃ bʰāgyarahito   luptadʰarmārtʰasaṃgrahaḥ
   
tad ahaṃ bʰāgya-rahito   lupta-dʰarma_artʰa-saṃgrahaḥ /
Halfverse: c    
roṣadoṣaparītātmā   vyaktaṃ lokavināśanaḥ
   
roṣa-doṣa-parīta_ātmā   vyaktaṃ loka-vināśanaḥ /16/

Verse: 17 
Halfverse: a    
iti cintayatas tasya   nimittāny upapedire
   
iti cintayatas tasya   nimittāny upapedire /
Halfverse: c    
pūram apy upalabdʰāni   sākṣāt punar acintayat
   
pūram apy upalabdʰāni   sākṣāt punar acintayat /17/

Verse: 18 
Halfverse: a    
atʰa cārusarvāṅgī   rakṣitā svena tejasā
   
atʰavā cāru-sarva_aṅgī   rakṣitā svena tejasā /
Halfverse: c    
na naśiṣyati kalyāṇī   nāgnir agnau pravartate
   
na naśiṣyati kalyāṇī   na_agnir agnau pravartate /18/

Verse: 19 
Halfverse: a    
na hi dʰarmān manas tasya   bʰāryām amitatejasaḥ
   
na hi dʰarmāt manas tasya   bʰāryām amita-tejasaḥ /
Halfverse: c    
svacāritrābʰiguptāṃ tāṃ   spraṣṭum arhati pāvakaḥ
   
sva-cāritra_abʰiguptāṃ tāṃ   spraṣṭum arhati pāvakaḥ /19/

Verse: 20 
Halfverse: a    
nūnaṃ rāmaprabʰāvena   vaidehyāḥ sukr̥tena ca
   
nūnaṃ rāma-prabʰāvena   vaidehyāḥ sukr̥tena ca /
Halfverse: c    
yan māṃ dahanakarmāyaṃ   nādahad dʰavyavāhanaḥ
   
yan māṃ dahana-karmā_ayaṃ   na_adahadd^havya-vāhanaḥ /20/

Verse: 21 
Halfverse: a    
trayāṇāṃ bʰaratādīnāṃ   bʰrātr̥̄ṇāṃ devatā ca
   
trayāṇāṃ bʰarata_ādīnāṃ   bʰrātr̥̄ṇāṃ devatā ca /
Halfverse: c    
rāmasya ca manaḥkāntā    katʰaṃ vinaśiṣyati
   
rāmasya ca manaḥ-kāntā    katʰaṃ vinaśiṣyati /21/

Verse: 22 
Halfverse: a    
yad dahanakarmāyaṃ   sarvatra prabʰur avyayaḥ
   
yad dahana-karmā_ayaṃ   sarvatra prabʰur avyayaḥ /
Halfverse: c    
na me dahati lāṅgūlaṃ   katʰam āryāṃ pradʰakṣyati
   
na me dahati lāṅgūlaṃ   katʰam āryāṃ pradʰakṣyati /22/

Verse: 23 
Halfverse: a    
tapasā satyavākyena   ananyatvāc ca bʰartari
   
tapasā satya-vākyena   ananyatvāc ca bʰartari /
Halfverse: c    
api nirdahed agniṃ   na tām agniḥ pradʰakṣyati
   
api nirdahed agniṃ   na tām agniḥ pradʰakṣyati /23/

Verse: 24 
Halfverse: a    
sa tatʰā cintayaṃs tatra   devyā dʰarmaparigraham
   
sa tatʰā cintayaṃs tatra   devyā dʰarma-parigraham /
Halfverse: c    
śuśrāva hanumān vākyaṃ   cāraṇānāṃ mahātmanām
   
śuśrāva hanumān vākyaṃ   cāraṇānāṃ mahātmanām /24/

Verse: 25 
Halfverse: a    
aho kʰalu kr̥taṃ karma   durviṣahyaṃ hanūmatā
   
aho kʰalu kr̥taṃ karma   durviṣahyaṃ hanūmatā /
Halfverse: c    
agniṃ visr̥jatābʰīkṣṇaṃ   bʰīmaṃ rākṣasasadmani
   
agniṃ visr̥jatā_abʰīkṣṇaṃ   bʰīmaṃ rākṣasa-sadmani /25/

Verse: 26 
Halfverse: a    
dagdʰeyaṃ nagarī laṅkā   sāṭṭaprākāratoraṇā
   
dagdʰā_iyaṃ nagarī laṅkā   sāṭṭa-prākāra-toraṇā /
Halfverse: c    
jānakī na ca dagdʰeti   vismayo 'dbʰuta eva naḥ
   
jānakī na ca dagdʰā_iti   vismayo_adbʰuta eva naḥ /26/

Verse: 27 
Halfverse: a    
sa nimittaiś ca dr̥ṣṭārtʰaiḥ   kāraṇaiś ca mahāguṇaiḥ
   
sa nimittaiś ca dr̥ṣṭa_artʰaiḥ   kāraṇaiś ca mahā-guṇaiḥ /
Halfverse: c    
r̥ṣivākyaiś ca hanumān   abʰavat prītamānasaḥ
   
r̥ṣi-vākyaiś ca hanumān   abʰavat prīta-mānasaḥ /27/

Verse: 28 


Halfverse: a    
tataḥ kapiḥ prāptamanoratʰārtʰas    tataḥ kapiḥ prāptamanoratʰārtʰas
   
tataḥ kapiḥ prāpta-mano-ratʰa_artʰas    tataḥ kapiḥ prāpta-mano-ratʰa_artʰas / {Gem}
Halfverse: b    
tām akṣatāṃ rājasutāṃ viditvā    tām akṣatāṃ rājasutāṃ viditvā
   
tām akṣatāṃ rāja-sutāṃ viditvā    tām akṣatāṃ rāja-sutāṃ viditvā / {Gem}
Halfverse: c    
pratyakṣatas tāṃ punar eva dr̥ṣṭvā    pratyakṣatas tāṃ punar eva dr̥ṣṭvā
   
pratyakṣatas tāṃ punar eva dr̥ṣṭvā    pratyakṣatas tāṃ punar eva dr̥ṣṭvā / {Gem}
Halfverse: d    
pratiprayāṇāya matiṃ cakāra    pratiprayāṇāya matiṃ cakāra
   
pratiprayāṇāya matiṃ cakāra    pratiprayāṇāya matiṃ cakāra /28/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.